________________
१०९
उद्देशक ः १५, मूलं-१००२, [भा. ५००६] वा निग्गतो जोगे कए अलब्भमाणे सपरिकम्मं गेण्हमाणो सुद्धो॥ [भा.५००७] एगतरनिग्गतो वा, अन्नं गेण्हेज तत्थ सट्ठाणं ।
छेत्तूण सिव्विउं वा, जं कुणति तगंन जं छिंदे ।। चू-उक्कोसयस्स निग्गतो मज्झिमयं गेण्हति “सट्टाणं' त्तिमासलहुं । अध जहन्नयं गेण्हति तत्थ सट्टाणं पनगं भवति । मज्झिमयस्स निग्गतो उक्कोसं गेण्हति तत्थ सट्ठाणं चउलहुगं भवति । जहन्नयं गेण्हति ना (पणगं)। जहन्नयस्स निग्गतो उक्कोसयं गेहतिङ्क । मज्झिम गेण्हति । आणादिया दोसा।तंच कजं न तेन परिपूरेति अतिरेगहीनदोसाय भवंति। “वोच्चत्थग्गहणे"त्ति एयं गयं । “करणे तत्थ वि सट्ठाण पच्छित्तं" अस्य व्याख्या- “छेत्तूण" पच्छद्धं । उक्कोसयं छिंदेत्ता मज्झिमयं करेति मासलहुं, जहन्नयं करेति ना, (पनगं) । मज्झिमयं छिंदेत्ता जहन्नयं करेति, ना (पनगं)। जहन्नए संघाएत्ता उक्कोसयं करेति । जहन्नयं संघाएत्ता मज्झिमं करेति । मज्झिमे संघाएत्ता उक्कोसं करेति एक । जं छिंदति तन्निप्फण्णं न भवति । आणादिया य दोसा, संजमे छप्पतियविराधना, आताएहत्थोवघातो, पलिमंथोयसुत्तत्थाणं ।जम्हापायच्छित्तंपरियाणामि तम्हा न वोच्छत्थग्गहणकरणं कायव्, जहाविहं कायव्वं । सव्वे आणादिया दोसा परिहरिया भवंति। तं वत्थं इमाहिं चउहिं पडिमाहिं गवेसियव्वं[भा.५००८] उद्दिसिय पेह अंतर, उज्झियधम्मे चउत्थए होइ।
चउपडिमा गच्छ जिने, दोण्हेग्गहऽभिग्गहऽन्नतरा॥ चू-गच्छवासी चउहिं विपडिमाहिं गिण्हति । जिनकप्पियादओ दोण्हं उग्गहं करेति, अंतर उझियधम्मिया य, एतेसिं दोण्हं अन्नतरीए गहणं करेति ॥
एतेसिं चउण्हं पडिमाणं इमं सरूववक्खाणं[भा.५००९] अमगंच एरिसं वा, तइया उ णियंसणऽत्थुरणगं वा ।
जंतुझे कप्पडिया, सदेस बहुवत्थदेसे वा॥ चू-उद्दिठं नाम उद्दिट्टसरूवेण ओभासति, "अमुगंच"त्ति जहन्नमज्झिमुक्कोसं । अधवा - एगिदिय-विगलिंदिय-पंचेंदियनिष्फण्णंगेण्हति । बितियपडिमा-पेह इमंसहवं-परिसंवा किंचि वत्थं दटुं भणाति-हे सावग! जारिसं इमं वत्थं, एरिसंवा देहि, तंवा देहि । “अंतरं" तु "ततिया उ" नियंसणऽत्थुरणगं वा । ततियत्ति पडिमा । तस्वरूपावधारणे । “नियंसणं" सोय साडगो, साडगगहणातो पाउरणं पिदट्ठव्वं । “अत्थुरणं" तिप्रस्तरणं प्रच्छदादि, अन्नं पोत्तंपरिहिउकामो पुवणियत्थवत्थते अवनेउकामो एयम्मि अंतरे मग्गंति । “उज्झियधम्मा चउत्थिय" त्ति सदेसं गंतुकामा कप्पडियाजं उज्झंति त मग्गति, बहुवत्थदेसंवा गतुकामा उज्झंति, बहुवत्थदेसे वाजं उज्झियं लब्भति । एसा अन्नायरियकयगाहा॥
इमा भद्दबाहुकता[भा.५०१०] उद्दिढ तिगेगतरं, पेहा पुण दिस्स एरिसं भणति ।
अन्न नियत्थऽत्थुरियं, ततिएनितरं तु अवनेते ।। चू-उद्दिलुओभासति- “देहि मे तिण्हं वत्थाणं अन्नतरं" जहन्नादी।अधवा-एगिदियादितिग। पेहा नाम दळूणं पूर्ववत् । ततिया अंतरिजं उत्तरिज्जं वा । अंतरिज्जं नाम नियंसणं, उत्तरिजं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org