________________
उद्देशक : १५, मूलं-९१६, [भा. ४८५०]
७३
चू-छड्डावितो ते पलंबे, पच्छित्तडंडो य से दिन्नो, ताहे तस्स छड्डावियकयइंडस्स मती न कमति पुणो वितं घेत्तुं, न वि से गेधी वट्टति पलंबेसु, जातितव्वमरियव्वाणि य न पावत्ति । एवं परित्ते भणियं । “एमेव अनंतकाए वि"त्ति एतेण चेव कारणेणं अनंते गुरुगं पच्छित्तं दिज्जति ।। "उच्छुकरणे" गतं । इदानं "महिड्डियदिटुंतो". [भा.४८५१] कण्णंतेपुरमोलोअणेण अनिवारितं जह विणटुं ।
दारुभरो य विलुत्तो, नगरद्दारे अवारेंतो॥ चू-महिडितो नाम राया।तस्स कण्णंतेपुरं । तंवायायणेहिं ओलोएंतं नको वि वारेति।ताहे तेणं पसंगेणं निग्गंतुमाढत्ताओ, तह वि न को ति वारेति । पच्छा विडपुरिसेहिं समं आलावं काउमाढत्ताओ, एवं अवारिज्जंतीओ विणट्ठाओ। “दारुभरदिटुंतो" एगस्स सेट्ठिस्स दारुभरिया भंडा पविसंती, नगरदारे एगं दारुअं “सयं पडियं" ति तं चेडरूवेण भंडीओ चेव गहियं, तं अवारिज्जमाणं पासित्ता सव्वो दारुभरो विलुत्तो लोगेणं ।। एते अपसत्था । इमे पसत्था[भा.४८५२] बितिएणोलोएंती, सव्वा पिंडेतु तालिता पुरतो।
भयजननं सेसाण वि, एमेव दारुहारी वि॥ चू-बितिएणं अंतपुरपालगेण एगा उलोयंती दिट्ठा, ताहे तेन सव्वातो पिंडित्ता तासिं पुरतो सातालिता, ताहे सेसियाओ विभीयाओन पलोएंति। एवं अंतेपुरंरक्खियं । एवं पढमदारुहारी वि पिट्टिओ, एवं दारुभरो विरक्खितो ।। इदानि “थलि दिटुंतो". [भा.४८५३] थलि गोणि सयं मतभक्खणेण लद्धप्पसरो पुणो वि थलिं।
घाएत्तु बितिए पुण कोट्टगबंदिग्गह नियत्ती।। चू-थली नामदेवद्रोणी, ततो गावीणं गोजूइंगताणं एका जरगवी मता, सा पुलिंदेहिं “सयं मय"त्ति खइया, कहियं गोवालएहिं डंगराणं । “डगरा" पादमूलिया । ते भणंति- “जइ खतिया खतिया नाम" ।ते पसगेणं अवारिज्जंता अप्पणा चेय मारिता। पच्छा तेहिं लद्धवसरेहिं थली चेव घातिता । एस अपसत्थो । इमो पसत्थो- “बितिओ पुण कोट्टगबंदिग्गह नियत्ति"त्ति तहेव गोजूतिं गयाणं गावीणं एक्का मया, सा पुलिंदेहिं खतिता, गोवालेहिं सिर्ल्ड डंगराणं, ते डंगरा घातीसुं बित्तियदिवसे कोट्टगं चेव, कोठं नाम पुलिंदपल्ली, “मा पसंगं काहिंति' त्ति काउंतत्थ बंदिग्गहोकओ।एवं पुलिंदानं नियत्ती कया तेहिं डंगरेहिं । उवणओ सोचेवजो उच्छुकरणदिटुंते।।
इदानि “चउत्थफदं बिकडुभं" अस्य व्याख्या[भा.४८५४] विकडुभमग्गणे दीहं, च गोयरं एसणं व पेल्लेज्जा ।
णिप्पिस्सऽसोंडणायं, मुग्गछिवाडी य पलिमंथो । चू-जंभावतो विभिन्नं दव्वतो विभिन्न एयं चउत्थपदं भण्णति । एत्थ तिन्निदारा विकडुभं पलिमंथो अणाइण्णं चेव । “विकडुभं' नाम वीडको सालणं वा । अन्ने भणंति - उवातियं । अन्नम्मि भत्तपाने लद्धे वितं विकडुभं मग्गमाणो दीहंगोयरं करेति, एसणं वा पेल्लेज्जा, फासुसनिजं अलभमाहो “अफासुयएसनिजं" ति गेण्हेज्जा । कहं ? भण्णइ - तत्थ "निप्पिस्सऽसोंडणातं"। णायं नाम आहरणं । जहा एगो “निप्पिस्सो''त्ति अमंसभक्खी भण्णति, असोंडो अमजपाणो भण्णति । तस्स य मजपाएहि सह संसग्गी । अन्नया तेहिं भणितो मज्जे निज्जीवे को दोसो ? तेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org