________________
२८२
निशीथ-छेदसूत्रम् -३- १७/१२४५ सद्दाणि वा मकरिय-सद्दाणि वा कच्छभि-सद्दाणि वा महइ-सहाणि वा सणालिया-सहाणि वा वलिया-सदाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥
मू. (१२४६) जे भिक्खू संख-सदाणि वा दंस-सदाणि वा वेणु-सद्दाणि वा खरमुहि-सदाणि वा परिलिस-सदाणि वा वेवा-सहाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिञ्जति ।।
चू-शंखं शृंगं, वृत्तः शंखः, दीर्घाकृति स्वल्पाच संखिगा।खरमुखी काहला, तस्स मुहत्याणे खरमुहाकारं कट्ठमयं मुहं कजति । पिरिपिरित्ता तततोणसलागातो सु (झु) सिराओ जमलाओ संपा (वा) तिजंति । मुहमूले एगमुहा सा संखागारेण वाइजमाणी जुगवं तिन्नि सद्दे पिरिपिरिती करेति ।अन्ने भणंति-गुंजापणवो मंठाण भवति । भंभा मायंगाण भवति । भेरिआगारसंकुडमुही दुर्दुभी । महप्रमाणो मुरजो । सेसा पसिद्धा। [भा.५९९४] ततवितते घनझुसिरे, तव्विवरीते य बहुविहे सद्दे ।
सद्दपडियाइ पदमवि, अभिधारे आणमादीणि ॥ चू-आलविनीयमादिततं, वीणातिसरिसंबहुतंतीहिंविततं।अहवा-तंतीहिं ततं, मुहमउदा विततं । घन उज्जलललकुडा, झुसिरं वंसादिया। तव्विवरीया कंसिग-कंसालग-भल-तालजलवादित्रा, जीवरुतादयश्च बहवो तविवरीय ॥ . [भा.५९९५] बितियपदमणप्पज्झे, अभिधारऽविकोविते व अप्पज्झे।
जाणते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ चू-कज्जेसु बहुप्पगारेसु त्ति जहा जे असिवोवसमणपयुत्ता संखसद्दातिया तेसिं सवणट्ठाते अभिसंघारेज्जा गमणाए वारवतीए, जहा भेरिसद्दस्स ॥
मू. (१२४७) जे भिक्खू वप्पाणि वा फलिहाणि वा उप्फलाणि वा पल्ललाणि वा उज्झराणि वानिज्झराणि वा वावीणि वा पोखराणि वा दीहियाणि वासराणिवासरपंतियाणिसरसरपंतियाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ।।
मू. (१२४८) जे भिक्खू कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वापव्वयाणि वापव्ययविदुग्गाणि वा कण्णसोयपडियाएअभिसंधारेइ,अभिसंधारेतवा सातिज्जति।।
मू. (१२४९) जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कव्वडाणि वा मडंबाणि वा दोणुहाणि वा पट्टणाणि वा आगराणि वा संबाहाणि वा सन्निवेसाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति ।।
मू. (१२५०) जे भिक्खू गाम-महाणि वा नगर-महाणि वा खेड-महाणि वा कव्वड-महाणि वा मडंब-महाणि वा दोणमुह-महाणि वा पट्टण-महाणि वा आगार-महाणि वा संबाह-महणि वा सन्निवेस-महाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ॥
मू. (१२५१)जे भिक्खू गाम-वहाणि वा नगर-वहाणि वा खेड-वहाणि वा कव्वड-वहाणि वा मडंब-वहाणि वा दोणमुह-वहाणि वा पट्टण-वहाणि वा आगार-वहाणि वा संबाह-वहाणि वा सन्निवेस-वहाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org