________________
३७०
निशीथ - छेदसूत्रम् - ३- २०/१३७९
राइंदिया घेत्तुं दिजंति, पंचसु छ छ घेत्तुं मासो दिज्जति, एवं सगलदुभासा चेत्ति सुत्ते वि बहुससुत्ते य कारणा अजयणपडिसेविणो रागादिवुढिहाणीतो य उवउज्झ बहुवित्थरभणियव्वं । ‘“अद्धाणसेवितम्मि’त्ति-गीयत्थेण अद्धाणातिकारणे जं सेवितं अजयणाए तत्थ बहू मासा आवण्णो, एतेण एक्कसरा चेव आलोइता तत्थ गुरुणा अजयणसुद्धीनिमित्तं तस्सऽचन्नेसिं च अणवत्थनिवारणत्थं सव्वेसिं मासाणं समविसमेण वा दिवसग्गहणेण दिवसो घेत्तुं एक्को मासो दिन्नो । अगीयत्थो वि जो मंदनुभावो बहुमासे सेवित्ता तिव्वज्झवसाणो वा हा दुट्ठकयादीहिं आलोइते, तेन नायं एस एक्केण चेव मासेण सुज्झति, तहावि अगीयत्था परिणामओ वा चिंतेज्ज - दोमासियादि आवण्णो हं कहं एक्केण मासेण सुज्झिस्सामि त्ति ताहे पञ्च्चयकरणट्ठताए सुतववहारी सव्वसफलमासकरणत्थं सव्वेसु दिवसे घेत्तुं एक्कमासं दलाति । आगमववहारी पुण न दो वि मासा सफला करेइ एक्कं चेव दलाति, बितियं मासं झोसेति, जो पुण तिव्वज्झवसाणे निक्कारणपडिसेवी तस्स मासादिआवण्णस्स मासादि चेव पडिपुन्नं दिज्जति । एवं अगीयगीयत्थाण निक्कारणे वा पुढो ।। पायच्छित्ते दिन्ने सिस्सायरियाणं पुच्छुत्तरगाहा इमा
[भा. ६४०७ ]
वसुं दिन्ने पुच्छा, दिट्ठतो तत्थ डंडलइतेणं । डंडो रक्खा तेसिं भयजणगो चेव सेसाणं ॥
चू- बीसुं पृथक्-अगीतगीताणं निक्कारणकारणे वा किं वि सरिसं पच्छित्तं तिन्नि ति ।। एत्थ "कोट्ठागारे "त्ति वयणं, अस्य व्याख्या- “दिट्ठतो तत्थ दंडलइएणं" ति अस्य व्याख्यातिगं तु पुरतिगे, ठवितं पञ्चंतपरनिवारोहे । भत्तङ्कं तीसतीसं, कुंभग्गहमागमो जेत्तुं ॥
[ भा. ६४०८ ]
चू-सुणेहि चोदग- “एगस्स अहिवरण्णो पच्चंतियराया वियट्ठो । अहिवरण्णा तस्स आसन्नपुरेसु तिन्निदंड विसज्जिता, गच्छह नगराणि रक्खह। एतेसु पत्तेयं नगरेसु तेसु पच्चंतिराइणो ते आगंतुं रोहिता । तेहि य रोहिएहिं खीणभत्तेहिं, जे तेसु पुरेसु अहिवरण्णो कोट्ठागारा तेहितो पत्तेयं धन्नस्स तीसं तीसं कुंभा गहिया । तेहिंय सो पञ्चंतियराओ जितो । आगता रन्नो समीवं, कहितं, तुट्ठो राया । पुणो तेहिं कहियं तुज्झं करतेहिं धन्नं खइय । रन्ना चिंतियं - जइ एतेसिं डंडो न कज्जति, तो मे पुणो पुणो उप्पन्नपयोणेहिं कोट्ठागारा विलुंपिर्हिति, न य एतेसि अन्नेसि च भयं भवति । तम्हा "दंडो" पच्छद्धं, अस्य व्याख्या
[भा. ६४०९]
Jain Education International
-
कामं ममेतं कजं, कतवित्तीएहि कीस भे गहितं ।
एस पमादो तुब्भं, दस दस कुंभे वहह दंडं ॥
चू- सव्वं मम कज्जं तहावि कयवित्तीहिं कीस भे धन्नं गहियं ?, एस तुम्हं पमादो । तेसिं अणवत्थपसंगनिवारणत्थं दंडं वत्तेति, देह मे धन्नं ति । एवं भणित्ता पुणो राया अनुग्गहं करेति, वीस वीस कुंभा तुब्भे मुक्का, दस दस कुंभे छुब्भह कोट्ठागारे ।। "रक्खा ”त्ति तेहिं ते छूढा, चिंतियं - "अम्हेहिं रन्नो कजं कयं, तहावि डंडिया, न पुणो एवं करिस्सामो" । अन्नेसिं पि भयं जायं, एस दिट्ठतो । इमो उवसंहारो
[ भा. ६४१० ]
तित्थंकर रायणो, जइणो दंडा य काय कोट्ठारा । असिवादि वुग्गहा पुण, अजयपमादारुवण दंडो ॥
For Private & Personal Use Only
www.jainelibrary.org