________________
३८०
निशीथ-छेदसूत्रम् -३-२०/१३८१ चू-अस्यार्थः- “दिवस" त्ति वीसियठवणा दिवसा पन्नरसादियारोवणादिवसा य । इमं निदरिसणं - वीसियाए ठवणा पंचहि भाए हिते भागलद्धा चत्तारि, तातो दोन्नि रूवा केडिया जाया दोन्निमासा, पन्नरसियाए आरोवणाए पंचहिं भागेहितेभागलद्धा तिन्निमासा ते दुरूवहीणा कया जाओ एक्कमासो त्ति- । इमं दिवसलक्खणं-एते वि य मासा लद्धा ते दुरूवसहिया काउं पंचगुणा कायव्वा, ताहे वासेहितो दिवसगंपुव्विल्लपमाणसमंआगच्छइ, एवं सेसासु विसव्वासु ठवणारोवणासुकायव्वं ॥
इदानं जहा ठवणाहिं छम्मासा काउं पच्छित्तं दिज्जति तहा भण्णति। [भा.६४४३] पढमा ठवणा वीसा, पढमा आरोवणा भवे पक्खो।
तेसरिं मासेहिं, पंच तु राइंदिया झोसो।। चू- वीसियठवणा पन्नरसियारोवणाहिं एयाओ कतिहिं मासेसिं सेविएहिं निप्फण्णातो होज्ज ? दिटुंतेरसहिं, कहं? उच्यते-ठवणारोवणदिवसमाणाउ विसोहित्तुंजंसेसं।इच्छियारोवणाए भाए असुज्झमाणे खिवे झोसो । छण्हमासाणं असीतं दिवसतं भवति, तओ वीसिया ठवणा पन्नरसिया य आरोवणा सोहेयव्वा, सेसं पणयालसयं, एयस्स पन्नरसियाए आरोवणाए भागो दायब्वो, जओअद्धंभागंनदेतित्तिततोझोसोपक्खियब्बो, इमं झोसपक्खेवलक्खणं-“जत्तियमेत्तेण सो सुद्धं भागं पयच्छए रासी, तत्तियमेत्तं पक्खिव अकसिणरोवणाए झोसग्गं"। झोस त्ति वा समकरणं तिवा एगटुं, एत्थ पंचज्झोसा पक्खिता, पच्छा भागे हिते भागलद्धं दसमासा, एत्थ इमं करणलक्खणगाहापुव्वद्धेणभणइ-आरोवणा जतिभी ततिहिं गुणाते करेज भागलद्धा । जं एत्थ “पढम'' त्ति- आरोवणा ततो एक्केण गुणिता दस दस चेव भवंति, एत्थ-ठवणारोवणासहिता संचयमासा हवंति, “एवतियं" त्ति-पुव्वभणितमासाण य करणेण ठवणाए दो मासा आरोवणाए एक्को मासो, एते दससु पक्खित्ता जाया तेरस संचयमासा ।
इदानि इच्छामो नाउं “कतो किं गहियं ? ति, ठवणामासे ततो फेडेइ" । सीसो पुच्छइतेरसण्हं संवयमासाणं किं कतो मासाओ गहितं जेण छम्मासा जाया ? कहं वा करणं कतं? भण्णति - तेरसण्हं मासाणं दोन्नि ठवणामासा फेडिता, तत्थ सुद्धा सेसा एक्कारस मासा जाता, एत्थ करणं इमं- “जतिसुठवणाए मासततियबागं करेइ ति पंचगुणं", एत्थ आरोवणाए एक्को मासो एक्कभागकतं एक्कारस चेव, ते तिपंचगुण त्ति कायव्वा, तिन्नि य पंच पन्नरस, तेहिं एक्कारसगुणिता जाता पंचसट्ठ सयं, एत्थ दोन्नि ठवणामासा पुव्वकरणेण दिवसे काउं पक्खित्ता वीसं, जातं पंचासीतं सयं, एत्थ पंचराइंदिया झोसो कओ, सेसं असीयं सयं ।
अहवा - किंचि विसेसेण एयं चेव अहऽन्नहा भण्णति - तेरसण्ह संचयमासाणं इच्छामो नाउ एक्केक्काओ मासाओ किं गहियं जेण छम्मासा? जतो भण्णति - तेरसण्हं मासाणं तिन्नि ठवणारोवणामासा फेडिता जाता तत्थ सुद्धा सेसा दस मासा, एएहिंतो एक्केक्काओ मासाओ अद्धमासो अद्धमासो गहितो, एते पंच मासा, दोहिं ठवणामासेहिंतो दस दस राइंदिया गहिता, आरोवणमासो एक्को, ताओ पक्खो गहितो, पंच झोसो कओ।कः प्रत्ययः? एत्थ गाहा- “जइभि भवे आरुवणा" गाहा, एसा पढमठवणा, पढममणेण करणलक्खणं भणिय, आरोवणभागलद्धमासाणं पन्नरसहिं गुणेयव्वा, ते दस मासा पन्नरसहिं गुणिता जाता पन्नासुत्तरसतं, एतत्तो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org