________________
उद्देशक : १५, मूलं-९१६, [भा. ४७८१] गहितो तेन महाजनपुरतो उड्डाहिऊण विसज्जितो त्ति मुक्को, एत्थ से मूलं भवति॥
इमो य दोसो[भा.४७८२] एस तु पलंबहारी, सहोढ गहितो पलंबठाणेसु ।
सेसाण वि वाघातो, सविहोढ विलंबिओ एवं ॥ चू-जेन सो पलंबे गेण्हंतो गहितो सोतं सिंघाडगादिठाणेसु नेउं भणति- “एस मए आरामे त्ति चोरो गहिओ पलंबे हरंतो, सहोढ त्ति सरिच्छो, एवं सो “सविहोढ" ति - लज्जावनिजं बेलंबिय इव विलबितो।अहवा- त्रिकादिषु इतश्चेतश्चनीयमानो महाजनेन दृश्यमानः “किमिदं किमिदं?" इति पृच्छकजनस्याख्यायमानो स लज्जमानमधोऽष्टिविवर्णविषण्णमुखो दृश्यमानो धिग्जनेनोच्यमानो स्वकृतेन कर्मणा विलंबितो इव विलंबि, एवं विलंबिते सेसाण वि साधूण जहुत्तकिरियट्ठियाणं सव्वे एते अकिरियट्ठिया इति वाघातो भवति ॥उड्डाहे त्ति दारंगतं । इदानि जंतंहेट्ठा भणियं- “आणाणत्यमिच्छत्तविराधना कस्सऽगीयत्थे"त्ति, एयंउवरि भणिहिति"त्ति तं इदानि पत्तं । तत्थ पढमं “आणे" ति दारं - भगवता पडिसिद्धं “न कप्पति' त्ति, पलंब गेण्हतेण आणाभंगो कतो । तम्मि य आणाभंगे चउगुरु पच्छित्तं । चोदगाह[भा.४७८३] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किहनणु ।
आणाए च्चिय चरणं, तब्भंगे किं न भग्गंतु॥ घू-“अवराहो"त्त चरित्ताइयारो । तछ पच्छित्तं दंडो लहुतरो स्यात् । कहं ? उच्यते - भावदव्वपलंबे मासलहुं, भवितो अभिन्ने परितेचउलहुं । इह यआणाभंगेचउगरुतो वहंनुएवं एवं भवति- “अवराहे लहुयतरो सति जीवोवघाए वि, आणाए पुण नत्थि जीवोवघातो' त्ति। आचार्याह-आणाए च्चिय चरणं ठियं, अतो तब्भंगे किं न भग्गं ? किमिति परिप्रश्ने । आचार्य शिष्यं पृच्छति - किं तत् वस्तु अस्ति यद् आलमंगे न मष्यते ? नास्त्येवेत्यर्थः । अत आज्ञायां गुरुत्तरो दंडो युक्तः, अवराधे लहुतरो इति । इमस्स चेव अत्थस्स साहण्णट्ठा इमो दिटुंतो[भा.४७८४] सोऊण य घोसणयं, अपरिहरंता विनास जह पत्ता ।
एवं अपरिहरंता, हितसव्वस्सा तु संसारे॥ चू-रन्ना घोसावियं सोतूण तं अपरिहरंता जहा धनविनासं सरीरविनासं च पत्ता, तहा तित्थकरणिंसिद्धं अपहिरंतो हियसंजमधणसव्वसारो संसारे दुक्खं पावेंति॥भद्दबाहुकया गाहा एतीए चेव भासकारो वक्खाणं करेति[भा.४७८५] छप्पुरिसा मज्झ पुरे, जो आसादेज्ज ते अयाणंतो।
तंडंडेमि अकंडे, सुगंतु पउरा ! जनवया ! य॥ घू-कहा कोतिनरवती, सो छहिं पुरिसेहिं अन्नतरे कजे तोसितोइमेणऽत्येणघोसणं करेतिमझंछ मणुसा सविसयपुरे अप्पणो इच्छाए विहरमाणा अनुवलद्धरूवा वि जो ते छिवति वा पीडेति वा मारेति वा तस्स उग्गंडंडं करेमि, सुगंतु एयं पुण जनवया ॥ [भा.४७८६] आगमिय परिहरंता, निद्दोसा सेसगा अनिद्दोसा ।
जिनआणागमचारी, अदोस इतरे भवे दंडो॥ धू-तव तेजनवयाडंडभीता ते पुरिसे पयत्तेण आगमियपीडापरिहारकयबुद्धी जे तेसिं पीडं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org