________________
उद्देशक ः १६, मूलं-१०९७, [भा. ५७९०]
२३९
जहा पत्तगबंधकण्णा चउरंगुला भवंति - गंठीए अतिरित्ता भवंतीत्यर्थः ।।
इमं रयताणस्स पमाणप्पमाण[भा.५७९१] रयताणपमाणं, भाणपमाणेण होइ निप्फण्णं ।
पायाहिणं करतं, मज्झे चउरंगुलं कमइ ॥ मज्झि त्ति - मुहंताओ मुहाओ जहा दो वि अंता चउरंगुलं कमंति एवं रयताणप्पमाणं ।। अहवा - जिनकप्पियस्स कप्पप्पमाणं इमं[भा.५७९२] अवरो वि य आएसो, संडासो सोत्थिए निवण्णे य ।
जं खंडियं दढं तं, छम्मासे दुब्बलं इयरं ॥ चू-आदेसो त्ति-प्रकारः । संडासो त्ति कप्पाण दीहप्पमाणं, एयं जानुसंडासगातो आढत्तं ते पडिच्छादेंतो जाव बंधं एयं दीहत्तणं । सोथिए त्ति-दो वि बोधव्वकण्णे दोहिं वि हत्थेहिं घेत्तुं दो विबाहुसीसे पावति। कहं ? उच्यते-दाहिणेणं वामंबाहुसीसं, एवंदोण्ह विकलादीण हृदयपदेसे सोत्थियागारो भवति । एयं कप्पाण बोधव्वं ।। एत्थ आएसेण इमं कारणं[भा.५७९३] संडासछिड्डेण हिमाइ एति, गुत्ता अगुत्ता वि य तस्स सेज्जा ।
हत्थेहि तो गेण्हिय दो विकन्ने, काऊण खंधे सुवई व झाई ।। चू-जिनकप्पियाण गुत्ता अगुत्ता वा सेजा होज्जा, ताए सेज्जाए उक्कुडुअनिविट्ठस्स संडासछिड्डेसु अही हिमवातो वा आगच्छेज, तस्स रक्खणट्ठाते, तेन कारणेण एस पाउरणविही, कप्पाण एवं पमाणं भणियं- “दोवि कन्ने" ति दो वि वत्थस्स कन्ने घेत्तुं निवण्णो निसण्णो वा सुवति झायति वा । सो पुण उक्कुड्डतो चेव अच्छइ प्रायो जग्गतिय । केई भणंति - उक्कुडुओ चेव निद्दाइओ सुवइ ईसिमेत्तं ततियजामे । सो पुण केरिसंवत्थं गेण्हति ? जं "खंडियं" ति छिन्नं जं एक्कातो पासाउ, तं च जं छम्मासं धरति जहन्नेणं तं दढं गेण्हति, “इयरं' ति जं छम्मासं न धरति तं दुब्बलं न गेण्हति॥एयं गच्छनिग्गयाणं पमाणं गतं ।इदानिंगच्छवासीणं प्रमाणंप्रमाण-प्रमाणं च भण्णत्ति[भा.५७९४] कप्पा आतपमाणा, अड्वाइज्जा उ वित्थडा हत्थे ।
एवं मज्झिम माणं, उक्कोसं होति चत्तारि॥ चू- उक्कोसेण चत्तारि हत्थ दीहत्तणेणं एवं पमाणं अनुग्गहत्थं थेराण भवति, पुहुत्ते वि छ अंगुला समाधिया कज्जंति ।। मज्झिमुक्कोसएसु दोसु वि पमाणेसु इमे कारणं[भा.५७९५] संकुचित तरुण आतप्पमाण सुवणे न सीतसंफासो ।
दुहतो पेल्लण थेरे, अनुचिय पाणादिरक्खा य॥ चू-तरुणभिक्खू बलवंतो, सो संकुचियपाओ सुवति, जेन कारणेण तस्स न सीतस्पर्शी भवति तेन तस्स कप्पा आयप्पमाणा। जो पुण थेरो सो खीणबलो न सक्केति संकुचियपादो सुविउं तेन तस्स अहियप्पमाणा कप्पा कप्पंति। “पेल्लणं' ति अक्कमणं "दुहओ" त्ति - सिरपादांतेसु दोसु अ पासेसु एवं तस्स सीतं न भवति । सेहस्स वि अनुच्चिए सुवणविहिम् एवं चेव कप्पाण पमाणं कज्जति । अवि य पाणदया कया भवति, न मंडूकप्लुत्या कीडाती पविसंतीति ।।
इमं पडलाण गणणप्पमाणं[भा. ५७९६] तिविधम्मि कालछेदे, तिविधा पडलाओ होति पादस्स।
___गिम्ह-सिसिर-वासासुं, उक्कोसा मज्झिम जहन्ना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org