________________
१७५
उद्देशक ः १६, मूलं-१०६१, [भा. ५३७३] [भा.५३७३] दोसा जेन निरंभंति, जेन खिजंति पुव्वकम्माइं।
सो सो मोक्खोवाओ, रोगावस्थासु समणं व॥ [भा.५३७४] अग्गीतस्स न कप्पति, तिविहं जयणं तु सो न जाणाति ।
अनुन्नवणाइजयणं, सपक्ख-परपक्खझयणं च ।। [भा.५३७५] निउणो खलु सुत्तत्थो, न हु सक्को अपडिबोहितो नाउं ।
तेसुणह तत्थ दोसा, जे तेसिं तहिं वसंताणं ।। [भा.५३७६] अग्गीया खलु साहू, नवरं दोसा गुणे अजाणंता।
रमणिज्ज भिक्ख गामे, ठायंती जोइसालाए ।। चू-एत्ततोआढतंजाव 'अग्गीया' गाह एयाओसव्वाओगाहाओजहाउदगसालाए भणिता तहा भाणियव्वा । सजोइवसधीए ठियाणं इमे दोसा[भा.५३७७] पडिमाए झमियाए, उड्डहो तणाणि वा तहिं होजा।
साणादि वालणा लाली, मूसए खंभतणाई पलिप्पेज्जा ।। खू-तेन जोतिणा पडिमा झामिज्जेजा, तत्थ उड्डाहो एतेहिं पडिनीताए नारायणादिपडिमा झामिता, तत्थ गेण्हणादी दोसा। संथारगादिकया वा तणा पलिवेज । साणेण वा उम्मुए चालिए पलीवणं होज्ज । जत्थपदीवोतत्थ मूसगो “लाल"त्तिवट्टीतंकट्टति, तत्थ खंभोपलिप्पइनिवेसणाणि वा पलिप्पंति ।। (५३७८] बितीय० गाहा ।। [५१५८ वत्] ॥ [५३७९] अद्धाणनिग्गया० गाहा [५३९४ वत्]॥
चू-सजोतिवसहीए दव्वतो ठायंतस्स इमे दोसा पच्छित्तंच[भा.५३८०] उवकरणेऽपडिलेहा, पमज्जणावास पोरिसि मणे य ।
निक्खमणे य पवेसो, आवडणे चेव पडणे य॥ चउण्हं दाराणं इमं वक्खाणं[भा.५३८१] पेह पमज्जण वासए, अग्गी तानि अकुव्वतो जा परिहाणी।
पोरिसिभंगे अभंगे, सजोती होति मणे तु रति अरति वा ॥ धू-जति उवगरणं न पडिलेहेइ, “मा छेदणेहिं अगणिसंघट्टो भवस्सइ" ति तो मासलहुं उवधिनिष्फण्णं वा । ते य अपडिलेहंतस्स संजमपरिहाणी भवति । अह पडिलेहेति तो छेदणेहिं अगनिकायसंगट्ठो भवति, तत्थ चउलहुं । सुत्तपोरिसिं न करेति मासलहुं, अत्थपोरिसिं न करेति मासगुरुं, सुत्तं नासेइ चउलहुँ, अत्यं णासेति चउगुरुं । मणेण य जइ जोइसालाए रती भवति "सजोतीए सुहं अच्छिज्जइ" तोचउगुरुं, अह अरती उप्पज्जइ, जोतीए दोसंभण्णइ तो चउलहुँ।। आवसए त्ति अस्य व्याख्या[मा.५३८२] जति उस्सग्गेन कुणति, ततिमासा सव्वअकरणे लहुगा।
वंदण-थुती अकरणे, मासो संडासगादिसुय॥ धू- “जोति"त्ति काउंजत्तिया काउस्सग्गा न करेति तत्तिया मासलहुं । सव्वं आवस्सयन करेतिचउलहुगा।अहसजोइयाएआवस्सयंकरेतितहाविजत्तिया उस्सग्गाकरेतिअगनिविराधन त्ति काउंतत्तिया चउलहुया । सव्वम्मिचउलहुगंचेव।अगनित्ति काउं वंदनयं न देंति, थुतीतोन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org