SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० निशीथ-छेदसूत्रम् -३-१९/१३४७ मंससोणियादी असज्झाया, ननु देहो एयमतो चेव, कहं तेन सज्झायं करेह ?" आचार्याह[भा.६१७२] कामं देहावयवा, दंतादी अवजुता तह विवज्जा । अनवजुता उन वज्जा, इति लोगे उत्तरे चेवं ।। चू-कामंचोदगाभिप्पायअनुमयत्थे सच्चं, तम्मयो देहोवि।सरीराओअवजुत त्ति पृथगभावा ते वजनिज्जा, जे पुण अनवजुया तत्थत्था ते न वजनिजा, इति उपप्रदर्शने । एवं लोके दृष्टं, लोकोत्तरेऽप्येवमित्यर्थः ॥ किं चान्यत्[भा.६१७३] अब्भंतमललित्तो, वि कुणति देवाण अच्चणं लोए। बाहिरमललित्तो पुण, न कुणइ अवनेइ य ततो णं॥ धू-अब्अंतरा मूत्रपुरीषादी, तेहिंचेवबाहिरे उवलित्तो कुणइतोअवण्णं करेइ॥किंचान्यत्[भा.६१७४] आउट्टियावराह, सन्निहिता न खमए जहा पडिमा। इय परलोए दंडो, पमत्तछलणा य इति आणा॥ चू-जाय पडिमा सन्निहिय त्ति-देवयाअधिहिता, सा जति कोइ अनाढिएण आउट्टित त्ति जाणंतो बाहिरमललित्तोतं पडिम छिवति, अच्चणं वा से कुणइ तो न खमइ, खेत्तादि करेइ, रोगं च जणेइ, मारेइ वा । इय त्ति - एवं जो असज्झाइए सज्झायं करेति तस्स नाणायारविराहणाए कम्मबंधो, एस से परलोइओ दंडो, इह लोए पमत्तं देवता छलेज स्यात् । आणादिविराधना वा धुवा चेव ॥कोइ इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेज्ज[भा.६१७५] रागा दोसा मोहा, असज्झाए जो करेज सज्झायं। आसायणा तु का से, को वा भणितो अनायारो॥ धू-रागेण दोसेण वा करेन्ज । अहवा- दरिसणमोहमोहितो भणेज्ज -का अमुत्तस्स णाणस्स आसायणा? को वा तस्स अनायारो? - नास्तीत्यर्थः । एतेसिं इमा विभासा[भा.६१७६] गणिसद्दमाइमहितो, रागे दोसेण न सहती सदं । सव्वमसज्झायमयं, एमादी होति मोहाओ। चू-महिओत्तिहष्टतुष्टनंदितो, परेणगणिवायगोवाहरिजंतोभवति, तदभिलासी असल्झातिए एवं सज्झायं करेइ, एवं रागे । दोसेण - किं वा गणी वाहरिज्जति वायगो? अहं पि अधिज्जामि जेण एयस्स पडिसवत्तिभूतो भवामि, जम्हाजीवसरीरावयवो-असज्झायमयंन श्रद्दधातीत्यर्थः।। इमे दोसा[भा.६१७७] उम्मायं च लभेजा, रोगायकं च पाउणे दीहं। तित्थकरभासियाओ, खिप्पंधम्माओ भंसेज्जा ।। चू-कित्तादिगो उम्मातो, चिरकालिगोरोगो, आसुघाती आयंको- एस वा पावेज, धम्माओ भंसो, मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति॥ [भा.६१७८] इह लोए फलमेयं, परलोए फलं न देंति विज्जाओ। __ आसायमा सुयस्स य, कुव्वति दीहं तु संसारं ।। धू-सुयनाणायारविवरीयकारी जो सोनाणावरनिजं कम्मं बंधति, तदुदयाओ य विजाओ कयोवचाराओ वि फलं न देंति-ण सिद्धयंतीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासादणा, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy