________________
१६८
निशीथ - छेदसूत्रम् -३-१६ /१०६०
विदुविधाओ - सपरिग्गहा अपरिग्गहाओ य । एत्थ सपरिग्गहित्थियाणं वसंताइसु अन्नत्थ ऊसवे विभवेण जा जलक्रीडा संमजणं, मलडाहोवसमकरणमेत्तं ण्हाणं, जलवहणपहेसु वा अन्नेसु वा निल्लेवणट्ठाणेसु इत्थीणं अच्छंतस्स आयपरोभयसमुत्था दोसा । अधवा - तसिं नाययो पासित्ता जत्थS म्हइत्थीओ मज्जणादी करेंति तत्थ सो समणो परिभवं कामेमाणो अच्छति, दुट्टो त्ति काउ गेहणादयो दोसा । जाओ पुण अपरिग्गहाओ कुच्छिया इयर त्ति अकुच्छिया वा इत्थीओ तासु वि एवं चेव आयपरोभयसमुत्था दोसा । “मिहुनं” ति जे सइत्थिया पुरिसा तेसु मिहुनक्रीडासु क्रीडतेसु सविसेसतरा दोसा भवंति । जम्हा दगसमीवे एवमादिया दोसा तम्हा चिट्ठणादिया पदा तत्थ णो कुजा[भा. ५३२५]
-
चिट्ठण निसिय तुट्टे, निद्दा पला तहेव सज्झाए । झाणाऽऽहारवियारे, काउस्सग्गे य मासलहुँ ।
चू-उद्घट्ठितो चिट्ठइ, निसीयणं उवविट्ठो चिट्ठा, तुयट्ठो निव्वण्णो अच्छति ।। पयलनिद्दाणं इमं वक्खाणं
[भा. ५३२६]
सुहपडिंबोहो निद्दा, दुहपडिबोहो य निद्द- निद्दा य । पयला होति ठियस्सा, पयलापयला उ चंकमतो ॥
चू- वायणादि पंचविहो सज्झाओ । “झाणि” ति धम्मसुक्के झायति, आहारं वा आहारेति, “वियारे” त्ति उच्चारपासवणं करेति, अभिभवस्स काउस्सगं वा करेति । एतेसु ताव दससु पदेसु अविसिट्टं असामायारिनिप्फण्णं मासलहुं ॥ इदानिं विभागओ पच्छित्तं वण्णे उकामा अनानुपुव्वीचारणियपदसंगहंचारनियविकप्पसु च जंपच्छित्तं तं भणामि
[भा. ५३२७]
संपाइमे असंपाइमे य अदिट्ठे तहेव दिट्ठे य । पनगं लहु गुर लहुगा गुरुग अहालंद पोरिसी अधिका । चू- तं दगतीरं दुविहं संपातिममसंपातिमं वा । एतेसिं इमा विभासा[भा. ५३२८] जलजाओ असंपातिम, संपाइम सेसगा उ पंचेंदी |
अहवा विहंगवज्जा, होंति असंपाइमा सेसा ॥
धू- अन्नठाणातो आगंतुं जे जले जलचरा वा थलचरा वा पंचेंदिया संपतंति ते संपाइमा, जे पुण जलचरा वा तत्रस्था एव ते असंपातिमा । अहवा - खहचरा आगत्य जले संपतंति संपाइमा । सेसा विहंगवज्जा थलचरा सव्वे असंपाइमा । एतेहिं संपाइमऽसंपातिमेहिं जुत्तं दुविधं दगतीरं । एयम्मि दुविधे दगतीरे तेहिं संपातिमेहिं दिट्ठो अच्छति अदिट्ठो वा । जं तं अच्छति कालं तस्सिमे विभागा-अधालंदं पोरिसिं । अधिगं च पोरिसिं लंदमिति कालस्तस्य व्याख्या - तरुणित्थीए उदउल्लो करो जावतिएण काण सुक्कति जहन्नो लंदकालो । उक्कोसेण पुव्वकोडी । सेसो मज्झो | अहवा - जहन्नो सो चेव, उक्कोसो "अहालंद" त्ति जहालंद, जहा जस्स जुत्तं, जहा - पडिमापडिवन्नाणं अहालंदियाण य पंचराइंदिया, परिहारविसुद्धियाणं जिनकप्पियाणं निक्कारणओ य गच्छवासीण वा उडुबद्धे मासं, वासासु चउमासं, अज्जाणं उडुबद्धे दुमासं, मज्झिमाणं पुव्वकोडी । एत्थ जहन्नेण अहालंदकालेणं अधिकारो ।। इदानिं संपाति असंपाति - अधालंदियादिसु अदिट्ठ-दिट्ठेसु य पच्छित्तं भांति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org