________________
उद्देशक : १७, मूलं-१२४१, [भा. ५९७७]
२७९
[भा.५९७७] मानुम्मानपमाणं लेहसत्तवपुअंगमंगाई।
जे भिक्खू वागरेति, आयरियत्तादि आणादी। चू-मानस्स उम्मानस्स य इमा विभासा[भा.५९७८] छड्डेति तो य दोणं, छूढो दोणीए जो तु पुण्णाए।
सो माणजुतो पुरिसो, ओमाणे अद्धभारगुरू ।। चू-मानं नाम पुरिसप्पमाणातो ईसिअतिरित्ता उट्टिया कीरइ सा पाणियस्स समनिबद्धा भरिजति, पच्छा तत्थ पुरिसो पक्खिप्पति, जति द्रोणो पाणियस्स छड्डेति तो मानजुत्तो पुरिसो, अहवा - पुरिसं छोढूण पच्छा पाणियस्स भरिजति तम्मि पुरिसे ओसित्ते जइ सा कुंडी द्रोणं पाणियस्स पडिच्छइ तो मानजुत्तो । उम्माणे त्ति जति तुलाए आरोविओ अद्धभारं तुलति तो उम्मानजुत्तो भवति॥ [भा.५९७९] अट्ठसतमंगुलुच्चो, समुहाई वा समुस्सितो नवओ।
सो होति पमाणजुतो, संपुण्णंगो व जो होति ।। लेह त्ति अस्य व्याख्याभा.(५९८०] मणिबंधाओ पवत्ता, अंगुढे जस्स परिगता लेहा ।
___ सा कुणति धनसमिद्धं, लोगपहाणं च आयरियं ।। सत्तवपुअंगमगाणं इमा विभासा[भा.५९८१] सत्तं अदीनता खलु, वपुतेओ जस्स ऊ भवइ देहे ।
अंगा वा सुपइट्टा, लक्खण सिरिवच्छमा इतरे।। चू-सत्वं प्रधानं महंतीए वि आवदीए जो अदीणो भवति सो सत्वमंतों। वपू नाम तेयो, सो जस्स अस्थि देहो सो वपुमंतो । अट्ठअंगा ताणि जस्स सुपतिठ्ठसुसंठाणाणि, अगातिंति उवंगाणि तानि वि जस्स सुपइट्ठसुसंठियाणि, अन्नाणि य सिरिवच्छमादीणि लक्खणाणि, “इयरे'त्ति वंजणा ते य मसतिलगादी । अहवा - सह जायं लक्खणं, पच्छा जायं वंजणं ।। अहवा भणेज्ज[भा.५९८२] अमुगायरियसरिच्छाई लक्खणाइंन पासह महं ति।
एरिसलक्खणजुत्तो, य होति अचिरेण आयरिओ॥ चू- अमुगस्स आयरियस्स जारिसा हत्थपादादिसु लक्खणा, जारिसं पि वा देहं, ममं पि तारिसंचेव । पच्छद्धं कंठं । इमे दोसा[भा.५९८३] गारवकारणखेत्ताइणो य सच्चमलियं च होज्जा हि ।
विवरीयं एंति जदो, केति निमित्ता न सव्वे उ ॥ चू-अहं आयरिओ भविस्सामि त्ति गारवकारणे खित्तादिचित्तो भवेज्जा, सायवाहणो इव । अहवा - छउमत्थोलखिया लक्खणा सच्चा वा हवेज्जा अलिता व होज । पच्छद्धं कंठं । अहवा - इमो आयरिओ होहिइत्ति कोइ पडिनीओ जीविताओ ववरोविज ॥
एयस्स इमो अववातो[भा.५९८४] बितियपदमणप्पज्झे, वागरे अविकोविते य अप्पज्झे ।
कज्जे अन्नपभावण, वियाणणट्ठा य जाणमवि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org