SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २०, मूलं - १३८१, [ भा. ६४६२ ] ३८७ पक्खिवंतेण पुण जइ ठवणादिणा तति सगला पक्खिवियव्वा मासं वा दुरूवसहियं पंचगुणं असंगहियं काउं पक्खिवेज्जा । एवं बितियादिठवणासु वि सोलसियादिआरोवणातो उवउज्ज कायव्वाओ इति ।। ठवणासंचए त्ति दारं गतं । इदानिं रासि त्ति दारं । एस पच्छित्तरासी कओ उप्पन्नो ? अत उच्यते [भा. ६४६३] असमाहीठाणा खलु, सबला य परिस्सहा य मोहम्मि । पलिओवम सागरोवम, परमाणु तओ असंखेज्जा ।। चू- वीसाए असमाहिठाणेहिं, खलुसद्दो संभावणत्थे किं संभावयति “असंखिज्जेहिं वा असमाहिठाणेहिं "त्ति, एवं एक्कवीसाए सबलेहिं, बावीसाए परिसहेहिं, अट्ठावीसतिविधाओ वा मोहनिजातो, अहवातीसाए मोहनिञ्जठाणेहिंतो एतेहिं असंजमठाणेहिं एस पच्छित्तरासी उप्पन्नो ।। सीसो पुच्छति - कत्तिया ते असंजमठाणाई ?, जत्तिया पलिओवमे वालग्गा ?, नो तिणट्टे समट्ठे । तो जत्तिया सागरोवमेवालग्गा ?, नो तिणट्टे समट्ठे । तो सागरवमवालग्गाण एक्केक्कं वालग्गं असंखेज्जखंडं कयं । ते य खंडा संववहारियपरमाणुमेत्ता, एवतिया असंजमठाणा ?, नो तिट्ठे समट्टे, "ततो" त्ति एतेहिंतो असंखेज्जगुणा दट्ठव्वा । अन्ने भांति "सुहुमपरमाणुमेत्ता खंडा कता" । ते य अनंता भवंति, तं न भवति, जतो असंजमठाणा असंखेज्जलोगागासमेत्ता भवंति, संजमठाणा वि एत्तिया चेव ॥ [भा. ६४६४] जे जत्तिया उ[भा. ६४६५] रासित्ति गाहा ॥ चू- इदानिं "मान” त्ति, मीयते अनेनेति मानं परिच्छेदो । तं दुविहं - दव्वे भावे य । दव्वे प्रस्थादि । भावे इमं - 2 - गाहा ॥ - कंठ्या [भा. ६४६६ ] बारस अट्ठग छक्कग, मानं भणितं जिनेहि सोहिकरं । तेन परं जे मासा, संभहण्णंता परिसडंति ।। चू- तित्थकरेहिं विविहं पायच्छित्तमाणंदिट्टं, पढमतित्थकरस्स बारसमासा, मज्झिमतित्थकराणं अट्ठमासा, वद्धमाणसामिणो छम्मासा, एत्तो अब्भहियं न दिज्जति, बहुएहिं पडिसेवितं पि एत्तियं चेव दिजति, धम्मयाए सुज्झति । जहा पत्थए मविज्जंते ताव मविजति जाव तस्स सिहा आरुहति, सेसं आरुभितं पि अधिकं परिसडति । एवं छण्हं मासाणं जं अधियं पडिसेवितं तं ठवणारोवणप्पगारेण संहण्णमाणं परिसडति, तित्थकरआणा य एसा अनुपालियव्व त्ति, जहा रन्नो अप्पणो रज्जे जं माणं प्रतिष्ठापितं जो ततो माणातो अतिरेगमूलं वा करेति सो अवराही डंडिजति, एवं जो तित्थकराणं आणं कोवेति सो दीहसंसारी ॥ मान त्ति गयं । इदानिं "पभुत्ति" पच्छित्ते दायव्वे पभु त्ति वा जोग्गो त्ति वा एगट्ठे । को पुण सो ?, इमो [भा. ६४६८ ] केवल-मनपज्जवनाणिणो य तत्तो य ओहिनाणजिना । चोद्दस-दस- नवपुव्वी, कप्पधर-पकष्पधारी य ।। चू- केवलनाणी, मणपज्जवनाणी, ओहीनाणी, जिनसद्दो शुद्धावधिप्रदर्शकः, चोद्दसपुव्वी, अभिन्नदसपुव्वी, भिन्नेसु ओवड्डीए जाव नवमपुव्वस्स ततियं आयारवत्युं, कप्पववहारधरा, पकप्पो त्ति निसीहऽज्झयणं । किं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003321
Book TitleAgam Suttani Satikam Part 17 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages476
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy