________________
१९८
निशीथ-छेदसूत्रम् -३-१६/१०७३ अह तेहिं भिक्खुगमाइहिं थलीए वट्टगो निबद्धो[भा.५५२६] रसगिद्धो य थलीए, परतित्थियतज्जणं असहमाणो।
गमनं बहुस्सुयत्तं, आगमनं वादिपरिसाओ ।। घू-सो य आयरियो रसगिद्धो गोउलपिंडहतो, सति वि सामत्थे भन्नमाणो वि न किं चि उत्तरं देति, एवमादि तेसिं परतित्थियाणं पन्नवणतज्जणं असहमाणो सिस्सो आयरिए विधीए पुच्छति, जाहे विसज्जितोताहे विहिणा गओ, सो यसुणेत्ता बहुस्सुओ जाओ, आगमणं, आगतेन य पुव्वं आयरिया दट्ठव्वा, अन्नवसहीए सो ठाइ, जे तत्थ पंडिया वादिपरिसं च गेण्हति, ते परिजियायत्ते करेति, ते रन्नो महाजणस्स वा पुरतो निरुत्तरे करेति॥ [भा.५५२७] वादपरायणकुविया, जति पडिसेहेंति साहु लटुं च ।
अह चिरनुगतो अम्हं, मा से पवत्तं परिहवेह ॥ चू-वादकरणे जिता कुविया जइ ते तं आयरियस्स निबंधं पडिसेहेंति तो सुंदरं, अहवा - तत्थ कोइ तुट्ठो भणिज्ज - “एयस्स कोदोसो? एसअम्हं चिरनुगतो, पुव्ववत्तंवट्टयंमापरिहवेह"॥ [भा.५५२८] ओहे वत्त अवत्ते, आभव्वे जो गमो तु नाणट्ठा
सो चेव दसणट्ठा, पञ्चागते हो इमो वऽण्णो॥ चू-ओहविभागे नाणट्ठा संजयस्स वत्तस्स अवत्तस्स य जो सचित्तादियाण आभव्वाऽनाभव्वगमो भणिओसोचेव असेसोदसणट्ठागच्छंतस्स भवति, पञ्चागतेकते वादे जितेसुभिक्खुगादिसु आयरिए भणति-नीह एतत्तो तुब्भे ।। जइ एवं भण्णमाणो नीति तो इमा विधी[भा.५५२९] कातूण य पनामं, छेदसुतस्स ददाहि पडिपुच्छं।
अन्नत्थ वसहि जग्गण, तेसिंच निवेयणं काउं । चू-आयरियस्स पादे पणमित्ता भणति-'छेदसुयस्स ददाहि पडिपुच्छं" ति, अस्य व्याख्या[भा.५५३०] सदं च हेउसत्यं, चऽहिजिओ छेदसुत्त नटुं मे ।
एत्थ य मा असुयत्था, सुणेज तो अन्नहिं वसिमो॥ चू-सद्दे त्ति व्याकरणं, हेतुसत्थं अक्खपादादि, एवमादि अहिज्जतो छेदसुत्तं निसीहादि नटुं सुत्तओ अत्थओ तदुभओ वा, तस्स मे पडिपुच्छं देह । “अन्नत्थ वसहि"त्ति अस्य व्याख्या - "एत्थ य" पच्छद्धं । “एत्थ बहुवसहीए असुयत्था सेहा अगीता अपरिनामगा य, मा ते सुणेजा तोअन्नवसहीए ठामो, एवंववएसेणनीनेति ।।अहवा-वसहीओ खेत्तओवा नो इच्छइ निग्गंतुं। “जग्गण तेसिं निवेदण" त्ति अस्य व्याख्या[भा.५५३१] खेत्तारक्खिनिवेयण, इतरे पुव्वं तु गाहिता समणा।
जग्गविओ सो य चिरं, जह निजंतोन चेतेति ।। चू-आरक्खिगो त्ति दंडवासिगो, तस्स णिवेदिज्जति - “अम्हं मंदो पभू अस्थि, तं अम्हे रयणीए वेज्जमूलं नेहामो तितुब्भेमा किं चि भणेज्जह", इतरेय अगीता समणा ते गमिया - “अम्हे आयरियं एवं नेहामो तुम्हे भा बोलं करेजह ।" “जग्गण" त्ति सो य आयरिओ राओ किंचि अक्खाइगादि कहाविज्जति सुचिरं जेन निसट्ठसुत्तो निज्जंतो न किंचि वेदति, ताहे संथारगे छोणं नेति, अह चेतति विलवति वा ताहे “खित्तचित्तो"त्ति लोगस्स कहेयव्वं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org