________________
उद्देशक : १६, मूलं-१०७३, [भा. ५५५८]
२०३ सीदंतं लज्जाए गारवेण वा जाणंतो वि पंच तिन्नि वा दिवसे अभणंतोवि सुद्धो । अह चोदिज्जंतो गच्छो गुरू वा उभयं वा भणेजा - "तुम्हं किं दुकखति ? जइ अम्हे सीदामो, अम्हे चेव दोग्गतिं जाईहामो", एवंभावपरिणए विवेगो गच्छस्स गुरुस्स उभयस्स व कज्जति । अन्नं गणं गच्छइ। सो पुण एगो अनेगा वा असंविग्गगणातो संविग्गगणं संकमेति । एवं चउभंगो॥ [भा.५५५९] गीयत्थविहारातो, सविग्गा दोन्नि एज्ज अन्नतरे।
आलोइयम्मि सुद्धा, तिविहुवधीमग्गणा नवरि।। धू-गीयस्थगहणातो उज्जयविहारी गहितो, ततो उज्जयविहारातो सविग्गा, दोन्नि एज ॥ “अन्नतरे" त्ति अस्य व्याख्या[भा.५५६०] गीयमगीतागीते, अप्पडिबंधे न होति उवघातो।
अग्गीयस्स वि एवं, जेन सुया ओहनिजुत्ती ।। चू-जइ एगो सो गीओ अगीओ वा, अह दुगादी होज्ज ते गीता अगीता वा मिस्सा वा, जति एगो गीतो वइयादिसुअप्पडिबझंतोवच्चति तोउवधिउवघातोन भवति, जो विअगीतोजहन्नेण जेन सुता ओहनिजुत्ती तस्स वि अप्पडिउज्झंतस्स उयही न उवहम्मति ।। [भा.५५६१] गीयाण व मीसाणव, दोण्ह वयंताण वइगमादीसु।
पडिबझंताणं पिहु, उवहि न हम्मे न वा-ऽऽरुवणा ।। चू- दोण्हं गीताणं विमिस्साणं वा दोण्हं जइ वि वतियादिसु पडिबझंति सेससामायारिं करेति तेसिंउवहीन उवहम्मति, न वापच्छित्तं भवति । भणियविवज्जतेउवधिउवघातोचिंतणिज्जो। एवं संविग्गविहारातो एगो अमेगा वा विहीए आगता, जप्पभितिं गणातो फिडिया ततो आढवेत्तु आलोयणा दायव्वा, ततो सुद्धा ।। “तिविधउवहीमग्गणा नवरि"त्ति अस्य व्याख्या[भा.५५६२] आगंतु अहाकडयं, वत्थव्व अहाकडस्स असती य ।
मेलेति मज्झिमेहिं, मा गारवकारणमगीए । चू-“तिविहो"त्ति अहाकडो अप्पपरिकम्मो बहुपरिकम्मो य। एवं वत्थव्वाण वितिविधो, अहाकडं अहाकडेहिं मेलिज्जति, इतरे वि दो एवं । वत्थव्वाण अहाकडा नत्थि ताहे आगंतुगा अधाकडा वत्थव्वगमज्झिमेहिं मेलिज्जंति, मा सो आगंतु अगीयत्थो गारवं करेस्सति “ममेव उवधी उक्कोसतरो" त्ति॥ [भा.५५६३] गीयत्थे न मेलिज्जति, जो पुण गीओ वि गारवं कुणइ।
तस्सुवही मेलिज्जइ, अहिगरण अपच्चओ इहरा। धू-गीयत्यो जइ अगारवी वत्थव्वअहाकडअसतीतेतहावि अहाकडपरिभोगेनेव भुंजति, अह सेघाणं अन्नाण वा पुरओ भणति । “ममोवही उक्कोसो, तुम उवही असुद्धो" एवं भणंतो वारिजति।जइ ठितोतो सुंदरं, अह न ठाति, ताहे अन्नोवहिसमो कजति । “इहरे"त्ति अमेलिज्जंतो अगीयसेहाण अप्पच्चयो किं अम्हेहिंतो एस उज्जमंततरोजेन उवधिं उक्कोसपरिभोगेण भुंजति । “ममोवही उक्कोसो' त्ति इतरे असहमाणा अधिकरणं करेजा, तम्हा मेलिज्जति॥ [भा.५५६४] एवं खलु संविग्गे, संविग्गे संकमं करेमाणे।
संविग्गमसंविग्गे, ऽसंविग्गे या वि संविग्गे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org