SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -३-१६/१०८३ चू- सप्पादी वाला तेसु डसिजति, उवकरणसरीरतेना ते उवकरणं संजतं वा हरेज्जा, सीहादिसावएण खज्जति, विसमे पडियस्स अन्नतरगा य विराधना हवेज्जा, खाणुकंटए वा वि सप्पो हवेजा, अकस्माद्भयं अहेतुकं भवति, राओ मग्गे वि एते दोसा, किमुत पंथे ॥ इमं बितियपदं [भा. ५६४४ ] २१४ कप्पति तु गिलाणट्ठा, रत्तिं मग्गो तहेव संझाए । वदिट्ठो, आरक्खओ पुव्वभणितो य । पंथ [भा. ५६४५ ] चू- आरक्खिगोत्ति दंडवासिगो, पुव्वामेवं भण्णति अम्हे गिलाणादकारणेण रातो गमिस्सामो, म । किंचि छल काहिसि । अनुन्नाते गच्छंति, सेसं कंठं ।। मग्ग त्ति गतं । इदानिं पंथो भण्णतिदुविहो य होइ पंथो, छिन्नद्धानंतरं अछिन्नं च । छिन्ने न होइ किंची, अछिन्ने पल्लीहि वइगाहिं ।। [भा. ५६४६ ] छिन्नेण अछिन्नेण व, रत्तिं गुरुगा तु दिवसतो लहुगा । उद्दद्दरे पवज्जण, सुद्धपदे सेवती जंच ॥ चू- उद्दद्दरे जइ अद्धाणं पव्वजति तत्थ सुद्धंसुद्धेण वि गच्छमाणस्स एयं पच्छित्तं, जं च अकप्पादि किं चि सेवति तं सव्वं पावति ॥ इमा आयविराधना [भा. ५६४७] वात खलु वात कंटग, आवडणं विसम-खाणु-कंटेसु । वाले सावय तेने, एमाइ होति आयाए । चू- खलुगा जाणुगादिसंघाणा वातेण घेप्पंति, चम्मकंटगो वातकंटगो अहवा गृद्धिसी हड्डाद्धिसी वा कायकंटगो वा । सेसं कंठ्य ।। एसा आयविराहणा । इमा संजमविराधना[भा. ५६४८ ] छक्कायाण विराधन, उवगरणं बालवुड्ढसेहा य । पढमेण व बितिएण व, सावय तेने य मेच्छेय ॥ - अथंडिलेसु पुढविमादिछन्हं कायाणं संघट्टणादिविराहणं करेति, बालवुड्डुसेहा पढमबितियपरीसहेहिं परिताविज्जति, साधू उज्झिउं सावओ सावएण वा खज्जेज्जा । तेनगेहिं मेच्छेहिं वा उवकरणं खुड्डुगादि वा हीरेज्जा । उवकरण त्ति एयस्स इमं वक्खाणंउवगरण- गेहणे भार - वेदने तेनगम्म अधिकरणं । [भा. ५६४९ ] रीयादि अनुवओगो, गोम्मिय भरवाह उड्डाहो ।। चू- नंदिपडिग्गह-अद्धाणकप्प दुलिंगमादिपंथोवकणं च जइ गिण्हंति तो भारेण वेयणा भवति, विहडप्फडा य तेनगगम्मा भवति, तेणेहिं वा उवकरणे गहिए अधिकरणं, भारक्कंता य इरियोवउत्ता न भवंति, बहूवकरणा वा गोमिएहिं घेप्पंति, गोमिया य चिंतेंति उल्लावेंति य“ अहो ! बहुलोभा भारवहा य" एवं उड्डाहो भवे । अहवा - एतद्दोसभया उवकरणं उज्झंति तो जं तेन उवकरणेण विना विराधनं पावेंति तमावज्रंति ॥ इमं पंथोवकरणं [भा. ५६५० ] चम्मकरग सत्थादी, दुलिंगकप्पे य चिलिमिलिऽग्गहणे । तस विपरिणमुड्डाहो, कंदादिवहो य कुच्छा य ।। चू- जइ चम्मकरगो न घेप्पति सत्थकोसगं वा, "दुल्लिंगं" वा गिहत्थलिंगोवकरणं अन्नपाखंडियलिंगोवकरणं वा, "कप्प"त्ति अद्धाणकप्पं, चिलिमिणि त्ति, एतेसिं अग्गहणे इमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy