________________
१०६
निशीथ - छेदसूत्रम् -३-१५/१००१
119 11
वज्रनिज्जा । कहं ? उच्यते वण सुको वणसुको, वणचरेण वा सुगो गहितो वणसुको, तेन कयं उवमं उदाहरणं, तं दद्रूण जाणिऊण बुधा पंडिता, "वतिकरो"- संसग्गी, तं नेच्छति । माताप्येका पिताप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ॥ गवाशनानां स गिरः शृणोति, वयं च राजन् ! मुनिपुंगवानाम् । प्रत्यक्षमेतद् भवतापि दृष्टं, संसर्गजा दोषगुणा भवंति ॥
112 11
चू- अन्नं च पडिसिद्धं तित्थकरेहिं जहा "कुसीलेण सदा भवियव्वं” ॥ पुणो पडिसिज्झति[ भा. ४९८७ ] पडिसेहे पडिसेहो, असंविग्गे दाणमादि तिक्खुत्तो । अविसुद्धे चउगुरुगा, दूरे साहारणं कातुं ॥
कुसल तेन संसग्गी न कायव्वा । एस पडिसेहे पडिसेहो । असंविग्गस्स पाहुणस्स • तिन्नि वारे देति मातिट्ठाणविमुक्को। तस्स आउट्टंतस्स एक्कसि मासलहु, दो तिन्नि य वाराए वि मासहु, ततियवाराओ परं नियमा माइस्स मासगुरुं विसंभोगो य, जो तं अविसुद्धं संभुंजति तस्स चउगुरुगा ।
“दूरे साधारणं काउं" ति केइ अन्नदेसं संभोतिता गता तत्थ अन्ने गंतुमना पुच्छेज्जा - "ते अम्हं किं संभोतिता ? असंभोतिता ? " तत्थ आयरिओ जति एगंतेण भणति - "संभोतिया", तो मासलहुँ । अह भणति - "असंभोतिया”, तो वि मासलहुं । असंखडादी दोपा, तम्हा आयरिएणं साधारणं कायव्वं- “भो ! सुण, संभोति होइया, इदानिं न नज्जति, तुब्भे नाउं भुंजेज्रह ।" जम्हा एवमादि दोसगणो भवति तम्हा तेसिं न दायव्वं, न वि तेसिं हत्थाओ पडिच्छियव्वं ॥
इमो अववातो
[भा. ४९८८ ]
असिवे ओमोयरिए, रायदुट्ठे भए व गेलण्णे । अद्वाण रोह वा, देज्जा अहवा पडिच्छेज्जा ।। जतितूण मासिएहिं, उवदेसो पुव्वगमणसंघाडे । एसा विही तु गहणे, देज व एसिं असंथरणे ॥
[ भा. ४९८९ ]
चू- "जतिऊण मासिएहिं " ति जे ओहुद्देसियमादी ठाणा तेसु पुव्वं गेण्हति त्ति वृत्तं भवति, जता तेसु न लब्भति तदा पासत्थादिउवदिट्ठेसु गिण्हंति । तहावि असती ताहे पुव्वगतो पासत्थो परिचियधरेसु दावावेति । तहावि असती पासत्थसंघाडेण हिंडति । एसा तेसिं समीवातो गहणे जयणा । तेसिं वा असंथरे देज्जा न दोसा ।।
[ भा. ४९९० ]
जे भिक्खू वत्थादी, पासत्थोसन्ननितियवासीणं । देजा अहव पडिच्छे, वा सातिज्जति ।। [भा. ४९९० ] जे भिक्खू वत्थादी, पासत्थोसन्ननितियवासीणं । जा अहव पडिच्छे, सो पावति आणमादीणि ॥
[भा. ४९९१] पासत्थादी पुरिसा, जत्तियमेत्ता उ आहिया सुत्ते । जयमाणसुविहियाणं, न होति करणेण समणुन्ना ॥ पासत्थमहाछंदे, कुसील ओसन्नमेव संसत्ते । उग्गम उप्पायण एसणा य बातालमवराहा ॥
[भा. ४९९२]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org