________________
४३०
निशीथ-छेदसूत्रम् -३-२०/१३८७ नाढाइया खरंटिता, न दिन्नं ।। ।। “भिक्खुणि वाह चउत्यो त्ति" भिक्खुनिवाहगोणिसुय एकेके चउभंगो, तेस चउत्थे भंगे पलिउंचमाणेसु वि स्वामिना स्वार्थभ्रंशिना सहसा अनादरो कताखरंटणा वापयुत्ताएततो तेहिंतथा चिंतियंभेतहेवपलिउंचितमित्यर्थः॥पडिरूवगोवसंहारो इमो[भा.६६२६] इस्सरसरिसो उ गुरू, साहू वाहो पडिसेवणा मंसं।
नूमणता पलिउंचण, सकारोवीलणा होति॥ - सुत्तखंडं इम- “अपलिउंचि" इत्यादि, अस्यार्थः[भा.६६२७] आलोयण त्ति य पुणो, जा एस अकुंचिया उभयओ वि ।
सच्चेव होति सोही, तत्थे य मेरा इमा होति ॥ धू-आलोयमाणो अपलिउंचियं जो आलोएति “उभउ" त्ति - अपलिउंचियसंकप्पणं अपलिउंचियं चेव आलोतितं, अहवा - पडिसेवणानुलोमेणं पछित्तानुलोमेण य “सच्चेव होइ सोधि" त्ति-जो एस अपलिउंचिय अपलिउंचिय आलोएइ सोऽमाइनिष्फन्नो तो सुद्धेत्यर्थः । पुनर्विशेषणे। किं विशिनष्टि?,उच्यते-आलोएंतस्स आलोयणारिहं प्रतितत्थयामेरत्तिसामाचारी इत्यर्थः । तं आसन्नाभिग्गहेण अतियरंतस्स पच्छित्तं भणति, एवं विसेसेति । अधवा - एसा आलोयणा आयरियसिस्सभावे भवति । तेसिं सामाचारी इमा[भा.६६२८] आयरिए कह सोही, सीहाणुग-वसभ-कोल्लुगाणूए।
अहवा वि सभावेणं, निम्मंसुगेमासिगा तिन्नि। चू-जयाआलोयणारिहायरिएआलोयगा आलोयणंपउंजंतितदा कस्स कहं सुद्धी असुद्धी वा भवति? उच्यते - आयरियो तिविहो- सोहाणुगोवसहाणुगो कोल्लुगाणुगो । तत्थ जो महंतनिसिजाए ठितो सुत्तमत्थं वाएति चिट्ठइ वा सो सीहाणुगो।जो एक्कमि कप्पे ठितो वाएति चिट्ठइ वा सो वसहाणुगो।जो रयहरणनिसेज्जाए उवग्गहियपादपुंछणे वा ठितो वाएति चिट्ठति वा सो कोल्लुगाणुगो।एवं वसहभिक्खुणो विविकप्पेयव्वा, एवं आलोयगाविआयरियवसहभिक्खुणो विकप्पेयव्वा।नवरं-कोल्हुगाणुगे विसेसो-सदा निसेलाएपादुपुंछणेवा उकुडुओवाआलोएत्ति, जइउकुडुओआलोएतितोसुद्धो।निसेज्जापादपुंछणेसुभयणा। “अहवा-विसभावेणं निम्मंसुग" त्ति-अहवेत्ययं नियतप्रदर्शनार्थः । स्वको भावः स्वभावः, कोति आयरिओ वसभोवा सभावेण कोल्लुगाणुगो हवेज ।अहवाधम्मसद्धाएकोइनेच्छतिसिजाए उवविडिउं, तस्स निसिज्जा कायव्वा न कायव्वा ?, उच्यते-जो होउ सो होउ तस्स निसिज्जं काउं आलोयगेण आलोएयव्वं, जइ न करेइतो पच्छित्तं पावइ।
एत्थ दिळूतो निमंसुगेणं रन्ना।जहा एक्कोरायानिमंसु, नथि से किंचि सरीरे रोमं ति । तस्स कासवगो कयवित्ती, नत्यि से रोमं ति काउं परिभवेण न कताइ कमिजणाए उवठ्ठाति । अन्नया रन्नाभणियं-आनेहि छुरभंडं,कमिज्जाहित्ति।तेनआनियंउग्घाडियं, दिलृपमादतोअपडिजग्गणाए सव्वं कट्टियं, एस मं परिभवति । रुटेणं रन्ना सव्वस्सहरणो कतो, वित्ती य छिन्ना, अन्नो य ठविओ, सोय सत्तमे दिवसे छुरभंडं सज्जेत्ता उवट्ठाति, सुटेणं रन्ना वित्ती संवड्डिता भोगाभागीय जातो । एवं जा निसेज्जं करेति सो इहलोगे जसं पावति, परलोगे वि कम्मनिज्जरणातो सिद्धिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org