________________
३५०
[भा. ६३२५]
दियरातो उवसंपय, अवराहो दिवसओ पसत्थम्मि ।
उव्वाते तद्दिवसं, तिण्हं तु वइक्कमे गुरुगा ॥
चू-उवसंपदालोयणा सा (ओहेण) विभागेण वा (ओहेण) सा दिवसतो, न राओ । जा पुण अवराहाSS लोयणा सा विभागेण दिवसतो, न रातो। दिवसतो वि विट्ठिवति वातादिदोसवजिते "पसत्थे" दव्वातिसु य पसत्थेसु, एयं पि वक्खमाणं, अवराहे वि ओहालोयणा अववादकारणे भतियव्वा ॥ "उव्वातो"त्ति पच्छद्धं अस्य व्याख्या
निशीथ - छेदसूत्रम् -३-२०/१३७०
[भा. ६३२५] पढमदिने म विफाले, लहुओ बितिय गुरु ततियए लहुगा । तस्स विकहणे ते च्चिय, सुद्धमसुद्धो इमेहिं तु ॥
चू- अमणुन्नो जो उवसंपजणट्टयाए आगओ आयरिओ तं जति पढमदिवसे न विफालेति न पृच्छतीत्यर्थः । कुतो आगतो ? कहिं वा गच्छति ? किं निमित्तं वा आगतो ?” एवं अपुच्छमाणस्स तद्दिवसं मासलहुं, बितियदिवसे जति न पुच्छति चउलहुं, “तिन्हं तु वइक्कमे गुरुगा" इति चउत्थदिवसे जति न पुच्छति ङ्क । सो वि पुच्छिओ भणति - "कहेहामि " मासलहुं, बितियदिवसे मासलहुं, ततियदिवसे ४ (ल), चउत्यदिवसे अकहेंतस्स चउगुरुगा । अहवा - “तद्दिवसे "त्ति पढमदिवसे “उव्वाते" श्रान्ता इति कृत्वा न पुच्छितो आयरिओ सुद्धो । अह बितियदिवसे न पुच्छति तो मासगुरुं । ततिए न पुच्छति चउलहुं, चउत्थे दिवसे चउगुरुं । एवंतेण पुच्छिएण वा अक्खायं जेण कज्ज्रेण आगओ । तस्स पुण आगंतुगस्स आगमो सुद्धो असुद्धो वा हवेज, एत्थ चत्तारि भंगा। इमेण विहणा भंगा कायव्वा - निग्गमणं पि आगमणं पि असुद्धं । एवं चउरो भंगा कायव्वा । तत्थ निग्गमो इमेहिं कारणेहिं असुद्धो भवति ॥
[भा. ६३२७] अहिकरण विगति जोए, पडिणीए थद्ध लुद्ध निद्धम्मे । अलसानुबद्धवेरो, सच्छंदमती परिहियव्वे ॥
11
'अहिकरणे "त्ति अस्य व्याख्या
[भा. ६३२८] गिहिसंजय अहिकरणे, लहुगा गुरुगा तस्स अप्पणो छेदो । विगती न देति घेत्तुं भोतुद्धरितं च गहिते वि ॥
जति गिहत्थेण समं अहिकरणं काउं आगओ तं आयरिओ संगिण्हेइ तो चउलहुगा । अह संजएण समं अहिकरणं काउं आगतं संगिण्हइ तो चउगुरुगा, तस्स पुण आगंतुगस्स पंचराइंदिओ छेदो | अहवा पुट्ठो अपुट्ठो वा इमं भणेज्ज - “विगति” त्ति “विगती ण" पच्छद्धं ।। किं चन य वज्रिया य देहो, पगतीए दुब्बलो अहं भंते ! ।
[भा. ६३२९]
तब्भावितस्स एहि, न य गहणं धारणं कत्तो ॥
चू-सोयआयरिओ विगतिगिण्हणाए न देति जोगवाहीणं । “गहियं”ति अन्नेहिं भुत्तुद्धरियं तंपि नाणुजाण, किं वा भगवं अम्हे न पव्वजितवसभस्स तुल्ला, अन्नं च अम्ह सभावेणेव दुब्बला विगतीए बलामो अन्नं च अम्हे विगतिभावियदेहा इदानिं तस्स अभावे न बलामो, नय सुत्तत्थे घेत्तुं समत्था, पुव्वगहिए वि धरितुं समत्था न भवामो ॥
“जोगे पडिनीए" त्ति दो दारे जुगवं वक्खाणेति[भा. ६३३० ]
Jain Education International
एगंतरनिव्विगती, जोगो पञ्चत्थिको व तहि साहू । चुक्कखलितेसु गेण्हति, छिड्डाणि कहेति तं गुरुणं ।।
For Private & Personal Use Only
www.jainelibrary.org