________________
२०२
निशीथ-छेदसूत्रम् -३- १६/१०७३ घू-नाणातितिगस्सट्ठा एवं संकमणं संभोइएसु भणियं, संभोइयाण असती अन्नसंभोइएसु विनाणातितिगस्सट्ठा संकमति ॥अहवा - संभोगट्ठा संकमति[भा.५५५४] संभोगा अवि हु तिहिं, कारणेहिं तत्थ चरणे इमो भेदो।
संकमचउक्कभंगो, पढमे गच्छम्मि सीदंते ।। चू-संभोगो वि तिम्हट्ठा इच्छिज्जइ, तंतहा नाणस्स दंसणस्स चरित्तस्स । नाणदंसणट्ठा जस्स उवसंपन्नो तम्मि सीयते ततो निग्गमो भाणियव्वो, जहा अप्पणो गच्छाओ। चरित्तट्ठा पुण जस्स उवसंपन्नो तस्स चरणंप्रति सीदंतेसुइमो चउव्विहो विगप्पो । कहपुण संकमति ? चउभंगे।इमो चउभंगो- गच्छो सीदति, नो आयरिओ।नो गच्छो, आयरिओ । गच्छो वि, आयरिओ वि । णो गच्छो, नो आयरिओ। पढमे गच्छो सीदति ॥ सो पुण इमेहिं सीदति[भा.५५५५] पडिलेह दियतुयट्टण, निक्खवणाऽऽयाण विनय सज्झाते ।
आलोय-ठवण-भत्तट्ठ-भास-पडलग-सेज्जातरादीसु॥ चू-पडिलेहणा काले न पडिलेहेंति, [न] पडिलेहेति वा विवच्चासेण, [वा] ऊनात्तिरित्तमादिदोसेहिं वा पडिलेहेति।गुरुपरिन्नगिलाणसेहाण वान पडिलेहेंति।निक्कारणेवा दिया तुयटुंति। निक्खवणेआदाने वा नपडिलेहंति, न पमजंति, सत्तभंगा। विनयं अहारिहं न पयुंजति। सज्झाए सुत्तत्थरोरिसीओअन करेंति, अकाले असज्झाएवा करेंति।पक्खियादिसुआलोयणनपउंजति, भत्तादि वा न आलोएंति, दोसेहिं वा आलोएंति, संखडिए वा भत्तं आलोएति-निरक्खंतीत्यर्थः। ठवण कुलाणि वा न ठवंति, ठविएसु अनापुच्छाए विसंति भत्तहँ । मंडलीए न भुंजंति, वीसुं भुंजित, दोसेहि वा भुंजंति, गुरुणो वा अनालोगेण भुंजंति । अगारभासपदिहिं भासंति, सावजं भासंति । पडलेहिं आनियं अभिहडं भुंजंति । सेज्जायरपिंडं वा भुंजंति । आदिग्गहणेणं उग्गमउप्पादणेसमादोसेहिं य गेण्हंति । एवमादिएहिं गच्छं सीदंतं[भा.५५५६] चोदायेति गुरूण व, सीदंतं गणं सयं व चोदेति।
आयरियं सीदंतं, सयं गणेणं व चोदावे ।। चू-गच्छो सीयंतो गुरुणा चोइज्जति,अप्पणा वा चोएति, जे वा तहिं न सीदति ते वाचोएति। बीयभंगो आयरियं सीदंतं सतं वा चोएति, गणो वा तं आयरियं चोएति ततियभंगे ।। [भा.५५५७] दोन्नि वि विसीयमाणे, सयं च जे वा तहिं न सीदति ।
ठाणं ठाणासज्जतु, अनुलोमादीहि चोदावे ।। घू-दोन्नि वि जत्थ गच्छो आयरिओ य सीदंति तत्थ य सयं चोएति । जे वा तहिं न सीयंति तेहिं चोयावेति । "ठाणं ठाणासज्जं" त्ति आयरिय-उवज्झाय-पवत्ति-थेर-गणावच्छ-भिक्खु-खुड्डा यअहवाखर-मज्झमउय-कूराऽकूरा वाजस्स जारिसी अरुहा चोदना जो वाजहा चोदनं गेण्हति सो तहा चोदेयव्वो॥ [भा.५५५८] भणमाण भाणवेंतो, अयाणमाणस्स पक्ख उक्कोसो।
लज्जाए पंच तिन्नि व, तुह किं ति व परिणते विवेगो॥ चू-गच्छं सीदंतं, आयरियं वा उभयं वा सीदंतं सयं चोदेंतो अन्नेहिं वा चोयावेतो अच्छति। जत्थ न जाणति जहा एतेभण्णमाणा विनो उज्जमिउकामा तत्थ उक्कोसेण पक्खं अच्छति गुरुंपुण
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org