________________
४२०
निशीथ-छेदसूत्रम् -३-२०/१३८७
[भा.६५८४] को भंते ! परियाओ, सुत्तत्थाभिग्गहो तवोकम्मं ।
कक्खडमकक्खडेसु, सुद्धतवे मंडवा दोन्नि॥ "को भंते" अस्य व्याख्या[भा.६५८५]गीयमगीओ गीओ, अहंति किं वत्थु कासवसि (कस्स तवस्स) जोग्गो।
अगीतो त्तिय भणिते, थिरमथिर तवे य कयजोग्गो॥ धू-सो अतियारपत्तोआलोए पुच्छिज्जइ-किं तुमं गीतो अगीतोवा? जति भणइ-अहं गीतो, तो पुणो पुच्छिज्जइ त्ति-तुमं किं वत्थु त्ति, आयरिओ उवज्झाओ वसभाति वा ? अन्नतरे कहिए पुणो पुच्छिज्जति- “कस्स तवस्स जोगो" त्ति - किं तवं काउं अच्छिहसि? कस्स वा तवस्स समर्थेत्यर्थः । अह सो भणति - अहं अगीतो, तो पुच्छिज्जति - किं तुमं थिरो अथिरो त्ति ? थिरो नाम धितिसंघयणेहिं बलवं, अहवा-दरिसणे पव्वजाए वा थिरो अचलेत्यर्त।इतरो पुणअथिरो। जइ भणाति-थिरो हं, तो पुच्छिज्जइ “तवे कयजोगो"त्ति कक्खडतवेहिं संभावितो अभावितो वा कृताभ्यासेत्यर्थः । जति भावितो तो से परिहारतवो दिज्जति, इयरस्स सुद्धतवो।
जो सो एवं पुच्छिज्जइ साधू सो सगणिञ्चतो अन्नगणातो वा आगतो[भा.६५८६] सगणम्मि नत्थि पुच्छा, अन्नगणा आगतं वजं जाणे ।
परियाओ जम्मदिक्खा, अउनत्तीस वीस कोडी य ।। धू-जो सगणिच्चो, जो य परगणाओ गीतादिभावेहिं नजति, एते न पुच्छिज्जइ । जो परगणाऽऽगओनणज्जति।परियाओ दुविहो-जम्मपरियाओदिक्खपरियाओय।जम्मपरियाओ जहन्नेणं अउनतीसं वासा, उक्कोसेणं जा देसूणा पुव्वकोडी । दिक्खपरियाओ जहन्नेणं वीसं वासा, उक्कोसेण देसूणा पुव्वकोडी॥इदानि सुत्तत्थाणे[भा.६५८७] नवमस्स ततियवत्थु, जहन्न उक्कोसऊणगा दसओ।
सुत्तत्थभिग्गहा पुण, दव्वादि तवो रयणमादी। चू- सुत्तत्येणं जहन्नेणं जेन अधीयं नवमस्स ततियं आयारवत्थु, उक्कोसेणं जाव ऊणगा दसपुव्वा, समत्तदसपुव्वादियाणपरिहारतवोनदिज्जति।कम्हा? जम्हा वायणादिपंचविहसज्झायविहाणंचेवतेसिंमहंततरं कम्मनिज्जरठामं । किंचसगलसुयनाणी महतंठाणंनोपरिहारतवविहाणेण विमानिजति । किं च अनालावादिपदेसु य सुयस्स अभत्ती भवति । अभिग्गहा दव्वादिया। दव्बतो जहा - मए अज्जकुम्मासा घेत्तव्वा तक्कादि वा एकदव्वं । खेत्ततो - एलुयं विक्खंभित्ता। कालतो - ततियाए पोरुसीए । भावतो - हसंती रुवंती वा । तवो य रयणावलिमादि, सीह निक्कीलियादि । एवमादिगुणजुत्तस्स परिहारतवो दिज्जति । एवमादिगुणविप्पहीणे पुण सुद्धतवो दिज्जति। परिहारतवो कक्खडो दुश्चरेत्यर्थः । अकक्खडो सुद्धतवो सुकरेत्यर्थः ।।सीसो पुच्छतिकम्हा गीतादिगुणजुत्तस्स परिहारो, इतरस्स य सुद्धतवो? आयरिओ भणइ - एत्थ दोहिं मंडवेहिं दिटुंतं करेइ । सेलमंडवेण एरंडमंडवेण य जुत्तो। [भा.६५८८] जं मायति तं छुमति, सेलमए मंडवे न एरंडे।
उभयवलिए वि एवं, परिहारो दुब्बले सुद्धो॥ चू- जावतियं मायति तावतितं सेलमंडवे छुब्मति तहा वि न भज्जति । एरंडमंडवो पुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org