________________
१०८
निशीथ-छेदसूत्रम् -३- १५/१००२ चू-वस आच्छादणे, गतं आच्छादेति जम्हा तेन वत्थं । तस्सिमो निक्खेवो[भा.५००२] नामं ठवणा वत्थं, दव्वावत्थं च भाववत्थं च ।
एसो खलु वत्थस्सा, निक्खेवो चउब्विहो होइ॥ चू-नाम-ठवणाओ गताओ, दव्व-भाववत्थे इमं भण्णति[भा.५००३] एगिदि-विगल-पंचिंदिएहि निप्फण्णगं दवियवत्थं ।
सीलंगाइं भावे, दविए पगतं तदट्ठाए । चू-एगिदियनिष्फण्णं कप्पासमादि, विगलिंदियनिष्फण्णं कोसेजमादि, पंचेंदियनिप्फण्णं उन्नियमादि, एवं दव्वं वत्थं । भाववत्थं अट्ठारससीलंगसहस्साई । दविए पगयं । “तदट्ठाए"त्ति एत्थदत्ववत्थेण अधिकारो, “तदट्ठाए"त्ति भाववस्त्रार्थं, जम्हा तेन वत्थेण करणभूतेण भाववत्थं साहिज्जति सरीरस्योपग्रहकारित्वात्, शरीरे निराबाधे सति ज्ञानादय इति ॥ [भा.५००४] पुनरवि दव्वे तिविहं, जहन्नयं मज्झिमंच उक्कोसं ।
एक्ककं तत्थ तिहा, अहाकडऽप्पं सपरिकम्मं ॥ चू-जंतं एगिदियादि दव्ववत्थं भणियं तंतिविधं भवति-जहन्नमज्झिमं उक्कोसंच । जहन्नं मुहपोत्तियादि, मज्झिमं चोलपट्टादि, उक्कोसं वासकप्पादि । पुनरवि एक्केकं तिविधं-अहाकडं अप्पपरिकम्मं बहुपरिकम्मं । एवं मज्झिमयं ३, उक्कोसयं च ३, तिविधं भाणियव्वं ।।
इमो उक्कोसादिसु पच्छित्तविभागो[भा.५००५] चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहन्ने ।
वोच्चत्थगहण-करणं, तत्थ वि सट्ठाणपच्छित्तं ॥ चू- उक्कोसे एका, मज्झिमे मासलहु, जहन्ने पनगं । “वोच्चत्थग्गहणं" ति पुव्वं अहाकडं गिण्हियव्वं । तस्सऽसति अप्पपरिकम्म, तस्स असति बहुपरिकम्मं, एवं कमं मोत्तुं वोच्चत्था गेहतरत पच्छित्तं । “करण' मिति परिभोगो जो विवरीयभोगं करेति अविधिभोगंवा तत्थ वि सहाणपच्छित्तं । कप्पं छिंदिउंचोलपट्ट करेति, मुहपोत्तियं वा, तत्थ जं करेति तत्थ सट्टाणपच्छित्तं चिंतिज्जति ॥ एसव पायच्छित्तऽत्थो फुडतरो भण्णति[भा.५००६] जोगमकाउमहाकडे, जो गेण्हति दोन्नि तेसु वा चरिमं ।
लहुगा तु तिन्नि मज्झम्मि मासियं अंतिमे पंच ॥ चू- उक्कोसवत्थस्स अहाकडस्स निग्गतो तस्स जोगं अकाउं अप्पपरिकम्मं गेण्हति (४ आयंबिला)। अह तस्सेव अहाकडस्स निग्गतो बहुकम्मं गेण्हति । अह अहाकडस्सासति अप्पपरिकम्मस्स निग्गतो तस्सजोगंअकाउं बहुपरिकम्मंगेण्हति। एवं उक्कोसे तिन्नि चउलहुया। मज्झिमस्स अहाकडस्स निग्गतो तस्स जोगं अकाउं अप्पपरिकम्मं गेण्हति तस्स मासलहुं । अह बहुसपरिकम्मंगेण्हति (मासलघु)।अप्पपरिकम्मस्स निग्गतोतस्स अजोगंकाउंजइ बहुपरिकम्म गेण्हति । एवं मज्झिमे तिन्नि मासलहुगा । जहन्नस्स अहाकडस्स निग्गओ जति अप्पपरिकम्म गेण्हति पणगं । अह बहुपरिकम्मं ना (पणगं) । अध अप्पपरिकम्मस्स जहन्नस्स निग्गतो तस्स जोगमकाउं बहुपरिकम्मंजहन्नं गेण्हति, ना (पणगं)। एवं जहन्ने तिन्नि पनगा, अत्थतो पत्तं । अहाकडस्स निग्गतो-जोगे कते अलब्भमाणे अप्पपरिकम्मं गेण्हमाणो सुद्धो, अप्पपरिकम्मस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org