Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
Catalog link: https://jainqq.org/explore/004942/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीयशोविजयउपाध्यायविरचित द्वात्रिंशद् द्वात्रिंशिका प्रकरण भाग प्रकाशक ● अंधेरी गुज़राती...जैन संघ Private & Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ | શ્રી આદિનાથાય નમઃ | મહોપાધ્યાયશ્રી યશોવિજયગણિ વિરચિત મુનિ યશોવિજયરચિત નયેલતાટીકા-ધાર્નાિશિકાપ્રકાશવ્યાખ્યા અલંકૃત હાત્રિશારિશિક પ્રણ (ભાગ ૫) • દિવ્યાશિષ • વર્ધમાનતપોનિધિ સંઘહિતચિંતક ન્યાયવિશારદ સ્વ.આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજા • કૃપાદૃષ્ટિ • સિદ્ધાન્તદિવાકર ગીતાર્થશિરોમણિ ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્ વિજય જયઘોષસૂરીશ્વરજી મહારાજા • નલતાટીકાકાર + દ્વાર્નાિશિકાપ્રકાશવ્યાખ્યાકાર + સંપાદક પદ્મમણિતીર્થોદ્ધારક પ્રવચનપ્રભાવક પંન્યાસપ્રવરશ્રી વિશ્વકલ્યાણવિજયજી ગણિવરના શિષ્ય મુનિ યશોવિજય ૦ પ્રકાશક ૦ અંધેરી ગુજરાતી જૈન સંઘ, કરમચંદ જૈન પૌષધશાળા ૧૦૬ એસ.વી.રોડ, ઈર્લાબ્રીજ, અંધેરી (વેસ્ટ), મુંબઈ-પ૬ Page #3 -------------------------------------------------------------------------- ________________ • સંશોધક પૂજ્ય આચાર્યદેવ શ્રીમદ્ કુલચન્દ્રસૂરીશ્વરજી મહારાજ પૂજ્ય પંન્યાસપ્રવરશ્રી પુણ્યરત્નવિજયજી ગણિવર આદિ ( પ્રથમ આવૃતિ • • વિ.સં.૨૦૫૯ • • ૫૦૦ નકલ • • મૂલ્ય ૨૫૦ રૂા. ) • સર્વ હક્ક શ્રમણપ્રધાન શ્રી જૈન સંઘને આધીન પંચમ ભાગની માર્ગદર્શિકા ગ્રંથસમર્પણ પ્રકાશકીય ફુરણા બત્રીસીઓનું મહત્ત્વ અને ઉપયોગિતા (પ્રસ્તાવના-૧) - આચાર્યદેવશ્રી જયસુંદરવિજયજી મ. લોકોત્તર તત્ત્વ પ્રાપ્તિનું સાધન (પ્રસ્તાવના-૨) - સુ.ઉમંગકુમાર એ. શાહ ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર વિષયમાર્ગદર્શિકા દ્વત્રિશિકાની નયેલતા ટીકામાં પુરાણ-સંહિતા-ગીતા-સ્મૃતિ-સૂત્રની સૂચિ દ્વાર્નાિશિકાની નયેલતા ટીકામાં બૌદ્ધસાહિત્યની સૂચિ દ્વાત્રિશદ્રદ્ધાત્રિશિકા ગ્રન્થ ભાગ-૫ १२६७-१५५४ • પ્રાપ્તિસ્થાન :- (૧) પ્રકાશક (૨) દિવ્ય દર્શન ટ્રસ્ટ ૩૯, કલિકુંડ સોસાયટી, મફલીપુર ચાર રસ્તા, ધોળકા, જિ.અમદાવાદ-૩૮૭૮૧૦ (અંધેરી ગુજરાતી જૈન સંઘના શાનબાતાની રકમમાંથી આ ગ્રંથનું પ્રકાશન થયું છે. તેથી ગૃહસ્થોએ જ્ઞાનખાતામાં તેનું મૂલ્ય જમા કરાવી પુસ્તકને માલિકીમાં રાખવું , મુદ્રક શ્રી પાર્શ્વ કોમ્યુટર્સ ૫૮, પટેલ સોસાયટી, જવાહર ચોક, મણિનગર, અમદાવાદ-૮. ફોન: ૩૮૯૧૨૧૪૯ Page #4 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • સમર્પણ • - જોરી પરમપૂજ્ય તકધિપતિ વિચક્ષણપ્રજ્ઞાસંપન્ન સર્વતોમુખી પ્રતિભા વિભૂષિત ન્યાય-આગમાદિ શાસ્ત્રપરિકર્મિતમતિ નિડરતા-નિખાલસતા-નિસ્પૃહતાદિ ગુણવૈભવસ્વામી ઉપકારી વિદ્યાગુરુદેવ આચાર્યદેવ શ્રીમવિજય જયસુંદરસૂરીશ્વરજી મહારાજાના કરકમલમાં સાદર સવિનય સબહુમાન સમર્પણ પાકાંક્ષી મુનિ યશોવિજય e Jain Education international Page #5 -------------------------------------------------------------------------- ________________ 4 द्वात्रिंशिका // ઈલમંડનશ્રી આદિનાથાય નમ: // પ્રકાશકીય સ્કરણા નવનિર્માણ, પુનર્નિમાણ અને જીર્ણોદ્ધાર- આ ત્રણેય લાભ એકીસાથે અમને પ્રાપ્ત થયેલ છે તેનો આનંદ અમારા હૃદયમાં કોઈ અનેરો જ છે. આથી નવા જ ઉલ્લાસથી અને ઉમંગથી અમે નૂતન સંસ્કૃત વ્યાખ્યા અને ગુજરાતી વિવેચનથી સુશોભિત સ્વોપજ્ઞવૃત્તિસહિત “કાત્રિશત્ દ્વાન્નિશકા પ્રકરણ” નામના પ્રત્થરત્નને ચતુર્વિધશ્રીસંઘના કરકમલમાં સમર્પિત કરી રહ્યા છીએ. ૨૮૦૦ કરતાં વધુ પાનાનો આ મહાગ્રંથ એકી સાથે આઠ ભાગમાં પ્રકાશન કરવાનું સૌભાગ્ય-સભાગ્ય અમને સંપ્રાપ્ત થયું છે તે બદલ અમારું હૃદય પરમાનંદથી પ્રફુલ્લિત બનેલ છે. આપણે સહુ જાણીએ છીએ કે “કાત્રિશત્ કાત્રિશિકા પ્રકરણ” અથવા “કાત્રિશિકા પ્રકરણ” નામથી પણ આ ગ્રંથ પ્રસિદ્ધ છે. ગુજરાતી ભાષામાં “બત્રીસ-બત્રીસી”, “બત્રીસી પ્રકરણ” નામથી પણ આ ગ્રંથનો ઉલ્લેખ થાય છે. આ ગ્રંથમાં કુલ બત્રીસ પ્રકરણ છે. તથા દરેક પ્રકરણની ગાથા બત્રીસ છે. તેથી આ મહાગ્રન્થનું નામ છે. બત્રીસ-બત્રીસી ગ્રંથ અથવા દ્વાત્રિશત્ દ્વાત્રિશિકા પ્રકરણ. સંક્ષેપમાં બત્રીસી ગ્રંથ અથવા કાત્રિશિકા પ્રકરણ તરીકે પણ આ ગ્રંથ ઓળખાય છે. મુખ્યતયા યોગ અને અધ્યાત્મનું આ ગ્રંથમાં નિરૂપણ છે. યોગ અધ્યાત્મ વિષય જ ગહન છે. તેમાં વળી નવ્ય ન્યાયની પરિભાષામાં તેની છણાવટ ઉપાધ્યાયજી મહારાજ કરે પછી તો પૂછવાનું જ શું હોય ? કહેવાની જરૂર નથી કે આ ગ્રંથ ઉપર એક સરળ-સુબોધ-સ્પષ્ટ વિવેચનની આવશ્યકતા વર્ષોથી હતી. કારણ કે અઘરા અને ઊંચા પદાર્થોને અઘરી અને ઊંચી ભાષામાં લખવાનું કાર્ય બહુશ્રુતો માટે ખૂબ સરળ હોય છે. પરંતુ અઘરા અને ઊંચા પદાર્થો આજની સરળ અને સાદી ભાષામાં સમજાવવાનું અધ્યાપકો માટે ખૂબ જ અઘરું અને કપરું કાર્ય છે. તેવા કુશળ અધ્યાપકની ગરજ સારે તે રીતે સરળ-સુબોધ-સ્પષ્ટ વિવેચન વ્યાખ્યા/વિવરણથી અલંકૃત કરીને પ્રસ્તુત ગ્રંથરત્નને શ્રીસંઘ સમક્ષ મૂકવાની અમારી ભાવના પરમપૂજ્ય ન્યાયવિશારદ ગચ્છાધિપતિશ્રી ભુવનભાનુસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પ્રવચનપ્રભાવક પંન્યાસપ્રવરશ્રી વિશ્વકલ્યાણવિજયજી ગણીવરના શિષ્ય મુનિશ્રી યશોવિજયજી મ.સા.ને અમારા સંઘના પ્રમુખશ્રી હર્ષદભાઈ મણિલાલ સંઘવીએ જણાવી. મુનિશ્રીએ તે વાતને આનંદ સાથે સ્વીકારી. સોનામાં સુગંધ ભળે તેમ મુનિશ્રીએ દ્વાર્કિંશિકા પ્રકરણ' ઉપર ગુજરાતી વિવરણની સાથો-સાથ સંસ્કૃતવિવરણ પણ તૈયાર કર્યું. સંસ્કૃતવિવરણ “નયલતા' ટીકાસ્વરૂપે તથા ગુજરાતી વિવરણ ‘કાત્રિશિકા પ્રકાશ' વ્યાખ્યારૂપે પ્રસ્તુત પ્રકાશનમાં સમાવેશ પામેલ છે. પ્રાચીન મુદ્રિત પ્રકાશનોમાં રહેલી અશુદ્ધિઓને ૭ હસ્તલિખિત પ્રતો દ્વારા દૂર કરીને મૂળ ગ્રંથ તથા સ્વોપજ્ઞટીકાને શુદ્ધ કરવાનું તથા અધ્યેતાવર્ગને સહાયક બને તેવી સંસ્કૃતગુજરાતી વ્યાખ્યા લખવાનું એક અત્યંત આવશ્યક અને ઉપયોગી કાર્ય મુનિશ્રીએ કરેલ છે તથા અમારી પ્રબળ લાગણીને ધ્યાનમાં લઈ અમારા શ્રીસંઘને પ્રસ્તુત ગ્રંથ આઠ ભાગમાં એકસાથે પ્રકાશિત કરવાનો અમૂલ્ય અને અનુપમ લાભ આપેલ છે. તે બદલ અમે મુનિશ્રીનો આભાર માનીએ છીએ. તેમ જ ભવિષ્યમાં પણ આવા અણમોલ સાહિત્યના પ્રકાશનનો અમને લાભ આપવાની તેમને અમે વિનંતી કરીએ છીએ. પ્રાન્ત, પ્રસ્તુત મહાગ્રન્થસ્વરૂપ સ્ટીમરમાં બેસી સહુ મુમુક્ષુઓ ભવસાગરનો ઝડપથી પાર પામી શાશ્વત પરમપદને/પરમાનંદને પ્રાપ્ત કરે એ જ શુભકામના. શ્રાવણ સુદ-૧૦, વિ.સં.૨૦૫૯ લિ. શ્રી અંધેરી ગુજરાતી જૈન સંઘ, મુંબઈ Page #6 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • પ્રસ્તાવના : બત્રીસીઓનું મહત્ત્વ અને ઉપયોગિતા અમૃતમાં સાકર નાખવાની ચેષ્ટા જેમ નિરર્થક છે તેમ પૂર્વ ઋષિ-મુનિઓ-મહર્ષિઓના શાસ્ત્રગ્રન્થો વિશે કંઈક કહેવા બેસવું તે પણ અર્થ વગરનું છે. શાસ્ત્રગ્રન્થોમાં દર્શાવેલ સન્માર્ગ હવે તો શુદ્ધસ્વરૂપે આચારણમાં મૂકાય એ જ મહત્ત્વની વાત છે. હા, એ આચરણમાં લાવવા માટે તેનો એક યા બીજી ઉચિત રીતે અભ્યાસ ચાલતો જ રહે એ તો સ્વાગતપાત્ર જ છે. વર્તમાનકાળમાં શ્રી આગમશાસ્ત્રો ઉપર ચિન્તન-મનન-અનુપ્રેક્ષા દિનપ્રતિદિન ઘટતા જાય છે. બીજું બીજું વાંચન વધતું જાય છે. સૂક્ષ્મ દૃષ્ટિથી જો આગમશાસ્ત્રોનું વાંચન-પારાયણ થાય તો આજે પણ એમાંથી જે ઉત્તમ દષ્ટિવિકાસ અને બોધ થાય તે બીજા ગ્રન્થોથી થવો દુશક્ય છે. ઝેરોક્સ નકલ કરતાં પણ મૂલ દસ્તાવેજની કિંમત અનેકગણી જ રહેતી હોય છે. એમ છતાં આપણા પૂર્વાચાર્ય મહર્ષિઓએ અનેક નવા નવા શાસ્ત્રગ્રન્થોની રચના કરી છે એમાં કોઈ શંકા નથી. “શ્રુતજલધિપ્રવેશે નાવા' એ ન્યાયે આગમશાસ્ત્રોને સમજવા માટે એ ગ્રથો પણ અત્યન્ત ઉપકારક છે તેમાં કોઈ શંકા નથી. પણ એટલું ધ્યાન રાખવું ઘટે કે જહાજ સુધી પહોંચવા માટે નાવ છે, દરિયો તો જહાજથી જ કરવાનો છે, નાવડાથી વિશાળ દરિયો તરવો શક્ય નથી. એટલે જહાજનું મહત્ત્વ જ ભૂલાઈ જાય એટલી હદે આખી જિંદગી આગમેતરસાહિત્યની નાવડીની પાછળ જ પડી જવું એ ઈચ્છનીય ન બને. પૂ.આ.હરિભદ્રસૂ.મ. અને પૂ.ઉપાયશોવિજય મ.ના ગ્રન્થોનું ચિત્તનમનન અને પરિશીલન પણ આ પરિપ્રેક્ષ્યમાં જ થવું ઘટે. - આ પુસ્તકમાં પૂ.ઉપા. મહારાજ વિચિત ત્રિશિ કાર્નાિશિકા ગ્રન્થ સંબંધી ૧૯ થી ૨૨ બત્રીસીઓ મૂળ-સ્વોપજ્ઞટીકા-નયલતા ટીકા અને ગુજરાતી અર્થ (દ્વાર્કિંશિકા પ્રકાશ) સહિત મુદ્રિત થયેલ છે. જેમ પૂ. ઉમાસ્વાતિ મહારાજે તત્ત્વાર્થાધિગમસૂત્રમાં આગમશાસ્ત્રોના અર્થનો હૃદયંગમ શૈલીથી સંગ્રહ કર્યો છે એ જ રીતે પૂ.ઉપા.મહારાજે પણ આ બત્રીસી ગ્રન્થમાં પોતાની આગવી સૂઝ અને શૈલીથી પૂ.હરિભદ્રસૂ.મ.ના અનેક પ્રન્યરત્નોનો અર્થ સંગૃહીત કરેલ છે. તેમાં પણ આ પુસ્તક અન્તર્ગત બત્રીસીઓમાં તો મુખ્યત્વે યોગદષ્ટિ સમુચ્ચયનો અર્થ સંગૃહીત કરેલ છે. ૧૯મી બત્રીસીમાં ઈચ્છા-શાસ-સામર્થ્ય ત્રણ યોગ, ધર્મસંન્યાસયોગસંન્યાસ, તાત્ત્વિક-અતાત્ત્વિક, સાશ્રવ-નિરાશ્રવ, ગોત્રયોગિ-કુલયોગિ-પ્રવૃત્તચક્રયોગિ અને નિષ્પન્નયોગી, યોગવંચક-ક્રિયાવંચક-ફલાવંચક, ઈચ્છા-પ્રવૃત્તિ-સ્વૈર્ય-સિદ્ધિયમ વગેરેનું નિરૂપણ છે. ૨૦મી બત્રીસીમાં મુખ્યપણે સંપ્રજ્ઞાત-અસંપ્રજ્ઞાત સમાધિનું નિરૂપણ છે. ૨૧મી બત્રીસીમાં મિત્રાદષ્ટિ, યમ યોગાંગ અને યોગબીજોનું વિવેચન છે. ૨૨મી બત્રીસીમાં બીજી ત્રણ તારા-બિલા-દીપ્રા દષ્ટિ, નિયમ-આસન-પ્રાણાયામ યોગાંગ, અવેદસંવેદ્યપદ વગેરેનું પ્રરૂપણ છે. આમ તો એવું લાગે કે ઉપાધ્યાયજી મહારાજે નવું શું કહ્યું છે ? પણ ૧૯મી બત્રીસીના ત્રીજા જ શ્લોકમાં પૂજ્ય ઉપાધ્યાયજીએ પોતાની નવોન્મેષ પ્રતિભાનો ચમકારો આપી દીધો છે. એ શ્લોકમાં Page #7 -------------------------------------------------------------------------- ________________ 6 • પ્રસ્તાવના . द्वात्रिंशिका ઈચ્છાયોગ વિશે અધિક સ્પષ્ટીકરણ આપતા તેઓએ કહ્યું છે કે વાણીથી વન્દના વગેરે થોડા ઘણા અનુષ્ઠાનો (કે બે/ચાર સિદ્ધાન્તોનું) શુદ્ધ શાસ્ત્રાનુસારી પાલન કરવા છતાં તેને શાસ્રયોગ કહી ન શકાય, જો સમ્પૂર્ણ સાધુક્રિયામાં થોડો ઘણો પણ પ્રમાદ ક્યાંક થઈ જતો હોય તો. એટલે જ પૂ.શ્રી હરિભદ્રસૂરિ પણ મંગલાચરણમાં પોતે શાસ્ત્રયોગિપણાનું અભિમાન ન રાખતાં પોતાના કરેલા નમસ્કારને ઈચ્છાયોગરૂપે જ ઓળખાવ્યો છે. ૧૪૪૪ ગ્રન્થપ્રણેતા શાસ્રમર્મજ્ઞ મહાપુરુષ પણ જો શાસ્રયોગિપણાનું અભિમાન છોડી દેતા હોય તો આજ કાલ પડતા કાળમાં ‘હું/અમે કરીએ એ જ શાસ્ત્રીય' આવા મિથ્યાઅભિમાનને તો અવસર જ ક્યાં રહ્યો ?- આ સમગ્ર ગ્રન્થ સૂક્ષ્મબુદ્ધિથી વાંચનારને આવા તો અનેક વિશિષ્ટ અર્થરત્નો ઉપલબ્ધ થઈ શકશે. યોગદૃષ્ટિસમુચ્ચય ગ્રન્થના વિષયો ઉપર આજે તો અનેક ઠેકાણે વ્યાખ્યાનાદિ થાય છે અને એના વિષયથી ઘણા જૈન શ્રોતાઓ સુપરિચિત બન્યા છે એ આનંદનો વિષય છે. પરંતુ ત્યાં પૂર્ણવિરામ આવી જવાને બદલે એના વિષયો ઉપર બુદ્ધિના આઠ ગુણો અન્તર્ગત ઊહાપોહ કરાય તો વિશિષ્ટ અર્થનિર્ણય પ્રાપ્ત થાય. દા.ત. જે દૃષ્ટિમાં જે યોગાંગની યોજના કરી છે તે તેમાં જ ઘટે કે બીજી દૃષ્ટિઓમાં પણ ઘટી શકે ? દા.ત. બલાદિષ્ટમાં સુખાસન (યોગાંગ) હોવાનું જણાવ્યું છે તે પહેલી બે દૃષ્ટિમાં હોઈ શકે કે નહીં ? ત્રીજી દૃષ્ટિ (બલા)માં તે હોવું જ જોઈએ ? હોય જ ? કે ના પણ હોય ? બીજી દૃષ્ટિમાં ‘શિષ્ટાઃ પ્રમાણમ્' એવો અભિગમ પહેલી ષ્ટિમાં પણ હોય ખરો કે નહિ ? પહેલી દૃષ્ટિમાં જે ‘પ્રણામાદિ ચ સંશુદ્ધ' વગેરે યોગબીજ કહ્યા છે તે ખરેખર તેવા જ સ્વરૂપે પહેલી દૃષ્ટિમાં હોય કે ઈચ્છાયોગાદિસ્વરૂપે પણ હોઈ શકે ? ન પણ હોય ? એ જ રીતે જે જે દૃષ્ટિમાં જે જે (આઠમાંથી) દોષ ત્યાગ અને દ્વેષાદિગુણો દર્શાવ્યા છે તે બધા તે જ દૃષ્ટિમાં ઘટે ? સમ્ભાવનાથી ઘટે કે અવશ્ય ઘટે ? બીજી દૃષ્ટિઓમાં પણ તે પ્રીતિઆદિ સ્વરૂપે હોઈ શકે કે નહીં ? તથા પાતંજલ યોગમાં જે રીતે પ્રત્યાહાર, ધારણા, સંપ્રજ્ઞાત-અસમ્પ્રજ્ઞાત સમાધિઓનું જેવા પ્રકારનું અભિપ્રેત વર્ણન છે તે આ યોગદૃષ્ટિઓમાં તે જ પ્રમાણે સંગત થાય છે કે અર્થભેદ કરીને સંગત કરવામાં આવ્યું છે ? આ પ્રકારના સમ્યગ્ ઊહાપોહ દ્વારા જો તત્ત્વનિર્ણય કરવામાં આવે તો સ્યાદ્વાદ-અનેકાન્તવાદથી ગર્ભિત શુદ્ધ બોધ (માત્ર બુદ્ધિ કે જ્ઞાન રૂપ જ નહીં, અસંમોહાત્મક બોધ)નો હૃદયંગમ લાભ થઈ શકે. અદ્યતન મુનિશ્રી યશોવિજયજીએ આ ગ્રન્થમાં પૂ. ઉપાધ્યાયજી મહારાજના વિવેચન ઉપર સંસ્કૃતમાં નવું વિવેચન (અને એની સાથે ગુજરાતીમાં ભાવાર્થ) આપ્યું છે તે ઉ૫૨ જણાવ્યા મુજબ ઉહાપોહ કરવા માટે ભરપૂર સામગ્રી પૂરી પાડે છે કારણ કે તેઓએ દરેકે દરેક પાને પાને પ્રસ્તુત અર્થસંદર્ભોની તુલના માટે જથ્થાબંધ અન્ય ગ્રન્થોના ઉદ્ધરણો પ્રસ્તુત કર્યા છે. આ રીતે તેમણે વર્તમાન (અને ભાવિ) પેઢી માટે જબરદસ્ત સહાયકાર્ય ખડું કર્યું છે. ઉપાધ્યાયજી મ.ની કઠિન પંકિતઓના અર્થ ભાવાર્થ પણ તેમણે સમજાય એ રીતે સ૨ળ કરી આપ્યા છે તે ઘણા આનંદ અને અભિનંદનનો વિષય છે. વર્તમાનકાળમાં આ પ્રકારનું બહુશ્રુતપણું ધારણ કરવામાં આ મુનિવરનું સ્થાન કોઈ રીતે પાછળ પડે એવું નથી. નયલતા વ્યાખ્યાકાર મુનિશ્રીએ ઉહાપોહ માટે જે મૂલ્યવાન્ સામગ્રી પ્રસ્તુત કરી છે એમાં નોંધપાત્ર સ્વરૂપે બૌદ્ધ ગ્રન્થ મઝિમનિકાયની સમ્માદિકી-સમ્માસંકપ્પ-સમ્માવાયા-સમ્માકમ્મત્તો-સમ્માઆજીવોસમ્માવાયામો-સમ્માસતિ અને સમ્માસમાધિ... આ અષ્ટાંગ માર્ગનો આઠ યોગષ્ટિમાં સમવતાર જે કર્યો છે તેનાથી જૈન વાડ્મયમાં નવા પરિમાણનો ઊમેરો થયો છે. અત્યાર સુધી બૌદ્ધદર્શનના અભ્યાસમાં Page #8 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • પ્રસ્તાવના . 7 મોટા ભાગે જૈનોમાં (જૈન ગ્રન્થોમાં) માત્ર બૌદ્ધોના દાર્શનિકગ્રન્થો પ્રમાણવાર્તિક વગેરે જ ચર્ચામાં અવતર્યા છે, જ્યારે બૌદ્ધોના ત્રિપિટક વગેરે આધ્યાત્મિક ગ્રન્થોનો અવતાર લગભગ નહીંવત્ થયો છે. એ જ રીતે અહીં રામગીતા-વરાહોપનિષદ્ વગેરે વૈદિક અધ્યાત્મગ્રન્થોના વિષયોનો સમવતાર પણ મહત્ત્વની બિના છે. રામગીતા ગ્રન્થની શુભેચ્છા-વિચારણા-તનુમાનસી-સત્ત્વાપત્તિ-અસંસક્તિ-પદાર્થઅભાવના-તુર્યગા આ સાત ભૂમિકાઓનો મિશ્ર, તારા વગેરે યોગદૃષ્ટિઓમાં જે સમવતાર કર્યો છે એ અભ્યાસીઓ માટે સુખદ વૃત્તાન્ત છે. આ જાતનો સમવતાર એક પ્રકારનું સાહસ તો છે જ, પરંતુ જો પાતંજલ યોગના અષ્ટાંગ આઠ યોગદૃષ્ટિમાં પૂ.હરિભદ્રસૂરિ મહારાજે અવતાર્યા છે જે સર્વાંશે નહીં પણ ન્યૂનાધિક અંશે સંગત થાય છે - તો આ નયલતાવ્યાખ્યામાં સર્વાંશે નહીં પણ ઓછાવત્તા અંશે બૌદ્ધોના અષ્ટાંગ કે રામગીતાની સાત ભૂમિકાઓના સમવતારમાં કશું જ ખોટું નથી- ઉલટું એનાથી અભ્યાસિયોની તુલનાક્ષમતામાં વૃદ્ધિ થશે. એ જાતના સમવતારમાં સંવાદ-વિસંવાદ કેટલો છે અથવા સિદ્ધાન્ત-અપસિદ્ધાન્ત કેટલો છે ? તે શોધી કાઢવાનો પડકાર પણ અભ્યાસિઓએ ઝીલી લેવા જેવો છે. પૂ.હરિભદ્ર સૂ.મ.ના ગ્રન્થોના પદાર્થોનું વ્યવસ્થિત સંકલન અને એમાં પણ પોતાની વિશિષ્ટ પ્રતિભાની છાંટ દ્વારા અર્થવિશેષનો આવિષ્કાર કરી આપનારા પૂ. ઉપાધ્યાયજી મહારાજનો જૈન સંઘ જેમ સદા માટે ઋણી છે અને રહેશે એ જ રીતે પોતાના બહુશ્રુતપણાથી અને માર્ગાનુસારિણી બુદ્ધિ વડે સુંદર નયલતા વ્યાખ્યાની રચના કરનાર મુનિશ્રી યશોવિજયજીની પણ ભાવિ પેઢી સદા માટે ઋણી રહેશે. તે માટે તેમને જેટલા અભિનંદન આપીએ એટલા ઓછા છે. મુમુક્ષુ અભ્યાસિયો આ ગ્રન્થરત્નનો સાંગોપાંગ અભ્યાસ કરીને આત્મશ્રેય સિદ્ધ કરે એ જ પવિત્ર શુભેચ્છા. વિ.સં. ૨૦૫૮, આસો વિદ ૫ ઈરલા જ જયસુંદર વિજય Page #9 -------------------------------------------------------------------------- ________________ • પ્રસ્તાવના છે द्वात्रिंशिका લોકોત્તર તત્ત્વ પ્રાપ્તિનું સાધન લોકોત્તર તત્ત્વની પ્રાપ્તિ એ સંસારમાંથી મુક્તિનું અનુપમ અને અનન્ય સાધન છે. જ્યાં સુધી આ લોકોત્તર તત્ત્વની કે લોકોત્તર ત્તત્વના કારણની પ્રાપ્તિ નથી થઈ ત્યાં સુધી જીવ દ્વારા કરાતો ધર્મ અંતરનાં સ્પર્શ વગરનો હોવાથી તે માત્ર પુણ્યબંધ અને પછી ભવભ્રમણ આપનારો થાય છે. લોકોત્તર તત્ત્વની પ્રાપ્તિનું જો અનુપમ સાધન હોય તો તે છે કષ, છેદ અને તાપશુદ્ધિમાંથી પસાર થતું જિનવચન અને તજન્ય પરિણતિ. જિનવચનથી રત્નત્રયીરૂપ લોકોત્તરત્તત્વનો બોધ થાય છે. અને સમ્યફ શાસ્ત્ર દ્વારા જિનવચનનો બોધ થાય છે. સમ્યફશાસ્ત્રો જિનઆગમ અને આગમને સમજાવનારાં પ્રાકરણિક ગ્રંથો છે. વર્તમાનમાં પ્રકરણ ગ્રંથો ઘણાં મળે છે. પણ ઘણાં ગ્રંથોનો સમાવેશ એક ગ્રંથમાં કરી પૂર્વપક્ષ ઉત્તરપક્ષ દ્વારા, વિશેષઅર્થો દ્વારા પદાર્થોનો સ્પષ્ટ ખ્યાલ આપી આપણને નિર્દાત્ત કરનારાં ગ્રંથો ઘણાં ઓછા છે. આવા અલ્પ ગ્રંથો પૈકી અનેક વિષયમાં પારદર્શકતા લાવી આપનાર એક અદ્ભુત ગ્રંથ છે. તે છે મહામહોપાધ્યાય શ્રી યશોવિજયજી મહારાજા વિરચિત કાત્રિશત્ દ્વત્રિશિકા. પ્રસ્તુત ગ્રંથરત્નનું પ્રકાશન એકીસાથે આઠ ભાગમાં થઈ રહ્યું છે. તે અધ્યેતા વર્ગ માટે ખૂબ આનંદની વાત છે. પ્રસ્તુત પુસ્તક પાંચમા ભાગ સ્વરૂપે વાચકવર્ગનાં કરકમલમાં ઉપસ્થિત છે. તેમાં ૧૯ થી ૨૨ બત્રીશીનો સમાવેશ થાય છે. મહામહોપાધ્યાયજી મહારાજે ૧૯ થી ૨૨ બત્રીસીમાં જે પારદર્શક અને માર્મિક પદાર્થોનો ઉલ્લેખ કર્યો છે. તેમાંથી કેટલાક પદાર્થો અન્યત્ર પ્રાપ્ત થવા મુશ્કેલ છે. અથવા ઘણાં અગત્યનાં છે. તે પદાર્થોનો ઉલ્લેખ મારા ક્ષયોપશમ મુજબ નીચે પ્રમાણે કર્યો છે. ૧૯મી બત્રીસી • ગાથા-૩ :- જો ચારિત્રધર્મની અમુક ક્રિયાઓ કાલાદિથી અવિકલ શાસ્ત્રોક્ત પ્રમાણે થતી હોય અને અનેક ક્રિયાઓ પ્રમાદને કારણે કાલાદિથી વિકલ થતી હોય તો તે સમગ્રક્રિયાઓ ઈચ્છાયોગની છે તેમ જાણવું. (પૃ.૧૧૦૫). ગાથા-૮ :- પ્રાતિજજ્ઞાન એ શ્રુતજ્ઞાન અને કેવલજ્ઞાન કરતાં ભિન્ન પણ છે. અને અભિન્ન પણ છે. યોગદૃષ્ટિમાં તે ભિન્ન કઈ રીતે છે ? તે દર્શાવ્યું છે. પણ અભિન્ન કઈ રીતે છે ? તે દર્શાવેલ નથી. તે ઉપાધ્યાયજી મહારાજે બતાવીને વિશેષ ઉપકાર કર્યો છે. (પૃ. ૧૧૧૪,૧૧૧૫) ગાથા-૨૬ - ઈચ્છાયમ, પ્રવૃત્તિયમ, સ્થિતિયમ અને સિદ્ધિયમ પૈકી પ્રવૃત્તિયમ એ શાસ્ત્રયોગનો વ્યાપ્ય નથી. એટલે કે શાસ્ત્રયોગ વગર પણ પ્રવૃત્તિયમ નયભેદે સંભવે છે. આ કથન પણ ઉપાધ્યાયજી મ.ની સુંદર ભેટ છે. (પૃ.૧૯૪૮) • ૨૦મી બત્રીસી • ગાથા-૨૦ - સત્યાર્થ કથન ગુણ હોવાથી દિગંબર શ્રીકુંદકુંદાચાર્યને ઉપાધ્યાયજી મ.સા.એ “મહર્ષિ વિશેષણ આપેલું છે. (પૃ. ૧૧૯૯) • ૨૧મી બત્રીસી • ગાથા-૧ :- અખેદનો અર્થ અવ્યાકુલતા કરેલ છે. એટલે ખેદનો અર્થ વ્યાકુલતા, જેનો શબ્દરૂપે Page #10 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • પ્રસ્તાવના : સ્પષ્ટ ઉલ્લેખ યોગદષ્ટિમાં નથી પણ અંતર્નિહિત ભાવને ઉપાધ્યાયજી મહારાજે બતાવીને ખેદને સમજવામાં સરળતા કરી આપી છે. (પૃ.૧૨૪૭) ગાથા-૨ - લિમ, મૂઢ, વિક્ષિપ્ત, એકાગ્ર અને નિરોધ એ પાંચ પ્રકારની ચિત્તભૂમિમાંથી કોઈ પણ પ્રકારની ચિત્તભૂમિમાં અહિંસાદિયમ સંભવી શકે. (પૃ.૧૨૫૩) ગાથા-૩ :- પાતંજલસંમત અષ્ટયોગાગમાં ધારણા અને ધ્યાન જેમ સમાધિમાં સાક્ષાત્ ઉપકારી છે અને આસન, પ્રાણાયામ વગેરે સમાધિમાં પરંપરાએ ઉપકારી છે. તેમ યમ સાક્ષાત્ કે પરંપરાએ પણ ઉપકારી નથી. પરંતુ સમાધિમાં પ્રતિબંધક બનતાં હિંસાદિના અપનાયક તરીકે ઉપયોગી હોવાથી તેને યોગા કહેલ છે. (પૃ.૧૨૫૫) • ૨૨મી બત્રીસી • ગાથા-૨ - યોગની બીજી દષ્ટિમાં તાત્ત્વિક ઈશ્વર પ્રત્યે સમર્પણભાવની પ્રાપ્તિ. ‘દેવતા પ્રણિધાન’ (ઈશ્વરપ્રણિધાન)નો અર્થ કર્યો છે “ફલની અપેક્ષા વગર ઈશ્વર પ્રત્યે સમર્પણનો ભાવ” (પૃ.૧૩૦૬) ગાથા-૩:- યોગની બીજી દષ્ટિમાં શૌચભાવનાથી પોતાના આત્મામાં અવસ્થાન અને આત્મદર્શનની યોગ્યતાની પ્રાપ્તિ જેવી મનોહર વાતનો ઉલ્લેખ મળે છે. (પૃ.૧૩૧૦) ગાથા-૧૧ - ત્રીજી દૃષ્ટિમાં દેહમાં અહંકારના અભાવનો ઉલ્લેખ દૃષ્ટિગોચર થાય છે. (પૃ.૧૩૨૪) ગાથા-૧૮ :- ચોથી દૃષ્ટિમાં તાત્ત્વિક યોગાગ ધારણાની યોગ્યતાની પ્રાપ્તિનો ઉલ્લેખ મહત્ત્વનો છે. (ધારણા પછી આવતા ધ્યાનની યોગ્યતાની તાત્ત્વિક પ્રાપ્તિ હજુ આ દૃષ્ટિ સુધી નથી થઈ.) (પૃ.૧૩૩૭) ગાથા-૧૯:- ચોથી દષ્ટિમાં તાત્ત્વિક રીતે મમત્વ ભાવનો રેચ, વિવેકદષ્ટિની પ્રાપ્તિ અને નિશ્ચિત થયેલાં તત્ત્વોનાં સ્થિરીકરણની વાત ભાવપ્રાણાયામ દ્વારા કરેલ છે જે મનનીય છે. (પૃ.૧૩૪૩) ગાથા-૨૪:- અવેદ્યસંવેદ્યપદ પહેલી ચાર દૃષ્ટિ સુધી બતાવેલ છે અને પહેલી ચાર દૃષ્ટિમાં અધિક હોય છે. આ વિધાન ગૂઢ છે. (પૃ.૧૩૫૫). ગાથા-૨૫ - ગ્રંથિભેદ થયાં પછી તાત્ત્વિક વેદ્ય સંવેદ્ય પદ કહેવાયું છે. વેદસંવેદ્યપદમાં નરકાદિનાં કારણભૂત સ્ત્રીઆદિ વેદ્ય જે નિશ્ચયબુદ્ધિથી સંવેદાય છે. તેમ છતાં યથાવત શુદ્ધવેદ્ય સંવેદન ગ્રંથિભેદ કરનાર માષતુષાદિમાં અસંભવ છે. માટે આવ્યાપ્તિ આવે છે. અને યોગ્યતા સ્વરૂપે પહેલી ચાર દષ્ટિમાં સંભવ છે માટે અતિવ્યાપ્તિ આવે છે. ઉપાધ્યાયજી મહારાજે વેદ્યસંવેદ્યપદ પ્રવૃત્તિનિમિત્ત છે ગ્રંથિભેદજનિત રુચિવિશેષ' –આવો અર્થ કરીને આવતી અવ્યાપ્તિ અને અતિવ્યાપ્તિને દૂર કરી છે. તે કથન ઉપાધ્યાયજી મ.સા. પ્રત્યે વિશેષ બહુમાન પ્રગટાવે છે. (પૃ.૧૩૬૦) ગાથા-૨૯:- પહેલી ચાર દૃષ્ટિમાં અવેદ્યસંવેદ્યપદમાં પુણ્ય અને પાપ નિરનુબંધ હોવાનો ઉલ્લેખ મળે છે. કારણ કે પુણ્યના અનુબંધમાં ગ્રંથિભેદ નિયામક છે અને પાપના અનુબંધમાં રાગ-દ્વેષની પ્રબળતા નિયામક છે. (પૃ.૧૩૬૭-૧૩૬૮). • પરમપૂજ્ય નલતા ટીકાકાર વિદ્વવર્ય મુનિરાજશ્રી યશોવિજયજી મહારાજ અંગે કંઈક • લોકોત્તર શાસનને પામેલા મુનિઓ પણ લોકોત્તર હોય છે. તેમણે પ્રાપ્ત કરેલી લોકોત્તરતાથી અનાયાસે પણ કેટલીક લોકોક્તિ અયોગ્ય ઠરી જતી હોય છે. આથી જ એક “અતિપરિચયાત અવજ્ઞા” ને સજ્ઞાનનાં ધારક મુનિશ્રી યશોવિજયજી મહારાજે અયોગ્ય ઠેરવી છે. અને “અતિપરિચયાતું બહુમાન”ની ઉક્તિને સાર્થક Page #11 -------------------------------------------------------------------------- ________________ • પ્રસ્તાવના द्वात्रिंशिका કરી છે. જીવનમાં જેમ-જેમ એમનો પરિચય થાય તેમ-તેમ ગુણગ્રાહી જીવોને આ મહાત્માનાં ગુણો આનંદ આપે છે. ગુણવત્તાવાળા ગુણોનાં ધારક આ મહાત્મા શ્રીસંઘમાં સજ્ઞાન સાથે જોડાયેલ લગભગ બધી વ્યક્તિથી પરિચિત છે. તેમણે સુંદર રીતે આરાધેલ જ્ઞાન, તપ, ત્યાગ, સંયમાદિની વિશેષતા પૈકી ખાસ જ્ઞાનના ક્ષેત્રે વિશેષતા હોય તો તે ધારણાશક્તિની છે. જુજ વ્યક્તિઓ જ વાંચન માટે પસંદ કરે તેવા ગ્રંથો ઉપર તેમણે લખેલી ટીકા, તેમજ આપેલ સેંકડો સંદર્ભ ગ્રંથોના ઉલ્લેખો જ તેમની ધારણશક્તિનો પરિચય આપે છે. તેમની પાસે નવ્ય ન્યાયની પંક્તિઓ બેસાડવાની કળા પણ સુંદર છે. તેનું દષ્ટાંત પણ જાણવા જેવું છે. નબન્યાયનાં ઘણાં ગ્રંથો છે. તેમાં શિરમોર કહી શકાય તેવા ગ્રંથો પણ અલ્પ નથી. તેમાંનો એક મહત્ત્વનો ગ્રંથ “સામાન્ય નિરુક્તિ” છે. આ ગ્રંથનું પઠન-પાઠન કરનારા ઘણાં ઓછાં છે. પણ જેણે આ ગ્રંથ કર્યા હોય તે જો આ ગ્રંથની આવૃત્તિ ન રાખે તો પાછી પંક્તિઓ બેસાડવી કઠીન છે. આ મહાત્માએ આજથી ૧૮ વર્ષ પહેલાં સામાન્ય નિરુક્તિ નામનો ગ્રંથ કર્યો હતો ત્યાર પછી એ ગ્રંથ ભણાવવાના સંજોગો ન મળતાં પઠન-પાઠન વગરનો રહ્યો. ૧૮ વર્ષ પછી એક વિદ્યાર્થીએ ખૂબ વિનંતિ કરી કે સાહેબ અનુગ્રહ કરીને આ ગ્રંથ વિષયક જ્ઞાનનું દાન મને આપો. યોગ્ય સંજોગો ગોઠવાતાં તેમણે હા પાડી. સારો દિવસ નક્કી કર્યો. સારું મુહૂર્ત નક્કી કર્યું. ભંડારમાંથી ૨ નકલ મંગાવી. નક્કી કરેલા દિવસે અને મુહૂર્ત ગ્રંથનું વાંચન ચાલું થયું. ભંડારમાંથી મંગાવેલી બે નકલ પૈકી એક નકલ મહાત્માને આપી અને એક નકલ વિદ્યાર્થીએ રાખી. સવા કલાક પછી પાઠ પૂરો થયો. મહાત્મા પાસે જે નકલ ભણાવવા માટે હતી તે નકલ મહાત્માએ વિદ્યાર્થીને પરત કરી એટલે વિદ્યાર્થીએ કહ્યું “સાહેબ! આપને કાલનો પાઠ જોવા જોઈશે. આપ આ નકલ રાખો.”મહાત્માએ તરત જવાબ આપ્યો કે “ઈશ્વરઅનુગ્રહ છે. તું લઈ જા.” આ સાંભળતા વિદ્યાર્થીવિસ્મયમાં પડી ગયો. તેને પણ ન્યાયનો પરિચય હતો. તેમાં આવતી પંક્તિની ક્લિષ્ટતાનો પણ ખ્યાલ હતો. મનમાં થયું. “જુઓ, આગળ શું થાય છે?' પણ ધારણા કરતાં કંઈક જુદું જ થયું. ગ્રંથની શરૂઆતથી લઈ અંત સુધી ઈશ્વરઅનુગ્રહથી જ તેમણે કામ ચલાવ્યું. ગ્રંથ ભણાવતી વખતે કયારેય પંક્તિ બેસાડવા ૧ મિનીટે થોભવું પડતું નહિ. પાણીનાં રેલાની જેમ અખ્ખલિત પંક્તિઓ ચાલે. મારું ચિત્ત આનાથી પ્રભાવિત થયું. શ્રેષ્ઠ નિમિત્તકારણરૂપ ઈશ્વરઅનુગ્રહ દ્વારા પ્રાપ્ત થયેલી પ્રશસ્ત ધારણાશક્તિ અને નવ્ય ન્યાયની પંક્તિઓ બેસાડવાની કળાવાળા મહાત્માઓ શ્રીસંઘમાં ઘણાં ઓછાં છે. તે સદાય વંદનીય છે, સ્મરણીય છે. નયેલતા ટીકા અંગે ૦ દ્વાત્રિશત્ તાત્રિશિકા ઉપર રચેલી નયલતા ટીકા અને તેમાં આપેલા સંદર્ભ ગ્રંથો પણ ઉપર જણાવેલ કળા અને શક્તિનો જ એક પુરાવો છે. એમણે અનેક સંદર્ભ ગ્રંથો ટાંક્યાં છે. તેમાં શ્રીહરિભદ્રસૂરિ મ.સા.ની બ્રહ્મસિદ્ધાંતસમુચ્ચય નામની ત્રુટિત એવી કૃતિના પણ સંદર્ભો આપેલાં છે. તેનો સંગ્રહ નીચે પ્રમાણે કરેલ છે. તેમજ અન્ય પણ બીજા રોચક સંદર્ભોનો પણ અનુપમ સંગ્રહ છે. ૧લ્મી બત્રીસીની ટીકામાં - બ્રહ્મસિદ્ધાન્તસમુચ્ચ ગ્રંથ સંદર્ભ નમસ્કારાદિ યોગો ઈચ્છા-શાસ્ત્રસામર્થ્યનાં ભેદથી ત્રિવિધ મનાયેલ છે. (પૃ.૧૧૦૧) શાસયોગની વ્યાખ્યા (પૃ.૧૧૦૭), સામર્થ્યયોગની વ્યાખ્યા (પૃ.૧૧૦૯), દીક્ષા માટે અનધિકારીનાં લક્ષણો (પૃ.૧૧૨૫), તત્ત્વજ્ઞાનયુક્ત મહાત્માનું સ્વરૂપ દર્શાવતાં શ્લોકો (પૃ.૧૧૨૬). Page #12 -------------------------------------------------------------------------- ________________ 11 द्वात्रिंशिका • પ્રસ્તાવના : ૨૦મી બત્રીસીની ટીકામાં - સંપ્રજ્ઞાત સમાધિ અને અસંપ્રજ્ઞાતસમાધિનો ઉલ્લેખ જેમ પાંતજલયોગ દર્શનમાં છે તેમ બૌદ્ધદર્શનમાં પણ સંપ્રજ્ઞાત સમાધિની વાત કરી છે. તેનો સુંદર ઉલ્લેખ શાસ્ત્રપાઠ સહિતનો છે. તે તત્ત્વજિજ્ઞાસુએ જેવા યોગ્ય છે. (પૃ.૧૧૮૫-૧૧૮૭) યોગદષ્ટિમાં યમ, નિયમાદિ અષ્ટયોગાગ બતાવેલાં છે. તેમ બૌદ્ધ દર્શનમાં પણ અશંગ માર્ગ બતાવેલ છે. મઝિમનિકાય અને દીઘનિકાયમાં બતાવેલ અષ્ટાંગ માર્ગને ગીતાર્થ ગુરુ પાસે સ્વરૂપથી જાણી, વિચારી અને યોગદષ્ટિમાં બતાવેલ યોગમાર્ગ સાથે યોગ્ય નિયોજન કરવાથી તત્ત્વનો વિસ્તારથી બોધ થાય તેવું છે. (પૃ.૧૨૩) ૨૧મી બત્રીસીની ટીકામાં - બ્રહ્મસિદ્ધાન્તસમુચ્ચય- અદ્વેષ અંગેનું સૂચન (પૂ.૧૨૫૦), અપુનબંધકને દીક્ષાઅધિકાર (પૃ.૧૨૫૬), સિદ્ધકક્ષાનાં યમાદિનું ફળ (પૃ.૧૨૬૫), ઘન, ઘર વગેરે અનર્થ માટે બને છે તેનો ઉલ્લેખ. (પૃ.૧૨૮૦) ૨૨મી બત્રીસીની ટીકામાં - બ્રહ્મસિદ્ધાન્તસમુચ્ચય- પ્રણવજપથી પણ અહિતની ઉપાસના (પૃ.૧૩૦૫), કદાગ્રહ વિનાની તત્ત્વ જિજ્ઞાસાનું ફળ (પૃ.૧૩૧૯), પાંચ પ્રકારનાં વિપર્યય (પૃ.૧૩૭૧), નિર્વાણના આશયથી થતો ધર્મ તત્ત્વથી ધર્મ, સંસારનાં આશયથી થતો ધર્મ તત્ત્વથી અધર્મ (પૃ.૧૩૭૨). આ પ્રમાણે બ્રહ્મસિદ્ધાન્તસમુચ્ચય ગ્રન્થના સુંદર શ્લોકોનો નયલતા વ્યાખ્યામાં સંગ્રહ કરેલ છે. જે શાનાર્થી જીવોને ખૂબ ઉપયોગી થાય તેમ છે. મહામહોપાધ્યાયજી મહારાજે બતાવેલ પદાર્થને સ્પષ્ટ કરવા અનેક નયોનો આશ્રય લીધો હોવાથી આ ટીકાનું નામ નકેલતા રાખેલ છે. જે સાર્થક છે. વર્તમાનકાળમાં દ્રવ્યાર્થિકનય ઉપર ચાલનારાં વેદાંત, સાંખ્ય, મીમાંસક, નૈયાયિક આદિનાં દાર્શનિક તેમજ આધ્યાત્મિક ગ્રંથોનું પઠન-પાઠન પ્રમાણમાં જોવા મળે છે. તેની સામે પર્યાયાર્થિકનય ઉપર ચાલનારી બૌદ્ધની ચાર શાખા વૈભાષિક, સૌત્રાન્તિક, યોગાચાર અને શૂન્યવાદ પરનાં દાર્શનિક ગ્રંથોનું પઠનપાઠન અલ્પ પ્રમાણમાં જોવા મળે છે. તેમાંય તેમનાં આધ્યાત્મિકગ્રંથોનું પઠન-પાઠન તો ઘણું જ ઓછું જોવામાં આવે છે. વિદ્વદ્દવર્ય મુનિરાજશ્રી યશોવિજયજી મહારાજે બૌદ્ધદર્શનનો આધ્યાત્મિકમાર્ગ ત્રિપીટકો તથા બૌદ્ધદર્શનના અન્ય અધ્યાત્મિક ગ્રંથો વગેરેના માધ્યમથી અભ્યાસુ જીવો આગળ મૂક્યો છે. જેનાથી બૌદ્ધદર્શન પાસે રહેલી આધ્યાત્મિકતાનો ખ્યાલ આવે છે. તેમજ ગીતાર્થ ગુરુના માધ્યમથી તુલનાત્મક અભ્યાસ દ્વારા તત્ત્વનો વાસ્તવિક બોધ થાય તેમ છે. આ સિવાય વેદ, ઉપનિષદ્ આદિ અનેક જૈનેતર ગ્રંથો તેમજ જૈન ગ્રંથોના માધ્યમથી તત્ત્વને સ્પષ્ટ કરવાનો ઘણો પ્રયત્ન કર્યો છે. જે અભ્યાસુ જીવોને લાભકારી થાય તેવો છે. મહામહોપાધ્યાજી મહારાજે રચેલ આ અદ્દભુતગ્રંથનું શ્રીસંઘમાં સારી રીતે પઠન-પાઠન થાય અને લોકોની જ્ઞાનરુચિ તેમજ ક્રિયાચિ વધે તે માટે તેમણે સ્વક્ષયોપશમ અનુસાર કરેલ પ્રશસ્ત યત્નને આત્માર્થી જીવો હંમેશા યાદ રાખશે. અંતરથી આનંદ સાથે એવા ઉદ્દગાર નીકળી જાય કે આપની આ શક્તિ સદાય પ્રવર્ધમાન રહો અને શાસનનાં બીજાં આવા અનેક આગમિક તથા પ્રાકરણિક ગ્રંથો સંબંધી મહત્વનાં કાર્યો આપની આ શક્તિથી પૂરાં થતાં રહો. તેમજ મુમુક્ષુ જીવો પણ આ ગ્રંથરત્નનાં અવલંબનથી તત્ત્વનિર્ણય કરી નિઃશ્રેયસ પંથે આગળ વધતાં રહો એ જ શુભઅભિલાષા. તા.૨/૯/૩,ભા.સુ.૬, અમૂલ સોસાયટી, પાલડી, અમદાવાદ. 8 ઉમંગ એ. શાહ Page #13 -------------------------------------------------------------------------- ________________ 12 ૧૯ થી ૨૨ બત્રીસીનો ટ્રંક્સાર ૧૯. યોગવિવેક્વાત્રિંશિકા : ટૂંક્યાર યોગના અધ્યાત્મ વગેરે પાંચ ભેદો છે. તેમ તેના અવાન્તર પ્રકારો અનેક છે. મહોપાધ્યાયજી મહારાજાએ ૧૯મી બત્રીસીમાં યોગના અવાન્તર પ્રકાર સંબંધી વ્યવસ્થા વર્ણવેલ છે. પ્રારંભમાં જ યોગદૃષ્ટિસમુચ્ચય ગ્રન્થના આધારે ત્રણ પ્રકારના યોગ તેઓ બતાવે છે - ઈચ્છાયોગ, શાસ્રયોગ અને સામર્થ્યયોગ (ગા.૧) પ્રમાદાદિના કારણે કાલ, વિનય, બહુમાન વગેરે યોગના અંગોની જેમાં ઉપેક્ષા હોય તે વિક્લયોગ ઈચ્છાયોગ બની જાય છે. (ગા.૨) તીવ્ર શ્રદ્ધા અને બોધ વડે, શક્તિ છૂપાવ્યા વિના કરાતી અપ્રમત્ત સાધકની અખંડ આરાધના શાસ્રયોગ કહેવાય. (ગા.૪) મોક્ષશાસ્ત્રના દિશાસૂચન મુજબ પુરુષાર્થ કરનાર સાધકનું આત્મસામર્થ્ય જ્યારે અત્યંત પ્રબળપણે ઉછળે અને સાધક આત્મા શાસ્ત્રોક્ત વિષયથી ઉપર ઉઠીને પોતાના સામર્થ્યથી મોક્ષમાર્ગે આગળ વધે તે સામર્થ્યયોગ કહેવાય. (ગા.૫) મોક્ષના હેતુઓ – ઉપાયો અનેક છે. તે તમામ ઉપાયો સંપૂર્ણપણે જો શાસ્રથી જ જણાઈ જાય તો શાસ્ત્રથી જ કેવળજ્ઞાન પણ મળી જાય. પણ તેવું નથી થતું. માટે તાત્કાલિક કેવળજ્ઞાન મેળવવા માટે જરૂરી અમોધ આત્મસામર્થ્ય જે યોગસાધનામાં મુખ્યતયા છવાયેલ હોય તેનું નામ સામર્થ્ય-યોગ રાખેલ છે. (ગા.૬) સામર્થ્યયોગ પ્રાતિભજ્ઞાનનો વિષય છે. કારણ કે સામર્થ્યયોગ વાણીનો વિષય નથી પણ પ્રકૃષ્ટ ઉહાપોહનો વિષય છે. તથા પ્રાતિભજ્ઞાન કેવળજ્ઞાનરૂપી સૂર્યના આગમન પૂર્વે થનાર અરૂણોદય સમાન છે. મતિ-શ્રુતાદિ પંચવિધ પ્રસિદ્ધ જ્ઞાનવિભાગને લક્ષ્ય તરીકે રાખીએ તો પ્રાતિભજ્ઞાનને શ્રુતજ્ઞાનમાં ગણી શકાય. તેવું ગ્રંથકારશ્રી યોગદૅષ્ટિસમુચ્ચય ગ્રન્થના આધારે જણાવે છે. સાથોસાથ તેઓશ્રી કહે છે કે પ્રાતિભજ્ઞાન શ્રુતજ્ઞાનથી તથા કેવળજ્ઞાનથી સર્વથા જુદું નથી. વળી, ક્ષપકશ્રેણિના સમયે જ તથાવિધ ક્ષયોપશમ પ્રગટવાથી ઉત્પન્ન થનાર પ્રાતિભજ્ઞાન પરમાર્થથી ફક્ત શ્રુતજ્ઞાન તરીકે પણ વ્યવહાર કરવા લાયક નથી. તેથી તે શ્રુતજ્ઞાનથી કથંચિત્ ભિન્ન પણ છે. તે જ રીતે તમામ દ્રવ્ય-પર્યાયને પોતાનો વિષય ન બનાવવાના કારણે તે કેવળજ્ઞાનથી પણ કથંચિત્ ભિન્ન છે. આ પ્રાતિભજ્ઞાન અન્ય દર્શનીઓ વડે ઋતંભરા વગેરે શબ્દો દ્વારા કહેવાય છે. પાતંજલ મતે ઋતંભરા નામની પ્રજ્ઞા આગમપ્રજ્ઞા અને અનુમાનપ્રજ્ઞાથી ભિન્ન છે. અને તે ધ્યાનના અભ્યાસથી નીપજે છે. આનાથી સાધક ઉત્તમ યોગને પામે છે. (ગા.૭ થી ૧૦) = द्वात्रिंशिका સામર્થ્યયોગ બે પ્રકારે છે. ધર્મસંન્યાસ અને યોગસંન્યાસ. આમાં ધર્મ શબ્દથી ક્ષમાદિ ક્ષાયોપશમિક ધર્મ લેવા. યોગ શબ્દથી મન-વચન-કાયાની ક્રિયા લેવી. અને સંન્યાસ શબ્દ ‘ત્યાગ’ને સૂચવે છે. બીજા અપૂર્વકરણ વખતે ધર્મસંન્યાસ નામનો પ્રથમ સામર્થ્યયોગ હોય છે. અને આયોજ્યક૨ણ પછી કેવલજ્ઞાનીને યોગસંન્યાસ નામનો બીજો સામર્થ્ય યોગ હોય છે. જીવ સૌપ્રથમ સમકિત પામે ત્યારે જે અપૂર્વકરણ કરે છે તેની અહીં બાદબાકી કરવા માટે ધર્મસંન્યાસયોગની વ્યાખ્યામાં અપૂર્વકરણના વિશેષણરૂપે ‘બીજા’ આવું વિશેષણ લગાડેલ છે. કારણ કે ત્યારે જીવ ક્ષમાદિ ક્ષાયોપશમિક ગુણ ધર્મ ત્યાગતો નથી. પણ મેળવે છે અને ધર્મસંન્યાસયોગમાં તો તે ક્ષાયોપશમિક ધર્મ છોડી ક્ષાયિક ધર્મ મેળવે છે. તેથી સ્કુલમાંથી L.C. મેળવી કોલેજમાં જતા વિદ્યાર્થી જેવો સાધકનો ‘સંન્યાસ' અહીં અભિપ્રેત છે. ઠોઠ વિદ્યાર્થી સ્કુલ છોડે તેવો નહિ. જીવમાં સમ્યગ્દર્શનની હાજરી પાંચ ચિહ્નોથી સૂચિત થાય છે - શમ, = Page #14 -------------------------------------------------------------------------- ________________ 13 द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર • સંવેગ, નિર્વેદ, અનુકંપા અને આસ્તિય. તેમાં શમ મુખ્ય છે. અને સંવેગાદિ ઉતરતા ક્રમે છે. પ્રાપ્તિની દષ્ટિએ વિચારતાં આસ્તિક્યના ક્રમે આ પાંચ મળે છે અને એ રીતે મળેલા તેઓ સાનુબંધ લાભ કરાવે છે. દીક્ષા લેનારને દીક્ષા નિમિત્તે પૂજા-પૌષધ વગેરે ધર્મનો થતો ત્યાગ સ્થૂળ સ્વરૂપ છે, તેમાં ક્ષાયોપથમિક ક્ષમા વગેરે સૂક્ષ્મ ગુણોનો ત્યાગ નથી થતો. માટે તેમનો ધર્મસંન્યાસયોગ અતાત્ત્વિક છે. ધર્મબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિ મહારાજે પ્રવ્રજ્યાને યોગ્ય જીવના “૧૬” ગુણ બતાવ્યા છે. એ ગુણ વિનાનો જીવ જ્ઞાનયોગને આરાધી શકતો નથી. - તેવો ઉલ્લેખ ગ્રંથકારશ્રીએ કરેલ છે. (ગા.૧૧-૧૨). યોગના બીજી રીતે બે પ્રકાર પાડી શકાય. તાત્ત્વિક અને અતાત્ત્વિક. જે મોક્ષ સાથે જોડી આપે તે તાત્ત્વિક યોગ. બાકીના અતાત્ત્વિક યોગ યોગાભાસરૂપે જાણવા. અધ્યાત્મ અને ભાવના આ બે વ્યવહારનયથી તાત્ત્વિકયોગ છે. તે અપુનબંધક અને સમકિતીને હોય છે તથા નિશ્ચયનયથી તાત્ત્વિક યોગ દેશચારિત્રી અને સર્વવિરતિધર જીવોને હોય છે. સબંધક વગેરે જીવોનો યોગ અતાત્ત્વિક હોય છે, માત્ર વેષસ્વરૂપે કે બાહ્ય ક્રિયા સ્વરૂપે હોય. તેના યોગો દેખાવમાત્ર, અનર્થફલક યોગાભાસ છે. ઉત્તરોત્તર શુદ્ધિવાળા, પારમાર્થિક સ્વરૂપવાળા ધ્યાન - સમતા - વૃત્તિસંક્ષય નામના તાત્ત્વિક યોગો ચારિત્રધર પાસે જ હોય છે. (ગા.૧૩ થી ૧૬). નિકાચિત કર્મો યોગને નિરનુબંધ બનાવે છે. આ અપેક્ષાએ નંદીષેણ મુનિ, અષાઢાભૂતિ વગેરેની પૂર્વ અવસ્થામાં પ્રારબ્ધ યોગ નિરનુબંધ કહેવાય. ધન્ના અણગાર વગેરેનો યોગ સાનુબંધ હતો. કારણ કે તેમને યોગમાં બાધક કર્મ હતા નહિ. તથા ગજસુકમાળ મુનિ અને મેતારક મુનિને દીક્ષા બાદ ઉપસર્ગકારી કર્મો ઉદયમાં આવવા છતાં તેઓ ચલિત ન થતાં મોક્ષે ગયા. કારણ કે તેમના કર્મો સાધના ભ્રષ્ટ કરે તેવા નિકાચિત ન હતા. મુખ્યતયા અહીં નિકાચિત કર્મ તરીકે ઘાતિકર્મ અભિપ્રેત છે અને તેમાં પણ ચારિત્રમોહનીય કર્મ અભિપ્રેત છે. આવું ગ્રંથકારશ્રીનું તાત્પર્ય છે. (ગા.૧૭) બીજી રીતે યોગ સાશ્રવ અને અનાશ્રવ એમ બે પ્રકારે છે. નિરુપક્રમ ચારિત્રમોહનીય કર્મના કારણે દેવ-મનુષ્ય વગેરે અનેક જન્મનું જે કારણ હોય તે સાશ્રવ યોગ કહેવાય અને એક જ ભવ વાળા ચરમશરીરી જીવોને નિરાશ્રવ યોગ હોય છે. (ગા.૧૮) યોગી પુરુષોને ચાર વિભાગમાં વહેંચી શકાય. નામયોગી, કુલયોગી, પ્રવૃત્તચયોગી અને નિષ્પન્ન યોગી. જે યોગીના કુળમાં જન્મ પણ યોગીનો ધર્મ પાળે નહીં તેને નામયોગી અથવા ગોત્રયોગી કહેવાય. યોગીના કુળનો ધર્મ જે આચરે તે કુલયોગી. જેઓ ઈચ્છાયમ અને પ્રવૃત્તિયમને પામેલા હોય તથા ધૈર્યયમ અને સિદ્ધિયમને પામવાની ભાવનાવાળા હોય તથા શુશ્રુષા, શ્રવણ, ગ્રહણ વગેરે ગુણોથી યુક્ત હોય તે પ્રવૃત્તચક્રયોગી કહેવાય. નિષ્પન્નયોગીઓને અસંગ પ્રવાહે અનુભવથી યોગ સિદ્ધ થયેલ હોય છે. નામયોગી અને નિષ્પન્નયોગી માટે પ્રસ્તુત શાસ્ત્ર દ્વારા કોઈ લાભ શક્ય નથી. પરંતુ યોગના અધિકારી એવા કુલયોગી અને પ્રવૃત્તચક્રયોગીને આ શાસ્ત્ર ઉપકારી છે એવું ગ્રંથકારશ્રી જણાવે છે. (ગા.૧૯ થી ૨૪) યમના ચાર પ્રકાર છે. ઈચ્છાયમ, પ્રવૃત્તિયમ, ધૈર્યયમ અને સિદ્ધિયમ. યમવાળા સાધકોની કથામાં આનંદથી યુક્ત યમવિષયક ઈચ્છા તે ઈચ્છાયમ. ઉપશમભાવ સહિત યમનું પાલન તે પ્રવૃત્તિયમ. ક્ષયોપશમના ઉત્કર્ષથી પોતાની સાધનામાં અતિચારનો અભાવ નિશ્ચિત હોય તેવી સાધકની પ્રવૃત્તિ સ્થિરયમ કહેવાય. શુદ્ધ ચિત્તવાળા સાધકની, વર્ષોલ્લાસના યોગે પાસે રહેલા જીવોના વૈરભાવ ત્યાગ કરાવી ઉપકાર કરે તેવી, અહિંસાદિ પ્રવૃત્તિ સિદ્ધિયમ કહેવાય. (ગા.૨૫ થી ૨૮) Page #15 -------------------------------------------------------------------------- ________________ • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર द्वात्रिंशिका અવંચકયોગ ત્રણ પ્રકારે છે. સદ્યોગાવંચક, ક્રિયાવંચક અને ફલાવંચક. મહાપુરુષોનો માત્ર ભેટો કે દર્શન યોગાવંચક યોગ નથી. કારણ કે સંગમ દેવને પણ પ્રભુવીરનો ભેટો થયો હતો પણ તેનાથી સંગમ દેવને કોઈ આધ્યાત્મિક લાભ થયો ન હતો. માટે મહાપુરુષોના ગુણો પ્રત્યે રુચિ પ્રગટવા પૂર્વક તેમનું દર્શન થવું તે યોગાવંચક યોગ છે. મહાપુરુષોના દર્શન કરી તેમના પ્રત્યે વિશિષ્ટ આદરથી તેમને વંદન કરવા વગેરેનો નિયમ લેવો તે ક્રિયાવંચક યોગ ના ઉદાહરણો ગણાય. આવા નિયમો પણ નીચગોત્રાદિ અશુભ કર્મના નાશક છે. તે મહાપુરુષોના ઉપદેશાદિથી સાનુબંધ ચઢિયાતા ફળની પ્રાપ્તિ થવી તે લાપંચક યોગ છે. આ રીતે જ સાધક કર્મોને ક્ષીણ કરી પરમાનંદને પ્રાપ્ત કરે છે. આવું જણાવી ૧૯મી બત્રીસી પૂર્ણ કરેલ છે. મુખ્યત્વે યોગદૃષ્ટિ સમુચ્ચય ગ્રંથને આધારે ૧૯ થી ૨૪ બત્રીસી ગ્રંથકારશ્રીએ બનાવેલ છે. આ વાત વાચકવર્ગે ધ્યાનમાં રાખવી. 14 વિતર્ક ૨૦. યોગાવતાર બત્રીસી : ટ્રંક્સાર ગ્રન્થકારશ્રીએ પાતંજલદર્શનમાં બતાવેલ યોગના વિવિધ પ્રકારોનો જૈનદર્શનમાન્ય યોગમાં સમવતાર કરવાનું મહત્ત્વનું કાર્ય ૨૦મી બત્રીસીમાં કરેલ છે. અન્યદર્શનમાં યોગ બે પ્રકારે માન્ય કરેલ છે - સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત. તેના અવાન્તર પ્રકારોનો નકશો નીચે મુજબ છે. યોગ (= સમાધિ) - સંપ્રજ્ઞાત વિચાર સવિતર્ક નિર્વિતર્ક સવિચાર નિર્વિચાર 1 શબ્દ અર્થ જ્ઞાન વિકલ્પ આનંદ(= સાનંદ) અસ્મિતા(=સાસ્મિત) • = (૧) સંપ્રજ્ઞાત સમાધિ યોગ = પંચમહાભૂત વગેરે પદાર્થો સારી રીતે સંશયાદિ વિના જેના દ્વારા જણાય તે સંપ્રજ્ઞાત સમાધિ યોગ. 1= (૨) સવિતર્ક સંપ્રજ્ઞાત સમાધિ યોગ = મહાભૂત અને ઈન્દ્રિયના પૂર્વાપર અનુસંધાનથી અને શબ્દાદિથી થતી ભાવના (૩) નિર્વિતર્ક સંપ્રજ્ઞાત સમાધિ યોગ મહાભૂત અને ઈન્દ્રિયના પૂર્વાપર અનુસંધાન વગર થતી ભાવના. (૪) સવિચાર સંપ્રજ્ઞાત સમાધિ યોગ શબ્દાદિ પાંચ તન્માત્ર અને અંતઃકરણ ભાવનાના વિષય બને તેવો યોગ. તન્માત્ર = શબ્દાદિ પાંચ વિષયો, (૫) નિર્વિચાર સંપ્રજ્ઞાત સમાધિયોગ = દેશ-કાળથી નિરપેક્ષપણે તન્માત્ર અને અંતઃકરણની ભાવના થાય તે. અસંપ્રજ્ઞાત Page #16 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર 15 (૬) સાનંદ સંપ્રજ્ઞાત સમાધિ સત્ત્વગુણના ઉછાળાથી અને રજોગુણ તથા તમોગુણની ગૌણતાથી પ્રાપ્ત થતી સમાધિ. સાનંદ સમાધિવાળા યોગીઓ વિદેહ કહેવાય છે. કારણ કે તેમને દેહમાંથી અહંકારબુદ્ધિ દૂર થયેલી હોય છે. (૭) સાસ્મિત અસંપ્રજ્ઞાત સમાધિ = પ્રતિલોમ પરિણામથી મન પ્રકૃતિમાં લીન થાય તે. અનુલોમ પરિણામ = પ્રકૃતિમાંથી બુદ્ધિ પ્રગટે. તેમાંથી અહંકાર પ્રગટે. તેમાંથી ઈન્દ્રિયાદિ ષોડશક ગણ પ્રગટે. આ ક્રિયાને અનુલોમ પરિણામ કહેવાય. = પ્રતિલોમ પરિણામ = અનુલોમ પરિણામથી ઊલટા ક્રમે ઉપાદાન કારણમાં પૂર્વે અભિવ્યકત પદાર્થોનું પદ્માનુપૂર્વીથી લીન થવું. (ગા.૧ થી ૭) સાસ્મિત સમાધિમાં લીન થયેલા યોગીઓ પ્રકૃતિલીન (પ્રકૃતિલય) કહેવાય છે. પ્રકૃતિમાં લીન હોવાથી તેઓ પરમપુરુષ પરમાત્માને જોતા નથી. સાસ્મિત સમાધિના છેડે પરમપુરુષને જાણી વિવેકખ્યાતિ થતાં ગૃહીતાસમાપત્તિ વિશ્રાન્ત થાય છે. સાનંદ સમાધિના છેડે ગ્રહણ સમાપત્તિ વિશ્રાન્ત થાય છે. નિર્વિચાર સમાધિના છેડે ગ્રાહ્ય સમાપત્તિ વિશ્રાન્ત થાય છે. (ગા.૮, ૯) ત્યાર બાદ ૧૦મી ગાથામાં સમાપત્તિ વિશે યોગસૂત્રકાર પતંજલિનો મત ગ્રંથકારશ્રી બતાવે છે. = સવિતર્ક સમાધિના ચાર પ્રકાર છે. શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પ. ‘ગાય’ એવો અવાજ = શબ્દ, ગાય પદાર્થ સામે હાજર થાય અર્થ, ગાયનું જ્ઞાન થાય. તથા શબ્દજ્ઞાનાનુપાતી અર્થશૂન્ય વિકલ્પ ૧૧મી બત્રીસીમાં (ગા.૪) બતાવી ગયા તેનો સવિતર્ક સમાધિના ચોથા ભેદરૂપે સમાવેશ થાય છે. ત્યાર બાદ ગુણોના પરિણામમાં ચાર પર્વો દર્શાવીને સબીજ સંપ્રજ્ઞાત સમાધિયોગ પારદર્શક રીતે સમજાવેલ છે. (ગા.૧૧) સવિતર્ક, નિર્વિતર્ક, સવિચાર અને નિર્વિચાર - આ ચાર સમાપત્તિમાંથી છેલ્લી નિર્વિચાર સમાપત્તિનો અભ્યાસ પ્રકૃષ્ટ થતાં ચિત્ત ક્લેશ - વાસનાથી શૂન્ય અને સ્થિર એવા પ્રવાહને યોગ્ય બને છે. તેમાંથી ઋતંભરા પ્રજ્ઞા પ્રગટે છે. વિશેષ પદાર્થનું અવગાહન કરનારી તે પ્રજ્ઞા આગમપ્રમાણ અને અનુમાન પ્રમાણથી ચઢિયાતી છે. (ગા.૧૨) ઋતંભરા પ્રજ્ઞાથી ઉત્પન્ન થતો પરમાર્થ વિષયક તાત્ત્વિક સંસ્કાર, વ્યુત્થાનજનક સંસ્કાર અને સમાધિજન્ય સંસ્કારને રવાના કરે છે. પછી તાત્ત્વિક સંસ્કાર રવાના થતા અસંપ્રજ્ઞાત સમાધિ પ્રગટે છે. (ગા.૧૩) વિચારોના ત્યાગથી = વિરામપ્રત્યયથી અને નૈતિ, નૈતિ” એમ નિરંતર ઉત્પન્ન સંસ્કારશેષ સ્વરૂપ અસંપ્રજ્ઞાત સમાધિના નિમિત્તે કૈવલ્ય પ્રગટ થાય છે. (ગા.૧૪) પાતંજલદર્શન સંમત યોગનો જૈન દર્શન માન્ય અધ્યાત્માદિ યોગમાં સમવતાર કરતા ગ્રંથકારશ્રીમદ્ભુ જણાવે છે કે પ્રસ્તુત પ્રાથમિક સંપ્રજ્ઞાત સમાપત્તિનો અધ્યાત્મયોગમાં સમાવેશ થઈ શકે છે. મધ્યમ કક્ષાવાળા સંપ્રજ્ઞાત સમાધિયોગનો ભાવનાયોગમાં અને ઉત્કૃષ્ટ સંપ્રજ્ઞાતસમાધિયોગનો ધ્યાનયોગમાં સમાવેશ થઈ શકે છે. આત્માને ભાવ્ય માનવામાં આવે તો જ તાત્ત્વિક પરમાત્મસમાપત્તિ સંગત થઈ શકે. (ગા.૧૫) ‘સોન્દમ્ એ પ્રમાણે પરમાત્માની સાથે અભેદજ્ઞાન એકાગ્ર બને ત્યારે આત્મા પરમાત્મા સ્વરૂપે જણાય. આમ આત્માને પરિણામી માનવામાં Page #17 -------------------------------------------------------------------------- ________________ 16 • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર द्वात्रिंशिका આવે તો જ તાત્ત્વિક પરમાત્મસમાપત્તિ ગ્રહીતાસમાપત્તિ શક્ય બને. આમ પાતંજલ દર્શનની ‘જીવ અપરિણામી અને અભાવ્ય છે' એવી વાત સંગત થતી નથી. (ગા.૧૬) == 11 ગ્રન્થકારશ્રી કહે છે કે પરિણામી જીવમાં પરમાત્મસમાપત્તિ થઈ શકે છે. કારણ કે યોગશાસ્ત્રોમાં ત્રણ પ્રકારના આત્માની વાત કરેલ છે - (૧) બાહ્યાત્મા = ‘હું દુબળો છું’ વગેરે પ્રતીતિથી આત્મારૂપે જણાતો દેહ. (૨) અંતરાત્મા = કાયિક પ્રયત્નોનો આધારભૂત અધિષ્ઠાયક આત્મા અને (૩) પરમાત્મા - ધ્યેય સ્વરૂપ પરિશુદ્ધ આત્મા. તેની સાથે એકત્વપરિણામથી સર્વ કર્મ ક્ષીણ થતાં તાત્ત્વિક એકત્વપરિણામ પ્રગટે છે. આ વાતથી આત્મા પરિણામી છે, એવું સિદ્ધ થાય છે. (ગા.૧૭) અન્ય વિદ્વાનોનો મત જણાવતા ગ્રંથકારશ્રી કહે છે કે મિથ્યાત્વીને બાહ્યાત્મા, સમકિતીને તથા સંયમીને અંતરાત્મા તથા કેવળીને પરમાત્મા કહી શકાય. પરમાત્મદશા ઉપાદાન એવા આત્મદ્રવ્યમાં પ્રગટ થાય છે. માટે આત્માનો સહજ શુદ્ધ પરિણામ તે આત્માની સમાપત્તિ કહેવાય. (ગા.૧૮-૧૯) માટે જ જે પોતાના શુદ્ધ આત્મસ્વરૂપ દ્રવ્ય, કેવલજ્ઞાનાદિ સ્વરૂપ ગુણ અને સ્વભાવપરિણમન સ્વરૂપ પર્યાય દ્વારા અરિહંતને જાણે છે તે જ સાધક પોતાની જાતને પરમાર્થથી જાણે છે. આ પ્રમાણે દિગંબરાચાર્ય કુંદકુંદસ્વામીનો મત તેઓ દર્શાવે છે. દિગંબરમતમાં પણ જેટલી વાત સાચી હોય તે ઉદારભાવે સ્વીકારવાની મધ્યસ્થતા ગ્રંથકારશ્રી છોડતા નથી. ગ્રંથકારશ્રી કુંદકુંદસ્વામીનું ‘મહર્ષિ’ શબ્દથી ઉદ્બોધન કરે છે. સત્યનિષ્ઠા, ઉદારતા અને મધ્યસ્થતાની પરાકાષ્ઠા મહોપાધ્યાયજીમાં જોવા મળે છે. (ગા.૨૦) • આગળ જણાવ્યું તે પ્રમાણે પ્રતિલોમ પરિણામથી અસંપ્રજ્ઞાત સમાધિ પ્રગટે છે. જ્યારે ૧૩માં ૧૪માં ગુણસ્થાનકે કેવળી મનની વૃત્તિઓ અને દેહના સ્પંદનો અટકાવે છે ત્યારે પ્રગટ થતા વૃત્તિસંક્ષય યોગ સાથે અસંપ્રજ્ઞાત સમાધિને સરખાવી શકાય. આવું યોગબિંદુકૃત શ્રીહરિભદ્રસૂરિ મહારાજાના વચનથી ગ્રંથકારશ્રી જણાવે છે. તથા ધર્મમેઘ-સમાધિનો પણ સમવતાર કરેલ છે. મેઘ પાણી સિંચે તેમ ધર્મને સિંચે તે ધર્મમેઘસમાધિ કહેવાય. (ગા.૨૧) જીવદળ શુદ્ધ થતાં જીવ અકરણનિયમ તરફ આગળ વધે છે. ગ્રંથિભેદના સમયમાં જીવ પહેલાની જેમ ૭૦ કોડાકોડી જેવી મોહનીયની સ્થિતિ બાંધતો નથી. તે પ્રથમ અકરણનિયમ જાણવો. તથા કેવલીદશામાં નરકાદિમાં લઈ જનારા કારણોના ત્યાગ રૂપ બીજો અકરણનિયમ જાણવો. (ગા.૨૨) આગળ ઉપર નૈયાયિકમતની સમીક્ષા કરતા ગ્રંથકારશ્રી જણાવે છે કે તત્ત્વજ્ઞાન સાક્ષાત્ મિથ્યાજ્ઞાનનો ઉચ્છેદ ન કરી શકે. પણ ‘પાપને કદાપિ નહિ કરું' એવા દૃઢ પ્રણિધાન સ્વરૂપ અકરણનિયમથી જ મિથ્યાજ્ઞાનનો સર્વથા ઉચ્છેદ થઈ શકે. અને તો જ મોક્ષ થઈ શકે. (ગા.૨૩) ત્યાર બાદ યોગની આઠ દૃષ્ટિઓનું વર્ણન કરવા માટે ગ્રંથકારશ્રી જણાવે છે કે જેમ વાદળાવાળી રાત્રિ, વાદળા વિનાની રાત્રિ, નબળી આંખ વગેરે વિવિધ સંયોગમાં સામે રહેલી વસ્તુ વિવિધ રૂપે દેખાય છે તે રીતે એક જ જિનવચન કે જિનોક્ત તત્ત્વ ક્ષયોપશમની વિવિધતાને લીધે જીવોને વિવિધરૂપે ભાસે છે. તેથી તેમનામાં દૃષ્ટિભેદ પડે છે. (ગા.૨૪) સમ્યક્ શ્રદ્ધાથી યુક્ત બોધ દૃષ્ટિ કહેવાય. તે આઠ પ્રકારે છે - મિત્રા, તારા, બલા, દીપ્રા, સ્થિરા, કાંતા, પ્રભા, પરા સંક્ષેપમાં આઠેય દૃષ્ટિઓના બોધ વગેરે વિશે માહિતી આ મુજબ જાણવી. Page #18 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર • 17 કણ | દષ્ટિ | મિત્રા | તારા | બલા | દીપ્રા | સ્થિરા | કાંતા | પ્રભા | પરા . ઉપમાને ! તુણાગ્નિનો | છાણના લાકડાના | દીવાની | રત્નની તારાની સૂર્યની ચંદ્રની કણ અગ્નિનો | અગ્નિનો | પ્રભા | પ્રભા પ્રભા પ્રભા પ્રભા કણ તુલના)| શેરડી | શેરડીનો ઈિસુ રસનો ગોળ | ખાંડ | સાકર | મત્સંડી વર્ષોલક રસ | ઉકાળો વિશેષતાને | બોધ અલ્પ, મિત્રા | બોધની |અનુષ્ઠાનમાં અપ્રતિ- નિરતિચાર, વિકલ્પ પર્વત ચડેલાને અલ્પકાલીન, દષ્ટિ સ્થિતિ અને દઢ પાતી અને શુદ્ધ, | રહિત | પાછું ચડવાનું વિશિષ્ટ | સમાન | શક્તિ | સ્મૃતિ | વર્ધમાન | અપ્રમત્ત, | સધ્યાન, હોતું નથી તેમ બળથી | પણ વધારે ભાવ, વિનિયોગ શિમભાવની અતિચાર || વિકાસના હોય. આધ્યાત્મિક વાળું | મુખ્યતા, | વિનાની શુદ્ધ વિલ્બનો | અનુષ્ઠાન સાન્નિધ્યથી ક્રિયા હોવાથી ક્રિયામાં તાત્ત્વિક અહોભાવ ન હોય, દ્રવ્ય અનુષ્ઠાનની અભાવ, વૈરનાશ. | પ્રતિક્રમણાદિ મુખ્યતા હોય, ભાવતઃ વચન અનુષ્ઠાન અહીં હોતું બોધ સૂક્ષ્મ અનુષ્ઠાન ન નથી. આ પ્રથમ ચાર દૃષ્ટિ મિથ્યાત્વીને હોય. અને સ્થિર કરે. રહિત પંથે નિયમ આસન | પ્રાણાયામ, પ્રત્યાહાર, ધારણા ધ્યાન સમાધિ અદ્વેષ | જિજ્ઞાષા શુશ્રુસા શ્રવણ | બોધ | મીમાંસા | પરિશુદ્ધ ક્યો યોગ | હોય ક્યો ગુણ હોય). રવાના થનાર | ચિત્ત દોષ તત્ત્વવિષયક પ્રવૃત્તિ પ્રતિપત્તિ ખેદ ઉગ ક્ષેપ | ઉત્થાન | ભ્રાન્તિ | અન્યમુદ્ ! રોગ આસંગ પ્રથમ ચાર દૃષ્ટિમાં રહેલો જીવ પતન પામી શકે, દૃષ્ટિથી ભ્રષ્ટ થઈ શકે. સ્થિરાદિ ચાર દૃષ્ટિ પરમાર્થથી નિરપાય હોય છે. આવી દષ્ટિમાં રહેલો સાધક સાધના અપૂર્ણ રહેવાથી કાળ કરી દેવલોકમાં જાય તો દેવલોક તેના માટે બાધક બનતો નથી. કારણકે રાત્રે આરામ કરી આગળ જતા મુસાફરની જેમ તે સાધક વળી ભવાંતરમાં સાધના કરવાનો છે. (ગા.૨૮-૨૯) પ્રશસ્ત રાગરૂપ ઔદયિક ભાવ દેવગતિનું કારણ છે. તે ભાવ વિલીન થતાં ફરીથી યોગીઓને યોગ સાધનાની પ્રવૃત્તિ થાય છે. માટે દેવલોકગમન દ્વારા ભોગાવલી કર્મને હટાવીને ચારિત્રની સાધના કરીને સાધક મોક્ષને સંપ્રાપ્ત કરે છે. (ગા.૩૦) અચરમાવ જીવમાં મોક્ષની સ્વરૂપ યોગ્યતા હોય છે. તે જીવ ચરમાવર્તમાં પ્રવેશે એટલે તેનું મિથ્યાત્વ મંદ થાય અને તેનામાં મોક્ષની સમુચિત-યોગ્યતા આવે તથા મિત્રા વગેરે યોગદષ્ટિઓ પ્રગટે. આ દષ્ટિઓ જીવને મોક્ષમાર્ગની સન્મુખ કરે છે અને તે રીતે મોક્ષ સાથે યોગ કરાવી આપે છે. (ગા.૩૧) માટે જ પ્રકૃતિથી ભદ્રક, શાંત, વિનીત, મૃદુ, ઉત્તમ એવા મિથ્યાષ્ટિ જીવ પણ પરમાનંદનું ભાજન બને છે. આને વિશે શિવરાજર્ષિનું દષ્ટાંત ભગવતીસૂત્ર અને આવશ્યકનિયુક્તિમાં બતાવેલ છે. Page #19 -------------------------------------------------------------------------- ________________ 18. • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર • द्वात्रिंशिका (ગા.૩૨) આ રીતે યોગદષ્ટિના પીઠબંધનું સંક્ષેપમાં સુંદર નિરૂપણ મહોપાધ્યાયજી મહારાજે પ્રસ્તુત બત્રીસીના છેલ્લા સાત શ્લોકમાં કરેલ છે. ૨૧. મિત્રદ્વાબિંશિક : ટૂંક્યાર મિત્રા દૃષ્ટિમાં દર્શન = તત્ત્વબોધ મંદ હોય છે. પૂર્વે જીવ ઓઘદૃષ્ટિમાં હતો. તે હવે યોગદષ્ટિમાં પ્રવેશ્યો છે. અહીં તેનામાં આત્મગુણરુચિ પ્રગટે છે. ભોગસુખમાં તેને કંટાળો આવે છે. તેને યોગના અંગ રૂપે “યમ” મળેલ હોય છે. પ્રભુભક્તિ અને ગુરુસેવા કષ્ટ વેઠીને પણ તે પ્રેમથી કરે છે. તેવા જીવોને આચારભ્રષ્ટ કે પાપી જીવો પર પણ દ્વેષ થતો નથી. (ગા.૧) અહિંસા-સત્ય વગેરે પાંચ યમને આવો જીવ દેશ-કાળ વગેરેમાં છૂટછાટ વિના સંપૂર્ણપણે સ્વીકારે છે. આથી તેના માટે યમ સાર્વભૌમ = મહાવ્રત બને છે. (ગા.૨) યોગવિરોધી હિંસા વગેરે વિતર્ક કહેવાય. તેની પ્રતિપક્ષી અહિંસા વગેરેની ભાવનાથી તે વિતર્કોને અટકાવી શકાય છે. માટે તેને યોગના અંગ કહેવાય છે. (ગા.૩) પાતંજલદર્શન મુજબ યમના અવાજોર પ્રકાર દર્શાવવા ગ્રંથકારશ્રી જણાવે છે કે વિતર્ક ક્રોધ, લોભ કે મોહથી ઉત્પન્ન થાય છે. તે ક્રોધાદિ મૂદુ, મધ્ય કે અધિક માત્રામાં હોઈ શકે. આમ તેના નવ ભેદ થયા. તેના કરણ, કરાવણ અને અનુમોદનથી કુલ (૯ X ૩) “ર” પ્રકાર થાય છે. તેમાં મૂદુ વગેરે માત્રામાં ત્રણ પ્રકારની તરતમતા ગણતા ર૭ X ૩ = ૮૧ પ્રકાર પડે. તેને હિંસાદિ પાંચથી ગુણતા ૮૧ x ૫ = ૪૦૫ ભેદ પડી શકે. (ગા.૪) “અનંત દુઃખ વગેરે ફળવાળા વિતર્કો છે” એમ નિરંતર ધ્યાન કરવાથી અહિંસાદિ યમો પ્રકર્ષને પામે છે. આ યમ સિદ્ધ થવાથી સાપ-નોળીયા જેવા જન્મજાત વેરી હિંસક પ્રાણીઓ પણ તેના સાનિધ્યમાં વૈરને છોડે છે. બાકીના સત્યાદિ ચાર યમ (મહાવ્રત) સિદ્ધ થવાથી શું ફળ મળે ? તેની વાત પણ મહોપાધ્યાયજી મહારાજે, પાતંજલ યોગદર્શન મુજબ, જણાવેલ છે. (ગા.૫-૬) પોતાના ધર્મને અનુસારે અહિંસા વગેરેને મિત્રાદેષ્ટિવાળો જીવ સ્વીકારે પછી પુણ્યોદયે જૈન સદગુરુનો સમાગમ થતા જિનાગમમાં જણાવેલ યોગબીજોને તે પોતાની આત્મભૂમિમાં વાવે છે. જિનેશ્વરને વિશે પ્રીતિયુક્ત ચિત્ત, તેમને વાણી દ્વારા નમસ્કાર તથા સંશુદ્ધ પ્રણામાદિ કાયિક વ્યાપાર સર્વોત્કૃષ્ટ યોગબીજ છે. સર્વોત્કૃષ્ટ હોવાનું કારણ એ છે કે તેનો વિષય = અરિહંત પરમાત્મા સર્વોત્કૃષ્ટ છે. (ગા.૭-૮) ચરમપુદ્ગલપરાવર્તમાં જીવમાં મિથ્યાત્વ, સંજ્ઞા, વિષયાસક્તિ વગેરે અત્યંત ઘટવાથી ઉપાદેય બુદ્ધિથી ગ્રહણ કરાતા યોગબીજ શુદ્ધ હોય છે. (ગા.૯) તે યોગબીજની આસક્તિ જીવને તે ગુણસ્થાનકની ભૂમિકાએ ટકાવી રાખે છે. (ગા.૧૦) સાતમા વગેરે ગુણસ્થાન ઉપર આરૂઢ થયેલ સરાગી યોગી આંશિક વીતરાગદશાના અનુભવથી અપૂર્વ આનંદ અનુભવે છે તેમ મિથ્યાત્વ મોહનીયના ઉદય વાળા મિત્રાદષ્ટિમાં રહેલા જીવ યોગબીજની શુદ્ધિના અનુભવથી અપૂર્વ આનંદને અનુભવે છે. (ગા.૧૧) ચૂલા પર ચડેલા મગની પાકવાની શરૂઆત થઈ જાય તેમ યોગબીજને મેળવનાર જીવની શુદ્ધિની ક્રિયા ચાલુ થઈ જાય છે. જો નિયતિ વક્ર ન હોય અને બીજા સહકારી કારણો અનુકૂળ હોય તો તે જીવનો મોક્ષ થવામાં વાર નથી લાગતી. આમ સંશુદ્ધ ચિત્ત જીવની સંસારની શક્તિના ઉદ્રકનો નાશ કરનાર થાય છે તથા કાલાંતરે ગ્રંથિ સ્વરૂપ પર્વતને અવશ્ય તોડનાર બને છે. (ગા.૧૨) તાત્ત્વિક ગુણોથી શોભતા આચાર્યાદિ વિશે “હું આમને વંદન કરૂં આવું કુશલચિત્ત શુદ્ધ કહેવાય. પણ અંગારમર્દક જેવા Page #20 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર 19 અભવ્ય આચાર્ય વિશે વંદનાદિવિષયક કુશલચિત્ત વ્યવહારનયથી અશુદ્ધ કહેવાય. (ગા.૧૩) વૈયાવચ્ચ સંશુદ્ધ યોગબીજ બને તે માટે ચાર શરત છે - ભાવયોગીની વૈયાવચ્ચ કરવી, પ્રશંસાની સ્પૃહા વિના કરવી, શાસ્ત્રવિધિથી સેવા કરવી, ઉત્સાહથી સેવા કરવી. (ગા.૧૪) • સંસારનો ઉદ્વેગ, શુદ્ધ ઔષધદાનનો અભિગ્રહ, વિધિપૂર્વક સિદ્ધાંતનું લેખન વગેરે યોગબીજ જાણવા. પવિત્ર શાસ્ત્રોનું લેખન, પૂજન, દાન, શ્રવણ, વાચના વગેરે યોગબીજ છે. (ગા.૧૫-૧૬) મિત્રાદૅષ્ટિવાળા જીવને યોગબીજ વિશે આંતરિક શંકા પ્રાયઃ હોતી નથી. મિત્રાયોગી ધીરજવાળા હોવાથી તેમને સ્વર્ગાદિ ફળની ઉત્સુકતા હોતી નથી. તેથી યોગબીજશ્રવણમાં પ્રગટ થતી અત્યંત ઉપાદેય બુદ્ધિથી કાળક્રમે તે મોક્ષ મેળવે છે. (ગા.૧૭) મિત્રાર્દષ્ટિવાળા જીવો ભદ્રક પરિણામી હોય છે. ગુણજ્ઞ અને ગુણાનુરાગી હોવાથી મિત્રાદષ્ટિવાળા આરાધક જીવને થતો સંત-સમાગમ તેમને મોક્ષને સાધવા માટે અવંચક યોગ સ્વરૂપ બને છે. (ગા.૧૮) અર્જુનના અમોઘ બાણની જેમ આ અવંચકયોગ સાધુની પ્રાપ્તિ વગે૨ે શુભ સંયોગને નિષ્ફળ જવા દેતો નથી. આવા સાધક સાધુને કૃતજ્ઞભાવે અહોભાવથી પ્રણામ કરે છે. તેનું કારણ એ છે કે તેની અંદરનો ભાવમળ – · સહજમલ ઘટેલ છે. જો ભાવમલ તીવ્ર હોય તો સાધુમાં પરમાર્થથી સાધુની બુદ્ધિ - ઉપાસ્ય તરીકેની બુદ્ધિ જ ન થાય. જેમ અતિશય તબિયત બગડેલી હોય છતાં દોડધામ કરનારની પ્રવૃત્તિ કુટુંબીજનોના પાલન-પોષણ માટે નથી પણ સ્વયં વધુ માંદા થવાથી બીજાને માટે બોજરૂપ/ખર્ચારૂપ થાય છે, તેમ ભારે કર્મીને સાધુનો સમાગમ અનાદર-આશાતનાદિ દ્વારા કર્મબંધ કરાવે છે. તથા હળુકર્મીને તે સાધુનો સમાગમ ઈષ્ટ પ્રયોજનની પ્રાપ્તિ કરાવે છે. (ગા.૧૯૨૨) આ બધું ચરમયથાપ્રવૃત્તિકરણમાં શક્ય છે. કારણ કે જીવ અપૂર્વકરણની નજીક છે. માટે આ યથાપ્રવૃત્તકરણ ખરેખર અપૂર્વ જ છે. (ગા.૨૩) ગુણસ્થાન = આત્મગુણોનું ભાજન બને તેવી ભૂમિકા. મિથ્યાર્દષ્ટિને ગુણસ્થાન એવો શબ્દ લગાડેલ છે તે વાસ્તવમાં મિત્રાદષ્ટિમાં રહેલા જીવોને આશ્રયીને સાર્થક છે. (ગા.૨૪) મિથ્યાત્વ ગુણસ્થાનકે રહેલ જીવમાં મિથ્યાત્વ વ્યક્ત કે અવ્યક્ત બન્ને સ્વરૂપે રહી શકે છે. (ગા.૨૫) સુદના ચંદ્રની કાંતિની જેમ મિત્રાદૅષ્ટિમાં રહેલ જીવમાં તત્ત્વરુચિ સતત વધતી જાય છે. આત્મશુદ્ધિ વધવાથી તેનો તત્ત્વચિનો ગુણ વિશુદ્ધ બનતો જાય છે. પરંતુ હજી તેનો કદાગ્રહ સંપૂર્ણપણે ગયેલ નથી. તેથી ક્યારેક પાપમિત્રના સંગે ભૃગુપાત વગેરે ગુણાભાસ સ્વરૂપ પ્રવૃત્તિ તે કરી બેસે છે. આ જીવ જેના સંગમાં આવે તેવો થાય છે, જેમ સ્ફટિકની સામે જે રંગની વસ્તુ આવે તેવા રંગનું સ્ફટિક દેખાય તેમ. માટે અહીં જીવે સતત સુસોબત પકડી રાખવી જોઈએ. આવી ગ્રંથકારશ્રી સોનેરી સલાહ મિત્રાયોગીને આપે છે. (ગા.૨૬-૨૯) ઔષધિમાં અમૃત મુખ્ય છે, વૃક્ષોમાં કલ્પવૃક્ષ મુખ્ય છે. તેમ જિનશાસનની અંદર, ગુણોમાં મુખ્ય સાધુનો સમાગમ મનાય છે. જેમ નાવ વિના મહાસાગર તરી ન શકાય તેમ સાધુ સમાગમ વિના ઉત્તમ યોગ મેળવી શકાતો નથી. મિત્રાદેષ્ટિમાં સદ્યોગાવંચક યોગની મુખ્યતા છે. માટે સાધક અહોભાવથી ગુણાનુરાગ દ્વારા સુસાધુના આલંબને યથાર્થ ગુણસ્થાનક મેળવીને અંતે પરમાનંદને પ્રાપ્ત કરે છે. આમ ક્રમશઃ મિત્રાદૅષ્ટિવાળા જીવનો આત્મવિકાસ જણાવીને ૨૧ મી બત્રીસી પૂર્ણ કરેલ છે. (ગા.૩૦-૩૨) ૨૨. તારાદિત્રયદ્વાત્રિંશિકા ટૂંક્સાર તારા નામની બીજી યોગદૃષ્ટિમાં મિત્રાદૃષ્ટિની અપેક્ષાએ થોડો વિકસિત સ્પષ્ટ બોધ હોય છે કે Page #21 -------------------------------------------------------------------------- ________________ 20 • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર • द्वात्रिंशिका જેને શાસ્ત્રકારોએ છાણના અગ્નિની ઉપમા આવી છે. યમ વગેરે આઠ યોગાંગમાંથી નિયમનો અહીં લાભ થાય છે. ખેદ વગેરે આઠ દોષમાંથી ઉગ નામનો બીજો દોષ અહીં રવાના થાય છે. અદ્વેષ વગેરે આઠ ગુણોમાંથી તત્ત્વવિષયક જિજ્ઞાસા અહીં પ્રગટે છે. (ગા.૧) નિયમમાં પાંચ વસ્તુનો સમાવેશ થાય છે. શૌચ, સંતોષ, સ્વાધ્યાય, તપ અને ઈશ્વરપ્રણિધાન. શૌચ = સ્વચ્છતા પાણીથી શરીરની સ્વચ્છતા અને મૈત્રી વગેરે ભાવના દ્વારા મનની સ્વચ્છતા થાય છે. અહીં આંતરિક શૌચ મહત્ત્વપૂર્ણ છે. ૐ કાર પૂર્વક મંત્રના જાપને સ્વાધ્યાય જાણવો. ફળની અપેક્ષા વિના કે કોઈ પણ જાતની મહત્વાકાંક્ષા વિના આપણી તમામ પ્રવૃત્તિ ઈશ્વરને સોંપવી તે ઈશ્વરપ્રણિધાન. (ગા.૨) યોગસૂત્રમાં જણાવેલ છે કે શૌચથી (૧) પોતાની કાયા પર જુગુપ્સા થાય છે. (૨) તથા બીજા દેહધારી જોડે સંયોગ થતો નથી. જેને પોતાની અસાર કાયા પરથી મમતા ખતમ થાય તેને જ પરમાર્થથી વિજાતીય દેહમાં પણ જુગુપ્સા થાય. આમ શૌચભાવનાથી સ્ત્રીનો ભોગવટો આપમેળે છૂટી જાય છે. (૩) શુદ્ધ સત્ત્વપ્રધાન મનની શુદ્ધિ થાય છે. (૪) ખેદનો અનુભવ ન થવાથી માનસિક પ્રીતિ થાય છે. (૫) મનની સ્થિરતા થાય છે. (૬) તેનાથી જીવ ઈન્દ્રિયથી પરામુખ બને છે. અને (૭) આત્મદર્શનની યોગ્યતા મેળવે છે. (ગા.૩) સંતોષથી યોગી ઈન્દ્રિયજન્ય સુખ કરતાં ચઢિયાતું સુખ મેળવે છે. સ્વાધ્યાયથી = મંત્રજપથી મંત્રવિષયભૂત ઈષ્ટદેવનું દર્શન થાય છે. તપથી કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે. કાયસિદ્ધિ = અણુત્વ, મહત્ત્વ વગેરે શક્તિની પ્રાપ્તિ. ઈન્દ્રિયની સિદ્ધિ = સૂક્ષ્મ પદાર્થ, દીવાલની પાછળની વસ્તુનું દર્શન થવું. ઈશ્વરના પ્રણિધાનથી ફલેશ દૂર થાય અને સમાધિ મળે. (ગા.૪) આ રીતે નિયમોના જ્ઞાનથી તેમાં રુચિ થવાથી તારાદષ્ટિવાળા યોગી પોતાના સંયોગ અને શક્તિ મુજબ તે નિયમોને સ્વીકારે છે. (ગા.૫) તારા દૃષ્ટિવાળા યોગીને યોગકથામાં અંતરથી પ્રબળ આકર્ષણ હોય છે. તેથી યોગકથાની પ્રીતિ તૂટે તેવા સંયોગમાં પણ તેની પ્રીતિ તૂટતી નથી. શક્તિ મુજબ ભાવયોગીની સેવા-ભક્તિ-બહુમાન પણ તે કરે છે. તેનાથી યોગના પરિણામ વધે છે અને રોગ વગેરે ક્ષુદ્રોપદ્રવ પણ નાશ પામે છે. (ગા.૬) તેના જીવનમાં કિલષ્ટ પાપ પ્રવૃત્તિ જ ન હોવાથી તેને દુર્ગતિ વગેરેનો ભય અત્યંત નથી હોતો. ધર્મમાં આદર હોવાથી તેની ઉચિત ક્રિયા ઓછી હોતી નથી. તથા સાધુનિંદા વગેરે અત્યંત અનુચિત ક્રિયા તે કરતો નથી. (ગા.૭) પોતાની વિધિમાં ખામી હોય તો તે ત્રાસ અનુભવે છે. ઊંચી ભૂમિકાની સાધના વિષે તેઓને સતત જિજ્ઞાસા હોય છે. તથા સંસારના ઉચ્છેદ માટે મુમુક્ષુઓની સાધના વિષે પણ જિજ્ઞાસા હોય છે. (ગા.૮) પોતાની બુદ્ધિના વિચારનો શાસ્ત્ર સાથે ઘણીવાર તાલમેળ ન પડવાથી આવા જીવો પોતાની પ્રજ્ઞાને છીછરી-ટૂંકી-અલ્પ માને છે અને શિષ્ટ પુરુષોએ આચરેલું જ પ્રમાણભૂત માનીને તે પ્રમાણે વર્તે છે. (ગા.૯) આ રીતે ૧ થી ૯ ગાથામાં બીજી દષ્ટિનું ગ્રંથકારશ્રીએ નિરૂપણ કરેલ છે. બલા દૃષ્ટિમાં બોધ દૃઢ હોય છે અને તે સાધનાપ્રયોગસમય સુધી ટકે છે. તે તત્ત્વબોધ લાકડાના અગ્નિકણના ઉદ્યોત સમાન હોય છે. તત્ત્વજિજ્ઞાસાના પ્રભાવે તત્ત્વશ્રવણની પ્રકૃષ્ટ ઈચ્છા સ્વરૂપ ગુણ અહીં પ્રગટે છે. ધર્મસાધના દરમિયાન ક્ષેપદોષ (= મનની બીજે જવાની પ્રવૃત્તિ) રવાના થાય છે. આવા જીવો સ્થિર આસને સુખાકારિતાથી = ઉગ વિના લાંબો સમય રહી શકે છે. (ગા.૧૦) બલાદૃષ્ટિવાળા જીવને આસન સિદ્ધ થાય છે. કારણ કે આ દૃષ્ટિમાં આવેલ જીવની (૧) ખોટી તૃષ્ણા Page #22 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર 21 હોતી નથી. (૨) યોગસાધના સિવાયના કાર્યની ઉત્સુકતા હોતી નથી. (૩) અંગોપાંગમાં ખેંચાણ વિના યોગી આસન જમાવે છે. તથા (૪) આકાશ વગેરેની અનંતતાની સમાપત્તિથી દેહાધ્યાસ નષ્ટ થાય છે. આસનસિદ્ધ થવાથી અંગકંપન, ચંચળતા, ખાલી ચડવી વગેરે અંતરાય ઉપર વિજય મળે છે. લાંબા સમય સુધી એક આસનમાં રહેવાથી ઠંડી-ગરમી, ભૂખ-તરસ વગેરે ઉપર વિજય મળે છે. માન-અપમાન વગેરે માનસિક દ્વન્દ્વ પણ છૂટી જાય છે. (ગા.૧૧-૧૨) અહીં તત્ત્વશુશ્રુષા ગુણની પ્રાપ્તિ થાય છે. ગ્રંથકારશ્રી કહે છે કે કામી, પત્ની સાથે રહેલ, સંગીતના શોખીન નવયુવાનને કિન્નરો વગેરે દ્વારા ગવાતું ગીત સાંભળવામાં જેવી ઈચ્છા હોય તેવી ઈચ્છા તત્ત્વશ્રવણને વિશે બલાષ્ટિમાં હોય છે. (ગા.૧૩) તત્ત્વશુશ્રુષા જ કર્મક્ષયનું મુખ્ય કારણ છે. તત્ત્વશ્રવણ વિના પણ તત્ત્વશુશ્રુષા કર્મનિર્જરા કરાવે જ છે. (ગા.૧૪) ક્ષેપ દોષ ન હોવાથી પાણીથી સિંચાતા વૃક્ષની જેમ, જીવની યોગસાધના સતત વૃદ્ધિ પામે છે. (ગા.૧૫) ચોથી દીપ્રાદષ્ટિમાં પ્રાણાયામ નામનો યોગ હોય છે. આવા જીવો પ્રશાંતવાહિતાસભર તથા અશાંતિઉકળાટ વિનાના હોવાથી તેમનું મન યોગસાધનામાંથી ઉઠી જતું નથી. અર્થાત્ ઉત્થાનદોષ તેમને નડતો નથી. આવા જીવો આદરથી ધર્મતત્ત્વનું શ્રવણ કરે છે પરંતુ સૂક્ષ્મબોધ ન થવાથી તેના પરમાર્થ - ગૂઢાર્થ સુધી તેઓ પહોંચી શકતા નથી. (ગા.૧૬) મહર્ષિ પતંજલિએ જણાવેલ છે કે શ્વાસ અને પ્રશ્વાસની ગતિનો વિચ્છેદ એટલે પ્રાણાયામ. રેચક - પૂરક - કુંભક સ્વરૂપ ત્રણ પ્રકારનો પ્રાણાયામ છે. (ગા.૧૭) પ્રાણાયામથી ધારણાની યોગ્યતા પ્રગટે છે, રાગાદિ ક્લેશનો ક્ષય થાય છે, જૈન દર્શન માને છે કે સામાન્યથી શ્વાસ-પ્રશ્વાસ અટકાવવા ન જોઈએ, પરંતુ જે સાધકને પ્રાણાયામથી જ મન સ્થિર થવા પૂર્વક વિષયતૃષ્ણા અટકતી હોય તેને પ્રાણાયામ પણ ઉપયોગી બની શકે-એવું જૈનદર્શન વિવેકદૃષ્ટિથી ઉદારતા પૂર્વક સ્વીકારે છે. (ગા.૧૮) દ્રવ્યપ્રાણાયામમાં વાયુનું રેચન, પૂરણ અને કુંભન મુખ્ય હોય છે. જ્યારે ભાવપ્રાણાયામમાં અપ્રશસ્ત બાહ્યભાવનું રેચન વિસર્જન, પ્રશસ્ત અંતર્ભાવનું પૂરણ = ગ્રહણ અને શાસ્રપદાર્થોને સ્થિર = કુંભન કરવાની વાત મુખ્ય સમજવી. આવો પ્રાણાયામ જ યોગના કારણ રૂપે શ્રીહરિભદ્રસૂરિજી મહારાજને માન્ય છે. (ગા.૧૯) પરલોકમાં શરીર-ઈન્દ્રિય નહિ, પણ આચરેલો ધર્મ જ સાથ આપે છે. માટે ધર્મ જ મહાન છે' આવા નિર્ણયપૂર્વક દીપ્રાર્દષ્ટિવાળા યોગી અવસરે ધર્મને ખાતર પોતાના નશ્વર પ્રાણોને પણ છોડે છે. (ગા.૨૦) ખારા પાણીથી બીજ કરમાઈ જાય છે. અને મીઠા પાણીથી બીજમાંથી અંકુરો પાંગરે છે. તે રીતે સંસારના મમત્વથી જીવનું પુણ્ય ખતમ થાય છે. તથા રુચિપૂર્વક તત્ત્વશ્રવણથી પુણ્ય વધતું જાય છે. દીપ્રાદેષ્ટિવાળા યોગીઓનું રૂચિપૂર્વકનું તત્ત્વશ્રવણ તેમને અંકુરાસ્વરૂપ ધર્મસાધના માટે થાય છે. (ગા.૨૧) = = - તત્ત્વશ્રવણથી ગુરુદેવ ઉપર તીવ્ર ભક્તિ પ્રગટે છે. તેનાથી રાગાદિ ઘટવાથી વીતરાગ પરમાત્માની અહોભાવ પૂર્વક અંતઃકરણમાં સ્થાપના થાય છે. તેનાં સ્મરણ - ચિંતન - ધ્યાન - તદાકારતાથી ધ્યાનજન્ય પ્રભુસ્પર્શના સમાપત્તિ થાય છે. ગુરુભક્તિ = ‘આ ગુરુદેવના હાથમાં મારો મોક્ષ છે', ‘તેમના હૈયે મારું હિત વસેલું છે', ‘આ ગુરુદેવ થકી જ મારું તાત્ત્વિક કલ્યાણ છે' એવી હાર્દિક પ્રતીતિ જાણવી. (ગા.૨૨) દીપ્રા-દૃષ્ટિવાળા જીવોમાં બોધની સૂક્ષ્મતા હોતી નથી. યોગદૃષ્ટિ-સમુચ્ચયમાં સૂક્ષ્મબોધના ત્રણ નિયામક જણાવેલ છે. (૧) જે ભવસાગરથી પાર કરાવે (૨) જે ગ્રંથિભેદ કરાવી શકે અને (૩) Page #23 -------------------------------------------------------------------------- ________________ 22 • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર • द्वात्रिंशिका ‘તમામ ય પદાર્થો અનંત ધર્માત્મક છે. આવી પ્રતીતિ કરાવે તે સૂક્ષ્મ કહેવાય. પ્રથમ ચાર યોગદષ્ટિમાં રહેલા યોગીઓમાં સૂક્ષ્મ-બોધ ન હોવાનું કારણ એ છે કે વેદ્યસંવેદ્યપદ કરતાં નીચલી ભૂમિકાએ તેઓ રહેલા છે. (ગા.૨૩) આકાશમાં ઉડતા પંખીના પડછાયાને ભ્રમણાથી જીવ માની પકડવા જતા સાગરના માછલા વગેરે જીવોની જેમ પ્રથમ ચાર યોગદષ્ટિમાં રહેલા જીવોનો અતત્ત્વમાં (પડછાયામાં) જ તત્ત્વબુદ્ધિ (પંખીબુદ્ધિ) હોવાથી અવેદ્યસંવેદ્યપદ પ્રબળ હોય છે. તેથી આ યોગીઓ ધ્યાનમાં દેખાતા લાલ-પીળા અજવાળાં વગેરેથી પોતાને પરમાત્માનો સાક્ષાત્કાર થઈ ગયો છે. એમ માની બેસે છે. આમ તેઓ ગ્રંથિની પાસે આવીને અટકી જાય છે. અને અતિમહત્ત્વપૂર્ણ ગ્રંથિભેદનું કામ બાકી રહી જાય છે. આમ અનાદિકાલીન અવેદ્યસંવેદ્યપદ જીવને છેતરે છે. જો કોઈ અનુભવી ગુરૂ મળે અને ભેદજ્ઞાનની સાધના આપીને, આવી અને એના જેવી બીજી ભ્રમણામાંથી તેને બહાર કાઢે તો તે સાધકનું અવેદ્યસંવેદ્યપદ વેદસંવેદ્યપદની પ્રાપ્તિનું નિમિત્ત બની શકે. (ગા.૨૪ ) સમકિતીને હેય પદાર્થમાં હેયપણાનો, ઉપાદેય પદાર્થમાં ઉપાદેયપણાનો અભ્રાન્ત સંવેદનાત્મક નિશ્ચય હોય છે. વેદ્ય પદાર્થોને વિશે આવો સંવેદનાત્મક નિશ્ચય = પરિણામ જે ભૂમિકાએ રહેવાથી થાય તેવી ઉન્નત આત્મભૂમિકા વેદ્યસંવેદ્યપદ કહેવાય. તેનાથી ઉલટું હોય તે અવેદ્યસંવેદ્ય પદ કહેવાય. “વેદ્ય પદાર્થનું સંવેદન રુચિવિશેષસ્વરૂપે સમજવું. દરેક સમકિતીમાં આવી વિશેષ પ્રકારની રુચિ પ્રગટ થયેલી હોય જ છે. તેથી તેમનામાં વેદ્યસંવેદ્યપદ છે એમ કહી શકાય. (ગા.૨૫) વેદ્યસંવેદ્યપદ વજના ચોખા જેવું છે. વજના ચોખા જેમ ચૂલા ઉપર પાકતા નથી તેમ વેદ્યસંવેદ્યપદવાળા જીવો દુર્ગતિના દુઃખ સ્વરૂપ દાવાનળમાં પકવવામાં આવે તો પણ તેનો ભાવપાક (= તથાવિધ સંકલેશ) થતો નથી. ભાવ પાક એટલે કે અનંતાનુબંધી કષાયનો ઉદય વગેરે. આ વ્યવહારનયથી જાણવું. નિશ્ચય નયથી વેદ્યસંવેદ્યપદવાળા જીવોની પાપની પ્રવૃત્તિ તપેલા લોખંડના ગોળા ઉપર ધ્રુજતા હૈયે પગલા માંડતા માણસ જેવી જાણવી. આનું સમર્થન શ્રીહરિભદ્રસૂરિજીના યોગદષ્ટિસમુચ્ચય ગ્રંથમાં મળે છે. - એવું ગ્રંથકારશ્રી જણાવે છે. (ગા.૨૬) અવેદ્યસંવેદ્યપદમાં અભવ્ય વગેરે જીવનું પુણ્ય પાપાનુબંધી હોય છે. તથા અવેદ્યસંવેદ્યપદમાં નરકાદિ અનર્થને લાવવાની શક્તિ છે. અને તે સૂક્ષ્મ બોધને અટકાવે છે. પાપાનુબંધી પુણ્ય જીવનો આધ્યાત્મિક વિકાસ અટકાવે છે. માટે પ્રજ્ઞાપનીય, ભદ્રક મિથ્યાદષ્ટિ, ગ્રંથિભેદ કરવા તત્પર જીવ પાપાનુબંધી પુણ્ય બાંધે-એવું સંગત થતું નથી. માટે તેવા જીવો પ્રશમ, સંવેગ, નિર્વેદાદિ ભાવો દ્વારા, તત્ત્વશુશ્રુષા-શ્રવણાદિ ગુણો દ્વારા, ચરમયથાપ્રવૃત્તિકરણકાલીન વિશિષ્ટ શુદ્ધિ દ્વારા, ભાવ પ્રાણાયામાદિ દ્વારા પાપના અનુબંધને તોડે છે એવું સ્વીકારવું પડે. (ગા.૨૭) મોહજન્ય યોગ પ્રવૃત્તિ પણ મોહના જ સંસ્કારોને દઢ કરે છે. અવેદ્યસંવેદ્યપદમાં યોગની પ્રવૃત્તિ પણ મોહગર્ભિત વૈરાગ્યથી થાય છે. તે પ્રવૃત્તિ પણ અનર્થકારી ઉત્તરોત્તર મોહવાસનાને ઉત્પન્ન કરે છે. પરંતુ મિત્રાદિ ચાર દષ્ટિમાં રહેલ જીવ જો સદ્ગુરુને સમર્પિત હોય તો તેને મોહના તેવા સંસ્કાર પડતા નથી. (ગા.૨૮) અવેદ્યસંવેદ્યપદમાં રહેલા જીવોના બે વિભાગ પડી શકે. ભવાભિનંદી અને મિત્રાદિ ચાર દૃષ્ટિના જીવો. ભવાભિનંદી જીવ નિયમા પાપાનુબંધિ પુણ્ય બાંધે. અને શેષ જીવો નિરનુબંધી = પાપના કે Page #24 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका • ૧૯ થી ૨૨ બત્રીસીનો ટૂંકસાર 23 પુણ્યના અનુબંધ વિનાનું પુણ્ય બાંધે, તેઓએ ગ્રંથિભેદ ન કર્યો હોવાથી તથાવિધ પ્રબળ પુણ્યાનુબંધી પુણ્ય બાંધતા નથી અને ગુરૂસમર્પિતતા, ભવભીરૂતા વગેરેને કારણે પાપાનુબંધી પુણ્ય ન બાંધે. ઉપમા આપવી હોય તો અવેઘસંવેદ્યપદ = પિત્તળ, વેદ્યસંવેદ્યપદ = સુવર્ણ, ભવાભિનંદી = પિત્તળનો દાગીનો, સમકિતી શુદ્ધ સુવર્ણ આભૂષણ. પ્રથમ ચાર દૃષ્ટિના જીવો પિત્તળ મિશ્રિત સુવર્ણના દાગીના. આ રીતે ઉપમા આપી શકાય. (ગા.૨૯) - = – ભવાભિનંદી જીવના સ્વરૂપને / સ્વભાવને ઓળખાવવા ગ્રંથકારશ્રી કહે છે કે, ખંજવાળના દર્દીને ખંજવાળમાંજ મજા આવે. તેનો રોગ વૈદ્ય દૂર કરવા ઈચ્છે તો તે રોગીને પોતાની ખણવાની મજા ચાલી જવાનો ભય રહે છે. તે રીતે અવેઘસંવેદ્યપદમાં રહેલા મૂઢ મનવાળા સંસારરસિક જીવોને ખરાબ કામ કરવા જેવા લાગે છે. તથા કર્તવ્ય અકર્તવ્યરૂપે જ લાગે છે. (ગા.૩૦) કાંટાના છેડે રહેલ માંસના ટુકડાના લોભથી કરુણ મૃત્યુને ભેટતા માછલાની જેમ ભવાભિનંદી જીવ વૈયિક સુખ દ્વારા આત્માને મલિન કરે છે અને દુર્ગતિના દુઃખો ભોગવે છે. (ગા.૩૧) • તેથી પરમાનંદને ઈચ્છતા સાધકે સત્સંગ અને સત્શાસ્રના યોગથી કર્મભૂમિમાં રહેવાનો યોગ છે ત્યાં સુધી દુર્ગતિદાયી અવેઘસંવેદ્યપદને જીતવું જોઈએ. મિત્રાદિ ત્રણ દૃષ્ટિમાં તેને જીતી શકાતું નથી. સ્થિરાદિ દૃષ્ટિમાં રહેલા જીવને તેને જીતવાની જરૂર નથી. માટે અવેઘસંવેદ્યપદને જીતનારા તરીકે દીપ્રાદેષ્ટિના જીવનો અહીં ઉલ્લેખ કરેલો છે. (ગા.૩૨) Page #25 -------------------------------------------------------------------------- ________________ 24 • विषयमार्गदर्शिst . द्वात्रिंशिका કાત્રિશત્ તાત્રિશિકા પ્રકરણ પંચમ ભાગની વિષયમાર્ગદર્શિકા १९. योगविवेक द्वात्रिंशिका | स्व-परतन्त्रैः प्रज्ञाविशोधनपरामर्शः........१२८४ इच्छायोगादीनां परदर्शनोवृतता ................ १२६७ निजप्रज्ञाविरहे शास्त्रस्याऽनुपकारकत्वम् .......१२८५ યોગના ત્રણ ભેદ ....................... १२६७ | सामर्थयोगना २ ................... १२८५ मायाफलोपदर्शनम् ........................... १२६८ | प्रथमाऽपूर्वकरणफलादिविचारः .................. १२८६ छायोगनी मोगा... १२६८ | धर्मसंन्यास भने योसंन्यासनो ५ ....... १२८६ इच्छायोगस्य व्याख्याद्वैविध्यम् ................... १२६९ | द्वितीयापूर्वकरणफलविचारः . ...................... १२८७ प्रधानेच्छायोगवतां शास्त्रयोगार्हता .......... १२७० | स्वदर्शने प्रव्रज्याया ज्ञानयोगप्रतिपत्तिस्पता... १२८८ प्रधानस्येच्छायोगत्वेऽङ्गस्यापीच्छायोगता ......... १२७१ | अश्या समये मतात्वि धर्मसंन्यास ....... १२८८ મુખ્યયોગ ઇચ્છાયોગ તો શેષ યોગો પણ તેવા ...૧૨૭૧ | परदर्शनानुसारेण प्रव्रज्या = इच्छायोगगोचरविचारविशेषः .........................१२७२ | ज्ञानयोगप्राप्तिः ................. .........१२८९ शासयोगने पानीभे .. | भवविरक्तस्यैव प्रव्रज्याधिकारः ........ .......१२९० शास्त्रयोगप्राप्त्युपायोपदर्शनम् ................ १२७३ | कामुकस्य दीक्षानधिकार .........................१२९१ शास्त्रस्य दिग्मात्रदर्शकत्वम् ............ १२७४ | अतिक्रान्तपशुभावस्य दीक्षाराधकत्वम् ......... १२९२ સામર્મયોગને ઉગાડીએ १२७४ | आवर्जीकरणविचारस ....................१२९३ परदर्शनेषु सामर्थ्ययोगोपवर्णनम् ............... १२७५ | त्वि: भने मतात्वि यो ............. १२८3 सर्वसिद्धिहेतूनां शास्त्रगोचरत्वाऽसम्भवः ....... १२७६ तात्त्विकयोगवतां प्रवृत्तिः .................... १२९४ भोकोपाय सर्वथा गम्य नथी .......... १२७६ | अतात्त्विकयोगपरिचयः .......१२९५ सामर्थ्ययोगस्य शास्त्रातिक्रान्तगोचरता ...........१२७७ | ulas योगना मपि ................. १२४५ क्षपकश्रेणिप्रवृत्तेः स्वानुभवैकवेद्यता .......... १२७८ अपुनर्बन्धकादेः तात्त्विकयोगविचारः ....... १२९६ सामथ्र्ययोग प्रतिमानगम्य छे............ .१२७८ | मतात्वियो। नुशानारी ................ १२८६ ज्ञानयोगमीमांसा. १२७९ | श्रद्धाशून्यधर्मप्रवृत्तेः निष्फलता ................ १२९७ प्रातिमशानस्५३५ विशे भीमांसा ........... ૧૨૭૯ | सकृद्बन्धकाऽपुनर्बन्धकानुष्ठानभेदसाधनम् ..... १२९८ प्रातिभस्य प्रसिद्धज्ञानसमावेशविमर्शः . | अप्रमत्तमुनीनामेव निश्चयतो ध्यानाधिकारः ... १२९९ प्रातिभस्य मतिज्ञानान्तर्भावसमर्थनम् ........... १२८१ | ध्यान तात्वियो। यात्रिसंपन्न प्रतिमशान = wiमरा.................. ૧૨૮૧ ____ पासे बोय. ...........................१२८८ तारकज्ञाननिरूपणम् .................................१२८२ | सानुबंध-निरनुबंध योग ................... १२८८ प्रज्ञासंस्करणविचार................................१२८३ | अघातिकर्मणां निकाचितत्वेऽपि આગમ-અનુમાન-ધ્યાનાભ્યાસરસથી योगाऽनाशकता. ........... ..१३०० योनि.. ..... १२८3 साश्रय-अनाश्रय योग .............. ..१300 ...................... . .. . . . . Page #26 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका तत्त्वतः साम्परायिककर्मबन्धस्याश्रवता अनाश्रवयोगमीमांसा बौद्धदर्शने सप्तधा आश्रवोच्छेदः . ગોત્રયોગી અને નિષ્પન્નયોગી યોગાધિકારી નથી पश्यकस्योद्देशाऽभावः परमहंसस्य विधि - निषेधातिक्रान्तता કુલયોગી અને પ્રવૃત્તચક્રયોગી યોગાધિકારી બને योगिनां चातुर्विध्यम् . કુલયોગીનું લક્ષણ कल्पान्तरानुसरणबीजविद्योतनम् . कुलयोगित्रैविध्यम्. પ્રવૃત્તચક્રયોગીના લક્ષણ अष्टविधप्रज्ञागुणनिरूपणम् . उत्तमश्रुत-साक्षात्कारयोरधिकारी યોગપ્રયોગાધિકારીનું નિરૂપણ वञ्चकयोगव्याख्या योगदृष्टि-विंशिकाविरोधपरिहारः. ઈચ્છાયમ-પ્રવૃત્તિયમ વિચારણા अखण्डार्थग्राहकनयाभिप्रायद्योतनम् . संविग्नपाक्षिकस्य प्रवृत्तचक्रयोगित्वम् प्रवृत्तियमोपायोपदर्शनम् સ્થિર યમને પામીએ उपधेयसाङ्कर्येऽपि उपाध्योरसाङ्कर्यम् . સિદ્ધિયમને માણીએ . इच्छादियमफलविचारः. સદ્યોગાવંચક યોગને નિહાળીએ . सत्सङ्गफलोपदर्शनम् ક્રિયાઅવંચકયોગને સમજીએ क्रियाऽवञ्चकयोगस्य नीचैर्गोत्रनाशकत्वविमर्शः, • વિષયમાર્ગદર્શિકા • १३०१ | सप्तविधसमाधिविमर्शः . १३०२ |इसावंय योगने भाभी १३०३ | दशविधसमाधिप्रतिपादनम् . योगविवेकविज्ञानाद् मोक्षलाभः . ૧૩૦૩ | ચિંતનનો ચંદરવો . . १३०४ वांयो, वियारी अने वागोजो. १३०५ २०. योगावतार द्वात्रिंशिका संशय-विपर्ययादिराहित्येन भाव्यबोध ૧૩૦૫ | સંપ્રજ્ઞાત યોગનો પરિચય . १३०६ | पारमार्थिकसमाधिदर्शनम् ૧૩૦૬ | સંપ્રજ્ઞાત યોગના ચાર પ્રકાર . . १३०७ धानुष्कोदाहरणम् . . १३०८ सवितर्ड निर्वितर्ड ૧૩૦૮ . १३०९ संप्रज्ञातयोगनी खोज.... सवितर्कसमाधौ नानामतोपदर्शनम्. १३१० अश्रुतादेः योगजधर्मबलेनोपलब्धिः ૧૩૧૦ | સવિચાર-નિર્વિચાર સમાધિ १३११ | अन्तःकरणतत्त्वभावनम् .. . १३१२ सानं संप्रज्ञात समाधिनी पर ૧૩૧૨ | વિદેહયોગીની દશા . १३१३ विदेहविचरणम् . . १३१४ सत्त्वविभावनम् - १३१५ सास्थित सभाधिने समकुखे . १३१५ अहङ्काराऽस्मिताभेदविचारः - १३१६ परवैराग्यजनकधर्ममेघसमाधेः ૧૩૧૬ प्रकृष्टसास्मितसमाधिरूपता. १३१७ प्रतिसय योगीखोनी खोजजाश . १३१७ | सत्त्वात्माऽन्यताख्यातिस्वरूपम् . १३१८ ग्रहीता-ग्रह- ग्राह्य सभापत्तिनी विचारणा १३१८ ग्राह्य - ग्रहण - ग्रहीतृक्रमेण समापत्तिः. समापत्तिनी सम.... . १३१९ | योगगोचरराजमार्ग - वर्तन्योः विचारः. 25 १३२० ૧૩૨૦ १३२१ १३२२ १३२३ ૧૩૨૪ १३२५ ૧૩૨૫ १३२६ ૧૩૨૬ १३२७ ૧૩૨૭ १३२८ १३२९ ૧૩૨૯ . १३३० ૧૩૩૦ ૧૩૩૦ १३३१ १३३२ ૧૩૩૨ १३३३ १३३४ १३३४ १३३५ १334 . १३३६ ૧૩૩૬ १३३७ Page #27 -------------------------------------------------------------------------- ________________ 26 • विषयमार्गदर्शिका . द्वात्रिंशिका पद-पदार्थ-प्रतीतीनामेकाकारताविचारः ...........१३३८ | यात्मा - भतरात्मा - सवितई सभापत्तिन। या२ ५.१२. ........... १३3८ | ५२मात्मानी मोगमा .................१३५८ समाधिप्रज्ञाकालीनसमापत्तिवर्णनम् .................. १३3८ | अन्तरात्माद्यवान्तरप्रकारप्रतिपादनम् ................१३५९ निवितई सभापत्ति......................... १३3८ | तात्त्विकाऽतात्त्विकैकत्वपरिणामविचारः ........... १३६० निर्वितर्कसमाधेरविद्यासम्पर्कविरहः ............... १३४० | तात्त्विकसमापत्तिलाभविचारः ....................१३६१ सविया२-निर्विया२ सभापति ............... १३४० | अंतरात्मा वगैरे विशे भन्यमत............ १३६१ विशिष्टाऽविशिष्ट-लिङ्गमात्रालिगविवरणम् ... १३४१ | गुणस्थानकानुसारेण बहिरात्मादिप्रतिपादनम् .... १३६२ या२ पर्व, नि३५९॥ ....................... १३४१ | अभव्येऽप्यन्तरात्मादिशक्तिस्वीकारः ................१३६३ पुरुषसौक्ष्म्याभावमीमांसा ..........................१३४२ વિષયસમાપત્તિ વિચારણા ...............१363 નિર્વિચાર સંપ્રજ્ઞાત સમાધિનું ફળ પામીએ.. ૧૩૪ર | | पद-पदार्थ-प्रतीतीनां तुल्यनामधेयत्वमीमांसा ... १३६४ अध्यात्मप्रसादप्रकाशनम् . .........................१३४३ | तथाज्ञानस्य तथाध्यानद्वारा समापत्तिकारणता १३६५ ऋतम्भराया धर्ममेघसमाधिपता .............. १३४४ |मारितध्यान त ४ मात्मध्यान ............ १३६५ *तम२॥ प्रशाने भोगणी ............... १३४४ | द्रव्य-गुण-पर्यायस्वरूपाऽऽलोचनम् .............. १३६६ संस्कारत्रैविध्यविचारः .............................. १३४५ | व्यास-पतज्जलि-कपिलादेः ANUAld. समापिनी मोगा ............ १३४५ __महर्षित्वाद्यभिधानसमर्थनम् ................ १३६७ निर्बीजसमाधिविवरणम् ..................... ... १३४६ | वृत्तिद्वैविध्यप्रतिपादनम् ......................... १३६८ षड्विधबन्धप्रतिपादनम् .....१३४७ | અસંપ્રજ્ઞાત યોગનો વૃત્તિસંક્ષયમાં સમવતાર .. ૧૩૬૮ वल्याविना २५ ................... १३४७ | प्रसङ्ख्यानेऽपि रागाभावे धर्ममेघसमाधिः .......१३६९ नेति नेति भावनाविवरणम् .................. १३४८ | यसमापिनो संसातयोगमा समवतार... १७६८ विरामप्रत्ययाभ्यासमीमांसा ....................... १३४९ | धर्मसमाधिसमवतारमीमांसा .................. १३७० कैवल्यावसरसमीक्षणम् ...............................१३५० क्षपकश्रेण्यां धर्ममेघसमाधिस्थापनम् ...............१३७१ दृश्य-शब्दानुविद्धसविकल्पसमाधिनिरूपणम् ........१३५१ | ग्रन्थिभेदेऽकरणनियमपरामर्शः ..................... १३७२ संघशात समापिनो ध्यानमा समवतार ...... १३५१ | २९नियमवियार . ......................१३७२ सम्प्रज्ञातावस्थाफलश्रुतिः ...................... १३५२ | विशिष्टक्षयोपशमत ग्रन्थकृवचनविरोधपरिहारः ..........................१३५३ | एवाऽऽत्यन्तिकदोषोच्छेदः ....................... १३७३ चतस्रो दर्शनसमापत्तयः ....................... १३५४ | २१४२५नियम प्रत्ये सप्तविधसमाध्यङ्गसमवतारः ......................१३५५ | id:४२९५२९॥ ॥२९॥ ............... १393 पातज्जलदर्शने आत्मनो भाव्यत्वाऽऽपादनम् .... १३५६ | अकरणनियमाऽऽवश्यकताप्रज्ञापनम् ................. १३७४ જીવાત્મામાં પરમાત્મસમાપત્તિ .............. १३५६ | करुणातः शत्रुपरिणामशुद्धिः ........१३७५ शक्त्या सतो व्यक्त्या परिणमनम् ............. १३५७ | प्रागभावोच्छेदस्वरूपमीमांसा ................... १३७६ 4t२ना मात्मा .....................१३५७ | योगदृष्टिप्रस्तावना ................................१३७७ ध्यानविहीनस्य बहिरात्मत्वम् .................... १३५८ | १४२९नियमनी आवश्य................. १७७७ Page #28 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका दर्शनभेदनिबन्धननिख्पणम् ક્ષયોપશમભેદથી દૃષ્ટિભેદની સંગતિ स्थिरादिदृष्टिषु दर्शनभेदाऽभावसमर्थनम् स्थिरादिषु वैजात्यकृतभेदाऽभावेऽपि नैर्मल्यकृतभेदस्थापनम् . योगदृष्टिव्याख्या . સમકિતી જીવોનો નયબોધ यथावस्थित होय .. आठ योगदृष्टिनो निर्देश .. सुश्रद्धोपेतबोधस्याऽसत्प्रवृत्तिव्याघातकत्वम्.. આઠ યોગદૃષ્ટિનું સંક્ષેપમાં નિરૂપણ मित्रायां बोधाsस्थैर्य प्रयोगवैकल्यमीमांसा अध्यात्मनिष्ठतया क्रियाकरणविधानम् तारायां स्मृतिमूलमोक्षानुष्ठानाऽयोगः . बलायां प्रधानद्रव्यानुष्ठानोपवर्णनम् . मिथ्यादृशां सकामनिर्जरामीमांसा अकामनिर्जरा-बालतपसो : भेदस्थापनम् .. दीप्रायां शुभानुबन्धिसकामनिर्जरासिद्धिः . सम्यग्दर्शनान्तरङ्गोपायदर्शनम् जटाविच्छेदनिर्देशः . स्थिरायां प्रणिधानादिवैविध्यम् .. कान्तायां शुद्धोपयोगानुसारिक्रिया प्रभायां शास्त्रभारापगमः परायां सङ्कल्प-विकल्पोच्छेदः . समाधिमग्नस्यानुष्ठानाऽऽवश्यकत्वाऽभावः समाहितस्योच्छृङ्खलप्रवृत्त्ययोगः . ઈશુ વગેરે તુલ્ય આઠ દૃષ્ટિઓ संवेगवैविध्योपदर्शनम् यमादीनां योगाङ्गत्वकथनम् . યોગદૃષ્ટિઓમાં યોગપ્રવૃત્તિ, ગુણલાભ, દોષત્યાગનો વિચાર बौद्धाभिमताऽष्टाङ्गिकमार्गसमवतारप्रतिज्ञा • विषयमार्गदर्शिक्षा • १३७८ अष्टविधज्ञानयोगादिसमवतारप्रतिज्ञा १३७८ ज्ञानदादिभूमिकासमवतारविचारः . १३७९ सापाय - निरपाय दृष्टिनी वियारसा स्थिरादीनामप्रतिपातमीमांसा. . १३८० विषकण्टकविद्धपादोदारणम् .. . १३८१ १४०३ १४०४ मित्रादि- स्थिरादिदृष्टिविभागहेतूहनम् . १४०५ દેવના ભવથી ચારિત્રમાં વ્યાઘાત અબાધક . ૧૪૦૫ १३८१ सराग- वीतरागचारित्रफलमीमांसा . १४०६ . १३८१ व्यवहारे सुप्त आत्मनि जागर्ति १४०७ १४०८ . १४०९ . १३८२ | जन्मान्तरसंस्कारात् पुनः योगप्रवृत्तिः. , १३८२ कुशलाभ्यासानुबन्धक्रमेण मोक्षप्राप्तिः...... १३८३ | मित्रादिदृष्टिनां द्रव्ययोगतया मोक्षयोजकत्वम् १४१० . १३८४ | क्रमिकमोक्षमार्गयात्राविवरणम् १३८५ मिथ्यादृष्टि पए। परमानंद पाने १४११ ૧૪૧૧ १३८६ | मार्गप्रवेशाय मिथ्यादृशां चारित्रदानम् १३८७ | शिवराजर्षिदृष्टान्तः . १३८८ | पहार्थोनो परमार्थ. . १३८९ | अंडा रहस्योनी शोध १३९० २१. मित्रा द्वात्रिंशिका - १३९१ | मिथ्यादृशामप्यहिंसादियमसिद्धसमर्थनम् . १३९२ मित्रा दृष्टिनो परियय ..... . १३९३ मित्रायां खेदाऽभावसमर्थनम् . . १३९४ द्वेष गुरानी वियारसा . १३९५ | अद्वेषस्वरूपवैविध्यम् १३९६ | अहिंसामाहात्म्यम् . १३९७ યમના પાંચ પ્રકાર १३८७ सत्यास्तेयमहिमाविष्करणम्. . १३९८ अष्टविधब्रह्मचर्यविचारः. . १३९९ मिथ्यादृशां दीक्षाप्रदानविचारः 27 | नानातन्त्रानुसारेण यमस्वरूपविमर्शः. ૧૩૯૯ યમ યોગનું કારણ શા માટે ? . १४०० | हिंसादिप्रतिपक्षभावनाविवरणम्. १४०१ १४०२ ૧૪૦૨ १४१२ १४१३ १४१४ १४१५ १४१७ ૧૪૧૭ १४१८ ૧૪૧૮ १४१९ १४२० ૧૪૨૦ १४२१ १४२२ १४२३ . १४२४ ૧૪૨૪ १४२५ Page #29 -------------------------------------------------------------------------- ________________ ...................... 28 • विषयमाहिशि . द्वात्रिंशिका अपुनर्बन्धके समयदीक्षाप्रतिपादनम् .......... १४२६ | शुद्ध वैया१य्यनी या२. शरत ............... १४४७ मिथ्यादृशामपि पावशुषप्रसन्नतातः कमानजरा ....................१४४८ __भावितात्मानगारादिपदवाच्यता ................ १४२७ | वैयावृत्त्यस्य नानादृष्टिषु नानास्वरूपम् ........ १४४९ વિતર્કના ૨૭ પ્રકાર . ....................१४२७ | मवैया योगीनी मोगा ...... १४४८ तृष्णा-मोहपरिणामनिवेदनम् .............. ......१४२८ | सहजभववैराग्यप्रतिपादनम् ...........................१४५० मोहजन्याः सर्वे दोषाः .................... १४२९ | नानादर्शनेषु वैराग्यविचारः ...................... १४५१ कूपोदाहरणविभावनम् ....१४३० | द्विविधन्यायनिरूपणम् ....१४५२ हिंसादीनामनन्तदुःखाज्ज्ञानजनकता .............. १४३१ सुसजन ५९योगी४ ............. १४५२ वितणध्यानथी यम प्रष्ट बने........... १४३१ | ज्ञानयोगबीजप्रज्ञापना ..............................१४५३ યમફળ પ્રદર્શન ... १४३१ | वाचनादिगुणप्रकाशना ......१४५४ अभव्यादिफलसिद्धिमीमांसा ....................... १४३२ औत्सुक्यलक्षणमीमांसा ...............................१४५५ अस्तेय-ब्रह्मचर्यादिफलम् ................ १४३३ બીજશ્રવણમાં શ્રદ્ધા અને ઉપાદેય ભાવ ...૧૪૫૫ जातिस्मरणलाभविचारः ... ....................... ........१४३४ | अवञ्चकोदयतः शुभनिमित्तलाभः ................१४५६ योगबीजग्रहणोपायविमर्शः ......................... १४३५ | सत्सङ्गमाहात्म्यद्योतनम् .......................... १४५७ मिटिवाणा योगी ने US ...... १४३५ सय योगसमापिविशेष२१३५ छ. ........ १४५७ मित्रायां सम्यग्दृष्टिलाभमीमांसा ............ १४३६ | इषुलक्ष्यक्रियोपमैदम्पर्यम् ......१४५८ मित्रायां क्रियावादित्वस्थानीया सम्यग्दृष्टिः .... १४३७ विशदचित्ते सदुपदेशगुणप्रवेशः .............. १४५९ शुद्ध योगानो पश्यिय.................. १४३७ હળુકર્મીને સાધુમાં ઉપાસ્યપણાની બુદ્ધિ જન્મે ૧૪૫૯ मित्रायां मनोयोगवृत्तिनिरूपणम् .................१४३८ सहजमलहानौ प्रतिपन्नधर्मनिर्वाहः ............... १४६० नयभेदतो योगबीजप्राधान्याऽऽविष्करणम् ..... १४३९ चरमयथाप्रवृत्तकरणव्यवस्थोपदर्शनम् ......... १४६१ तथाफलपरिपाकि तथाभव्यत्वम् ............. १४४० | य२मयथावृत्त४२५५ अपूर्व ४ छ .......... १४६१ ચરમાવર્તમાં જ શુદ્ધ યોગબીજગ્રહણ શક્ય . ૧૪૪૦ | चरमयथाप्रवृत्तकरणोत्कृष्टकालमानमीमांसा ...... १४६२ संज्ञा-फलाभिसन्धिविरहे शुद्धयोगबीजग्रहणम् . १४४१ | मित्रादृष्टौ गुणस्थानकपदप्रवृत्तिनिमित्तसत्त्वम् ... १४६३ प्रतिबन्धैकनिष्ठमनुष्ठानं तत्स्थानस्थितिकारि ....१४४२ | व्यक्तदुष्टधियोऽतिदुष्टता .. .............................१४६४ सम पूर्व प्रतिiपने टावी ............ १४४२ व्य मिथ्यात्व बुद्धिनी विय२९॥ ......... १४६४ प्रतिबन्धपदार्थमीमांसा ..................... १४४३ अभव्यानां व्यक्तमिथ्यात्वाभावव्यवच्छेदः ....... १४६५ संशुद्धयोगबीजस्याऽपि द्रव्यानुष्ठानत्वोपपादनम् .. १४४४ स्वल्पमपि धर्मस्य त्रायते महतो भयात् ..... १४६६ विवेकदृष्टिसमुत्कर्षे योगबीजशुद्धिसमुत्कर्षः ..... १४४५ | पापभित्रना २४. juमसनो संभq..... १४६६ योगान। यित्तनो माछो पश्यिय ........... १४४५ | पापामित्रत्यागोपदेशः ........................... १४६७ मुद्गादिपाकोदाहरणविचारणा ................... १४४६ | मित्रायां संसर्गजन्या गुण-दोषाः .......... १४६८ ३णामीमांसा ............................ १४४६ | मष्टिमा सं तो २२॥ ............... १४६८ वैयावृत्त्यव्याख्या ....................................१४४७ | साधुसमागम गुशशिरोम .................. १४६८ Page #30 -------------------------------------------------------------------------- ________________ 29 द्वात्रिंशिका • विषयमानसिंह • मित्रायां सत्सङ्गाऽऽवश्यकता ................. १४६९ | तारायां सम्यक्सङ्कल्पसमवतारः ............. .......१४९३ मित्राया सिंहालोकनन्यायेन निरूपणम् ......... १४७० | पद दृष्टिन विवेयन... .....१४८3 मित्रा दृष्टिनु सिंडालोन.................. १४७० आसनस्थैर्याद्यावश्यकता ................... १४९४ मित्रायाः सिंहावलोकनन्यायेन निरूपणम् ....... १४७१ | परमशुश्रूषाहेतूहनम् .. ......१४९५. मित्राया अवन्ध्यदृष्टित्वम् .............. १४७२ | आसनस्थैर्योपायोपदर्शनम् .. .....१४९६ शा२नो माशय मोजणी........... १४७३ | भासनयना ॥२५॥ने भोपामे .......... १४८६ શાસ્ત્રદોહન. .......................... १४७४| सुगतसमये आकाशानन्त्यसमापत्तिभावना ...... १४९७ २२. तारादित्रय द्वात्रिंशिका आसनसिद्धिफलद्योतनम् ...........................१४९८ तत्त्वद्वेष सति जिज्ञासानुदयः ....................१४७५ | सुप्रणिधानादिप्रभावः ................................१४९९ नियमस्वरुपमीमांसा . ............... १४७६ | तत्पशुश्रूषानो पश्यिय .....१४८९ नियमन पांय २ ...................... १४७६ | शुश्रुवांस आत्मानमुपलभन्ते .................. १५०० जपस्यापि स्वाध्यायख्मता ...................... १४७७ | तत्पशुश्रूषा विना श्रव! व्यर्थ ............. १५०० तपसो लौकिक-लोकोत्तरनियमादिख्मता ....... १४७८ मिथ्यादृष्टि-सम्यग्दृष्टिशुश्रूषाभेदसमर्थनम् ...... १५०१ ईश्वरप्रणिधानस्वरूपमीमांसा .......................१४७९ | योगदृष्टिनानातन्त्रेषु नियमप्रकारवैविध्यम् .............. १४८० | ब्रह्मसिद्धान्तसमुच्चयादिविरोधपरिहारः ...... १५०२ शौय नियमन सात ३५.................. १४८० २५ोषत्यागर्नु, ३५ .......................१५०२ शौचस्वख्म-हेतु-फलविचारः .................. १४८१ बलायां विचारणा-सम्यग्वाक्समवतारः ......... १५०३ दशधा शौचफलं पञ्चधा च शौचम् .......... १४८२ | बलायामिच्छाविघाताऽयोगः. .....................१५०४ सन्तोषस्वरूप-फलादिविमर्श.... ......... १४८३ योथी योगदृष्टिनो पश्यिय ................. १५०४ संतोषule नियमोनु ३५ ................... १४८3 प्राणायामप्रकारप्रदर्शनम् .......................... १५०५ स्वाध्याय-तपःफलप्रदर्शनम् ............................ १४८४ | | मायामना रोनो परियय ............. १५०५ ईशप्रणिधानफलोपवर्णनम् ..........................१४८५ दीर्घसूक्ष्मप्राणायामोपवर्णनम् ..................... १५०६ श्वरप्रणिधानथी समापिलाम............... १४८५, देशपरीक्षादिविचार ...................................१५०७ तपःस्वाध्यायादेः क्रियायोगस्यता ...................१४८६ कुम्भकसिद्धौ सर्वसिद्धिलाभः .............. तराष्टिमi iles तत्पतिपत्ति ........... १४८६ | विवेकज्ञानावरणक्षयोपायः ..........................१५०९ तथाज्ञानस्य तथारुचिहेतुता ...................१४८७ | आयामनु ३१ भोगपी ............... १५०८ भावयोगिसेवादिफलविद्योतनम् .................. १४८८ | विविधप्राणायामफलद्योतनम् .................... १५१० भवमयवि२६ ............................. १४८८ | श्वासप्रतिरो५ मतव्य - हैनशन ...... १५१० तारायां भयत्यागबीजद्योतनम् .................. १४८९ / प्राणायामरुचीनां प्राणायामौचित्यम् ......... १५११ तारायां ध्यानादौ सस्पृहा जिज्ञासा .......... १४९० | ५ixसिमतनो ५५८ मा६२ ................. १५११ तत्त्वजिज्ञासा कर्मप्रकृतिमोक्षणी ............ १४९१ | योगसिद्धिहेतूपदर्शनम् ........................१५१२ धर्मतत्त्वदुर्गमतया शिष्टप्रामाण्यस्वीकारः......... १४९२ | दर्शनान्तरे प्राणायामस्य ध्यानोपयोगिता ...... १५१३ .....१५०८ Page #31 -------------------------------------------------------------------------- ________________ 30 • विषयमार्गशि.5 . द्वात्रिंशिका प्राणायामावश्यकताविचारः . ..................... १५१४ | व्यावहारिकवेद्यसंवेद्यपदविचारः ................... १५३४ अमनस्कयोगसाधनविचारः .........................१५१५ । नैश्चयिकवेद्यसंवेद्यपदविमर्शः ...................... १५३५ मा uयामनी भोगमा .............. १५१५ | समतिटने नैश्चयि: वेधसंवेध५६ नथी... १५३५ भावप्राणायामस्य योगाङ्गत्वसमर्थनम् ...........१५१६ | वज्रतण्डुलपाकायोगघटना ........................ १५३६ प्रा४२तां धर्म महान ...................१५१६ અવેદ્યસંવેદ્યપદમાં પુણ્ય પાપાનુબંધી હોય ... ૧૫૩૬ देहत्यागेऽपि धर्माऽत्यागः .......................१५१७ | अवेद्यसंवेद्यपदे कर्मानुबन्धविचारः ..............१५३७ हेतु-स्वभाव-कार्यभेदाद् धर्मत्रैविध्यम् ...........१५१८ | मोहमूलप्रवृत्तेः मोहजनकता .................. १५३८ दीप्रायां सम्यक्कर्मान्तसमवतारः .................१५१९ | पुण्यानुबन्धिपुण्योपायप्रदर्शनम् .................. १५३९ તત્ત્વશ્રવણનો મહિમા .......१५१८ | भवामिनंहीन पा५ पायानुनधी ... .....१५३८ शास्त्रश्रवणफलोपदर्शनम् .............................१५२० मीन-मकर-मरालोदाहरणविचारः .................. १५४० शुभानुबन्धस्य गुरुभक्तिसाध्यता ....................१५२१ | अनुबन्धव्यवस्थाविमर्शः ..............................१५४१ ગુરુભક્તિથી તીર્થંકરનું દર્શન .............. १५२१ | महामोहाद् विपर्ययधीः .. ......१५४२ तीर्थङ्करदर्शनविचार ............................. १५२२ | विपर्ययस्य पञ्चविधत्वम् .......................... १५४३ गुर्वाज्ञापारतन्त्र्येण ब्रह्मदर्शनयोग्यता ...........१५२३ | vi°४ाना रोगानुं दृष्टांत ................. १५४3 वस्तु अनंतमात्मा .......................१५२3 | सिद्धान्तद्वयसन्तुलनाऽऽवश्यकता .............. १५४४ अवेद्यसंवेद्यपदस्थबोधे सूक्ष्मत्वाभावस्थापनम् .... १५२४ | बडिशामिषासक्तेः दारुणविपाकः ....................१५४५ हमाम अवेद्यसंवेघपहनी विया२९॥ ........ १५२४ | भोगवासनायाः पर्यन्तदारुणता ....................१५४६ दीप्रायामवेद्यसंवेद्यपदप्राबल्यमीमांसा ..............१५२५ | अवेद्यसंवेद्यपदविजयविचारः ..................... ....१५४७ शुद्धात्मग्रहणोपायोपदर्शनम् .................... १५२६ | अभिनिविष्टमनोजयोपायाऽऽवेदनम् .......... १५४८ मिथ्यात्वत्रैविध्यम् .................................. १५२७ | सम्यग्दृशोऽपि विषयेषु तत्त्वधीः .............. १५४९ अज्ञानस्य महादोषरूपता .........................१५२८ | रतिमोहनीयप्रभावप्रथनम् ........................१५५० क्षीयमाणस्यापि मिथ्यात्वस्य वञ्चकता ......... १५२९ / जी® राष्टिनो गयो पश्यिय.......... १५५० नारी-प्रमदादिपदानां निरुक्तिः ......................१५३० | तारा-बला-दीप्राणां सिंहावलोकनम् ........... १५५१ तपि वेधसंवैधपनो परियय ........... १५३० |त्री पाटिनो परियय ................. १५५१ विद्याप्रभावोपवर्णनम् ............................. १५३१ | योथी प्राष्टिनो वो परियय ......... १५५१ वेद्यसंवेद्यपदनियामकव्याख्यानम् ..................... १५३२ | मिथ्यात्वमन्दतायां कदाग्रहविलयः ................१५५२ वेद्यसंवेद्यपदेऽपायशक्तिविकृत्यभावः ............ १५३३ | अभ्यर्थि सुधी पडोयामे ............. १५५3 वेद्यसंवेध५६मां मायतिमालिन्य न होय . १५33 | ॥२९॥ शतिनो हर्ष ................. १५५४ Page #32 -------------------------------------------------------------------------- ________________ 31 _ • शिनी नयता टीमi पु२।९-संडित-old-स्मृति-सूत्रांनी सूयि • द्वात्रिंशिका पुराण-संहिता-गीता-स्मृति-सूत्रादयोऽधुना । नयलतागता ग्रन्थां सूच्यन्ते क्रमशालिनः || १. अग्निपुराण ८. नागपुराण १४. भागवतमहापुराण |२१. विष्णुधर्मोत्तरपुराण २. आदित्यपुराण ९. पद्मपुराण १५. मत्स्यपुराण २२. विष्णुपुराण ३. आदिपुराण (दिगं.) १०. बृहन्नारदीयपुराण १६. महापुराण २३. शिवपुराण ४. कूर्मपुराण ११. ब्रह्मपुराण १७. महापुराण (दिगम्बरीय) २४. सौरपुराण ५. गणेशपुराण |११. ब्रह्मवैवर्तपुराण १८. मार्कण्डेयपुराण २५. स्कन्दपुराण ६. गरुडपुराण | १२. ब्रह्माण्डपुराण १९. लिङ्गपुराण २६. स्कन्दमहापुराण ७. नरसिंहपुराण १३. भविष्यपुराण | २०. वायुपुराण २७. हरिवंशपुराण १. अत्रसंहिता २. चरकसंहिता ३. जयाख्यसंहिता ४. दक्षसंहिता ५. नारदसंहिता ६. पुरुषसंहिता ७. महाकालसंहिता | ८. राजयोगसंहिता | ९. लाटसंहिता १०. विशिष्टसंहिता ११. शतरुद्रसंहिता १२. शाण्डिल्यसंहिता. १३. सुश्रुतसंहिता |१४. सूतसंहिता १. अध्यात्मगीता २. अर्हद्गीता ३. अवधूतगीता ४. अष्टावक्रगीता ५. आत्मदर्शनगीता ६. कावषेयगीता ७. कृष्णगीता ८. गणेशगीता ९. गुरुगीता १०. जैनगीता |११. देवीगीता | १२. पाण्डवगीता |१३. प्रेमगीता १४. भगवद्गीता १५. महावीरगीता १६. ययातिगीता १७. रमणगीता |१८. रामगीता १९. शम्भुगीता २०. शिवगीता २१. श्रीधीशगीता २२. संन्यासगीता १. अत्रिस्मृति २. आत्रेय स्मृति ३. आपस्तम्बस्मृति ४. औशनसस्मृति ५. गौतमस्मृति ६. जमदग्निस्मृति ७. दक्षस्मृति ८. देवलस्मृति | ९. धर्मस्मृति . १०. नारदस्मृति ११. पराशरस्मृति १२. प्रजापतिस्मृति १३. बृहत्पाराशरस्मृति १४. बृहद्गौतमस्मृति १५. बौधायनधर्मस्मृति १६. मनुस्मृति | १७. मनुस्मृतिवृत्ति १८. महाभारत धर्मस्मृति १९. याज्ञवल्क्यस्मृति २०. याज्ञवल्क्यस्मृति मिताक्षरावृत्ति | २१. लघुहारितस्मृति | २२. लिखितस्मृति २३. वशिष्ठस्मृति २४. विश्वामित्रस्मृति | २५. विष्णुस्मृति | २६. व्यासस्मृति | २७. शङ्खस्मृति | २८. शाण्डिल्यस्मृति २९. संवर्तस्मृति |३०. हारितस्मृति ૧. “કાત્રિશિકા પ્રકરણની નયલતામાં સાક્ષીરૂપે ઉદ્ધત કરેલા પુરાણ-સંહિતા-ગીતા-સ્મૃતિ-સૂત્ર ગ્રંથ અને બ્રાહ્મણ ગ્રંથની પ્રસ્તુત નોંધમાં દર્શાવેલ છે. તેના પૃષ્ઠ નંબરની માહિતી માટે ભાગ-૮, પરિશિષ્ટ-૬માં જુઓ પૃ.૨૨૧૯ થી ૨૨૪૮. Page #33 -------------------------------------------------------------------------- ________________ 32 • द्वात्रिंशिानी नयनता टीम बौद्ध ग्रंथ भने प्राथनी साहित्य सूथि • द्वात्रिंशिका १. अर्पणकसूत्र | १०. गौतमधर्मसूत्र १९. पाणिनि-अष्टाध्यायीसूत्र |२८. महाचत्वारिंशत्कसूत्र २. आपस्तम्बधर्मसूत्र | ११. गौतमीयधर्मसूत्र २०. पातञ्जलयोगसूत्र | २९. महावत्सगोत्रसूत्र ३. आपस्तम्बधर्मसूत्रवृत्ति |१२. चाणक्यसूत्र २१. पाशराशिसूत्र ३०. मीमांसासूत्र ४. कन्दरकसूत्र १३. जातकसूत्र २२. बार्हस्पत्यसूत्र ३१. योगसूत्रभाष्य ५. कामसूत्र | १४. तत्त्वार्थसूत्र २३. बोधायनगृह्यसूत्र ३२. लङ्कावतारसूत्र ६. काव्यानुशासनसूत्र | १५. नारदभक्तिसूत्र २४. बौधायनधर्मसूत्र ३३. वेरञसूत्र ७. काव्यालङ्कारसूत्रवृत्ति १६. न्यायसूत्र २५. ब्रह्मसूत्र ३४. वैशेषिकसूत्र ८. कुक्कुरव्रतिकसूत्र | १७. न्यायसूत्रभाष्य २६. ब्रह्मसूत्रशाङ्करभाष्य | ३५. शालेयकसूत्र ९. गान्धीसूत्र |१८. न्यायसूत्रवार्तिक | २७. भदालिसुत्त |३६. साङ्ख्यसूत्र १. ऐतरेयब्राह्मण ४. जैमिनीयब्राह्मण २. कौषीतकिब्राह्मणोपनिषद् | ५. ताण्ड्यब्राह्मण ३. गोपथब्राह्मण ६. तैत्तिरीयब्राह्मण ७. त्रिशिखिब्राह्मणोपनिषद् |१०. शतपथब्राह्मण ८. मण्डलतन्त्रब्राह्मणोपनिषद |११. शतपथब्राह्मणसायणभाष्य ९. मण्डलब्राह्मणोपनिषद् 'बौद्धग्रन्थाः प्रदर्श्यन्ते, नयलतोद्धतास्तु ये । अकारादिक्रमेणैव, स्वानुसन्धानहेतवे ।। १. अङ्गुत्तरनिकाय १२. चुल्लनिद्देसपालि २३. पाशराशिसूत्र | ३४. महावत्सगोत्रसूत्र २. अङ्गुत्तरनिकायटीका १३. जातक | २४. पेतवत्थु ३५. माध्यमकवृत्ति ३. अभिधर्मकोश |१४. जातकमाला | २५. प्रमाणवार्तिक ३६. लङ्कावतारसूत्र ४. अभिधर्मकोशभाष्य १५. जातकसूत्र २६. प्रमाणसमुच्चय ३७. विनयपिटक ५. अर्पणकसूत्र १६. तत्त्वसङ्ग्रह २७. बुद्धचरित ३८. विमानवत्यु ६. इतिवृत्तक १७. तत्त्वसङ्ग्रहपञ्जिका २८. भद्दालिसुत्त ३९. विसुद्धिमग्ग ७. उदान | १८. थेरीगाथा २९. मज्झिमनिकाय ४०. वेरञसूत्र ८. एककनिपातटीका १९. दीघनिकाय | ३०. मज्झिमनिकायवृत्ति | ४१. शालेयकसूत्र ९. कन्दरकसूत्र २०. धम्मपद ३१. महाचत्वारिंशत्कसूत्र | ४२. संयुत्तनिकाय १०. कुक्कुरव्रतिकसूत्र २१. न्यायबिन्दु | ३२. महानिद्देसपालि | ४३. सम्यग्दृष्टिसूत्र ११. खुद्दकपाठ | २२. पटिसम्भिदामग्ग | ३३. महावग्ग | ४४. सुत्तनिपात ४५. सौदरनन्दकाव्य ૧. ‘દ્વત્રિશિકા પ્રકરણની નયલતામાં સાક્ષીરૂપે ઉદ્ધત કરેલા બૌદ્ધગ્રંથ સાહિત્યની પ્રસ્તુત નોંધમાં દર્શાવેલ છે. તેના પૃષ્ઠ નંબરની માહિતી भाटे मास-८, परिशिष्ट-मां शुमा ५.२२१५ थी २२४८... For Private Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ १९- योगविवेक द्वात्रिंशिका ઓગણીસમી બત્રીસીની પ્રસાદી क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वाऽनुभवमात्रवेद्यत्वात् ।।१९ / ७।। (पृ. १२७८) ક્ષપકશ્રેણિગત ધર્મપ્રવૃત્તિ (ધર્મવૃત્તિ) માત્ર સ્વાનુભવથી જ વેદ્ય છે. Page #35 -------------------------------------------------------------------------- ________________ प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् ।।१९/१२ ।। (पृ.१२८८) પ્રવજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ છે. तात्त्विकपक्षपातस्याऽपि द्रव्यक्रियाऽतिशायित्वात् ।।१९/२६।। (पृ.१२१३) તાત્ત્વિક પક્ષપાત પણ કોરી દ્રવ્યક્રિયા કરતાં ચઢિયાતો છે. Page #36 -------------------------------------------------------------------------- ________________ • इच्छायोगादीनां परदर्शनोद्भुतता • १२६७ ॥ अथ योगविवेकद्वात्रिंशिका ।।१९।। अध्यात्मादीन् योगभेदानुपदर्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाहइच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्र निर्व्याजं यो विधीयते ॥१॥ इच्छामिति । इच्छां शास्त्रं सामर्थ्य चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते, इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं = निष्कपटं विधीयते । सव्याजस्तु नयलता यदवन्ध्याऽवबोधेन योगी याति परं महः। तस्य योगस्य भेदा हि दर्श्यन्ते स्वान्यतन्त्रतः।। अनन्तरं योगभेदद्वात्रिंशिकायां अध्यात्मादीन् योगभेदान् = मोक्षप्रधानहेतुभूताऽऽत्मव्यापारप्रकारान् उपदर्श्य = योगबिन्दुप्रभृतिशास्त्राऽऽधारेणोपदर्य साम्प्रतमिह तदवान्तरनानाभेदप्रदर्शनेन = योगत्वव्याप्यधर्मावच्छिन्नप्रकारताऽऽश्रयाणां प्रत्येकमुपदर्शनेन तद्विवेकं = यथाऽऽगमं यथासम्भवं यथाशक्ति योगभेदं प्रकृतप्रकरणोपकारकं ग्रन्थकार आह- ‘इच्छामिति । योगशास्त्रज्ञैः = योगस्वरूप-हेतु-फल-प्रकार-विध्यादिप्रतिपादकनानातन्त्रशास्त्रविशारदैः योगिनामुपकाराय गीयते = अभिधीयते । इच्छायोगः = इच्छाप्रधानो योगः, शास्त्रादेरत्रोपसर्जनभावेनैव सत्त्वात् । शास्त्रयोगः = शास्त्रमुख्यो योगः, आत्मसामर्थ्यस्यात्राऽप्रधानतयैव विद्यमानत्वात् । सामर्थ्ययोगः = सामर्थ्यप्रचुरो योगः, शास्त्रादेरत्र दिग्दर्शनमात्रेणैवोपयोगात्। तदुक्तं ललितविस्तरायां → अथ क एते इच्छायोगादयः? उच्यते, अमी खलु न्यायतन्त्रसिद्धा इच्छादिप्रधानाः क्रियया विकलाऽविकलाऽधिकाः तत्त्वधर्मव्यापाराः (ल.वि.पृ.१३) इति । 'न्यायः = युक्तिः, स एव तन्त्रं = आगमः, तेन सिद्धाः = प्रतिष्ठिताः, सूत्रतः समये क्वचिदपि तदश्रवणात्' (ल.वि.पं.पृ.१५) इति ललितविस्तरापञ्जिकाकृतः । प्रकृते च → प्रकृत्येच्छादियोगानां यत् कार्यमनुवर्तते । क्षयोपशमसामर्थ्यादिति तत्त्वविदो विदुः ।। नमस्कारादिको योगः सर्वोऽपि त्रिविधो मतः । सदिच्छा-शास्त्र-सामर्थ्ययोगभेदेन तत्त्वतः ।।। - (ब्र.सि.स.१८७-१८८) इति ब्रह्मसिद्धान्तसमुच्चयकारिकायुगलमप्यविस्मर्तव्यमवधाननिपुणैः । निष्कपटं = निर्दम्भं विधीयते । इह खलु दम्भसेवनविनिर्मोकेण योगाराधनाया आसन्नमुक्तिगामित्वमृतेऽनुपपत्तिः। अत एव दम्भस्य दुस्त्यजत्वं अध्यात्मसारे → सुत्यजं रसलाम्पट्यं, सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाश्च, दुस्त्यजं दम्भसेवनम् ।। (अ.सा.३।६) इत्येवमुक्तमिति पूर्व(पृ.९३७) उपवर्णितम् । યોગવિવેકદ્વાબિંશિક પ્રમશ ૪ અધ્યાત્મ, ભાવના .....વગેરે યોગના પ્રકારો ૧૮મી બત્રીસીમાં બતાવીને ૧૯મી બત્રીસીમાં યોગના અનેક અવાજોર ભેદોને બતાવવા દ્વારા યોગસંબંધી વિવેકને = યોગના ભેદોને ગ્રંથકારશ્રી જણાવે છે. ગાથાર્થ - ઇચ્છા, શાસ્ત્ર અને સામર્થ્યને આશ્રયીને આ યોગ યોગશાસ્ત્રવેત્તાઓ વડે ત્રણ પ્રકારનો ५९॥ उपाय छ निमप ४२राय छे. (१८/१)। હ યોગના ત્રણ ભેદ છે ટીકાર્ય - ઇચ્છા, શાસ્ત્ર અને સામર્થ્યને આશ્રયીને આ યોગ યોગશાસ્ત્રજ્ઞો દ્વારા ત્રણ પ્રકારનો પણ કહેવાય છે. તેના નામ છે ઇચ્છાયોગ, શાસ્ત્રયોગ અને સામર્મયોગ. યોગ તે કહેવાય છે કે જે Page #37 -------------------------------------------------------------------------- ________________ १२६८ • मायाफलोपदर्शनम् = योगाऽऽभासो गणनायामेव नाऽवतरतीति ॥ १ ॥ चिकीर्षो: ' श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । कालादिविकलो योग इच्छायोग उदाहृतः ।। २।। चिकीर्षोरिति । चिकीर्षोः = तथाविधक्षयोपशमाऽभावेऽपि निर्व्याजमेव कर्तुमिच्छो:, श्रुतार्थस्य सव्याजस्तु दम्भसहितस्तु योगाऽऽभासः सन् गणनायामेव योगगणनायामेव नाऽवतरति, विनयरत्नानुष्ठानवत् । प्रकृते हता भक्तिः समायिका ← ( प. पु. १ । २९ । २९ ) इति पद्मपुराणोक्तिः, → जइ वि य णिगिणे किसे चरे, जइ वि य भुंजिय मासमंतसो । जे इह मायादि मिज्जती आगंता गब्भा यऽणंतसो।। ← (सू. कृ. १ २ ।१ ९) इति च सूत्रकृताङ्गसूत्रोक्तिः साक्षिणी । तदुक्तं स्थानाङ्गसूत्रे अपिवंसीमूलकेतणासमाणं मायं अणुपविट्टे जीवे कालं करेति नेरइएसु उववज्जति ← (स्था. ४ । २ । २९३) इति । यथोक्तं भगवदाचार्येण अपि सायणसंहिताभाष्ये → निर्दम्भं क्रियमाणानि, कर्माण्येव ते हेतवः ← (सा.सं.भा.२०/२/९/१/३/७, पृ.७४४) इति । एतेन न व्याजेन चरेद् धर्मम् ← (म.भा. आदिपर्व २१२ / ३४) इति महाभारतवचनमपि व्याख्यातम् ।।१९/१।। 'यथोद्देशं निर्देश' इति न्यायेनेच्छायोगमाह- 'चिकीर्षो 'रिति । तथाविधक्षयोपशमाऽभावेऽपि ज्ञानावरणादिक्षयोपशमविशेषविरहेऽपि मार्गानुसारिक्षयोपशमसत्त्वेन निर्व्याजमेव = निर्दम्भमेव स्वभूमिकोचितं सदनुष्ठानम् । एतेन योगदृष्टिसमुच्चयवृत्तौ 'कर्तुमिच्छोः कस्यचिन्निर्व्याजमेव तथाविधक्षयोपशमभावेन' (यो . दृ.स. ३ वृत्ति) इत्युक्तं, अत्र च ' तथाविधक्षयोपशमाभावेऽपी' त्युच्यत इति कथं नानयोर्विरोधः ? ← इति चालनाऽपि समाहिता । कर्तुमिच्छोः । अनुष्ठातुरिदं विशेषणं तदीयप्रवृत्तौ योगत्वसम्पादकम् । अयमेव विशिष्यते- 'श्रुतार्थस्ये 'ति । यद्यपि मुद्रितप्रतौ 'चिकीर्षोः श्रुतशास्त्रस्य' इति पाठो वर्तते । परं व्याख्यानुसारेण छन्दोऽनुसारेण चात्र 'चिकीर्षोस्तु श्रुतार्थस्य' इति पाठो युज्यते इत्यवधेयम् | योगदृष्टिसमुच्चयवृत्त्यनुसारेण व्याख्यानयति 'अर्थ्यत' इत्यादि सुगमम् । 'श्रुतागमस्य' इति अनुष्ठातुर्द्वितीयमिदं विशेषणનિષ્કપટપણે કરવામાં આવે. દંભસહિત જે આરાધના કે ધર્મ કરાય છે તે તો યોગાભાસ જ જાણવો. તે યોગની ગણતરીમાં જ નથી આવતો. (૧૯/૧) વિશેષાર્થ :- પ્રસ્તુત બત્રીસીમાં યોગદૃષ્ટિસમુચ્ચય ગ્રંથના આધારે ગ્રંથકારશ્રી યોગના ઇચ્છાયોગ વગેરે ભેદો બતાવે છે. અહીં એક વાત ખૂબ મહત્ત્વની એ છે કે જો આરાધના નિર્દેભણે થાય તો તેની ઇચ્છાયોગ વગેરેમાં ગણતરી થઈ શકે. જો માયા-દંભ-કપટ-છેતરપિંડીપૂર્વક ધર્મ કરવામાં આવે તો તે યોગ જ બની શકતો નથી, ભલે બાહ્યદૃષ્ટિએ તેનો દેખાવ યોગ જેવો લાગતો હોય. વિનયરત્નની સાધના યોગાભાસ તરીકે ગણી શકાય. (૧૯/૧) ♦ ઇચ્છાયોગની ઓળખાણ આ ગાથાર્થ :- આજ્ઞાપાલન કરવાની ઇચ્છા હોય, શાસ્ત્રો સાંભળેલા હોય, જ્ઞાની હોય, છતાં પણ જો પ્રમાદથી તે આરાધનાયોગ કાલ વગેરેથી વિકલ હોય તો તે યોગ ઇચ્છાયોગ કહેવાયેલ છે. (૧૯/૨) ટીકાર્થ :- તથાવિધ ક્ષયોપશમ ન હોવા છતાં પણ નિર્દભપણે જ યોગસાધનાને કરવાની જેની ઇચ્છા હોય તેમ છતાં વિકથા વગેરે પ્રમાદથી ગ્રસ્ત હોવાના કારણે તેનો ચૈત્યવંદનાદિ આરાધનાયોગ १. मुद्रितप्रती 'चिकीर्षोः श्रुतशास्त्रस्य..' इति पाठः । परं स्वोपज्ञवृत्त्यनुसारेण छन्दोऽनुसारेण च 'चिकीर्षोस्तु श्रुतार्थस्य' इति = · द्वात्रिंशिका - १९/२ = Page #38 -------------------------------------------------------------------------- ________________ • इच्छायोगस्य व्याख्याद्वैविध्यम् • १२६९ श्रुतागमस्य,' अर्थ्यतेऽनेन तत्त्वमिति कृत्वा, अर्थशब्दस्याऽऽगमवचनत्वात् । ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्याऽपि प्रमादिन विकथादिप्रमादवतः (कालादिविकलः = ) कालादिना = असम्पूर्णः योगः चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः प्रतिपादितः || २ | मिच्छायोगोत्कर्षाधायकमवगन्तव्यम् । द्रव्य-क्षेत्र - काल-विधि-यतनोत्सर्गापवादादिना अवगताऽनुष्ठेयतत्त्वार्थस्य | अनुष्ठातुरिदं तृतीयं विशेषणमिच्छायोगशुद्धयुत्कर्षकाष्ठाप्रयोजकमवसेयम् । अपिः विशेषद्योतने । तमेव द्योतयति- विकथादिप्रमादवतः विकथा-निद्रा-विषय-कषायादिप्रमाद = विकलः = = = ग्रस्तस्य । कर्तुरिदं विशेषणं शास्त्रोपसर्जनभावेन योगगतेच्छाप्राधान्यप्रयोजकम् । कर्तुः प्रकृतविशेषणविरहे त्वयं योगो वर्धमानविशुद्ध्या शास्त्रयोगमुपस्पृशेदपि । = कालादिना = समुचितकाल - मुद्राऽऽसन- सूत्राऽर्थोपयोगादिना असम्पूर्णः, शङ्का-काङ्क्षा-विचिकित्सादृष्टिमूढतादिदूषितो वा चैत्यवन्दनादिव्यापारः इच्छायोगः प्रतिपादितः योगशास्त्रविशारदैः । एवमेव कालविनय बहुमानोपधानानिह्नव-व्यञ्जनार्थोपयोगादिविकलः पञ्चविधः स्वाध्यायोऽपीच्छायोगे एवान्तर्भावनीयः । इच्छाप्रधानत्वञ्चास्याऽकालादावपि करणात् । ततश्च समुचितकाल-विधि-यतनाऽऽदरोपयोगादिवैकल्येन निर्दम्भं विधीयमानो धर्मव्यापार इच्छायोग इति तल्लक्षणं फलितम् । 'इच्छैव योग' इति विग्रहेण प्रमादादाऽऽचारवैकल्येऽपि तदभिलाषस्यैव सद्द्बोधादिजनितस्य कालान्तरीयसाधनविधिसम्पादकस्याऽत्रेच्छायोगत्वमिति न्यायविजयाभिप्रायः इच्छा च शास्त्रं च समर्थता चेत्येषोऽपि योगो मत आदिमोऽत्र । प्रमादभाजोऽपि सुबोधभाजो यो योग्यधर्माऽऽचरणेऽभिलाषः ।। ← ( अ.त. ७/५ ) इति अध्यात्मतत्त्वालोकवचनादवसीयते । इदञ्चात्रावधेयम्- गृहीतप्रव्रज्याणामपि संयमातिचारपरिहारौपयिकयतनाविशेषे सत्येव वक्ष्यमाणशास्त्रयोगसम्भवः । स च यतनाविशेषो यतनावरणीयकर्मक्षयोपशमविशेषलभ्यः । तदुक्तं भगवत्यां गोयमा ! जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा णं केवलिस्स वा जाव केवलेणं संजमेणं संजमेज्जा, जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चा केवलिस्स जाव केवलेणं संजमेणं नो संजमेज्जा ← (भग. ९ / ४ / सूत्र - ३६५ ) इति । अत्र કાલ વગેરેથી વિકલ ખામીયુક્ત હોય તો તે ઇચ્છાયોગ કહેવાયેલ છે. ‘શ્રુતાર્થસ્ય’ પદમાં જે ‘અર્થ’ શબ્દ છે તેનો અર્થ આગમ થાય છે. કારણ કે ‘અર્થાતે તત્ત્વ અનેન’ આ વ્યુત્પત્તિ મુજબ ‘જેના દ્વારા તત્ત્વ ઇચ્છાય તે અર્થ' આ પ્રમાણે તેનું સ્વરૂપ જણાય છે. આગમ દ્વારા તત્ત્વ જાણવાની ઇચ્છા થાય छे. भाटे अर्थ = आगम. (१८/२) વિશેષાર્થ :- જે કાળે જે આરાધના કરવાની હોય તે આરાધના તે સમયે ન કરવામાં આવે પણ આગળ-પાછળના સમયે કરવામાં આવે તો તે આરાધનાયોગ કાલવિકલ કહેવાય. દા.ત. અકાળે કાળવેળાએ કે અસ્વાધ્યાયસમયે કરવામાં આવતો સ્વાધ્યાય. તે જ રીતે ગુરુવિનય કર્યા વિના થતો = = १. हस्तप्रती मुद्रितप्रतौ च 'अर्यत' इत्यशुद्धः पाठः । परमग्रेतनव्याख्यानुसारेण योगदृष्टिसमुच्चयवृत्त्यनुसारेण च शुद्धः पाठोऽत्राऽस्माभिर्गृहीतः । २ 'तत्त्वा' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #39 -------------------------------------------------------------------------- ________________ १२७० • प्रधानेच्छायोगवतां शास्त्रयोगार्हता • द्वात्रिंशिका-१९/३ प्रधानस्येच्छायोगत्वे तदङ्गस्याऽपि तथात्वमिति दर्शयन्नाहसाङ्गमप्येककं कर्म 'प्रतिपन्ने प्रमादिनः । नत्वेच्छायोगत इति श्रवणादत्र मज्जति ॥३॥ तवृत्तौ → 'केवलेणं संजमेणं संजमेज्जत्ति इह संयमः = प्रतिपन्नचारित्रस्य तदतिचारपरिहाराय यतनाविशेषः, 'जयणावरणिज्जाणंति इह तु यतनावरणीयानि चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि - (भग.९।४।३६५ वृत्ति) इति अभयदेवसूरयः । ततश्च शास्त्रयोगार्थिभिः यतनावरणकर्मक्षयोपशमविशेषे यतितव्यम् । स चान्तरङ्ग-बहिरङ्गचेष्टाविशेषाऽधीनः । तदर्थं प्रथमं तात्त्विकसंविग्नपाक्षिकत्वादिपर्यायः प्रतिपत्तव्यः । तदुत्तरं तु प्रधान इच्छायोगोऽङ्गीकर्तव्यः । प्रधानेच्छायोगवर्तिनो ह्यङ्गीकृतव्रतस्खलनायां सत्यां सन्मुनीनामुपदेशाऽमृतमुपालम्भगर्भमुपलभ्य नितरां लज्जन्ते स्वदुश्चरितेन, नैव ददति धृष्टोत्तराणि, न तेभ्यः कुप्यन्ति, न वा कुर्वन्ति मनोयोगदुष्पणिधानं, निन्दन्ति कुमार्गयायिनमात्मानं, प्रतिपद्यन्ते ‘हितमिति तत्साधुवचनं, आलोचयन्त्यशठभावेन स्वापराधम्, प्रायश्चित्तकरणेन विशुध्यन्ति, यतन्ते यथोक्तविधानेन सदनुष्ठानेषु, पुनः प्रमादादिना उत्साहवैकल्यादिना वा स्खलनायां जुगुप्सन्ते स्वात्मानं, अभिलषन्ति कुमार्गनिवारणपरं कल्याणमित्रादिकं, प्रवर्तन्ते सुसाधुसेवादौ, उपबंहयन्ति सन्मार्गगामिनं, आच्छादयन्ति प्रवचनमालिन्यादिकं, सम्प्रवर्तन्ते च विनयादिषु । इत्थमनेकभवसञ्चितविराधकभावं समूलमुन्मूल्य ते शास्त्रयोगभूमिकां दृढयन्तीति यथागममूहनीयम् ।।१९/२।। સ્વાધ્યાય વિનયવિકલ કહેવાય. ગુરુબહુમાન વિના થતો સ્વાધ્યાય બહુમાનવિકલ કહેવાય. સ્વાધ્યાય એ યોગ જરૂર છે. પરંતુ યોગ્ય સમય, વિનય વગેરે સ્વાધ્યાયના સાધન છે. પ્રમાદના લીધે કાળ, વિનય, બહુમાન વગેરે અંગોની ઉપેક્ષા થવાથી તે વિકલયોગ (=ઈચ્છાયોગ) બની જાય છે. તેમાં શાસ્ત્ર મુખ્ય નથી બનતું પણ પોતાની ઇચ્છા = રુચિ મુખ્ય બની જાય છે. શાસ્ત્ર મુજબ થવાના બદલે પોતાની ઇચ્છા મુજબ યોગસાધના થાય છે. માટે જ તે ઇચ્છાયોગ કહેવાય છે. આરાધના કરવાની ઇચ્છા હોવા છતાં પણ પ્રમાદના કારણે જ યોગ ખામીવાળો થાય તે ઇચ્છાયોગ = ઇચ્છાપ્રધાન યોગ કહેવાય – આવું ઇચ્છાયોગનું લક્ષણ પર્યાપ્ત છે. તેમ છતાં કર્તાના બાકીના બે વિશેષણો મૂળ ગાથામાં જણાવેલ છે તે ઇચ્છાયોગના ઉત્કર્ષને/પ્રકર્ષને બતાવવા માટે સમજવા. મતલબ કે શાસ્ત્રો સાંભળેલા હોય અને જ્ઞાની હોય તો તેની નિર્મળ પરિણતિ બળવાન હોવાના કારણે તેનો ઈચ્છાયોગ અન્ય અજ્ઞાની વ્યક્તિના ઇચ્છાયોગ કરતાં બળવાન બની જાય છે. આ સિવાયની વિશેષ બાબતો ઉપર નયેલતા ટીકામાંથી જાણી देवी.. (१८/२) મુખ્યયોગ = પ્રધાન યોગ જો ઇચ્છાયોગસ્વરૂપ હોય તો તેનું અંગ=ઘટક પણ તેવું જ હોય છે. આ વાત દર્શાવવા ગ્રંથકારશ્રી કહે છે કે ગાથાર્થ :- સ્વીકારેલ મુખ્ય યોગ વિશે પ્રમાદ કરનાર વ્યક્તિનો એકાદ યોગ સાંગ = સંગઠિત = અવિકલ હોય તો પણ તેની ઈચ્છાયોગમાં સમાવેશ થાય છે. કારણ કે “ઈચ્છાયોગથી નમસ્કાર शने...' मे योगष्टिसभुश्यय अंथम संभणाय छे. (१८/3) १. हस्तादर्श 'प्रतिपन्न...' इति पाठः । टीकानुसारेण स चाशुद्धः । Page #40 -------------------------------------------------------------------------- ________________ • प्रधानस्येच्छायोगत्वेऽमस्यापीच्छायोगता • १२७१ साङ्गमिति । साङ्गमपि = अङ्गसाकल्येनाऽविकलमपि एककं = स्वल्पं किञ्चित् कर्म प्रतिपन्ने = बहुकालव्यापिनि प्रधाने कर्मण्यादृते प्रमादिनः = प्रमादवतः 'नत्वेच्छायोगत' (यो.दृ.स.१) इति श्रवणादत्र = इच्छायोगे नि(?)मज्जति = निमग्नं भवति । अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरिोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमि'त्यादि नाऽवक्ष्यत्', वाग्नमस्कारमात्रस्याऽल्पस्य विधिशुद्धस्यापि सम्भवात्। ननु प्रमादिनोऽपि चारित्रिणो यत्किञ्चित्स्वल्पकालीनमनुष्ठानमविकलं सम्भवत्येव । तच्च कस्मिन् योगे समाविशति ? अत्रोच्यते, प्रधानस्य = दीर्घकालव्यापिनोऽनुष्ठानस्य स्वाऽङ्गीकृतस्य इच्छायोगत्वे = इच्छायोगान्तर्भूतत्वे तु तदङ्गस्याऽपि = प्रधानघटकस्याऽपि तथात्वं = इच्छायोगत्वं एव, न तु शास्त्रयोगत्वं इति दर्शयन् ग्रन्थकार आह- ‘साङ्गमि'ति । बहुकालव्यापिनि = दीर्घतरकालावच्छिन्नकर्तव्यताके प्रधाने = मुख्ये कर्मणि = देश-सर्वचारित्रादौ आदृते = स्वप्रतिपन्ने प्रमादवतः = प्रमाद्यतः तु प्रयोजनवशतः अङ्गसाकल्येन = स्वपरिकरकलापयुक्तत्वेन अविकलमपि = सम्पूर्णमपि स्वल्पं किञ्चित् नमस्कारादिकं कर्म = अनुष्ठानं इच्छायोगे एव निमग्नं भवति, 'नत्वेच्छायोगत' इति श्रवणात् = → 'नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम्' 6 (यो.दृ.१) इत्येवं योगदृष्टिसमुच्चयप्रकरणप्रारम्भे उपलम्भात् । तद्वृत्तिलेशस्त्वेवम् → नत्वा = प्रणम्य वीरमिति योगः । कथमित्याह- इच्छायोगतः इति क्रियाविशेषणमाह ‘इच्छायोगेन' । शास्त्रयोग-सामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्चायं तदनधिकारित्वेन प्रकरणकारस्य मृषावादपरिहारेण सर्वत्रौचित्याऽऽरम्भप्रवृत्तिदर्शनार्थः - (यो.दृ.स. १ वृत्ति) इति । विपक्षदण्डमाह- अन्यथा = स्वप्रतिपन्नप्रधानाऽनुष्ठानगोचरप्रमादवता क्रियमाणस्याऽविकलस्य यस्य कस्यचित् स्वल्पकालीनस्यानुष्ठानविशेषस्य वक्ष्यमाणशास्त्रयोगान्तर्भावाऽभ्युपगमे 'ही'त्यादि स्पष्टम् । ग्रन्थारम्भे वाग्नमस्कारमात्रस्य = केवलवाचिकप्रणामस्य अल्पस्य = स्वल्पकाल-यत्नादिसम्पाद्यस्य विधिशुद्धस्याऽपि = विधि-यतनोपयोगाऽऽदराद्यविकलस्याऽपि सम्भवात् । न चैवं कालादिवैकल्यविरहात् कथं न तस्येच्छायोगसीमाऽतिक्रान्तत्वम् ? इति शङ्कनीयम्, यतः प्रकृतनमस्कारस्याऽपि = योगदृष्टिसमुच्चयप्रकरणप्रारम्भकालीनस्य श्रीहरिभद्रसूरिकृतस्य प्रणामस्याऽपि प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन = श्रीहरिभद्रसूरि મુખ્યયોગ ઇચ્છાયોગ તો શેષ યોગો પણ તેવા છે. ટીકાર્ય - દીર્ઘકાલવ્યાપી એવા મુખ્ય સ્વીકૃત યોગમાં પ્રમાદ કરનાર એવા સાધકનો એકાદ યોગ, તેના ઘટક અંગોથી સંપૂર્ણ હોવાના કારણે, અખંડ-અવિકલ હોય તો પણ તે અંગસહિત = સંપૂર્ણ યોગનો સમાવેશ ઈચ્છાયોગમાં થાય છે. કારણ કે યોગદૃષ્ટિસમુચ્ચયમાં “ઇચ્છાયોગથી નમસ્કાર કરીને...' ઇત્યાદિ સંભળાય છે. બાકી તો ઇચ્છાયોગના અધિકારી એવા ભગવાન શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજે યોગદૃષ્ટિસમુચ્ચય પ્રકરણના પ્રારંભમાં “મૃષાવાદનો પરિહાર કરીને સર્વત્ર ઔચિત્યવાળી પ્રવૃત્તિ શરૂ કરવી જોઈએ' આવું દેખાડવા માટે “ઈચ્છાયોગથી નમસ્કાર કરીને...' ઇત્યાદિ કહ્યું ન હોત. કારણ કે માત્ર વચનયોગથી થતો નમસ્કાર તો અતિઅલ્પ પ્રવૃત્તિસ્વરૂપ હોવાથી વિધિવિશુદ્ધ પણ સંભવે છે. આમ પોતે સ્વીકારેલ સર્વવિરતિ १. 'अवक्षत्' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #41 -------------------------------------------------------------------------- ________________ १२७२ • રૂછાયો ગોવરવિવારવિશેષ: • द्वात्रिंशिका-१९/४ प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्याऽपीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ।।३।। यथाशक्त्यप्रमत्तस्य' तीव्रश्रखाऽवबोधतः । शास्त्रयोगस्त्वखण्डार्थाऽऽराधनादुपदिश्यते ।।४।। स्वीकृतचारित्रपर्यायान्तःपातित्वेन इच्छायोगप्रभवत्वं = इच्छायोगजनितत्वं इच्छायोगाऽन्तःप्रविष्टत्वं वा अदुष्टं = निरुक्तयोगविभागव्यवस्थाव्याघातकारि न भवति । तादृशप्रणामस्य शुद्धत्वेऽपि तदीयसर्वविरतिचारित्रपालनस्य सप्रमादत्वेन तदन्तःप्रविष्टत्वात् तादृशवाग्नमस्कारस्येच्छायोगत्वमव्याहतम् । युक्तञ्चैतत् । न हि रसाऽसृग-मांस-मेद-श्लेष्म-पित्त-मल-मूत्राऽन्त्राऽस्थि-मज्जा-वीर्यादिपूरितेऽशुचौ देहे पतितं मिष्टान्नादि शुचित्वेन व्यवह्रियते । न च तद् देहपुष्ट्यादिकं न विधत्ते । एवमिच्छायोगिकृतोऽविकलोऽपि नमस्कारादिरिच्छायोगत्वमनतिक्रामन्नैव शास्त्रयोगत्वेन व्यवह्रियते, न वेच्छायोगिनं बहुमानाऽऽदरादिपरिकराऽऽनुरूप्येणोपकाराऽनाधायकं भवति इति विभावनीयं योगतन्त्रविशारदैः ।।१९/३।।। ___अवसरसङ्गत्याऽऽयातं शास्त्रयोगमाह- 'यथाशक्तीति । स्वशक्त्यनतिक्रमण = स्वकीयसंहनन-धृतिચારિત્ર પ્રમાદયુક્ત હોવાથી તેના પર્યાયમાં અંતર્ભત થઇ જવાના કારણે પ્રસ્તુત વાગુનમસ્કાર પણ ઇચ્છાયોગનો જ છે. - એવું માનવામાં કોઈ દોષ નથી. આ પ્રમાણે પ્રસ્તુત માં વિચારણા કરવી. (૧૯૩) વિશેષાર્થ:- આખું જીવન ઇચ્છાયોગપ્રધાન હોય, પોતે સ્વીકારેલ દીક્ષાદિ આરાધના ઇચ્છાયોગસ્વરૂપ હોય, તો એકાદ નાનકડી આરાધના સંપૂર્ણ હોય, વિધિ-યતનાદિવિશુદ્ધ હોય, તેમ છતાં તે આરાધના ઈચ્છાયોગસ્વરૂપે જ બની જાય છે. તેનો ઈચ્છાયોગમાં જ અંતર્ભાવ + પરિણમન થાય છે. ગટરમાં પડેલ અત્તરનું ટીપું ગટર સ્વરૂપે જ બની જાય છે ને! શ્રીહરિભદ્રસૂરિજી મહારાજ પોતાની જાતને સંવિગ્નપાક્ષિક તરીકે ગણાવે છે. સમગ્ર ચારિત્રજીવન ઈચ્છાયોગપ્રધાન હોવાથી તેઓની પ્રત્યેક નાની-મોટી આરાધના ઇચ્છાયોગસ્વરૂપ જ બને છે. જો જીવન આખું ઈચ્છાયોગપ્રધાન હોવા છતાં એકાદ વિશુદ્ધ-અખંડ-સંપૂર્ણ આરાધના શાસ્ત્રયોગમાં ગણી શકાતી હોય તો યોગદષ્ટિસમુચ્ચયની પ્રથમ મંગલ ગાથામાં તેઓશ્રીએ જૈનત્વા શાસ્ત્રયોગતઃ' આ પ્રમાણે કહ્યું હોત. મતલબ કે “શાસ્ત્રયોગથી પ્રભુવીરને નમસ્કાર કરીને યોગદષ્ટિસમુચ્ચય ગ્રંથને હું કહીશ” આવી તેમણે પ્રતિજ્ઞા કરી હોત. પણ તેવી પ્રતિજ્ઞા કરી નથી. આનાથી એ ફલિત થાય છે કે એ વાગુ-નમસ્કારસ્વરૂપ મંગલ પણ ઇચ્છાયોગસ્વરૂપ જ હતું. તે વાગુનમસ્કાર તો એક નાનકડી ક્રિયા છે, અલ્પપ્રયાસથી અને અલ્પસમયમાં સાધી શકાય તેવી ક્રિયા છે. તેથી વિધિશુદ્ધ અખંડ સંપૂર્ણ વાગુનમસ્કાર તો શ્રી હરિભદ્રસૂરિજી મહારાજ કરી શકતા હતા. તે નાનકડો યોગ-ધર્મ જો શાસ્ત્રયોગસ્વરૂપ બની શકતો હોય તો શા માટે ઇચ્છાયોગથી પ્રભુવીરને નમસ્કાર કરીને...” ઇત્યાદિ રૂપે શ્રીહરિભદ્રસૂરિજી મહારાજ કહે ? પરંતુ તેઓશ્રીને પાકો ખ્યાલ છે કે સમગ્ર ચારિત્રજીવન ઈચ્છાયોગપ્રધાન હોય તો નિરતિચાર એવો પણ નાનો યોગ-ધર્મ ઇચ્છાયોગ જ ગણાય. આથી મૃષાવાદનો દોષ ન લાગે તે માટે શ્રી હરિભદ્રસૂરિજી મહારાજે યોગદષ્ટિસમુચ્ચયની પ્રથમ ગાથામાં ઈચ્છાયોગથી નમસ્કાર કરીને..' ઇત્યાદિ કહ્યું છે. (૧૯૩) શાસ્ત્રયોગને પામીએ જ ગાથાર્થ - શક્તિ છૂપાવ્યા વિના અપ્રમત્ત સાધકની પાસે તીવ્ર શ્રદ્ધા અને બોધ હોવાના કારણે અખંડ અનુષ્ઠાનની આરાધના કરવાથી શાસ્ત્રયોગ કહેવાય છે. (૧૯૪) ૨. હસ્તક “...નાગાસ્ય' ત્રિશુળ: પાટ: | Page #42 -------------------------------------------------------------------------- ________________ • शास्त्रयोगप्राप्त्युपायोपदर्शनम् . १२७३ यथाशक्तीति । यथाशक्ति = स्वशक्त्यनतिक्रमेण अप्रमत्तस्य = विकथादिप्रमादरहितस्य, तीव्रौ= 'तथाविधमोहापगमात् पटुतरौ यौ श्रद्धाऽवबोधौ जिनप्रवचनास्तिक्य-तत्त्वपरिच्छेदौ ततः (तीव्रश्रद्धावबोधतः) अखण्डाऽर्थाऽराधनात् = कालाद्यविकलवचनानुष्ठानात् तु शास्त्रयोग उपदिश्यते।।४।। प्रभृतिसामर्थ्याऽनुल्लङ्घनेन । अनेन तथाविधस्थविरकल्पिनोऽपि शास्त्रयोगः सूचितः, निजशक्त्यतिक्रमेणाऽनुष्ठानप्रवृत्तस्य शिवभूत्यादेर्बहिर्भावश्च । तथाविधाप्रमत्तताया अखण्डार्थाराधनाप्रयोजकत्वमत्रावसेयम् । तथाविधमोहाऽपगमात् = उच्चतरसंयमस्थानाध्यवसायकण्डकप्रापकात् मोहनीयक्षयोपशमविशेषात् पटुतरौ = अनुष्ठानगताऽतिक्रमव्यतिक्रमादिसूक्ष्मदोष-परिणतिगतकर्तृत्वभावादिलक्षणाऽतिसूक्ष्मदोषाऽऽभोगनिपुणौ जिनप्रवचनाऽऽस्तिक्य-तत्त्वपरिच्छेदौ = सार्वदिक-सार्वत्रिक-सार्वजनीनतीर्थकराज्ञा-प्रज्ञापनागोचरसम्प्रत्ययात्मकाऽभ्युपगम-नैश्चयिकव्यावहारिकनवतत्त्वगोचरयथावस्थितसंवेदनात्मकनिश्चयौ योगगतशास्त्रप्राधान्यप्रयोजकौ । शिष्टं स्पष्टम् । अत्र ह्यर्थतः स्वशक्त्यतिरेक-तन्निगृहनाऽश्रद्धा-मन्दश्रद्धाऽज्ञान-सन्देह-विपर्ययाऽपटुसद्बोध-विकथादिप्रमाद-कालाद्यङ्गवैकल्ये प्रीत्यनुष्ठान-भक्त्यनुष्ठानादिपरिकलितत्वे वा शास्त्रयोगो व्यवच्छिद्यत इत्यवधेयम् । अध्यात्मतत्त्वालोकेऽपि → श्रद्धान-बोधौ दधतः प्रशस्तौ प्रमादवर्जस्य यथाऽऽत्मशक्ति । यो धर्मयोगो वचनानुसारी स शास्त्रयोगः परिवेदितव्यः ।। 6 (अ.तत्त्वा.७/६) इत्युक्तम् । यथोक्तं ब्रह्मसिद्धान्तसमुच्चये हरिभद्रसूरिभिः अपि → शास्त्रयोगः पुन यो यथाशास्त्रं स एव हि । कायादिसंयमोपेतः अव्याक्षिप्तस्य भावतः ।। (ब्र.सि.स.१९०) 6 इति ।। योगदृष्टिसमुच्चयेऽपि तैरेव → शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ।। - (यो.दृ. स.४) इत्यावेदितमिति पूर्वोक्तं(पृ.१७४) स्मर्तव्यम् । इयं कारिका ललितविस्तरायामप्युद्धृता । __शास्त्रयोगजिघृक्षुणा तु सामान्यतः सिद्धर्षिगणिदर्शितरीत्या → प्रथममेव प्रष्टव्या गुरवः, सम्यगनुष्ठेयस्तदुपदेशः, विधेयाऽऽहिताग्निनेवाग्नेस्तदुपचर्या, कर्तव्यं धर्मशास्त्रपारगमनं, विमर्शनीयस्तात्पर्येण तद्भावार्थः, जनयितव्यस्तेन चेतसोऽवष्टम्भः, अनुशीलनीया धर्मशास्त्रे यथोक्ताः क्रियाः, पर्युपासनीयाः सन्तः, परिवर्जनीयाः सततमसन्तः, रक्षणीयाः स्वरूपोपमया सर्वजन्तवः, भाषितव्यं सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, न ग्राह्यमणीयोऽपि परधनमदत्तं, विधेयं सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीणां, कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः, धारणीयः संयमोपकारी महायतिवेषः, यापनीयं नवकोटीविशुद्धेनाहारोपधिशय्यादिनाऽऽत्मशरीरं, विहर्तव्यमनियतविहारेण, न दातव्यस्तन्द्रा-निद्राऽऽलस्य-विषादादीनामवकाशः, न मूर्छितव्यं मृदुस्पशेषु, न गर्धितव्यं स्वादुरसेषु, न मोहितव्यं सुरभिगन्धेषु, नाध्युपपत्तव्यं कमनीयरूपेषु, नाऽभिकाङ्क्षितव्यं कलध्वानेषु, नोद्वेजितव्यं कर्कशशब्देभ्यः, न जुगुप्सनीयानि बीभत्सरूपाणि, न द्वेष्टव्यममनोज्ञरसेषु, न निन्दितव्या दुरभिगन्धाः, न ટીકાર્ય - પોતાની શક્તિ છૂપાવ્યા વિના કે શક્તિનું ઉલ્લંઘન કર્યા વિના વિકથાદિ પ્રમાદથી રહિત એવો સાધક અમુક કક્ષાનો મલિન મોહ દૂર થવાના લીધે અત્યંત પટુ-કુશળ એવી જિનવચનશ્રદ્ધા અને પટુ એવા તત્ત્વનિશ્ચયનું અવલંબન લઈને કાલ વગેરેથી અવિકલ | અખંડ એવું જે વચનાનુષ્ઠાન ३३. ते शस्त्रयोग डेवाय छे. (१८/४) १. मुद्रितप्रतौ 'तथात्रिध...' इत्यशुद्धः पाठः । २. हस्तादर्श ‘पटुतमो' इत्यशुद्धः पाठः । Page #43 -------------------------------------------------------------------------- ________________ १२७४ • शास्त्रस्य दिग्मात्रदर्शकत्वम् • द्वात्रिंशिका-१९/५ शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ।।५।। शास्त्रेणेति । फलपर्यवसायिना = मोक्षपर्यन्तोपदेशेन' •शास्त्रेण दर्शितः = सामान्यतो ज्ञापित उपायो यस्य स तथा (= दर्शितोपायः), सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्वात् । गर्हणीयमकान्तस्पर्शेषु, प्रतिक्षणं क्षालनीयो विशुद्धभावनयाऽऽत्मा, भवितव्यं सदा सन्तुष्टचित्तेन, समाचरणीयं विचित्रं तपश्चरणं, विधातव्योऽनवरतं पञ्चविधः स्वाध्यायः, प्रणिधेयं परमेश्वरे सततमन्तःकरणं, वर्तितव्यं समितिगुप्तिपरिपूतेन मार्गेण, परिसोढव्याः क्षुत्पिपासादयः परीषहाः, तितिक्षितव्या दिव्याधुपसर्गाः, अभ्यसनीयं धी-धृति-स्मृतिबलाऽऽधानं, यतितव्यमसपत्नयोगेषु (उपमितिभवप्रपञ्चा कथा- प्रस्ता.६/पृ.१३४ उत्तम प्रति सिद्धान्तोक्तिः) इत्येवं वर्तितव्यम् ।।१९/४।। ___ अवसरसङ्गतिप्राप्तं सामर्थ्ययोगं निरूपयति- 'शास्त्रेणे'ति । मोक्षपर्यन्तोपदेशेन = मोक्षात्मकचरमफलपर्यवसानोपदेशदायिना शास्त्रेण सर्वज्ञोपदिष्टेन सामान्यतः = अभिलाप्यकतिपयधर्मपुरस्कारतो ज्ञापितः = आवेदित उपायः = अवन्ध्यहेतुः यस्य स तथा । न च कथं न शास्त्रस्य विशिष्य तज्ज्ञापकत्वम्? इति शङ्कनीयम्, सामान्यतः = सामान्यधर्ममाश्रित्य फलपर्यवसानत्वात् = मोक्षपर्यन्तोपदेशकत्वात् शास्त्रस्य । न चैतदपि कुतः ? इति शङ्कनीयम्, शास्त्रस्य द्वारमात्रबोधनेन = केवलमभिलाप्यकतिपयधर्माभिमुखस्वरूपसंसूचनद्वारा विशेषहेतुदिक्प्रदर्शकत्वात् = मोक्षोत्पादकानां हेतुविशेषाणां शाखाचन्द्रन्यायेन योग-क्षेम-वृद्ध्यादिसम्बन्धिन्या दिश एव ताटस्थ्येन लक्षकत्वात् मार्गदर्शकफलकवत् । अयमत्राशयः - इह द्विविधा भावा अभिलाप्या अनभिलाप्याश्च । तत्र येऽनभिलाप्या तेऽभिधातुं न शक्यन्त इति न शास्त्रनिबद्धाः। तेषामनन्तभागेऽभिलाप्या भावाः । तेषामपि केवलमनन्तभाग एव वचनपर्यायत्वेन श्रुतग्रथितः, अभिलाप्यभावानामप्यनन्तत्वाद्, आयुषः परिमितत्वाच्च । यथोक्तं विशेषावश्यकभाष्ये बृहत्कल्पभाष्ये निशीथभाष्ये च → पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो ।। ८ (वि.आ.भा.१४१, बृ.क.९६४, नि.भा.४८२३) इति । ततश्च ' વિશેષાર્થ - શક્તિને છૂપાવીને કે શક્તિનું અતિક્રમણ કરીને આરાધના થાય તે શાસ્ત્રયોગ ન બને. અશ્રદ્ધા કે મંદશ્રદ્ધા, અજ્ઞાન કે મંદજ્ઞાનથી જે આરાધના થાય તે પણ શાસ્ત્રયોગ ન બને. પ્રમાદી જે આરાધના કરે તે પણ શાસ્ત્રયોગ ન બને. પ્રીતિ-ભક્તિઅનુષ્ઠાનની પણ શાસ્ત્રયોગમાંથી બાદબાકી થઈ જાય છે. શક્તિગોપન વગેરે જે યોગમાં ન હોય તે યોગને શાસ્ત્રયોગ કહેવાય. (૧૯૪). જ સામર્થ્યયોગને ઉગાડીએ હ ગાથાર્થ - ફલપર્યન્ત ઉપદેશ દેનાર શાસ્ત્ર વડે જેનો ઉપાય બતાવેલ છે તથા શક્તિની પ્રબળતાથી શાસ્ત્રવિષયનું પણ જે અતિક્રમણ કરનાર હોય તે યોગ સામર્થ્ય નામે કહેવાય છે. (૧૯૫) ટીકાર્ય - મોક્ષ સ્વરૂપ ફળ સુધીનો ઉપદેશ કરનાર શાસ્ત્ર વડે જેનો ઉપાય સામાન્યથી જણાવેલ છે તથા શક્તિની પ્રબળતાના લીધે શાસ્ત્રના વિષયને પણ જે ટપી ગયેલ છે તે સામર્થ્ય નામનો યોગ કહેવાય છે. સામર્થ્યયોગનો ઉપાય મોક્ષશાસ્ત્ર દ્વારા સામાન્યરૂપે બતાવાયેલ છે. એવું કહેવાની પાછળ ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श ....देशेन न' इत्यशुद्धः पाठः । Page #44 -------------------------------------------------------------------------- ________________ • परदर्शनेषु सामर्थ्ययोगोपवर्णनम् • १२७५ अतिशक्तितः = = शक्तिप्राबल्यात् तदतिक्रान्तविषयः शास्त्राऽतिक्रान्तगोचर: सामर्थ्याख्यो योग उच्यते ।। ५ ।। शास्त्राऽतिक्रान्तविषयत्वमस्य समर्थयन्नाह - प्रत्येकमनन्तपर्यायोपेताः सम्यग्दर्शनादयो मोक्षस्य हेतुविशेषा न कार्त्स्न्येन तत्स्वरूपमवलम्ब्य परमार्थतो दर्शयितुं शक्यन्ते, अपि त्वतिस्वल्पतत्स्वरूपविशेषमवलम्ब्यैव तत्स्वरूपयोग्यताऽऽख्यहेतुतावच्छेदकधर्ममवलम्ब्यैव वेति ध्येयम् । प्रकृते अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि। स्वात्मप्रकाशरूपं यो त . ७) इति योगतत्त्वोपनिषद्वचनं स्वात्मप्रकाशरूपं तत् निर्मलं शान्तं सर्वातीतं निरामयम् ।। ← ( यो. शि. ५ ) इति ( तत् किं शास्त्रेण प्रकाश्यते ? ।। ← किं शास्त्रेण प्रकाश्यते ? । निष्कलं च योगशिखोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । शक्तिप्राबल्यात् = निष्कपटं शास्त्रोपदर्शितदिशा सदा यथाशक्ति प्रवर्तनद्वारा प्राप्याद् आत्मसामर्थ्योद्रेकात् शास्त्राऽतिक्रान्तगोचरः = शास्त्र - शास्त्रयोगोभयाऽगम्याऽनुभवमार्गविषयः सामर्थ्याख्यो योग उच्यते । तदुक्तं योगदृष्टिसमुच्चये शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद् विशेषेण सामर्थ्याख्योऽयमुत्तमः ।। ← (यो. दृ.स. ५ ) इति । इयं कारिका ललितविस्तरायां कुतश्चिदुद्धृतत्वेनोपदर्शिता श्रीहरिभद्रसूरिभिरित्यवधेयम् । इमामनुसृत्य न्यायविजयेनापि अध्यात्मतत्त्वालोके → शास्त्रादुपायान् विदुषः तो यः शास्त्राऽप्रसाध्यानुभवैकगम्यः । उत्कृष्टसामर्थ्यतयाऽभ्युदेति सामर्थ्ययोगं तमुदाहरन्ति ।। ← (अ.त. ७/७) इत्युक्तम् । प्रकृते शास्त्रोक्तविधिमुल्लङ्घ्य विशेषेण शुभाऽऽशयात् । सामर्थ्ययोगोऽसावेव तीव्राऽवाच्यगुणोदयः ।। ← ( ब्र.सि.स. १९१ ) इति ब्रह्मसिद्धान्तसमुच्चयकारिकाऽप्यनुसन्धेया । तदुक्तं ज्ञानसारेऽपि व्यापारः सर्वशास्त्राणां दिक्प्रदर्शनमेव हि । पारं तु प्रापयत्येोऽनुभवो भववारिधेः ।। ← (ज्ञा.सा. २६ / २ ) । प्रकृतयोगत्रितयस्वरूपं स्याद्वादकल्पलतायां योगाचार्यमतानुरोधे पुनरिच्छा-शास्त्र- सामर्थ्ययोगा इष्यन्ते । तत्र ज्ञाताऽऽगमस्याऽपि प्रमादिनः कालादिवैकल्येन चैत्यवन्दनाद्यनुष्ठानमिच्छाप्राधान्यादिच्छायोगः । यथाशक्ति तीव्र श्रद्धया कालाद्यवैकल्येन तदनुष्ठानं च यथाशास्त्रमाचारात् शास्त्रयोगः । शास्त्रदर्शितोपाये शास्त्रदर्शितदिशाऽधिकतरवीर्यमुल्लासयतो मार्गानुसारिप्रकृष्टोहरूपस्वसंवेदनेन जाताऽधिकविवेकस्याऽनुष्ठानं सामर्थ्ययोगः ← (स्या. क. ९/२७ ) इत्येवमावेदितम्। सीतोपनिषदि अपि → इच्छा-ज्ञान-क्रियाशक्तित्रयं यद्भावसाधनम् । तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ।। ← (सीतो.१) इत्येवं शुद्धब्रह्मस्वरूपसाधनरूपेण इच्छा - शास्त्र-सामर्थ्ययोगानामेवोल्लेखो वर्तत इत्यवधेयं स्वपरतन्त्राऽन्वयकामैः ।।१९/५।। આશય એ રહેલો છે કે સામાન્યથી શાસ્ત્ર ફળપર્યન્તનો ઉપદેશ આપે છે અને તે ફળની પ્રાપ્તિનો વિશિષ્ટ હેતુ મેળવવાની દિશાનું સૂચન, અવાન્તર હેતુ દેખાડવા દ્વારા શાસ્ત્ર કરે છે. (૧૯/૫) વિશેષાર્થ :- મોક્ષશાસ્ર મોક્ષનું, મોક્ષના વિશિષ્ટ હેતુનું, અવાન્તર હેતુનું દિગ્દર્શન કરે છે. મોક્ષશાસ્ત્રના દિશાસૂચન મુજબ પુરુષાર્થ કરતાં-કરતાં જ્યારે આત્માનું સામર્થ્ય પ્રબળપણે ઉછળે અને શાસ્ત્રોક્ત વિષયને પણ કૂદીને આત્મા સ્વયંભૂ અખૂટ પ્રચંડ સામર્થ્યથી મોક્ષમાર્ગે આગળ વધે તેમાં આત્માનું સામર્થ્ય પ્રધાન હોવાથી તે સામર્થ્યયોગ કહેવાય છે. (૧૯/૫) ‘સામર્થ્યયોગનો વિષય શાસ્ત્રને ઓળંગી ગયેલ છે' આવું જે જણાવ્યું તેનું સમર્થન કરતાં ગ્રંથકારશ્રી જણાવે છે કે Page #45 -------------------------------------------------------------------------- ________________ १२७६ • सर्वसिद्धिहेतूनां शास्त्रगोचरत्वाऽसम्भवः . द्वात्रिंशिका-१९/६ शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः । अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ।।६।। शास्त्रादिति । सिद्धिहेतवः सर्वे सर्वथा = सर्वैः प्रकारैः शास्त्रादेव न बुध्यन्ते । अन्यथा = शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते श्रवणादेव, सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाऽऽख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि विलम्बाऽ सर्वसिद्धिहेतुज्ञाने = मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छिन्नवृत्तयो याः स्वरूपयोग्यता-फलोपधायकता-सहकारियोग्यता-समुचितयोग्यतोपादानत्व-निमित्तत्वाऽन्तरङ्गत्व-बहिरङ्गत्वौत्सर्गिकत्वाऽऽपवादिकत्व-सव्यापारत्व-निर्व्यापारत्व-नैश्चयिकत्व-व्यावहारिकत्व-सापेक्षत्व-निरपेक्षत्व-समनन्तरत्व-द्वारत्वकारकत्वाद्याख्याऽखिलहेतुतास्तदवच्छेदकावच्छिन्नप्रकारताकावबोधे प्रामाणिके सति सार्वभ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याऽपि = स्वाऽव्यवहितोत्तरक्षणावच्छेदेन कैवल्यनिष्पत्तिकारका ये काष्ठाप्राप्तकारणताऽऽलिङ्गितास्तदवबोधस्याऽपि आवश्यकत्वात् = अवश्यक्तृप्तत्वात्, प्रमाणसिद्धत्वात्, प्रमाणसिद्धावश्यम्भावादिति यावत् । ननु ज्ञानादेव न केवलान्मुक्तिः, क्रियाया अपि तत्कारणत्वात् । तदुक्तं क्रियावादिभिः → क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्य-भोगज्ञो न ज्ञानात् सुखितो भवेत् ।। - (नयोपदेश१२९) इति । वस्तुतो ज्ञान-चारित्रयोरुभयोरेव सम्मीलितयोः तत्कारणत्वम् । ततश्च सार्वइयसिद्ध्युपधायकोत्कृष्टहेतुज्ञाने सत्यपि चारित्रविरहान्न सर्वज्ञत्वप्रसङ्ग इति चेत्? मैवम्, शास्त्रादेव सर्वथैव सर्वसिद्धिहेतुज्ञाने कैवल्यनिष्पत्त्युपधायकोत्कृष्टहेतुज्ञाने च सति तदुपलम्भाख्यस्वरूपाऽऽचरणरूपचारित्रस्याऽपि = कैवल्यसिद्ध्युपधायकोत्कृष्टहेतुसंवेदनाभिधानस्वरूपरमणतात्मकस्य नैश्चयिकस्य सम्यक्चारित्रस्यापि विलम्बाऽभावात् = कालक्षेपाऽसम्भवात्, अपिशब्देन तत्सम्प्रत्ययाख्यश्रद्धारूपसम्यग्दर्शनमाक्षिप्तम् । अयमत्राशयः- कैवल्यफलोपधायकोत्कृष्टहेतो येऽध्यवसायविशेषाः तेषां सर्वेषामेव शृङ्गग्राहिकयोपलम्भः शास्त्रादेवाऽभ्युपगम्येत तदा सोऽपरोक्षसंवेदनात्मक एव स्यात्, तेषामध्यवसायानामात्मवेद्यत्वात्। तदेव तु स्वरूपाऽऽचरणात्मकमुत्कृष्टं नैश्चयिकं चारित्रम् । तदा स ह्यात्मज्ञानी निजनिर्विकल्पसहज-ध्रुवपूर्ण-शुद्ध-चिदानन्दस्वरूप एव रमते, तदितरनिरपेक्षत्वात् । इत्थं चारित्रविलम्बस्याऽसिद्धत्वात्तदा सर्वज्ञत्वनिष्पत्तिप्रसक्तिरव्याहतप्रसरैव । ગાથાર્થ - મોક્ષના હેતુઓ શાસથી જ સર્વથા જણાતા નથી. બાકી તો શાસ્ત્રને સાંભળવા માત્રથી सर्वश५j मावी य. (१८/६) જ મોક્ષોપાય સર્વથા શાસ્ત્રગમ્ય નથી ટીકાર્ય - તમામ મોક્ષહેતુઓ સર્વથા = એકાંતે = સર્વ પ્રકારે શાસ્ત્રથી જ જણાતા નથી. મોક્ષના તમામ હેતુનું શાસ્ત્રથી જ ભાન થઈ જાય તો બધાને શાસ્ત્રશ્રવણમાત્રથી સર્વજ્ઞપણું પ્રાપ્ત થઈ જવાની સમસ્યા ઊભી થાય. કારણ કે મોક્ષના બધા જ હેતુઓનું શાસ્ત્રશ્રવણથી જ જ્ઞાન થઈ જાય તો (૧) શાસ્ત્રશ્રવણથી કેવલજ્ઞાનને અવશ્ય અનન્તર (= બીજા જ) સમયે ઉત્પન્ન કરે તેવા ઉત્કૃષ્ટ હેતુનું જ્ઞાન પણ થવું આવશ્યક છે. (૨) વળી, મોક્ષઆક્ષેપક ઉત્કૃષ્ટ હેતુનું જ્ઞાન = સંવેદન કરવા રૂપ સ્વરૂપદમણનાત્મક ચારિત્રની પ્રાપ્તિમાં પણ કોઈ વિલંબ થવાની સંભાવના નથી. તથા (૩) મોક્ષના તમામ ઉપાયનું જ્ઞાન Page #46 -------------------------------------------------------------------------- ________________ • सामर्थ्ययोगस्य शास्त्रातिक्रान्तगोचरता • १२७७ भावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वश्यव्याप्यत्वाच्च । तदिदमुक्तं- "सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ।। सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाऽऽप्तितः ।।” (यो.दृ.स. ६-७) ।।६।। प्रकृत एव हेत्वन्तरमाह- सर्वसिद्ध्युपायज्ञानस्य व्यावर्णितस्वरूपस्य सार्वइयव्याप्यत्वाच्च = सर्वज्ञत्वनिष्ठव्यापकतानिरूपितव्याप्तिशालित्वाच्च । न ह्यसर्वज्ञस्य सर्वेषां सिद्धिहेतूनां सर्वथैव ज्ञानं सम्भवति, सम्भवे वाऽसर्वज्ञत्वव्याघाताऽऽपत्तेः, मुक्तिप्रसङ्गाच्च । अत्र कारिकायुगलेन योगदृष्टिसमुच्चयसंवादमाह- 'सिद्ध्याख्येति 'सर्वथेति च । श्रीहरिभद्रसूरिकृता तद्व्याख्यैवम् → सिद्धयाख्यपदसम्प्राप्तिहेतुभेदाः = मोक्षाऽभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, “किम् ?' इत्याह न तत्त्वतः = न तत्त्वभावेन परमार्थतः शास्त्रादेवाऽवगम्यन्ते। न चैवमपि शास्त्रवैयर्थ्यमित्याह- सर्वथैवेह योगिभिः इति सर्वैरेव प्रकारैः इह लोके साधुभिः, अनन्तभेदत्वात्तेषामिति (यो.दृ.स.६ वृत्ति)। सर्वथा तत्परिच्छेदे शास्त्रादेवाऽभ्युपगम्यमाने दोषमाह- सर्वथा = सर्वैः प्रकारैः अक्षेपफलसाधकत्वादिभिः तत्परिच्छेदात् = शास्त्रादेव सिद्धयाख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात्, “किम् ?' इत्याह साक्षात्कारित्वयोगतः = केवलेनेव साक्षात्कारित्वेन योगात् कारणात् तत्सर्वज्ञत्वसंसिद्धेः = श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतभेदानामनेन सर्वथा परिच्छेदयोगात् । ततश्च तदा = श्रवणकाल एव सिद्धिपदाऽऽप्तितः = मुक्तिपदाऽऽप्तेः, अयोगिकेवलित्वस्याऽपि शास्त्रादेव सद्भावाऽवगतिप्रसङ्गादिति - (यो.दृ.स. ७ वृत्ति) । एतावता सामर्थ्ययोगस्य शास्त्रातीतगोचरत्वं समर्थितम् । यथोक्तं स्याद्वादकल्पलतायामपि → न हि शास्त्रादेव मोक्षोपायः कात्स्न्येनावगम्यते, तीव्ररुचेः श्रवणमात्रादेव मोक्षोपायलाभे योगाभ्यासवैयर्थ्यप्रसङ्गात्; उपायविशेषलाभार्थमेव तत्परिशीलनस्य सप्रयोजनत्वात् । न चायमज्ञातो लभ्यते । न च प्रत्यात्म शृङ्गग्राहिकया तद्बोधनाय शास्त्रं व्याप्रियते । न चैवमत्र शास्त्र-वैयर्थ्यम्, दिग्दर्शकत्वात् । इति सिद्धमस्य शास्त्राऽतिक्रान्तविषयत्वम् + (स्या.क.ल.९/२७, पृ.१३१) इति ।।१९/६।। સર્વજ્ઞપણાનું વ્યાપ્ય છે. તેથી “શાસ્ત્ર દ્વારા તમામ મોક્ષહેતનું સમ્યગુ જ્ઞાન જેને થઈ જાય તેને સર્વજ્ઞતા પ્રાપ્ત થયેલ છે' એવું માનવાની સમસ્યા અપરિહાર્ય બનશે. તેથી જ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજાએ જણાવેલ છે કે મોક્ષ નામના પદની પ્રાપ્તિના હેતુના તમામ પ્રકારો યોગી પુરુષો દ્વારા પરમાર્થથી કેવળ શાસ્ત્રના નિમિત્તે જ સર્વથા જણાતા નથી. કારણ કે સર્વથા તેનો શાસ્ત્ર દ્વારા નિર્ણય થઈ જવાથી તેનો સાક્ષાત્કાર થવાના યોગે શાસ્ત્રને સાંભળનારા યોગી પુરુષોને वणाननी सिद्धि थ शे. सने त्यारे ४ भो१५४नी A 25 शे. 6 (१८/६) વિશેષાર્થ - મોક્ષે જવાના અમુક ઉપાયો લાંબા છે, અમુક ઉપાયો ટૂંકા છે, અમુક ઉપાયો તો અતિ ટૂંકા છે. મોક્ષે જતાં પહેલાં અને કેવળજ્ઞાનની પ્રાપ્તિની પૂર્વ ક્ષણે જે કારણ હાજર હોય તેનું જ્ઞાન પણ જો માત્ર શાસ્ત્રશ્રવણથી જ થઈ જતું હોય તો શાસ્ત્ર શ્રવણ કરવાથી જ તેનું જ્ઞાન થઈ જવાથી १. मुद्रितप्रतौ ..प्राप्तेर्हेतु...' इति पाठोऽशुद्धः । Page #47 -------------------------------------------------------------------------- ________________ क्षपकश्रेणिप्रवृत्तेः स्वानुभवैकवेद्यता द्वात्रिंशिका - १९/७ 'प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते । अरुणोदयकल्पं हि प्राच्यं तत्केवलाऽर्कतः ।।७।। 'प्रातिभेति । तत् = तस्मात् प्रातिभज्ञानगम्योऽयं सामर्थ्याख्यो योग इष्यते । सार्वज्ञ्यहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो न तु वाचां, क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यत्वादिति भावः । १२७८ = = नन्वेवमयं शास्त्रेणाऽगम्यः तर्हि केन गम्यः ? इत्याशङ्कायां ग्रन्थकृदाह- 'प्रातिभेति । तस्मात् शास्त्रेण सर्वसिद्धिहेतुज्ञानाऽसम्भवात् प्रकारान्तरस्य चाऽसम्भवात् अयं सामर्थ्याख्यो योगः प्रातिभज्ञानगम्य इष्यते । तदुक्तं अध्यात्मतत्त्वालोके न सिद्धिसम्पादनहेतुभेदाः सर्वेऽपि शास्त्रादुपलभ्यबोधाः । तत्प्रातिभज्ञानगतः स योग इत्येवमाहुर्मुनयोऽभिरूपाः ।। ← (अ.त. ७/८ ) इति । सार्वज्ञ्यहेतुः अक्षेपेण कैवल्यसाधकः खलु अयं = अवन्ध्यः सामर्थ्ययोगः मार्गानुसारिप्रकृष्टोहस्यैव स्वभूमिको चिताऽऽसन्नतममुक्तिपथाऽनुयायिकाष्ठाप्राप्तोहाऽऽख्यस्य प्रातिभज्ञानस्यैव विषयो, न तु वाचां વૈશ્વર્યાदिगिराम् । अत्र हेतुमाह- क्षपकश्रेणिगतस्य सामर्थ्ययोगत्वेनाऽभिमतस्य धर्मव्यापारस्य निरुपाधिकशुद्धचैतन्यस्वरूपाऽनुयायिप्रयोगस्य कर्तृत्व-भोक्तृत्वभावविनिर्मुक्तस्य स्वानुभवमात्रवेद्यत्वात् = सकलपर्यायोકેવલજ્ઞાન અને મોક્ષ મળી જશે. જે અધ્યવસાય કેવલજ્ઞાનની અને મોક્ષની પૂર્વક્ષણે હોય તેને સર્વથા (= પ્રત્યક્ષસ્વરૂપે પણ) જાણી લેવાથી તે અધ્યવસાયનો અનુભવ થઈ જ જાય. ચારિત્ર પણ તથાવિધ સ્વરૂપરમણતાત્મક અધ્યવસાય વિશેષ સ્વરૂપ જ છે. પ્રત્યક્ષથી તેનો સાક્ષાત્કાર થતાં તેની પ્રાપ્તિમાં કોઈ વિલંબ ન થવાથી કેવલજ્ઞાન અને મોક્ષ તરત જ થઈ જાય. = = વળી, મોક્ષના તમામ ઉપાય શાસ્ત્રથી સર્વથા જણાય તો તે વ્યક્તિ સર્વજ્ઞ જ બની જાય. કારણ કે મોક્ષના તમામ ઉપાયનું સર્વથા જ્ઞાન જ્યાં હોય ત્યાં કેવળજ્ઞાન હોય. આવી વ્યાપ્તિ સિદ્ધાન્ત નિયમ છે. પરંતુ આવું હોતું નથી. માટે શાસ્ત્ર દ્વારા મોક્ષના તમામ ઉપાયોનો સર્વથા બોધ થઈ જાય છે- એવું માની ન શકાય. મતલબ કે શાસ્ત્ર મોક્ષના તમામ ઉપાયોનો સર્વથા બોધ ન કરાવે પણ મોક્ષના હેતુનું દિગ્દર્શન માત્ર કરે - એવું નક્કી થાય છે. તેથી શાસ્ત્રાનુસારે પ્રવૃત્તિ કરતાં-કરતાં શાસ્ત્રોએ બતાવેલ ઉપાયોને ઓળંગીને-પસાર કરીને, શાસ્ત્રમાં ન બતાવેલ ઉપાયને આત્મસામર્થ્યના પ્રભાવે પમાય તેવું હોવું જોઈએ-એમ સિદ્ધ થાય છે. તે યોગનું નામ શાસ્ત્રકારોએ જ સામર્થ્યયોગ રાખેલ છે. માટે શાસ્ત્રયોગ અને કેવળજ્ઞાનની વચ્ચે ખૂટતી કડી સ્વરૂપ સામર્થ્યયોગ પ્રમાણસિદ્ધ-તર્કસિદ્ધ સાબિત થાય છે. (૧૯/૬) સામર્થ્યયોગ પ્રાતિભજ્ઞાનગમ્ય છે. • = = = ગાથાર્થ :- તેથી આ સામર્થ્યયોગ પ્રાતિભજ્ઞાનગમ્ય મનાય છે. તે પ્રાતિભજ્ઞાન ખરેખર કેવલજ્ઞાનરૂપી સૂર્યના આગમનપૂર્વે થનાર અરુણોદયસમાન છે. (૧૯/૭) ટીકાર્થ :- તેથી આ સામર્થ્યયોગ પ્રાતિભજ્ઞાનગમ્ય મનાય છે. કહેવાનો આશય એ છે કે વાસ્તવમાં સર્વજ્ઞપણાની પ્રાપ્તિનો અમોઘ હેતુ એવો આ સામર્થ્યયોગ મોક્ષમાર્ગાનુસારી પ્રકૃષ્ટ ઉહાપોહનો જ વિષય છે, પરંતુ વાણીનો વિષય નથી. આનું કારણ એ છે કે ક્ષપકશ્રેણિગત ધર્મપ્રવૃત્તિ માત્ર સ્વાનુભવથી જ વેદ્ય છે. છુ. હસ્તાવર્શી ‘પ્રતિમ...' ત્યશુદ્ધ: પાઠ: | ૨. હસ્તાવશે ‘તિિત' ત્યશુદ્ધ: પા:। રૂ. હસ્તાવશે પ્રકૃતે ‘રષ્યતે' કૃતિ पाठो वर्तते । परं मूलश्लोकानुसारेणात्र 'इष्यते' इति पाठः सम्यक् । Page #48 -------------------------------------------------------------------------- ________________ • ज्ञानयोगमीमांसा • १२७९ ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्राऽतिक्रान्तविषयत्वमस्येत्यत आह- तत् = प्रातिभं हि केवलाऽर्कतः = केवलज्ञानभानुमालिनः प्राच्यं = पूर्वकालीनं अरुणोदयकल्पम् ।।७।। एतदेव भावयतिरात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ।।८।। दासीनशुद्धस्वात्मद्रव्यगोचराऽपरोक्षानुभूतिमात्रसंवेद्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → प्रातिभज्ञानसङ्गतः सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् + (यो.दृ.स.८) इति । ननु सामर्थ्ययोगगमकं प्रातिभमपि श्रुतज्ञानमेव, अन्यथा = तस्य तत्राऽनन्तर्भावे षष्ठज्ञानप्रसङ्गात् । ततश्च → नाणं पंचविहं पन्नत्तं । तं जहा- आभिनिबोहियनाणं, सुयनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं ८ (नं.सू.७) इति नन्दिसूत्रप्रदर्शितज्ञानविभागव्याघातप्रसङ्गः स्यात्, न्यूनत्वदोषात् । न चैतदिष्टम् । न चैतत् केवलज्ञानं, तस्य प्रातिभगम्यसामर्थ्ययोगकार्यत्वात् । अतः तस्य श्रुतान्तर्भावः कार्यः । तथा च = सामर्थ्ययोगगमकस्य प्रातिभस्य श्रुताऽन्तःपातित्वे च कथं शास्त्राऽतिक्रान्तविषयत्वं = शास्त्राऽगम्यविषयकत्वं अस्य = सामर्थ्ययोगस्य स्यात् ? इत्यत आह- प्रातिभं हि ज्ञानयोगाऽपराभिधानं केवलज्ञानभानुमालिनः पूर्वकालीनं = इतरकारणाऽपेक्षया आसन्नतमपूर्वकालिकं अरुणोदयकल्पं कैवल्यमनुत्पाद्य नोपरमति, श्रुतज्ञानं त्वेकमपि पदं नाऽनुवर्तते । तदुक्तं अध्यात्मोपनिषदि → पदमात्रं हि नाऽन्वेति शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्थमाकैवल्यं न मुञ्चति ।। - (अ.उप. २/३) इति । अत एव तस्याऽमोघत्वमुच्यते । एतेन → प्रातिभं जायते ज्ञानमविसंवादि तात्त्विकम् - (ब्र.सि.स.३८०) इति ब्रह्मसिद्धान्तसमुच्चयवचनमपि व्याख्यातं द्रष्टव्यम् ।।१९/७।। योगदृष्टिसमुच्चयवृत्त्यनुसारेण एतदेव = प्रातिभस्याऽरुणोदयकल्पत्वमेव भावयति- 'रात्रे रिति । यथा = येन प्रकारेण अरुणोदयो रात्रेर्दिनादपि वा सर्वथा न पृथग् नो वा सर्वथाऽपृथग् । न पुनः હ પ્રાતિજજ્ઞાનસ્વરૂપ વિશે મીમાંસા છે ननु. → मी मे प्रश्न थाय छ : 'प्रतिमान शास्त्रोत. पांय नमांथ. , शान छ ?' આ પ્રશ્નના પ્રત્યુત્તરમાં તેને શ્રુતજ્ઞાનસ્વરૂપ જ માનવું વધારે ઉચિત છે- એવું જણાય છે. કારણ કે તેવું માનવામાં ન આવે તો પ્રતિભજ્ઞાન મતિ-શ્રુત-અવધિ-મન:પર્યવ-કેવલજ્ઞાનથી ભિન્ન છઠ્ઠ જ્ઞાન માનવાની સમસ્યા સર્જાશે. આથી પ્રાતિજજ્ઞાનને શ્રુતજ્ઞાનરૂપે માનવું જો જરૂરી જ હોય તો પ્રાતિજજ્ઞાનગણ્ય સામર્થ્યયોગ વાસ્તવમાં શ્રુતજ્ઞાનગમ્ય = શાસ્ત્રવિષય જ છે-એવું સિદ્ધ થાય છે. તો સામર્થ્યયોગનો વિષય શાસ્ત્રાતીત છે - એવું કઈ રીતે કહી શકાય ? ૯ આવી કોઈ વ્યક્તિની શંકાનું નિરાકરણ કરવા માટે ગ્રંથકારશ્રી કહે છે કે પ્રાતિજજ્ઞાન કેવલજ્ઞાનસ્વરૂપ સૂર્યના આગમન પૂર્વે થનાર અરુણોદય સમાન छे. (१४/७) આ જ વાતનું સમર્થન કરતાં ગ્રંથકારશ્રી કહે છે કે ગાથાર્થ :- જેમ અરુણોદય રાત કે દિવસથી જુદો નથી તેમ પ્રતિભાન પણ શ્રુતજ્ઞાનથી કે उक्सानथी. सर्वथा शुटुं नथी - मा प्रभारी विया२j. (१८/८) १. हस्तादर्श ‘केला...' इति त्रुटितः पाठः । २. हस्तादर्श 'तथेदमिति...' इति पाठः । Page #49 -------------------------------------------------------------------------- ________________ १२८० • प्रातिभस्य प्रसिद्धज्ञानसमावेशविमर्शः • द्वात्रिंशिका-१९/८ रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाऽविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यतया श्रुताद् अशेषद्रव्यपर्यायाऽविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद्विभिन्नत्वात् । केवलश्रुतपूर्वा= नैव अत्र = अरुणोदये ऐकरूप्यं = सर्वथा रात्रि-दिनाऽन्यतरैकमात्रस्वरूपत्वं विवेचयितुं = तदन्यविवेकेन निरूपयितुं शक्यते । न चाऽर्काऽनुदयेनाऽरुणोदयस्य रात्रावन्तर्भावसम्भव इति वक्तव्यम्, तथापि 'नाधुना दिन' इति विवेकस्याऽशक्यत्वात् । एतेन प्रकाशसत्त्वाद् दिवाऽन्तर्भाव इत्यपि परास्तम्, तथाप्यर्काऽभावेन 'नेदानीं निशेति व्यवहारविवेकस्य दुरुपपादत्वात् । न च दिनपूर्वभागरूपत्वेनाऽस्य दिने एवान्तर्भावसम्भव इति वाच्यम्, एवं सति रात्रिपश्चिमभागरूपत्वेन रात्रावन्तर्भावस्याऽनपलपनीयत्वापत्तेः, पूर्वापरत्वाविशेषेण = दिनपूर्वरूपता-निशान्त्यरूपतयोस्तुल्यतया उभयभागसम्भवात् = रात्रिंदिवोभयांऽशसम्भवात् । न चाऽरुणोदयस्य दिवसपूर्वकालीनतया दिवसांशतैव सतीति वक्तुं शक्यते, विनिगमकविरहेण निशोत्तरकालीनतया रात्र्यंशरूपतैव सती तत्रेत्यस्याऽपि प्रत्याख्यातुमशक्यत्वात् । न हि दिनपूर्वरूपतायामस्ति निशान्त्यरूपतायाः सकाशात् कश्चिद् विशेषो येनाऽरुणोदये दिनांशरूपतैव प्रामाणिकीति वक्तुं पार्यते। अत एवाऽरुणोदयो न सर्वथा रात्रि-दिवाऽतिरिक्तो, न वा सर्वथैव तयोरेक एव । तथा = तेनैव प्रकारेण प्रातिभमपि ज्ञानं श्रुतात् केवलज्ञानाच्च न सर्वथा पृथक् न वा सर्वथैवाऽपृथगिति विद्वद्भिः भाव्यताम् । तथाहि- तत्काल एव = क्षपकश्रेणिप्रारम्भकाल एव तथाविधक्षयोपशमभाविनः = तथाविधशास्त्राऽभ्यासमन्तरेणाऽपि उल्बणक्षयोपशमविशेषजनितस्य तस्य = प्रातिभज्ञानस्य श्रुतत्वेन तत्त्वतः = परमार्थतः असंव्यवहार्यतया = सार्वलौकिकस्वारसिकव्यवहाराऽनर्हतया श्रुताद् विभिनत्वात् = अपृथग्भावविरहात् । न च तर्हि केवलज्ञानमेव तदस्तु इति वाच्यम्, अशेषद्रव्य-पर्यायाऽविषयत्वेन = कृत्स्नद्रव्य-गुण-पर्यायाऽनवगाहितया क्षायोपशमिकत्वेन = क्षयोपशमविशेषजन्यत्वेन च तस्य केवलज्ञानात् विभिन्नत्वात् = अपृथग्भावविरहात् । न चैवं षष्ठज्ञानप्रसङ्गः प्रागुक्तोऽनिवारितप्रसर एव स्यादिति शङ्कनीयम्, केवल-श्रुतपूर्वाऽपरकोटिव्यवस्थितत्वेन = केवलज्ञानपूर्वकोटौ श्रुतज्ञानाऽन्त्यकोटौ ટીકાર્થ:- જેમ અરુણોદય રાત્રિથી કે દિવસથી પણ સર્વથા ભિન્ન નથી કે સર્વથા અભિન્ન નથી. ખરેખર અરુણોદયમાં ફક્ત રાતરૂપતા કાંઈ દિવસાત્મકતાથી જુદી પાડી શકાતી નથી કે અરુણોદયગત દિવસાત્મકતા કાંઈ રાતરૂપતાથી જુદી કરીને દેખાડી શકાતી નથી. કારણ કે દિવસની પૂર્વમાં હોવાથી જેમ અરુણોદયમાં દિવસનો અંશ સંભવે છે તેમ રાત્રિના અંતે અરુણોદય થવાના કારણે તેમાં રાત્રિનો ભાગ પણ સંભવે છે. દિવસ પૂર્વતા કે રાત્રિની ઉત્તરકાલીનતા-આ બે ગુણધર્મોમાં કોઈ એવો ફરક નથી કે અરુણોદયને એક સ્વરૂપ માની શકાય અને બીજા સ્વરૂપે માની ન શકાય-આ બાબતમાં વિચારણા કરવી. ક્ષપકશ્રેણિના સમયે જ તથાવિધ ક્ષયોપશમ પ્રગટવાથી ઉત્પન્ન થનાર પ્રતિભજ્ઞાન પરમાર્થથી શ્રુતજ્ઞાન તરીકે વ્યવહાર કરવા લાયક નથી. તેથી તે શ્રુતજ્ઞાનથી ભિન્ન છે. તે જ રીતે તમામ દ્રવ્ય-પર્યાયને પોતાનો વિષય ન બનાવવાના કારણે તથા ક્ષાયોપથમિક હોવાના કારણે તે પ્રાતિજજ્ઞાન કેવલજ્ઞાનથી ભિન્ન છે. તેમ છતાં Page #50 -------------------------------------------------------------------------- ________________ • प्रातिभस्य मतिज्ञानान्तर्भावसमर्थनम् • परकोटिव्यवस्थितत्वेन तद्धेतु-कार्यतया च ताभ्यामभिन्नत्वात् ||८|| ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चाऽमुष्य व्यासोऽपि यज्जगौ ।। ९ ।। चाऽवस्थितत्वेन तद्धेतुकार्यतया च = केवलज्ञानहेतुतया श्रुतज्ञानकार्यतया च प्रातिभज्ञानस्य ताभ्यां केवलश्रुतज्ञानाभ्यां अभिन्नत्वात् सर्वथा पृथग्भावविरहात् । तदुक्तं ललितविस्तरायां चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकाऽतिरेकेणाऽस्य श्र वणम् । अस्ति चैतद्, अधिकृताऽवस्थोपपत्तेरिति । एतद्विशेष एव प्रातिभम् ← (ल.वि. १६) इति । इदञ्च प्रातिभज्ञानं क्षपक श्रेणिगतस्य ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानोत्पत्तिपूर्वक्षणे काष्ठाप्राप्तप्रकर्षशालि भवति । अनुभवज्ञानं ज्ञानयोग इत्यादयः स्वदर्शने तत्पर्यायाः स्मृताः । यत्तु प्रकृतग्रन्थकृतैव ज्ञानसारे सन्ध्येव दिन-रात्रिभ्यां केवल श्रुतयोः पृथक् । बुधैरनुभवो दृष्टः केवलाऽर्कारुणोदयः । ← ( ज्ञा. सा. २६ / १ ) इत्येवमुक्त्या तस्य ताभ्यां पार्थक्यमावेदितं तत्तु भेदनयार्पणया द्रष्टव्यम् । एतेन योगंजाऽदृष्टजनितः स तु प्रातिभसंज्ञितः । सन्ध्येव दिन-रात्रिभ्यां केवलश्रुतयोः पृथक् ।। ← ( अ. उप. २ / २ ) इति अध्यात्मोपनिषद्वचनमपि समाहितं वेदितव्यम् । ननु मास्तु प्रातिभस्य श्रुतज्ञानत्वं केवलज्ञानत्वं वा तथापि मतिज्ञानविशेषत्वं तु स्यादेव, मतिज्ञानस्याऽभिलाप्याऽनभिलाप्योभयविधभावविषयकत्वात्, तथाविधश्रुताऽभ्यासविकलानामपि माषतुषादीनां तत्काल एव तथाविधक्षयोपशमविशेषोपहितस्य श्रुतग्रन्थानुसरणशून्यस्य प्रातिभस्योपलम्भाच्च । इत्थमेव ज्ञानपञ्चकविभागस्य नन्दिसूत्रादिदर्शितस्याऽस्खलद्वृत्त्योपपत्तेरिति चेत् ? सत्यम्, निरुक्तरीत्याऽभेदनयार्पणया तस्य मतिविशेषरूपताऽस्माकमभिमतैव । इदमेवाभिप्रेत्य व्युत्पत्त्यर्थपुरस्कारेण प्रकृतग्रन्थकृतैव षोडशकवृत्तौ प्रतिभैव प्रातिभम्, अदृष्टार्थविषयो मतिज्ञानविशेषः ← ( षोड. १५ / ६ वृ.) इत्युक्तम् । एतेन प्रतिभा उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानम्, तत्सामर्थ्यं = प्रातिभम् ← ( यो. वा. १ / ३६ ) इति योगवार्तिककृतो विज्ञानभिक्षोर्वचनमपि व्याख्यातम् । इहाऽपि पूर्वं 'अयं मार्गानुसारिप्रकृष्टोहस्यैव विषयः न तु वाचामि त्वेवं ( द्वा. द्वा. १९/७, पृ. १२७८) प्रातिभज्ञानगम्यसामर्थ्ययोगस्य मार्गानुसारिप्रकृष्टोहगम्यप्रतिपादनेन प्रातिभस्य मतिविशेषरूपतैव दर्शिता । न चैवं सत्यत्र तस्य मतिकेवलाभ्यामेव पृथक्त्वाऽपृथक्त्वमीमांसा कर्तुं युज्यते, न तु श्रुत- केवलाभ्याम्, अप्रसक्तत्वादिति शङ्कनीयम्, क्षपकश्रेणौ सर्वेषां चतुर्दशपूर्वश्रुतक्षयोपशमोत्पादाऽऽदेशापेक्षया प्रातिभस्य श्रुतात्पृथक्त्वाऽपृथक्त्वमीमांसाया अपि न्याय्यत्वात्, → अक्खरलंभेण समा ऊणहिया होंति मइविसेसेहिं । ते वि य मईविसेसे सुयनाणब्भंतरे जाण ।। ← (वि.आ.भा. १४३, नि. भा. ४८२५) इति पूर्वोक्तविशेषावश्यकभाष्य-निशीथभाष्यदर्शितदिशा श्रुतकेवलिषट्स्थानपतितत्वप्रयोजकमतिविशेषाणामिव क्षपकश्रेणिगतस्य प्रातिभस्य लिङ्ग-शब्दादिनिरपेक्षस्य मतिविशेषत्वेऽपि प्रकृष्टशास्त्रयोगोत्तरलभ्यतया श्रुतज्ञानप्रविष्टत्वसम्भवाच्चेत्यस्माकमाभाति ।।१९/८ ।। પણ શ્રુતજ્ઞાનની ઉત્તરકોટિમાં અને કેવલજ્ઞાનની પૂર્વકોટિમાં = પૂર્વકાળમાં રહેલ હોવાના કારણે તેમ જ કેવલજ્ઞાનનું કારણ અને શ્રુતજ્ઞાનનું કાર્ય હોવાથી પ્રાતિભજ્ઞાન શ્રુત-કેવલથી અભિન્ન છે. (૧૯/૮) ૢ પ્રાતિભજ્ઞાન = ऋतंभरा ગાથાર્થ :- આ પ્રાતિભજ્ઞાન અન્ય દર્શનીઓ વડે પણ ઋતંભરા વગેરે શબ્દો દ્વારા કહેવાય છે. = १२८१ Page #51 -------------------------------------------------------------------------- ________________ १२८२ • तारकज्ञाननिरूपणम् . द्वात्रिंशिका-१९/९ ऋतम्भरादिभिरिति । एतत् = प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः शब्दैर्वाच्यमिष्यते । आदिना तारकादिशब्दग्रहः । गमकत्वं = सामर्थ्ययोगज्ञापकत्वं चाऽमुष्य प्रातिभस्यैव पर्यायानाह- 'ऋतम्भरे'ति । ऋतं = सत्यं बिभर्ति या सा प्रज्ञा ऋतम्भरेत्यभिधीयते पातञ्जलैः । सा च वक्ष्यते अग्रे योगावतारद्वात्रिंशिकायाम् (द्वा.द्वा.२०/१२ पृ.१३४४) । इयमृतम्भरा समाधिप्रज्ञा सामर्थ्ययोगजन्या । तदुक्तं प्रकृतग्रन्थकृतैव योगसूत्रविवरणे → ‘सन्ध्येव दिन-रात्रिभ्यां केवलाच्च श्रुतात्पृथक् । बुधैरनुभवो दृष्टः केवलार्कारुणोदयः ।।' इत्यस्मदुक्तलक्षणलक्षिताऽनुभवाऽपरनामधेया शास्त्रोक्तायां दिशि तदतिक्रान्तमतीन्द्रियं विशेषमवलम्बमाना तत्त्वतो द्वितीयाऽपूर्वकरणभाविसामर्थ्ययोगप्रभवेयं समाधिप्रज्ञा इति युक्तः पन्थाः (यो.सू. १/४८ विवरण) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि → तत्प्रातिभं केवलबोधभानोः प्राग्वृत्तिकं स्यादरुणोदयाऽऽभम् । ऋतम्भरा तारक एवमादिनामानि तस्मिन्नपरे वदन्ति ।। - (अ.त. ७/९) । तारकादिशब्दग्रहः इति । संसारतरणोपायत्वात्तारकम् । तदुक्तं वाचस्पतिमिश्रेण तत्त्ववैशारद्यां → प्रतिभा = ऊहः, तद्भवं = प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यान(=विवेकख्याति)सन्निधापनेन संसारात्तारयतीति तारकम् (त.वै.३/३३) इति । व्यासेनाऽपि पातञ्जलयोगसूत्रभाष्ये → प्रातिभं नाम तारकं । तद् विवेकजस्य (सार्वइयरूपस्य) ज्ञानस्य पूर्वरूपम्, यथोदये प्रभा भास्करस्य 6 (पा.भा. ३ ३३) इत्युक्तम् । → निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ज्ञानं = प्रतिभा, तस्यां संयमे क्रियमाणे प्रातिभं विवकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति यथा- उदेष्यति सवितरि पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयज्ञानमुत्पद्यते (रा.मा.१/३३) - इति राजमार्तण्डे भोजः । सूर्योदयसूचकाऽरुणोदयप्रभया यथा लोकः सर्वं स्वविषयं पश्यति तथा सार्वज्ञ्योदयसूचकप्रातिभज्ञानात् सर्वं स्वविषयाहं योगी विजानातीति भावः । अधिकं बुभुत्सुभिः → तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् + (यो.सू. ३५४) इति योगसूत्रस्य भाष्य-वार्तिक-सप्तविधवृत्त्यादिकमवलोकनीयम् । किञ्चिच्चेहापि योगमाहात्म्यद्वात्रिंशिकायां (द्वा.द्वा.२६/२१-भाग-६ पृ.१८२७) वक्ष्यामः । वस्तुतः प्रातिभज्ञानकार्यभूतैव ऋतम्भरा प्रज्ञा प्रकृतग्रन्थकृतामभिप्रेता । इदमेवाऽभिप्रेत्य स्याद्वादकल्पलतायां प्रकृतग्रन्थकृतैव → ऋतम्भरा च केवलज्ञानम् ६ (स्या.क.ल.१/२१ पृ.८३) इत्युक्तम् । प्रातिभज्ञानस्थानीयस्तु पातञ्जलानां प्रज्ञाऽऽलोकोऽभिप्रेतः । इदमेवाभिप्रेत्य स्याद्वादकल्पलतायां → प्रज्ञालोकश्च केवलज्ञानादधः सचित्राऽऽलोककल्पः चतुर्ज्ञानप्रकर्षोत्तरकालभावी प्रातिभाऽपरनामा ज्ञानविशेषः -- (स्या.क.ल.१/२१-पृ.८३) इत्युक्तमित्यवधेयम् । પ્રતિભજ્ઞાન સામર્થ્યયોગનું જ્ઞાપક છે. કારણ કે વ્યાસ વડે પણ કહેવાયેલ છે કે આ વાત ૧૦મી ગાથામાં जतावामां मावशे.) (१८/८) ટીકાર્થ:- પ્રસ્તુત પ્રાતિજજ્ઞાન તો ઋતંભરા આદિ શબ્દો દ્વારા કહી શકાય તેવું પાતંજલ વગેરે અન્ય દર્શનીઓને પણ માન્ય છે. મૂળ ગાથામાં રહેલા “આદિ' શબ્દથી તારક વગેરે શબ્દનો પણ સ્વીકાર કરી લેવો. પ્રાતિભજ્ઞાન (= ઋતંભરા કે તારકજ્ઞાન) સામર્થ્યયોગનું જ્ઞાપક છે - એવું અન્ય દર્શનીઓ વડે ઈચ્છાય Page #52 -------------------------------------------------------------------------- ________________ • प्रज्ञासंस्करणविचारः . १२८३ प्राति-भस्य परैरिष्यते । यद् = यस्माद् व्यासोऽपि जगौ ।।९।। आगमेनाऽनुमानेन योगा(ध्याना)भ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ।।१०॥ आगमेनेति । आगमेन = शास्त्रेण, अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेण, ध्यानाऽभ्यासस्य रसः = श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराऽऽख्यो विशेषविषयस्तेन (=ध्यानाभ्यासरसेन) च त्रिधा प्राक् (द्वा.द्वा.१९/७,पृ.१२७८) प्रातिभज्ञानगम्यः सामर्थ्ययोग उक्तः । तमुद्दिश्याह- सामर्थ्ययोगज्ञापकत्वं च प्रातिभस्य परैः = पातञ्जलादिभिः अपि इष्यते । ततश्च प्रातिभज्ञानं गमकं सामर्थ्ययोगश्च गम्य इति तयोः गम्य-गमकभावो ज्ञाप्य-ज्ञापकभावाऽपराभिधानः सिध्यति, न तु जन्य-जनकभाव इति फलितम् । श्रुतादगम्यत्वेऽपि प्रातिभज्ञानगम्यतया सामर्थ्ययोगस्य न केवलज्ञानपूर्वमज्ञेयत्वापत्तिः न वाऽज्ञेयोपायज्ञापकतयाऽऽप्तस्याऽनाप्तताऽऽपत्तिरिति यावत् तात्पर्यमुन्नेयमत्र । ___व्यासोऽपि । प्रकृते श्रीहरिभद्रसूरिमतेन 'पतञ्जलिरपि' (यो.दृ.स. १००) इति युज्यते योगदृष्टिसमुच्चयवृत्त्यनुसारेण । वस्तुतः 'व्यासोऽपी'ति प्रकृते नैव सङ्गच्छते, व्यासेनापि योगसूत्रभाष्ये अनुपदमेव वक्ष्यमाणश्लोकस्याऽन्यग्रन्थोद्धृततयोक्तत्वात् ।।१९/९।। 'आगमेने'ति । इयं कारिका ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.६२) ललितविस्तरायां (शक्रस्तवपर्यन्तभागे-पृ.७२) योगदृष्टिसमुच्चये (यो.दृ.स.गा.१०१) योगबिन्दौ (यो.बि.४१२) च श्रीहरिभद्रसूरिभिरुद्धृता वर्तते । मोहविगमाय प्रज्ञायाः प्रकल्पनं युज्यते । एतेन → मोहस्स पहानाय पञ्जा भावितब्बा 6 (अंगु.६।११।१) इति अंगुत्तरनिकायवचनमपि व्याख्यातम् । ___ शास्त्रेण = योगविषयेणैवाऽऽप्तवचनेन । प्रकृते → श्रुताद्धि प्रज्ञोपजायते, प्रज्ञया योगो, योगादात्मवत्तेति विद्यासामर्थ्यम् - (कौ.अर्थ.१/५ पृ.११) इति कौटिलीयार्थशास्त्रवचनमपि यथातन्त्रमनुयोज्यम् । ‘अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेणे ति योगदृष्टिसमुच्चयवृत्तौ । ‘अनुमानेन = तथोपपत्त्यऽन्यथानुपपत्तिरूपेण' इति योगबिन्दुवृत्तिकारः । ध्यानाऽभ्यासस्य = ध्यानगोचराऽसकृदनुशीलनस्य रसः = श्रुताऽनुमान-प्रज्ञाविलक्षणऋतम्भराख्यो विशेषविषयः = आगमानुऽमानप्रज्ञाऽतिक्रान्तगोचरो बोधः । छ. १२९॥ 3 व्यासे. ५५ डेट छ (शुं स छ ? ते १०भी थाम वाशे.)(१८/९) વિશેષાર્થ:- ઋતંભરા વગેરે શબ્દો દ્વારા પાતંજલ વિદ્વાનો પ્રાતિજજ્ઞાનને જ ઓળખાવે છે. સાતમી ગાથામાં જણાવેલ કે પ્રતિભજ્ઞાનગમ્ય સામર્થ્યયોગ છે. પ્રાતિભજ્ઞાન ગમક = જ્ઞાપક છે અને સામર્થ્યયોગ ગમ્ય = જ્ઞાપ્ય છે - તે વાત પાતંજલ વગરેને માન્ય છે. મૂળ ગાથામાં “વ્યાસ' લખેલ છે તેના સ્થાને -પતંજલિ' શબ્દ વધારે ઉચિત છે. કારણ કે અહીં કહેવામાં આવશે તે દશમી ગાથા પતંજલિ મહર્ષિ द्वारा पायेद छ- योगदृष्टिसभुश्यय ग्रंथमा तेको निर्देश ४२८. छ. (१८/e) હ આગમ-અનુમાન-ધ્યાનાભ્યાસરસથી ચોપ્રાપ્તિ છે ગાથાર્થ - આગમથી, અનુમાનથી અને ધ્યાનાભ્યાસના રસથી ત્રણ પ્રકારે પ્રજ્ઞાને તૈયાર કરતો सा५७ उत्तम योगने पामे छे. (१८/१०) ટીકાર્થ :- આગમ-શાસ્ત્ર દ્વારા, લિંગ દ્વારા લિંગીનું = સાધ્યનું જ્ઞાન થવા સ્વરૂપ અનુમાન પ્રમાણ દ્વારા અને ધ્યાનાભ્યાસના આગમ-અનુમાનપ્રજ્ઞાથી વિલક્ષણ એવા ઋતંભરા નામના વિશેષવિષયક રસ દ્વારા- આમ ત્રણ રીતે પ્રજ્ઞાને ઘડતો સાધક સર્વોત્કૃષ્ટ એવા યોગને મેળવે છે. (૧૯/૧૦) Page #53 -------------------------------------------------------------------------- ________________ १२८४ • स्व- परतन्त्रैः प्रज्ञाविशोधनपरामर्शः प्रज्ञां प्रकल्पयन् उत्तमं 'मृदो घट' इतिवत् प्रकृते सर्वोत्कृष्टं योगं लभते || १० || षष्ठ्यर्थो जन्यत्वमित्यवधेयम् । यत्तु तत्त्ववैशारद्यां वाचस्पतिमिश्रेण आगमपदेन श्रवणं, अनुमानपदेन मननं, ध्यानाऽभ्यासरसपदेन च निदिध्यासनमुक्तम्, ध्यानेऽभ्यासः = पौनःपुन्येनाऽनुष्ठानं तस्मिन् रसः = आदर इत्यर्थात् ← (त.वै. १।४८ पृ.१२६) इत्युक्तं तत्तु श्रवण-मनन-निदिध्यासनक्रमेण परब्रह्मसाक्षात्कारप्रतिपादकवेदान्तिनयमतमनुरुध्याऽवसेयम् । द्वात्रिंशिका - १९/१० = 'प्रज्ञां = बुद्धिं' इति योगबिन्दुवृत्तिकार : ( यो . बिं. ४१२ वृत्ति) । अमितगतिनाऽपि योगसारप्राभृते आगमेनानुमानेन ध्यानाऽभ्यासरसेन च । त्रेधा विशोधयन् बुद्धिं ध्यानमाप्नोति पावनम् ।। ← (यो.सा. प्रा. ७।४२ ) इत्युक्तम् । प्रज्ञा = नव-नवोल्लेख शालिनी प्रतिभा मता ← (का. कौ.) इति तु काव्यकौतुककारः । एतेन प्रतिभा नव-नवोल्लेखशालिनी प्रज्ञा ← (काव्यानु.१।४ वृ.) इति काव्यानुशासनवृत्तौ श्रीहेमचन्द्रसूरिवचनं व्याख्यातम् । वस्तुतस्तु निर्विकल्पमतिरेव प्रज्ञापदेनाऽत्र वाच्येत्यस्माकं प्रतिभाति । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते । सा सर्वदा भवेद् यस्य स जीवन्मुक्त इष्यते ।। ← (अध्या. ४४) इति तन्त्रान्तरीयस्य अध्यात्मोपनिषद्ग्रन्थस्य वचनमपि यथागममत्राऽनुयोज्यम् । श्रुतेन लिङ्गेन यथाशक्ति समाहिताऽन्तःकरणेन सम्यक् समीक्ष्य ← (स.तं. ३) इति देवनन्द्याचार्यस्य समाधितन्त्रोक्तिरप्यवश्यमत्रानुसन्धेयाऽभिनिवेशविमुक्तैः । प्रज्ञाविरहे केवलतपश्चर्यादिबाह्यसाधनबलमकिञ्चित्करमेव परमार्थतः । एतेन निष्प्रज्ञस्य बलेन किम् ? ← (नी.क. ११ 19 ) इति नीतिकल्पतरुवचनमपि व्याख्यातम् । पण्डितानां प्रज्ञैव सत्पुरुषार्थलभ्या तात्त्विकं चक्षुः । तदुक्तं सौदरनन्दकाव्ये प्रज्ञामयं यस्य हि नास्ति चक्षुः चक्षुर्न तस्याऽस्ति सचक्षुषोऽपि ← (सौ.न. १८ । ३६) इति तदुक्तं प्रबन्धचिन्तामणौ अपि प्रज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ← (प्र.चिं. पृ. ३९) इति । यच्च अध्यात्मरहस्ये आशाधरेण शुद्धे श्रुति-मति - ध्याति- दृष्टयः स्वात्मनि क्रमात् । यस्य सद्गुरुतः सिद्धा स योगी योगपारगः ।। ← ( अ.रह. ३) इत्युक्तम्, तत्र ध्याति - दृष्ट्योः ध्यानाऽभ्यासरसेऽन्तर्भावः कर्तव्यः । उक्तक्रमेणैव प्रज्ञाविशोधनं युक्तम्, अन्यथा प्रवृत्त्यसिद्धेः । सर्वोत्कृष्टं योगं वृत्तिसङ्क्षय- सामर्थ्ययोगादिरूपं लभते, निरुक्ताऽऽगमादित्रितयेन तत्प्रतिबन्धकपापाऽनुबन्धादिनिवृत्तेः । एतावता स्वभूमिकोचितपर्याप्तश्रुतप्रज्ञाऽनुमानप्रज्ञोत्तरकालीनध्यानपरिशीलनोपहितऋतम्भराभिधानपरिपक्वप्रज्ञालभ्यत्वं सर्वश्रेष्ठयोगस्योपदर्शितमित्यवधेयम् । एतेन प्रज्ञोद्यमौ अरणि-मन्थौ इव हविर्भुजः पितरौ कार्यसिद्धेः, तौहि पुरुषव्यापारानुगृहीतौ नास्ति तद् वस्तु यन्न साधयतः ← ( ति.मं. पृ. २५) इति तिलकमञ्जरीवचनमपि व्याख्यातम् । प्रकृते → सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ← (बा.रा. १/८) इति बालरामायणवचनमपि स्मर्तव्यम्। प्रकृते पञ्ञाचक्खु अनुत्तरं ( इति . ३ / १२ ) ← इति इतिवृत्तकवचनमपि न विस्मर्तव्यम् । शास्त्रविनिश्चयोऽपि प्रज्ञात एव भवति । तदुक्तं थेरगाथायां पञ्ञ सुत्तविनिच्छती ← ( थे. गा. ५५४) । વિશેષાર્થઃ- શાસ્ત્ર અને તર્ક યુક્તિ-અનુમાનદ્વારા પ્રજ્ઞાનોવિકાસસાધ્યા પછી ધ્યાનાભ્યાસના રસથી પ્રજ્ઞાનેઘડવી જરૂરીછે. ‘રસ’ શબ્દથી પ્રસ્તુતમાં ઋતંભરાનામની પ્રજ્ઞાલેવી કેજેઆગમ-પ્રજ્ઞા અને અનુમાનપ્રજ્ઞાથી અલગ પ્રકારનીછે. મતલબ કે શાસ્ત્ર કેત યુક્તિ-અનુમાનને પોતાનોવિષય ન બનાવી શકેતેને પોતાનોવિષય બનાવનાર ઋતંભરા પ્રજ્ઞા ધ્યાનના પરિશીલનની નીપજછે. આ રીતપરિપક્વ થયેલી પ્રજ્ઞાના પ્રભાવે સાધક સર્વશ્રેષ્ઠ કક્ષાના યોગનેસંપ્રાપ્ત કરેછે. (૧૯/૧૦) Page #54 -------------------------------------------------------------------------- ________________ • निजप्रज्ञाविरहे शास्त्रस्याऽनुपकारकत्वम् • १२८५ द्विधाऽयं धर्मसंन्यास'-योगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ।।११।। द्विधेति । द्विधा = द्विप्रकारो अयं = सामर्थ्ययोगः धर्मसन्न्यास-योगसन्न्याससंज्ञे जाते यस्य स तथा (=धर्मसन्यास-योगसन्न्याससंज्ञितः) । संज्ञा चेह 'तया' संज्ञायत' इति कृत्वा तत्स्वरूपमेव गृह्यते । क्षायोपशमिकाः = क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म = कायोत्सर्गकरणादयः कायादिव्यापाराः ।।११।। ___ यत्तु → यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थं दर्वी सूर्परसानिव ।। - (म.भा.सभापर्व ५५/४) इति महाभारते, → यस्य नास्ति निजा प्रज्ञा शास्त्रं तस्य करोति किम् ?। लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति? ।। (चा.श.१०९) इति च चाणक्यशतके प्रोक्तं ततोऽत्राऽन्योन्याश्रयावकाशो नास्ति, तत्र प्रज्ञापदस्य व्यावहारिकमतिज्ञानपरत्वात् इह चाऽऽध्यात्मिकप्रज्ञाविशेषस्याऽऽगमादित्रितयसंस्कार्यत्वेनाऽभिप्रेतत्वात् । अस्ति च प्रज्ञापदस्य व्यावहारिकमतिज्ञानवाचकत्वमपि शास्त्रसंमतम् । तदुक्तं विशेषावश्यकमहाभाष्ये → ईहा अपोह वीमंसा मग्गणा य गवेसणा | सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ।। (वि.आ.भा.३९६) इति भावनीयम् ।।१९/१०।। ___ सामर्थ्ययोगभेदी योगदृष्टिसमुच्चय(यो.दृ.स.९)कारिकाद्वारैवोपदर्शयति- 'द्विधे'ति । धर्मसन्यासयोगसन्याससंज्ञे सजाते यस्य स तथा = धर्मसन्यास-योगसन्याससंज्ञितः, → तदस्य सञ्जातं तारकादिभ्य इतः - (सि.हे. ७।१।१३६) इति सिद्धहेमशब्दानुशासनसूत्रेणैतनिष्पत्तिः । के एते धर्माः ? के वा योगाः ? इत्याशङ्कायामाह- क्षयोपशमनिर्वृत्ताः क्षान्त्यादयः = क्षमामार्दवाऽऽर्जव-सन्तोषादयो धर्माः। उदितानां घातिकर्मणां क्षयोऽनुदितानाञ्चोपशमः = क्षयोपशम उच्यते । तदा च घातिकर्मोदयो विपाकतो विद्यमानोऽपि नांशतः क्षमाधुत्पादप्रतिबन्धक इति कृत्वा क्षयोपशमस्यात्र कारणताऽऽवेदिता व्यवहारनयतः । अत एव घातिकर्मक्षये नांऽऽशिकक्षमाधुत्पादः सम्मतः । वस्तुतस्तत्सहचरिताया आत्मशुद्धेरेव प्रकृतक्षमादिजनकताऽवगन्तव्या । शिष्टं स्पष्टम् ।।१९/११।। હ સામર્થ્યયોગના બે પ્રકાર છે ગાથાર્થ :- ધર્મસંન્યાસ અને યોગસંન્યાસ સ્વરૂપે સામર્થ્યયોગના બે પ્રકાર છે. ધર્મ પદથી क्षायोपशम धर्म सम४ा. तथा 'योग' ५४थी आया वगैरेनी या अड! ४२वी. (१८/११) ટીકાર્ય - ધર્મસંન્યાસ સંજ્ઞા અને યોગસંન્યાસ સંજ્ઞા જેને પ્રાપ્ત થયેલ છે તેવો સામર્થ્યયોગ બે પ્રકારે છે. જેના દ્વારા સંજ્ઞાન મળે તે સંજ્ઞા કહેવાય. આ વ્યુત્પત્તિ મુજબ “સંજ્ઞા' શબ્દનો અર્થ તેનું સ્વરૂપે જ થાય (મતલબ કે ધર્મસંન્યાસયોગનું સ્વરૂપ અને યોગસંન્યાસયોગનું સ્વરૂપ જ સામર્થ્યયોગને સારી રીતે ઓળખાવે છે. ધર્મસંન્યાસ એટલે ધર્મનો ત્યાગ અને યોગસંન્યાસ એટલે યોગોનો ત્યાગ. પરંતુ અહીં ધર્મ અને યોગ તરીકે શું લેવાનું ? તેની મહત્ત્વની ઓળખાણ આપતા ગ્રંથકારશ્રી જણાવે છે કે)ક્ષયોપશમભાવથી ઉત્પન્ન થયેલા ક્ષમા વગેરે ગુણો પ્રસ્તુતમાં ધર્મ તરીકે લેવા. તથા કાયોત્સર્ગ કરવો વગેરે કાયા વગેરેની પ્રવૃત્તિ અહીં યોગ તરીકે લેવી. (૧૯/૧૧) १. हस्तादर्श ‘सन्यासां' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ चात्र 'तथा' इति पाठः । स चाशुद्धः प्रतिभाति । योगदष्टिसमच्चयवृत्त्यनुसारेणात्र 'तया' इति पाठः सम्यगिति कत्वा गहीतोऽस्माभिः ।। For Private & Personal use only Page #55 -------------------------------------------------------------------------- ________________ १२८६ • प्रथमाऽपूर्वकरणफलादिविचारः • द्वात्रिंशिका-१९/१२ द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ।।१२।। द्वितीयेति । द्वितीयाऽपूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमाऽपूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्राऽसजातपूर्वग्रन्थिभेदादिफलेनाभिधानात् । 'यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपू]ति समयविदः । __ एवमेष द्विधा सामर्थ्ययोग इति निरूप्याऽधुना योगदृष्टिसमुच्चय(यो.दृ.स.१०)कारिकोपन्यासेन यो यदा भवति तं तदाऽभिधातुमाह- "द्वितीयेति । ललितविस्तरायामपीयं कारिकोद्धृतेत्यवधेयम् (ल. वि.पृ.१५) प्रथमे = ग्रन्थिभेदनिबन्धने आद्याऽपूर्वकरणे अधिकृतसामर्थ्ययोगाऽसिद्धेः = धर्मसन्न्यासाभिधानाऽऽद्यसामर्थ्ययोगाऽसम्भवात् । न चैवं तस्याऽपूर्वकरणाभिधानं कथं सङ्गच्छते ? इति शङ्कनीयम्, अपूर्वकरणस्य ग्रन्थिभेदनिबन्धनस्य तु तत्र = कर्मग्रन्थ-विशेषावश्यकभाष्यादौ असञ्जातपूर्वग्रन्थिभेदादिफलेन हेतुना अभिधानात् = तथाभिधानकरणात्। अयमाशयः पूर्वोक्तरीत्या (द्वा.द्वा.१५/७-भाग४, पृ.१०१५) करणमात्मनः परिणामविशेषोऽभिधीयते तन्त्रपरिभाषया । अपूर्वकरणन्त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसञ्जातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽपूर्वकरणे ग्रन्थिभेदः फलं, तस्य च सम्यग्दर्शनं फलम् । सम्यग्दर्शनञ्च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं तत्त्वार्थभाष्ये → प्रशम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (त.भा.१२) इति पूर्वोक्तं(पृ.१००७) इहानुसन्धेयम् । तत्राऽऽस्तिक्यापेक्षयाऽनुकम्पा प्रधाना, ततोऽपि निर्वेदः प्रधानगुणः, ततोऽपि संवेगः, ततोऽपि च प्रशमः इति कृत्वा यथाप्राधान्यं = शुद्धयादिप्राधान्यमनुसृत्य 'प्रशम-संवेगे'त्यादिक्रमेण अयं उपन्यासः = सम्यग्दर्शनलिङ्गनिर्देशः तत्त्वार्थभाष्यादौ कृतः। योधादीनां प्रथममागमनेऽपि 'राजादय आगता अत्रे'त्येवमेवोपन्यासदर्शनात् समुचितोऽयमुपन्यासः । किन्त्वास्तिक्यमृतेऽनुकम्पाऽपि तत्त्वतो मिथ्याऽनुकम्पा भवति, अनुकम्पादिविरहे निर्वेदोऽपि प्रातिभासिको भण्यते, निर्वेदादिकं विना संवेगोऽप्याभासिकतामापद्यते, संवेगादिचतुष्कमन्तरेण च प्रशमोऽप्यकामनिर्जरादिकोटौ प्रविशन् मोक्षफलापेक्षया व्यर्थप्राय एवेति चारुश्च = सानुबन्धतात्त्विककल्याणकारी च प्रशमादिः पश्चानुपूर्व्या = पाश्चात्यक्रमेणैव इति समयविदः = जिनागममर्मवेदिनो वदन्ति । જ ધર્મસંન્યાસ અને યોગસંન્યાસનો નળ છે ગાથાર્થ - બીજા અપૂર્વકરણ વખતે પ્રથમ સામર્થ્ય-યોગ તાત્વિક હોય તથા આયોજ્યકરણ પછી બીજો સામર્થ્યયોગ હોય - એમ તેના જાણકારો કહે છે (૧૯/૧૨) ટીકાર્થ:- પ્રથમ અપૂર્વકરણ ગ્રન્થિભેદનું કારણ છે. તેની બાદબાકી કરવા માટે પ્રસ્તુતમાં અપૂર્વકરણનું દ્વિતીય' એવું વિશેષણ લગાડેલ છે. અહીં પ્રથમ અપૂર્વકરણની બાદબાકી એટલા માટે કરવામાં આવી છે કે તેમાં પ્રસ્તુત ધર્મસંન્યાસ નામનો સામર્થ્યયોગ સિદ્ધ થતો નથી. તેમ છતાં તેનું અપૂર્વકરણ નામ એટલા માટે રાખવામાં આવેલ છે કે ભવચક્રમાં ક્યારેય પણ પૂર્વે ઉત્પન્ન ન થયેલ = અપૂર્વ એવા પ્રન્થિભેદ વગેરે ફળ તે સમયે ઉત્પન્ન થાય છે. (અર્થાત અપૂર્વ એવા ગ્રન્થિભેદ વગેરે ફળને આપનાર હોવાથી તેનું નામ પણ અપૂર્વકરણ રાખવામાં આવેલ છે તે ઉચિત જ છે. ગ્રન્થિભેદ અને સમ્યગ્દર્શન વગેરે અપૂર્વ-ફળ તેના દ્વારા પ્રાપ્ત થાય છે. સમ્યગ્દર્શનના લિંગ શમ, સંવેગ, નિર્વેદ, અનુકંપા અને Page #56 -------------------------------------------------------------------------- ________________ १२८७ તત: ततो द्वितीयेऽस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि प्रथमो = धर्मसन्याससंज्ञितः सामर्थ्ययोगः तात्त्विकः = पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । यथापूर्वं प्रधानैः यथोत्तरञ्च चारुभिः शम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्यैरभिव्यङ्ग्यस्य सम्यग्दर्शनस्य तन्निबन्धनस्य च ग्रन्थिभेदादेरपूर्वफलस्योपधायकतया यथार्थाऽभिधाने प्रथमाऽपूर्वकरणे धर्मसन्याससंज्ञितसामर्थ्ययोगाऽसम्भवात् कारणात् द्वितीये अस्मिन् = अपूर्वकरणे प्रागुक्तरीत्या (भाग-४ पृ.१०१८, વિ.ગા.મા.૧૨૨૨) તથાવિધ સ્થિતેઃ षष्ठादिगुणस्थानकालीनायाः सङ्ख्यातसागरोपमन्यूनैककोटाकोटिसागरोपमप्रमितायाः सकाशात् तथाविधसङ्ख्येयसागरोपमाऽतिक्रमभाविनि = क्षपकश्रेणिलाभप्रायोग्यसङ्ख्यातसागरोपमक्षपणोत्तरकालमुपजायमाने धर्मसंन्याससंज्ञितः प्रथमः सामर्थ्ययोगः पारमार्थिको भवेत् । अत्र हेतुमाह- क्षपकश्रेणियोगिनः = कैवल्याऽऽक्षेपकक्षपकश्रेणिवर्तिनो योगिसामान्यस्य स्वयमेव क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । यथोक्तं ज्ञानसारे धर्मास्त्याज्याः सुसङ्गोत्थाः क्षायोपशमिका अपि । प्राप्य चन्दनगन्धाभं धर्मसंन्यासमुत्तमम् ।। ← ( ज्ञा. सा. ८/४ ) इति । न चैवं सति क्रोधादेरापत्तिः शङ्कनीया, क्षायोपशमिकक्षमादिनिवृत्तौ क्षायिकक्षमाद्यङ्गीकारेण तदनवकाशात् । तदुक्तं अध्यात्मोपनिषदि → द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः । क्षमाद्या अपि यास्यन्ति स्थास्यन्ति क्षायिकाः परम् ।। આસ્તિક્ય છે. સંવેગ આદિની અપેક્ષાએ શમ મુખ્ય છે. નિર્વેદ વગેરેની અપેક્ષાએ સંવેગ મુખ્ય છે. માટે શમ-સંવેગ-નિર્વેદ-અનુકંપા-આસ્તિક્ય આ પ્રમાણે સમકિતના લિંગોનો) પ્રસ્તુત નિર્દેશ પ્રધાનતાને અનુસરીને કરવામાં આવેલ છે. તથા પશ્ચાનુપૂર્વીથી તે હિતકારી છે- એમ આગમજ્ઞો કહે છે. (આસ્તિક્ય વગેરેની પ્રાપ્તિ વિના શમ-સમતા મળી જાય તે મિથ્યા સમતા હોવાથી વિશેષ લાભકારી નથી. પરંતુ સૌ પ્રથમ આસ્તિક્ય મળે, ત્યાર બાદ ક્રમશઃ અનુકંપા નિર્વેદ, સંવેગ અને શમ ભાવ મળે તે વધુ હિતકારી બને. ન હોય મોક્ષની ઝંખના, ન હોય સંસારના પુણ્યોદયમાં કંટાળો, ન હોય દયાર્દ્રતા કે ન હોય જિનવચન શ્રદ્ધા તો સમતા પણ મિથ્યા જ સમજવી. માટે શમ ભલે સંવેગાદિ કરતાં બળવાન હોય, સંવેગ ભલે નિર્વેદાદિ કરતાં ચઢિયાતો હોય પરંતુ તેની પ્રાપ્તિ આસ્તિક્ય, અનુકંપા, નિર્વેદ, સંવેગ, પ્રશમ આ ક્રમથી થાય તો તે સાનુબંધ હિતકારી બને. આ વાત પ્રાસંગિક રૂપે ગ્રંથકારશ્રીએ જણાવેલ છે. પ્રસ્તુતમાં આ વાત એ રીતે ઉપયોગી છે કે પશ્ચાનુપૂર્વીથી જેની પ્રાપ્તિ સાનુબંધ હિતકારી છે તથા પૂર્વ-પૂર્વના લિંગો ઉત્તર-ઉત્તરની અપેક્ષાએ જેમાં મુખ્ય છે એવા ક્રમમાં રહેલા શમસંવેગ-નિર્વેદ-અનુકંપા-આસ્તિક્ય લિંગથી યુક્ત એવું સમ્યગ્દર્શન અને તેના સાધનભૂત ગ્રંથિભેદ વગેરે સ્વરૂપ અપૂર્વ ફળને આપવાના કારણે જેને યથાર્થ અપૂર્વકરણ કહેવામાં આવે છે તે પ્રથમ અપૂર્વકરણમાં ધર્મસંન્યાસસ્વરૂપ સામર્થ્યયોગ પ્રગટ નથી હોતો.) તેથી દ્વિતીય એવા અપૂર્વકરણમાં પ્રથમ ધર્મસંન્યાસસ્વરૂપ સામર્થ્યયોગ તાત્ત્વિક હોય. ગ્રન્થિભેદ વખતે મોહનીય વગેરે સાત કર્મની જે અંતઃકોટાકોટી પ્રમાણ સ્થિતિ હતી તેમાંથી સંખ્યાત સાગરોપમ જેટલી સ્થિતિક્ષીણ થયા પછી સર્વવિરતિ મળે. બાકી રહેલી કર્મસ્થિતિમાંથી પણ સંખ્યાતા સાગરોપમ પસાર થાય ત્યારે દ્વિતીય અપૂર્વકરણ પ્રાપ્ત થાય છે. ત્યારે પ્રાપ્ત થનાર ધર્મસંન્યાસસંશિત પ્રથમ સામર્થ્યયોગ તાત્ત્વિક હોવાનું કારણ એ છે કે ક્ષપકશ્રેણિવાળા યોગીને જ તેવી અવસ્થામાં ક્ષાયોપશમિક ક્ષમા વગેરે ગુણધર્મોની નિવૃત્તિ થાય છે. . મુદ્રિતપ્રતો ‘ક્ષાત્ત્વાધવિર્મ' ત્યશુદ્ધ: પાઠ: । - द्वितीयापूर्वकरणफलविचारः Page #57 -------------------------------------------------------------------------- ________________ १२८८ • स्वदर्शने प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपता • द्वात्रिंशिका-१९/१२ अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्म सन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । - (अ.उप.२/५८) इति । यथोक्तं स्याद्वादकल्पलतायामपि → धर्मसंन्यासः तात्त्विकः क्षपकश्रेणियोगिनो द्वितीयाऽपूर्वकरणे भवति, क्षायोपशमिकानां क्षान्त्यादिधर्माणां तदा निवृत्तेः, क्षायिकाणामेव विशुद्धानां प्रादुर्भावात् + (स्या.क.ल. ९/२७-पृ.१३२) इति । अतात्त्विकस्तु = अपारमार्थिकधर्मसन्न्यासाऽभिधानसामर्थ्ययोगस्तु प्रव्रज्याकालेऽपि = अभिनवप्रव्रज्याग्रहण-गृहीतपालनादिकालेऽपि भवति, अपिना जिनकल्प-परिहारविशुद्धि-यथालन्दिकादिचारित्रोपादान-पालनोपशमश्रेणिग्रहणम् । प्रकृते हेतुमाह- प्रवृत्तिलक्षणधर्मसंन्यासायाः = स्वेतरभूमिकोचितप्रशस्तक्रियालक्षणस्य कथञ्चित् सावधप्रवृत्तिलक्षणस्य वा धर्मस्य निवृत्तिरूपायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् = स्वभूमिकोचितज्ञानयोगस्वीकृतिरूपत्वात् । तदुक्तं स्याद्वादकल्पलतायामपि → अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, सावधप्रवृत्तिलक्षणधर्मसंन्यासादिति समयविदः - (स्या.क. ९/२७) इति । प्रकृते च → जाणंति बंध-मुक्खं जीवाऽजीवे य पुण्ण-पावं च । आसव-संवर-निज्जर तो किर नाणं चरणहेऊ ।। (चं.वे.प्र.७०) पावाओ विणिवत्ती पवत्तणा तह य कुसलधम्मस्स । विणयस्स य पडिवत्ती तिण्णि वि नाणे अहीणाई ।। 6 (चं.वे.प्र.१०३) इति चन्द्रकवेध्यकप्रकीर्णकवचने प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपतामावेदयतः । → नाणेण विणा न होंति चरणगुणा 6 (उत्त.१८/३०) इति उत्तराध्ययनसूत्रकवचनं, → एसा जिणाण आणा णऽत्थि चरित्तं विणा नाणं - (म.स.१३८) इति मरणसमाधिप्रकीर्णकवचनं, → नाणम्मि असंतम्मि चरित्तं पि न विज्जए (व्य.भा.७/२१७) इति व्यवहारसूत्रभाष्यवचनं, → अप्रशस्तकषायाणां त्यागः संन्यास उच्यते (म.गी.५/१८२) इति च महावीरगीतावचनं प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपतां स्वमते समर्थयन्ति । प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वादेव मूढस्य नाऽस्यामधिकारिता । अत एव प्रवचनसारोद्धारवृत्तौ → स्नेहादज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः । सोऽपि ज्ञान-विवेकमूलायामार्हतदीक्षायां नाऽधिक्रियते, अज्ञानत्वात्कृत्याऽकृत्यादिविवेकविकलत्वाच्च 6 (प्र.सारो.गा.७९० वृत्ति) इत्युक्तम् । હ પ્રવજ્યા સમયે અતાત્ત્વિક ધર્મસંન્યાસ હ अता. मतात्वि मेवो धर्मसंन्यास संश: प्रथम सामथ्र्ययोग तो त्या समये ५९ डोय छे. ॥२९॥ કે પૂજા-પૌષધ વગેરે પ્રવૃત્તિ સ્વરૂપ ધર્મનો ત્યાગ જેમાં થાય છે તેવી પ્રવજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ છે.(પ્રવ્રજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ હોવાથી તેમાં સામર્થ્યયોગ સંભવી શકે છે. તેવું દર્શાવાય છે. તથા તે પ્રથમ સામર્થ્યયોગ અતાત્ત્વિક = ઔપચારિક હોવાનું કારણ એ છે કે તેમાં ક્ષમા વગેરે ક્ષાયોપથમિક ગુણસ્વરૂપ સૂક્ષ્મ ધર્મનો ત્યાગ નથી થતો પરંતુ પૂજા-પૌષધ વગેરે પ્રવૃત્તિ સ્વરૂપ સ્થૂલ ધર્મનો ત્યાગ થાય છે. સ્થૂલ ધર્મનો ત્યાગ હોવા છતાં પણ ઉપરોક્ત સૂક્ષ્મ ધર્મનો ત્યાગ થતો ન હોવાથી તેમાં તાત્ત્વિક ધર્મસંન્યાસસ્વરૂપ પ્રથમ સામર્થ્યયોગ સંભવતો નથી. પરંતુ ઔપચારિક ધર્મસંન્યાસ સ્વરૂપ સામર્થ્યયોગ તો પ્રવ્રજ્યામાં અવશ્ય હોય છે. કારણ કે પ્રવજ્યા જ્ઞાનયોગના સ્વીકાર સ્વરૂપ છે.) પ્રવ્રજ્યા – દીક્ષા १. 'धर्यस' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #58 -------------------------------------------------------------------------- ________________ परदर्शनानुसारेण प्रव्रज्या ज्ञानयोगप्राप्तिः • १२८९ → णिग्गंथा णिस्संगा णिम्माणाऽऽसा अराया णिद्दोसा । णिम्मम णिरहंकारा पव्वज्जा एरिसा भणिया ।। णिणेहा णिल्लोहा णिम्मोहा णिव्वियार णिक्कलुसा । णिब्भय णिरासभावा पव्वज्जा एरिसा भणिया ।। ← (बो.प्रा.४९-५०) इति बोधप्राभृतवचनतात्पर्यमपि प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वे विश्राम्यति, ज्ञानयोगं विना ग्रन्थि-सङ्ग-मानकषायादित्यागाऽयोगात् । समाधित अव्रती व्रतमादाय व्रती ज्ञानपरायणः ← (स.तं.८६ ) इत्युक्त्या दिगम्बरपूज्यपादस्वामिनाऽपि प्रव्रज्याया ज्ञानयोगपरायणतात्मकता विद्योतिता । → भूत्वा दीपोपमो धीमान् ज्ञान - चारित्रभास्वरः । स्वमन्यं भासयत्येष प्रोद्वमन् कर्मकज्जलम् ।। ← (आत्मा.१२१) इति आत्मानुशासनवचनमप्येतदर्थानुपात्येव फलतः I परेषामपि सम्मतमिदम् । तदुक्तं नारदपरिव्राजकोपनिषदि प्रवृत्तिलक्षणं कर्म ज्ञानं सन्यासलक्षणम् । तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। ← ( ना. परि. ३ / १६ ) इति । वासना एव संसार इति सर्वाः विमुञ्चत । तत्त्यागो वासनात्यागात् स्थितिरद्य यथा तथा ।। ← ( अ.गी. ९ / ८) इति अष्टावक्र गीतावचनमपि प्रवज्याया ज्ञानयोगप्रतिपत्तिरूपतां विना नोपपद्यते । तत्त्वज्ञानेऽग्रेसरतां विना किन्तु न तामियात् ← (सं.गी. ७ / ४) इति संन्यासगीतावचनं ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ← (प.ह.३) इति परमहंसोपनिषद्वचनं, कर्मत्यागान्न संन्यासो न प्रेषोच्चारणेन तु । सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ।। ← (मैत्रे. २ ।१७ ) इति मैत्रेय्युपनिषद्वचनं, उपाधिभेदसंन्यासार्थं ज्ञानसंन्यासग्रहणं करिष्ये ← (मठा. ८) इति मठाऽऽम्नायोपनिषद्वचनं ससर्वसंविन्यासं संन्यासम् ← (निर्वा.१) इति निर्वाणोपनिषद्वचनं, संन्यासी ज्ञानतत्परः (गु.गी. १३३) इति च गुरुगीतावचनमप्यत्र संवदति । मेधादीक्षातः परा दीक्षा न विद्यते ← (काली.दी.१) इति कालीमेधादीक्षितोपनिषद्वचनं न्यसनं = न्यासः । सम्यग् न्यासः = संन्यासः, न तु मुण्डितमुण्डः ← ( गु.पो. २, पीता.१) इति गृह्यषोढान्यासोपनिषत् - पीताम्बरोपनिषदोर्वचनं वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्त्वाः ← ( म.नारा. १०/६ ) इति च महानारायणोपनिषद्वचनमप्यत्रानुयोज्यं यथातन्त्रम् । रमणगीतायामपि संन्यासो निर्मलं ज्ञानं, न कषायो न मुण्डनम् ← (र.गी. ८/५) इत्युक्तम् । तात्त्विकप्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपता तस्याः सामर्थ्ययोगजन्यतामावेदयति, तथाविधात्मसामर्थ्यविरहे तात्त्विकज्ञानयोगप्रतिपत्त्यसम्भवात् । प्रव्रज्याकालीनस्य धर्मसंन्याससंज्ञितसामर्थ्ययोगस्याऽतात्त्विकरूपता तु त्यागप्रतियोगित्वेनाऽभिमतानां धर्माणां स्थूलत्वात् सिध्यति । इत्थञ्च पूजापौषधादिप्रवृत्तिस्वरूपस्थूलधर्मपरित्यागे सत्यपि स्वभूमिकोचितज्ञानयोगपरायणत्वादेव क्षायोपशमिकक्षमादिलक्षणसूक्ष्मधर्मप्रतियोगिकनिवृत्तिविरहेण न प्रव्रज्यामात्रेण तात्त्विक-धर्मसंन्याससंज्ञित-प्रथमसामर्थ्ययोगलाभः सम्भवति । प्रापणीयस्य कैवल्यस्याऽप्राप्तत्वेन प्रव्रजितस्य ज्ञानयोगपरायणताऽपि श्रेयस्येवेति तु ध्येयम् । इदमप्यत्राऽवधेयम् - वैराग्यसंन्यास- ज्ञानसंन्यास-ज्ञानवैराग्यसंन्यास-कर्मसंन्यासभेदेन चतुर्धा प्रव्रज्या भिद्यते । अत्र ज्ञानसंन्यासलक्षणप्रव्रज्यैवाऽधिकृता, तस्या ज्ञानयोगप्रतिपत्तिरूपत्वात् । तदुक्तं नारदपरिव्राजकोपनिषदि शास्त्रज्ञानात् पाप-पुण्य-लोकानुभव - श्रवणात् प्रपञ्चोपरतः क्रोधेर्ष्याऽसूयाऽहङ्काराभिमानात्मकसर्वसंसारं निर्वृत्य दारेषणा- धनेषणा - लोकेषणाऽऽत्मकदेहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा साधनचतुष्टयसम्पन्नो यः संन्यस्यति स एव ज्ञानसंन्यासी ← ( ना. परि. ५ / २) इति । = • = Page #59 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका - १९/१२ अत एवाऽस्या भवविरक्त एवाऽधिकार्युक्तः । यथोक्तं- “अथ प्रव्रज्यार्हः । ( १ ) आर्यदेशोत्पन्नः, (२) विशिष्टजातिकुलान्वितः, (३) क्षीणप्रायकर्ममलः', (४) तत एव विमलबुद्धि:, (५) 'दुर्लभं मानुष्यं जन्म मरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगो वियोगान्तः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, (६) तत एव तद्विरक्तः, (७) प्रतनुकषायः, (८) अल्पहास्यादि:, (९) कृतज्ञो, (१०) विनीतः, ( ११ ) प्रागपि राजाऽमात्य - प-पौरजनबहुमतः, (१२) अद्रोहकारी, प्रासङ्गिकमाह- अत एव = प्रव्रज्याया औपचारिकप्रथमसामर्थ्ययोगरूपाया ज्ञानयोगप्रतिपत्तिरूपत्वादेव अस्याः प्रव्रज्याया भवविरक्त एव अधिकारी उक्तः । भवनैर्गुण्याऽवगमप्रयुक्तविषयवैराग्यविरहेऽनाद्यविद्यासंस्कारपराभूततया विशुद्धज्ञानयोगाऽऽराधकत्वाऽसम्भवात् । अत एव संन्यासगीतायां दृष्टाऽऽनुश्रविकाभ्यां चेद् विषयाभ्यां यदा नृणाम् । परवैराग्यसम्प्राप्तिस्तदा हंसव्रतं चरेत् ।। पराभक्ते रहस्यं हि ज्ञात्वा साधकसत्तमः । तत्त्वज्ञानं चानुभूय तदा हंसव्रतं चरेत् ।। ← (सं.गी. ८/८-९) इत्युक्तम् । प्रव्रज्याऽधिकारिनिरूपणार्थं धर्मबिन्दुसंवाद (ध. बिं. ४ / ३ ) माह- 'अथ प्रव्रज्याऽर्ह' इत्यादि । श्रीमुनिचन्द्रसूरिकृता तद्वृत्तिस्त्वेवम् 'अथे' त्यानन्तर्यार्थः प्रव्रजनं = पापेभ्यः प्रकर्षेण शुद्ध - चरणयोगेषु व्रजनं = गमनं प्रव्रज्या, तस्या अर्हः योग्यः प्रव्रज्यार्हः जीवः । कीदृश: ?' इत्याहआर्यदेशोत्पन्नः = मगधाद्यर्द्धषड्विंशतिमण्डलमध्यलब्धजन्मा । तथा विशिष्टजातिकुलान्वितः = विशुद्धवैवाह्यचतुर्वर्णान्तर्गतमातृपितृपक्षरूपजातिकुलसम्पन्नः । तथा क्षीणप्रायकर्ममलः = क्षीणप्रायः - उत्सन्नप्रायः कर्ममलो ज्ञानावरण-मोहनीयादिरूपो यस्य सः तथा । तत एव विमलबुद्धिः, यत एव क्षीणप्रायकर्ममलः तत एव हेतोर्विमलबुद्धिः निर्मलीमसमतिः, 'प्रतिक्षणं मरण मिति समयप्रसिद्धाऽऽवीचिमरणाऽपेक्षयेति, पठ्यते च ' यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ! लोकः । ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति।। ( महाभारत शांतिपर्व ) नरवीर इति व्यासेन युधिष्ठिरस्य सम्बोधनमिति । दारुणो विपाको मरणस्यैवेति गम्यते, सर्वाऽभावकारित्वात्तस्येति । 'प्रागपि' इति प्रवज्याप्रतिपत्तिपूर्वकाल एवेति । જ્ઞાનયોગના સ્વીકાર સ્વરૂપ હોવાના કારણે જ ભવિવરક્ત જીવ જ તેનો અધિકારી કહેવાયેલ છે. = ધર્મબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે -હવે પ્રવ્રજ્યાને યોગ્ય જીવ બતાવવામાં खावे छे. (१) आर्य देशमां उत्पन्न थयेस होय. (२) विशिष्ट भति भने दुसथी युक्त होय. (3) ક્ષીણપ્રાયઃ કર્મમળવાળો હોય. (૪) તેથી જ જે નિર્મળ બુદ્ધિવાળો હોય. તથા (૫) ‘મનુષ્ય ભવ દુર્લભ છે. જન્મ મરણનું કારણ છે. સંપત્તિઓ ચંચળ છે.આયુષ્યનો ક્ષય થઈ રહેલો હોવાથી પ્રતિક્ષણ આવીચિ મરણ છે. ભોગસુખનો વિપાક પરિણામ દારુણ છે’-આ પ્રમાણે સંસારની નિર્ગુણતાને જેણે જાણી सीधेसी छे. (६) तेथी ४ में संसारथी विरक्त होय. (७) अति अस्य दुषायवाणी होय. (८) भेनुं हास्य-निद्रा वगेरे अस्य होय. (८) तज्ञ होय. (१०) विनीत होय. ( ११ ) प्रप्रन्या पूर्वे पाराभ = १२९० • भवविरक्तस्यैव प्रव्रज्याधिकारः • = १. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र ' क्षीणप्रायकर्ममलबुद्धिः' इत्यशुद्धः पाठः । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण शुद्धः पाठो योजि-तोऽत्र । २. हस्तादर्शे 'वियोगो:' इत्यशुद्धः पाठः । Page #60 -------------------------------------------------------------------------- ________________ १२९१ • कामुकस्य दीक्षानधिकारः • (१३) कल्याणाङ्गः, (१४) श्राद्धः, (१५) स्थिरः', (१६) समुपसम्पन्नश्चेति" (ध.बि.४/३)। न ह्यनीदृशो ज्ञानयोगमाराधयति ।। 'स्थिर' इति प्रारब्धकार्यस्याऽपान्तराल एव न परित्यागकारी, ‘समुपसम्पन्न' इति समिति सम्यग्वृत्त्या = सर्वथाऽऽत्म-समर्पणरूपया उपसम्पन्नः = सामीप्यमागतः - (ध.बि. ४/३ वृत्ति) इति । संन्यासगीतायां तु प्रव्रज्याहलक्षणानि → विषयवासनात्याग इन्द्रियाणाञ्च संयमः ।। दृष्टाऽऽनुश्रविकाणां हि विषयाणां विशेषतः । त्यागसङ्कल्प आख्यातः सकामस्य च कर्मणः ।। त्यागस्तथा गृहस्थानां वानप्रस्थगतस्य च । धर्मस्य त्यागः कथितो देहाऽध्यासनिवारणे ।। तथा प्रयत्नो बहुधा सर्वकर्मस्वपि ध्रुवम् । आत्मनैव समं योगो योगसाधनमेव च ।। पराभक्तेस्तथा लाभः तत्त्वज्ञानाऽऽगमश्च हि । विषयेषु च वैराग्यं संन्यासे तीव्रकाङ्क्षिता ।। यदा जायेत विप्रस्य तदैव प्रव्रजेद् गृहात् । - (सं.गी. ७/७-१२) इत्येवमुक्तानीत्यवधेयम् । ___ अन्वय-व्यतिरेकाभ्यां प्रकृतं दृढयति- न हि = नैव अनीदृशः = निरुक्तगुणशून्यो ज्ञानयोगं आराधयति, तत्प्रतिबन्धकस्य सत्त्वात् । तदुक्तं उत्तराध्ययने → जहा दुक्खं भरेउं जे होइ वायस्स कुत्थलो। तहा दुक्खं करेउं जे कीवेणं समणत्तणं ।। 6 (उत्त.१९/४०) इति । तदुक्तं सूत्रकृताङ्गे अपि → तत्थ मंदा विसीयंति उज्जाणंसि व दुब्बला - (सू.कृ.१।३।२।२१) इति प्रागुक्तं(पृ.१८४)स्मर्तव्यमत्र । प्रकृते च → शक्या भागवती दीक्षा, शूरैश्च न तु कातरैः । करिपर्याणमुद्वाह्यं करिभिर्न तु रासभैः ।। 6 () इत्यपि सूक्तिः स्मर्तव्या । मलिनाऽन्तरात्मना यथाकथञ्चित्तत्पालनेऽपि न ततः तात्त्विकलाभसम्भवः । यथोक्तं उत्तराध्ययनसूत्रे → राढामणी विरुलियप्पगासे अमहग्घए होइ य जाणएसु - (उत्त. २०/४२) इति । → मइलो पडो रंगिओ न सुंदरं भवइ - (द.वै.चू.अध्य.४) इति दशवकालिकचूर्णिवचनतात्पर्यमप्यत्रावगतागमरहस्यैर्योज्यम् । एवमेव → आसललिअं वराओ चाएति न गद्दभो काउं 6 (नि.भा.१६२८) इति निशीथभाष्यवचनाशययोजनाऽप्यत्र कार्योपमारहस्यकोविदः। अत एव हरिभद्रसूरिभिः अपि ब्रह्मसिद्धान्तसमुच्चये → तीव्रभोगाऽभिलाषस्य व्रतविघ्नस्य भोगिनः । स्थूरबुद्धेः कृतघ्नस्य गुरावबहुमानिनः।। 6 (ब्र.सि.३५८) इति लक्षणकलितस्य दीक्षाऽनधिकारित्वमावेदितम् । अत एव → साधने योग्यतां लब्ध्वा संन्यासाश्रममाविशेत् । यद्वा विषयवैतृष्ण्यमात्मज्ञानाऽर्जने तथा ।। उत्कटेच्छा प्रजायेत तदैव प्रव्रजेत् सुधीः 6 (सं.गी. ७/५-६) इत्येवं संन्यासगीतायामुक्तम् । एतेन → यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु । મંત્રી, નગરલોક વગેરેને અત્યંત માન્ય હોય. (૧૨) જે દ્રોહકારી ન હોય. (૧૩) કલ્યાણકારી અંગોપાંગ वाणो डोय. (१४) श्रद्धासंपन्न होय. (१५) स्थिर होय तथा (१६) ही देवा भाटे सामे यादीने જે સમર્પિત થઈને હાજર થયેલ હોય.” न ह्य. । ५३५२, ७५रोत गुथी संपन्न न होय ते शानयोगने माराधी शती नथी. १. मुद्रितप्रतौ हस्तादर्श च सर्वत्र ‘स्थिर' इति पदं नास्ति । अस्माभिः धर्मबिन्दुग्रन्थानुसारेण तदत्र योजितम् । Page #61 -------------------------------------------------------------------------- ________________ १२९२ • अतिक्रान्तपशुभावस्य दीक्षाराधकत्वम् • द्वात्रिंशिका-१९/१२ न चेदृशो नाऽऽराधयतीति भावनीयम् । सर्वज्ञवचनमागमस्त नायमनिरूपितार्थ इति ।। आयोज्यकरणं = केवलाऽऽभोगेनाऽचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं ततः (=आयोज्यकरणाद) ऊर्ध्वं द्वितीयो योगसन्न्याससंज्ञित इति तदा संन्यासमिच्छेत पतितः स्याद् विपर्यये ।। * (नार.परि.३।१२,सं.गी.६ ८२) इति नारदपरिव्राजकोपनिषत्-संन्यासगीतावचनमपि व्याख्यातम् । न च ईदृशो विशुद्धसत्त्व-शीलो ज्ञानयोगं नाऽऽराधयति, तत्प्रतिबन्धकाऽभावादिलक्षणसामग्रीसत्त्वात् । तदुक्तं उत्तराध्ययनसूत्रे → इहलोगे निप्पिवासस्स नत्थि किंचि वि दुक्करं 6 (उत्त.१९/४४) इति । यथोक्तं पञ्चाशके अपि → णाणाइगुणजुओ खलु णिरभिस्संगो पद(?र)त्थरसिगो य । इय जयइ ण उण अण्णो - (पञ्चा. २/३४) इति । तदुक्तं हरिभद्रसूरिभिः एव ब्रह्मसिद्धान्तसमुच्चये अपि→ विद्याजन्माप्तितस्तद्वद्विषयेषु महात्मनः । तत्त्वज्ञानसमेतस्य न मनोऽपि प्रवर्तते ।। महापथप्रवृत्तोऽयं सर्वत्र विगतस्पृहः । पशुभावमतिक्रान्तः शिवकृत्यपरायणः ।। पद्मिनीपत्रसदृशस्तत्त्वज्ञानसमन्वितः । विषयोदकयोगेऽपि तदसङ्गः स्वभावतः ।। सदाशिवसमावेशी महाध्यानाभिनन्दितः । अधिकारवशाच्छेषवृत्तिमात्रोपभोगकृत् ।। एवंविधस्वभावस्तु यत् सामायिकवानपि । तदत्र तत्त्वतो भेदो नैव कश्चन विद्यते ।। - (ब्र.सि.३५३-३५७) इति भावनीयम् । न चेदमस्माभिः यदृच्छयोच्यते, किन्तु आगममुपजीव्यैव । न च तत्र विसंवादः सम्भवति, यतः सर्वज्ञवचनं आगमः । तत् = तस्मात् कारणात् न = नैव अयं = सर्वज्ञोपदिष्ट आगमः अनिरूपितार्थः = केवलज्ञानाऽदृष्टार्थप्रतिपादकः सम्भवति, केवलज्ञानेनाऽर्थान् ज्ञातानेवाऽभिलाप्यान् ग्राहकाऽनुवृत्त्या तीर्थकरो दर्शयति । तदुक्तं आवश्यकनियुक्ती → केवलनाणेणऽत्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो - (आ.नि. ७८) इति । ___ प्रथमसामर्थ्ययोगकालादिकं सप्रपञ्चमभिधायाऽधुनाऽवसराऽऽयातं द्वितीयसामर्थ्ययोगलाभकालमाहआयोज्यकरणमिति । केवलाऽऽभोगेन = केवलज्ञान-दर्शनोपयोगेन अचिन्त्यवीर्यतया = अनन्तसामर्थ्यतया भवोपग्राहिकर्माणि = अवशिष्टाऽघातिकर्माणि तथा व्यवस्थाप्य = तथा-तथातत्तत्कालक्षपणीयत्वेन विरच्य तत्क्षपणव्यापारणं, शैलेश्यवस्थाफलं आवर्जीकरणाऽपराभिधानमेतत् । अयमाशयः- ‘आयुःशेषाणामधि તથા ઉપરોક્ત ૧૬ ગુણથી યુક્ત હોય છે તે જ્ઞાનયોગને આરાધ્યા વિના રહેતો નથી. આ રીતે વિચારણા–ભાવના કરવી. કારણકે ઉપરોક્ત બાબત આગમમાં જણાવેલ છે. તથા જૈન આગમ તો સર્વજ્ઞનું વચન છે. તેથી આગમ કદાપિ સર્વજ્ઞ ભગવંતે ન જોયેલા વિષયનું નિરૂપણ ન કરે. આયોજ્ય-કરણ પછી યોગસંન્યાસસંક્ષિત દ્વિતીય સામર્થ્યયોગ આવે છે એવું તેના જાણકારો કહે છે. કેવલજ્ઞાન વડે અચિંત્ય શક્તિ હોવાના કારણે ભવોપગ્રાહી એવા શાતા-અશાતાવેદનીય,નામ કર્મ વગેરે અધાતિકર્મોને તે-તે પ્રકારે ગોઠવીને અઘાતિ કર્મોનો ક્ષય કરવા માટે જે પ્રવૃત્તિ કરવામાં આવે છે તે આયોજ્યકરણ १. मुद्रितप्रतौ 'तत्राय'मित्यशुद्ध पाठः । Page #62 -------------------------------------------------------------------------- ________________ • आवर्जीकरणविचारः • १२९३ तद्विदोऽभिदधति, शैलेश्यवस्थायां कायादियोगानां सन्यासेनाऽयोगाख्यस्य सर्वसन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ।।१२।। = तात्त्विको तात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः । । १३ ।। कस्थितिकानामघातिकर्मणां समुद्घातनं कर्तुमनाः पूर्वमाऽऽयोज्यकरणं विदधाति । समुद्घातकरणार्थमादौ केवलिन उपयोगो 'मयाऽधुनेदं कर्तव्यमित्येवंरूपः, उदयाऽऽवलिकायां कर्मप्रक्षेपरूपो व्यापारो वाऽऽवजनमुच्यते । तथाभूतस्य करणं आवर्जीकरणं तदन्तर्मुहूर्त्तमात्रं कालं कृत्वा ततः समुद्घातं कुरुते' (वि.आ.३०५१ वृत्ति) इति विशेषावश्यकभाष्यवृत्ती श्रीमलधारिहेमचन्द्रसूरिः । तदुक्तं विशेषावश्यकभाष्ये → आवज्जणमुवओगो वावारो वा तदत्थमाईए ← (वि.आ.भा.३०५१) इति । यथोक्तं श्रीहरिभद्रसूरिभिरपि आवश्यक नियुक्तिवृत्ती आवर्जीकरणं आन्तर्मौहूर्त्तिकमुदीरणाऽऽवलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपम् ← ( आ. नि. ९५५ हारि. वृ.) । तदुक्तं औपपातिकवृत्तौ अपि आवर्जीकरणं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपम् ← ( औ.सू. ५३ वृ.) । ततः = आयोज्यकरणाद् ऊर्ध्वं = पश्चात् योगसंन्याससंज्ञितः द्वितीयः सामर्थ्ययोगो भवतीति तद्विदः योगवेत्तारः अभिदधति, शैलेश्यवस्थायां कायादियोगानां काय-वाङ्-मनःकर्मलक्षणत्रिविधयोगानां सन्यासेन = निरोधेन अयोगाऽऽख्यस्य सर्वसन्यासलक्षणस्य कृत्स्नसंवररूपस्य सर्वोत्तमस्य निरतिशयस्य योगस्य प्राप्तेरिति । तदुक्तं स्याद्वादकल्पलतायामपि → द्वितीयस्त्वायोज्यकरणेन योगनिरोधादूर्ध्वं शैलेश्यां कायादिकर्मरूपाणां योगानां संन्यासात् । अयं खल्वयोगोऽपि मोक्षयोजनात् परमो योग उच्यते ← (स्या.क.ल. ९/२७ ) इति ।।१९ / १२ । । કહેવાય છે. તેનું નામ શૈલેશી અવસ્થા છે.શૈલેશી અવસ્થામાં કાયા-વચન-મનસ્વરૂપ યોગનો નિરોધ સંન્યાસ = ત્યાગ કરવાથી અયોગ નામના સર્વસંન્યાસસ્વરૂપ સર્વોત્કૃષ્ટ યોગની પ્રાપ્તિ થાય છે.(૧૯/૧૨) વિશેષાર્થ :- સંન્યાસ ત્યાગ. ધર્મનો ત્યાગ એટલે ધર્મસંન્યાસ અને યોગનો ત્યાગ એટલે યોગસંન્યાસ. નાસ્તિક માણસ ધર્મને છોડે છે તે ધર્મસંન્યાસ તરીકે માન્ય નથી. કારણ કે તે આત્મવિકાસના પગથિયે આગળ નથી વધતો પણ નીચે પટકાય છે. જેમ ૧૨મું ધોરણ પાસ કરીને કોઈ હોંશિયાર વિદ્યાર્થી મેડીકલ કોલેજમાં એડમીશન મેળવવા સ્કુલમાંથી લિવીંગ સર્ટીફિકેટ મેળવે અને કોઈ મંદબુદ્ધિવાળો વિદ્યાર્થી ૧૨મા ધોરણમાં નાપાસ થવાથી સ્કુલમાંથી L.C. મેળવે. આ બન્ને પરિસ્થિતિમાં બન્ને વિદ્યાર્થી સ્કુલ તો છોડે છે. પરંતુ પહેલો વિદ્યાર્થી કોલેજમાં દાખલ થવા સ્કુલ છોડે છે. જ્યારે બીજો વિદ્યાર્થી ઘર ભેગો થવા, ભણવાનું છોડવા માટે સ્કુલ છોડે છે. તેથી પ્રથમ વિદ્યાર્થી શાબાશીને પાત્ર બને છે. બીજો ઠપકાને પાત્ર બને છે.તેમ પ્રસ્તુતમાં ક્ષપકશ્રેણિ માંડનાર સાધક ક્ષાયિક ગુણોને મેળવવા માટે ક્ષાયોપશમિક ક્ષમા વગેરે ગુણોને છોડે છે. તેથી તે મેડિકલ કોલેજમાં જવા માટે સ્કુલ છોડનાર પ્રથમ વિદ્યાર્થી સમાન છે. જ્યારે નાસ્તિક, શ્રદ્ધાહીન, મંદશ્રદ્ધાવાળો કે સત્ત્વહીન માણસ ક્ષમા વગેરે ધર્મોને છોડે તો તે બીજા વિદ્યાર્થી तुल्य समभवो. (१८/१२) *** = = = = = * તાત્ત્વિક અને અતાત્ત્વિક યોગ ગાથાર્થ ઃ- સામાન્યથી તાત્ત્વિક અને અતાત્ત્વિક -આમ યોગના બે પ્રકાર પણ સંભવે છે. તાત્ત્વિક યોગને વાસ્તવિક સમજવો. અતાત્ત્વિક યોગ તો યોગાભાસ કહેવાયેલ છે. (૧૯/૧૩) Page #63 -------------------------------------------------------------------------- ________________ १२९४ • तात्त्विकयोगवतां प्रवृत्तिः • द्वात्रिंशिका-१९/१३ तात्त्विक इति । सामान्येन = विशेषभेदाऽनुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते। तात्त्विको = वास्तवः = केनाऽपि नयेन मोक्षयोजनफल इत्यर्थः। अन्यः = अतात्त्विकः तु तदाभासः = उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ।।१३।। → तात्त्विकोऽतात्त्विकश्चायं सानुबन्धस्तथाऽपरः । सास्रवोऽनास्रवश्चेति संज्ञाभेदेन कीर्तितः ।। - (यो.बि.३२) इति योगबिन्दुकारिकां चेतसिकृत्य ग्रन्थकारोऽधुना प्रकारान्तरेण योगमेव सक्षेपतो विभजति- 'तात्त्विक' इति । विशेषभेदाऽनुपग्रहेण = विशेषजिज्ञासोत्थाप्य-योगत्वव्याप्यताऽवच्छेदकाऽवान्तरनानाधर्मोदासीनतया। केनाऽपि नैगमादिनैवम्भूतपर्यन्तेन नयेन मोक्षयोजनफलः योगपदमुख्यार्थसम्पन्नः, निर्वाणैकफलाभिलाषप्रयुक्तत्वात् । इत्थं तात्त्विकयोगसम्पन्नास्तु उपमितिभवप्रपञ्चायां कथायां दर्शितरीत्या सामान्यतो मूर्च्छन्ति भगवद्बिम्बेषु, रज्यन्ते स्वाध्यायकरणेषु, स्निह्यन्ति साधर्मिकजनेषु, प्रियन्ते सदनुष्ठानेषु, तुष्यन्ति गुरुदर्शनेषु, हृष्यन्ति सदर्थोपलम्भेषु, द्विषन्ति व्रताऽतिचारकरणेषु, क्रुध्यन्ति सामाचारीविलोपेषु, रुष्यन्ति प्रवचनप्रत्यनीकेषु, माद्यन्ति कर्मनिर्जरणेषु, अहङ्कुर्वन्ति प्रतिज्ञातनिर्वाहणेषु, अवष्टभनन्ति परिषहेषु, स्मयन्ते दिव्याधुपसर्गेषु, गृहयन्ति प्रवचनमालिन्यं, वञ्चयन्तीन्द्रियधूर्तगणं, लुभ्यन्ति तपश्चरणेषु, गृध्यन्ति वैयावृत्त्याऽऽचरणेषु, अभ्युपपद्यन्ते सद्ध्यानयोगेषु, तुष्यन्ति परोपकारकरणेषु, निघ्नन्ति प्रमादचौरवृन्दं, बिभ्यति भवचक्रभ्रमणात्, जुगुप्सन्ते विमार्गचारिता, रमन्ते निर्वृतिनगरीगमनमार्गे, उपहसन्ति विषयसुखशीलतां, उद्वेजन्ते शैथिल्याऽऽचरणात्, शोचन्ति चिरन्तनदुश्चरितानि, गर्हन्ते निजशीलस्खलितानि, निन्दन्ति भवचक्रनिवासं, आराधयन्ति जिनाज्ञायुवति, प्रतिसेवन्ते द्विविधशिक्षाललनाम् (उप.भ.प्र.क.प्रस्ताव-४ पृ.२१८ प्रकर्षोक्तिः) इत्यवधेयम् ।। लोकचित्ताऽऽराधना-लब्धि-कीर्ति-दिव्यभोगोपलब्ध्याद्याशयप्रयुक्तत्वेन उक्तलक्षणविरहितोऽपि = मोक्षयोजकत्वशून्योऽपि बहिश्चिकिचिकायमानकृत्रिमरत्नवद् योगोचितवेषादिना = भावयोगिप्रायोग्यनेपथ्यचेष्टा-भाषणादिना योगवद् = तात्त्विकयोग इव आभासमानः = स्थूलबुद्धीनां प्रतिभासमानः प्रकीर्तितः योगिभिः । प्राक् (द्वा.द्वा.१९/१२ पृ.१२८८) प्रव्रज्याकाले जायमानस्य धर्मसंन्यासस्याऽतात्त्विकत्वमुक्तं तत् सामर्थ्ययोगयोग्यतापेक्षयोक्तम् । इह त्वेकान्तयोगाऽयोग्यत्वविवक्षयाऽतात्त्विकत्वं योगाऽऽभासस्योक्तमिति दृढतरमवधेयम् । अयं चोभयभ्रष्टोऽवसेयः । तदुक्तं स्कन्दपुराणे → यो हि संन्यस्य विषयान् मनसा गृह्यते पुनः । उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति ।। - (स्क.पु.मा.को.४५/१९) इति । ટીકાર્ચ - વિશેષરૂપે ભેદોને પકડવામાં ન આવે તો યોગના બે પ્રકાર પણ માન્ય છે. તાત્વિક યોગ અને અતાત્ત્વિક યોગ. તાત્ત્વિક યોગ છે તે વાસ્તવિક સમજવો. કારણ કે કોઈ પણ નયના અભિપ્રાયથી તે તાત્ત્વિક યોગનું ફળ મોક્ષને જોડવારૂપ બને છે. જ્યારે અતાત્ત્વિક યોગ તો યોગાભાસ કહેવાયેલ છે. કારણ કે મોક્ષયોજન સ્વરૂપ ફળ ન આપવા છતાં, યોગલક્ષણશૂન્ય હોવા છતાં પણ યોગને ઉચિત वेष वगैरे द्वारा योगनी भ त मासे. छे. (१८/१3) વિશેષાર્થ :- ૧૨મી ગાથામાં પ્રવ્રજ્યા અવસ્થામાં અતાત્વિક ધર્મસંન્યાસ બતાવેલ હતો તેમાં - અતાત્ત્વિક' પદનો અર્થ ઔપચારિક સમજવો. કેમ કે તાત્ત્વિક ધર્મસંન્યાસની નજીક પહોંચાડવાનું કામ Page #64 -------------------------------------------------------------------------- ________________ • अतात्त्विकयोगपरिचयः • १२९५ अपुनर्बन्धकस्याऽयं व्यवहारेण तात्त्विकः । अध्यात्म-भावनारूपो निश्चयेनोत्तरस्य तु ।।१४।। प्रकृताऽतात्त्विकयोगस्तु मलिनाऽन्तःकरणस्य त्राणाय नालम् । तदुक्तं उत्तराध्ययने → चीराजिणं नगिणिणं जडी संघाडि मुंडिणं । एयाणि वि न तायंति, दुस्सीलं परियागतं ।। 6 (उत्त.५/२१) इति पूर्वोक्तं(पृ.९०१) इहानुसन्धेयम् । तदुक्तं गच्छाचारप्रकीर्णके → लिंगधारी संजमजोएण निस्सारो - (ग.प्र.२४) इति । मूलाराधनायां अपि → घोडगलिंडसमाणस्स, तस्स अब्भन्तरम्मि कुधिदस्स । बाहिरकरणं किं से, काहिदि बगणिहुदकरणस्स ।। 6 (मूला.१३४७) इत्युक्तम् । अतात्त्विकयोगपरित्यागाऽऽशयेनैव भावप्राभृते → भंजसु इंदियसेणं, भंजसु मणमक्कडं पयत्तेणं । मा जणरंजणकरणं बाहिरवय-वेस तं कुणसु ।। (भा.प्रा. ९०) इत्येवमुक्तं कुन्दकुन्दाचार्येण । प्रकृते → किं लिंगविड्डरीधारणेण कज्जम्मि अट्ठिए ठाणे ? । राया न होइ सयमेव धारयं चामराडोवे ।। 6 (उप.मा. ४३६) इति उपदेशमालायां धर्मदासगणिवचनं, → बाहिरसंगविमुक्को णवि मुक्को मिच्छभाव णिग्गंथो । किं तस्स ठाण-मउणं ण वि जाणदि अप्पसमभावं ।। किं काहिदि बहिकम्मं किं काहिदि बहुविहं च खमणं तु । किं काहिदि आदावं आदसहावस्स विवरीदो।। - (मो.प्रा.९७,९९) इति मोक्षप्राभृतगाथायुगलं, → न लिग मोक्षकारणम् - (स.सा.क.९/२३८) इति समयसारकलशवचनं, → न लिग धर्मकारणम् - (म.स्मृ.६/६६, सं.गी.८/६२) इति पूर्वोक्तं (पृ.९०,३९४) मनुस्मृतिसंन्यासगीतावचनं, → न वेषधारणं सिद्धेः कारणम् – (ह.यो.२/६६) इति हठयोगप्रदीपिकावचनं, → शिरोमण्डितं तुण्डं चित्तं न मुण्डितं किं मुण्डितम् ?। यस्य पुनः चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ।। - (मृ.क.६/३) इति मृच्छकटिके शुद्रकोक्तं, → थूत्कृतेन यथाऽपूपकरणं न हि सम्मतम् । विना भावेन वेषस्य धारणं तद्वदेव हि ।। - (आ.श.५५) इति आभाणशतकवचनं, → यो निःसृतश्च न च निःसृतकामरागः, कषायमुरः वहति यो न च निष्कषायः । पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ।। - (सौ.नं. ७/ ४९) इति च सौदरनन्दे अश्वघोषभाषितं सम्यग् इति भावनीयम् । दम्भप्रधानतया प्रशम-दम-दान-दयादाक्षिण्यादिसद्गुणरहिततया जनमनोरञ्जनादिनिमित्ततया चाऽत्राऽतात्त्विकत्वं योजनीयम् । तदुक्तं योगबिन्दौ → तात्त्विको भूत एव स्यादन्यो लोकव्यपेक्षया (यो.बि.३३) इति ।।१९/१३।। तत्र कः कस्य किंविधः सम्भवति ? इत्याशङ्कायां योगबिन्दु(३६९)कारिकामेवोपन्यस्यति 'अपुनर्बन्धकस्येति । योगबिन्दुव्याख्यानुसारेणैव निरूपयति- अपुनर्बन्धकस्य पूर्वं (द्वा.द्वा.१४/१ भा-४,पृ.९३५) व्यावर्णितતે કરે છે. જ્યારે અહીં જે અતાત્ત્વિક યોગ બતાવેલ છે તે યોગસ્વરૂપ યોગ્યતાશૂન્ય અર્થમાં સમજવો. યોગની કોઈ લાયકાત ન હોવા છતાં યોગી પુરુષનો વેષ પહેરવાના લીધે તે અભવ્ય વગેરેની ધર્મપ્રવૃત્તિમાં યોગ તરીકેનો આભાસ-ભ્રમ થવાની શક્યતા હોવાથી તેને યોગાભાસ કહેલ છે. (૧૯૧૩) તાત્વિક યોગના અધિકારી છે ગાથાર્થ - અપુનબંધકને અધ્યાત્મ અને ભાવનારૂપ તાત્વિક યોગ વ્યવહાર નથી હોય છે અને નિશ્ચય નયથી આ તાત્ત્વિકયોગ ચારિત્રીને હોય છે. (૧૯/૧૪). Page #65 -------------------------------------------------------------------------- ________________ • अपुनर्बन्धकादेः तात्त्विकयोगविचारः • द्वात्रिंशिका - १९/१५ अपुनर्बन्ध = = । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च अयं योगो व्यवहारेण कारणस्याऽपि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च निश्चयेन निश्चयनयेन उपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ।।१४।। सकृदावर्तनादीनाम' तात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ।। १५ ।। स्वरूपस्याऽसद्ग्रहत्यागत उपलक्षणात् सम्यग्दृष्टेश्च ग्रन्थिभेदतः । उपलक्षणत्वं च स्वार्थबोधकत्वे सत तदितरबोधकत्वरूपमवगन्तव्यम् । अपुनर्बन्धक-सम्यग्दृष्ट्यपान्तरालवर्तित्वान्मार्गाभिमुख-मार्गपतितयोरपि ग्रहणमत्राऽवसेयम् । ‘आयुर्वृतं', 'धान्यं वर्षति मेघ' इत्यादिस्वारसिकलोकव्यवहारदर्शनात् कारणस्याऽपि अनन्तर-परम्परभेदभिन्नस्य कार्योपचाररूपेण कार्यत्वोपचारात्मकेन व्यवहारेण व्यवहारनयेन योगः तात्त्विकः, कारणस्याऽपि कथञ्चित्कार्यत्वात् । यथा जा सम्मभावियाओ पडिमा इयरा न भावगामो उ । भावो जइ नत्थि तहिं नणु कारण कज्जुवयारो ।। ← (बृ.क.भा. १११६) इति बृहत्कल्पभाष्ये सम्यग्दृष्टिपरिगृहीता प्रतिमा निश्चयतो ज्ञानादिभावशून्यत्वेऽपि कारणे कार्योपचारात् व्यवहारनयेन भावग्राम इत्युच्यते तथाऽपुनर्बन्धकस्याऽध्यात्म-भावनारूपो योगो निश्चयतः सम्यग्ज्ञानादिशून्यत्वेऽपि कारणे कार्योपचारात् व्यवहारनयेन भावयोगः तात्त्विकयोगाऽपराऽभिधान इत्युच्यते इति भावः । तदुक्तं योगशतके ववहारओ उ एसो विन्नेओ एयकारणाणं पि । जो संबंधी सो वि य कारण कज्जोवयाराओ ।। ← (यो.श. ४) इति पूर्वोक्तं (पृ. ६८४) अनुसन्धेयमत्र । निश्चयेनाऽपुनर्बन्धकादेर्न योगः किन्तु योगबीजम् । शिष्टं स्पष्टम् ।।१९ / १४ ।। ટીકાર્થ :- અપુનર્બંધકને અને ઉપલક્ષણથી સમિકતીને અધ્યાત્મસ્વરૂપ અને ભાવનાસ્વરૂપ યોગ વ્યવહારનયથી તાત્ત્વિક હોય છે. કેમ કે વ્યવહારનય કારણમાં પણ કાર્યનો ઉપચાર કરે છે. જ્યારે ઉપચારનો ત્યાગ કરનાર એવા નિશ્ચયનયની દૃષ્ટિથી ચારિત્રીને જ ઉપરોક્ત તાત્ત્વિકયોગ હોય છે.(૧૯/૧૪) વિશેષાર્થ :- ૧૮મી બત્રીસીમાં બતાવેલ અધ્યાત્મ, ભાવના, ધ્યાન, સમતા અને વૃત્તિસંક્ષય સ્વરૂપ પાંચ પ્રકારના યોગમાંથી પ્રથમ બે તાત્ત્વિકયોગ વ્યવહારનયથી અપુનર્બંધક અને સમકિતીને હોય તથા નિશ્ચયનયથી દેશવિરતિચારિત્રવાળા અને સર્વવિરતિચારિત્રવાળા જીવોને હોય છે. અપુનર્ગંધક અને અવિરત સમકિતી જીવની પાસે રહેલા અધ્યાત્મ અને ભાવનાયોગને વ્યવહારનયથી તાત્ત્વિક કહેવાનું પ્રયોજન એ છે કે તે બન્ને યોગ તાત્ત્વિક અધ્યાત્મ અને ભાવનાયોગના કારણ બનવાના છે. વ્યવહારનય આવો ઉપચાર માન્ય કરે છે. નિશ્ચયનય ઉપચારગ્રાહક ન હોવાથી માત્ર દેશ-સર્વચરિત્રધરની પાસે જ તાત્ત્વિક અધ્યાત્મ-ભાવના સ્વરૂપ યોગને સ્વીકારે છે. પરંતુ તાત્ત્વિક ધ્યાન, સમતા, અને વૃત્તિસંક્ષયયોગ વ્યવહારનયથી ક્યાં હોય ? તેનો ખુલાસો ગ્રંથકારશ્રીએ પ્રસ્તુતમાં નથી કરેલો તે વાત નોંધપાત્ર છે. યોગબિંદુ ગ્રંથમાં પણ તેનો ખુલાસો મળતો નથી. (૧૯/૧૪) શ્ન અતાત્ત્વિક્યોગ નુક્શાનકારી १२९६ = = = = ગાથાર્થ :- કેવળ તથાવિધ વેષ વગેરેના કારણે સમૃબંધક વગેરે જીવોને અતાત્ત્વિક યોગ કહેવાયેલ छे. तेनुं इज प्रायः अनर्थअरी छे. (१८ / १५ ) १. हस्तादर्शे '... नामदंता...' इत्यशुद्धः पाठः । Page #66 -------------------------------------------------------------------------- ________________ • श्रद्धाशून्यधर्मप्रवृत्तेः निष्फलता • १२९७ सकृदिति । सकृद् = एकवारं आवर्तन्ते = उत्कृष्टस्थिति बनन्तीति सकृदावर्तनाः । आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां (=सकृदावर्तनादीनां) अतात्त्विको = व्यवहारतः, निश्चयतश्चाऽतत्त्वरूपः, अशुद्धपरिणामत्वाद् उदाहृतः अध्यात्म-भावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो = बाहुल्येन यस्य स तथा (=प्रत्यपायफलप्रायः) । तथा = तत्प्रकारं' भावसाराऽध्यात्मभावनायुक्तयोगियोग्यं यद्वेषादिमानं नेपथ्य-चेष्टा-भाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् (= तथावेषादिमात्रतः) । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ।।१५।। योगबिन्दुकारिका(३७०)द्वारेणैवाऽतात्त्विकयोगस्वामिनमाह- ‘सकृदि'ति । योगबिन्दुवृत्तिमनुसृत्य व्याख्यानयति- सकृद् = एकवारं मोहनीयकर्मणः सप्ततिसागरोपमकोटाकोटिप्रमितां उत्कृष्टस्थिति तथाविधसङ्क्लेशतो बध्नन्तीति सकृदावर्तनाः = सकृद्बन्धकाः । व्यवहारतः सद्भूतव्यवहारनयमपेक्ष्य निश्चयतश्च = शुद्धाऽशुद्धनिश्चयनयमाश्रित्य च अतत्त्वरूपः = मोक्षयोजनलक्षणफलशून्यः, अशुद्धपरिणामत्वात् = अद्याऽपि मार्गानुसारिताबाधकसङ्क्लिष्टपरिणामत्वात् तेषाम् । प्रयोगस्त्वेवम्- सकृद्बन्धकाद्यनुष्ठानं मिथ्या, तथाविधाऽशुद्धपरिणामप्रयुक्तत्वात् तथाविधाऽशुद्धपरिणामशालिस्वामिकृतत्वाद्वा, अभव्यानुष्ठानवत् । अत एव उपदेशपदे (गा.२५३) ग्रन्थिदेशस्थानामभव्य-सकृद्बन्धकादीनामप्रधानद्रव्याज्ञायोगः मार्गाभिमुख-मार्गपतितानाञ्च प्रधानाऽऽज्ञायोग उक्तः । प्रकृते → बाहिरचाओ विहलो अब्भंतरगंथजुत्तस्स - (भा.प्रा.३) इति भावप्राभृतवचनमप्यनुसन्धेयम् । न केवलं तस्याऽतात्त्विकत्वम्, अपि तु तेषामनर्थोऽपि बाहुल्येन ततः सम्भवतीत्याह'प्रत्यपाय' इति । एतेन → विरक्तः प्रव्रजेद् धीमान् सरागस्तु गृहे वसेत् । सरागो नरकं याति प्रव्रजन् हि द्विजाधमः ।। - (ना.परि.३/१३) इति नारदपरिव्राजकोपनिषद्वचनमपि व्याख्यातम् । → अज्ञश्चाऽश्रद्दधानश्च संशयात्मा विनश्यति । नाऽयं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। - (भ.गी. ४/४१) इति भगवद्गीतावचनमप्यत्र भावनीयम् । न पुनः = नैव तेषां सकृद्बन्धकादीनां काचित् तीव्र-मन्दादिरूपा मोक्षदायकतयाऽध्यात्मादियोगं प्रति श्रद्धालुता वर्तते । परेषामपि सम्मतमिदम् । यथोक्तं भगवद्गीतायां → अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ ! न च तत्प्रेत्य नो इह ।। - (भ.गी. १७।२८) इति, स्कन्दपुराणे च ટીકાર્થ :- એક વાર મોહનીય કર્મની ઉત્કૃષ્ટ સ્થિતિને જેઓ ભવિષ્યમાં બાંધવાના હોય તેવા જીવો સકૃદાવર્તની = સકુબંધક કહેવાય છે. મૂળ ગાથામાં રહેલ -આદિ' શબ્દથી ધિરાવર્તનાદિ = દ્વિબંધક વગેરે જીવો પણ લઈ લેવાના છે. એક વાર કે અનેક વાર મોહનીય કર્મની ૭૦ કોડાકોડી સાગરોપમ પ્રમાણ સ્થિતિ જેઓ બાંધવાના હોય તેવા જીવોનો અધ્યાત્મ-ભાવનાસ્વરૂપ યોગ વ્યવહારથી અને નિશ્ચયથી અતાત્ત્વિક કહેવાયેલ છે. (પંચાલકજીવૃત્તિમાં સકુબંધકાદિને ઉપચારથી ભાવવંદના હોય તેમ જણાવેલ છે. પરંતુ) મોટા ભાગે તેનું ફળ અનર્થાત્મક હોય છે. કારણ કે તેમની પાસે તથાવિધ ભાવપ્રધાન અધ્યાત્મભાવનાયોગવાળા યોગીને યોગ્ય વેશ-ભાષા-પ્રવૃત્તિ હોવા છતાં તે બધું શ્રદ્ધાશૂન્ય હોય છે. અર્થાત્ તેવા સકૂદબંધક વગેરે જીવોમાં હોય તો પણ ફક્ત બાહ્ય વેષ વગેરે જ હોય, શ્રદ્ધા વગેરે ભાવો જરા પણ નથી હોતા. તેથી તેના યોગો અનર્થફલક યોગાભાસ છે, અતાત્ત્વિક છે, દેખાવમાત્ર છે.(૧૯૧૫) १. ....कारभा...' इति मुद्रितप्रतौ पाठोऽशुद्धः । २. 'भावमारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #67 -------------------------------------------------------------------------- ________________ १२९८ सकृद्बन्धकाऽपुनर्बन्धकानुष्ठानभेदसाधनम् द्वात्रिंशिका - १९/१५ → सर्वस्वं जीवितं वाऽपि दद्यादश्रद्धया यदि । नाऽऽप्नुयात् सफलं किञ्चित् श्रद्दधानः ततो भवेत् । । ← (स्क.पु.मा.कौ ४ ।४४ ) इति । श्रद्धैव च धर्मप्राणभूतेति सर्वसम्मतम् । प्रकृते श्रद्धयाऽग्निः समिध्यते, श्रद्धया हूयते हविः ← (ऋ. वे. १०/१५१/१) इति ऋग्वेदवचनं श्रद्धया सत्यमाप्यते ← (य. वे.१९/३०) इति यजुर्वेदवचनं श्रद्धायां ह्येव दक्षिणा प्रतिष्ठिता ← (बृ.उप. ३।९।२१ ) इति बृहदारण्यकोपनिषद्वचनं व्रात्यस्यापि गृहे भिक्षेत् श्रद्धा-भक्तिपुरस्कृते ← (बृ.सं.६/६४) इति बृहत्संन्यासोपनिषद्वचनं, एषा ह वै देवानां राज्ञी श्रद्धा ← (जै.ब्रा. २ / ४२६) इति जैमिनीयब्राह्मणवचनं, → श्रद्धा देवानऽधिवस्ते ← ( तै. ब्रा. २/८/८) इति तैत्तिरीयब्राह्मणवचनं श्रद्धया सत्येन मिथुनेन स्वर्गांल्लोकान् जयति ← (ऐ.ब्रा. ७/१०) इति ऐतरेयब्राह्मणवचनं श्रद्धावान् लभते ज्ञानं ← (भ.गी. ४/ ३९) इति पूर्वोक्तं (पृ.९७१) भगवद्गीतावचनं श्रद्धया साध्यते सर्व ← (बृ.ना. पु. ४ / १ ) इति इति आदर्शचरितवचनं बृहन्नारदीयपुराणवचनं, श्रद्धा मुक्तिप्रदायिनी ← ( आ.च. २।७५ पृ. ) च स्मर्तव्यं स्व-परसमयतात्पर्यान्वेषणपरायणैः । • सकृद्बन्धकादयस्तु श्रद्धापेताः तथापि भावयोगिसमुचितवन्दन - सत्कारादीनां स्वीकारात् दाम्भिकानां तेषां परप्रतारणप्रवणानां बाह्यधर्मानुष्ठानं स्ववधाय कृत्योत्थापनन्यायमनुसरति । विश्वासादाकृतेरेते महापापस्य भाजनम् ← ( द्वा. द्वा.३/२० भाग-१, पृ. १७० ) इति प्रागुक्तमत्रानुसन्धेयम् । एतेन कौपीनं भसितालेपो दर्भा रुद्राक्षमालिका । मौनमेकासनं चेति मूर्खसञ्जीवनानि षट् । । ← (क.वि.८६) इति कलिविडम्बनवचनमपि व्याख्यातम्, श्रद्धाविरहे विपरीताऽऽशयसत्त्वे वा तदुपपत्तेः । प्रकृतयोग्याभासप्रकृतिः परै राक्षसीत्यङ्गीक्रियते । तदुक्तं गणेशगीतायां सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु । अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् । परोत्कर्षाऽसहिष्णुत्वं परकृत्यपराहतिः । इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ।। ← (ग.गी. १० / ९) इति । मूलतः सहजमलोन्मूलनप्रक्रियाविशेषाऽनारम्भात्तेषां प्रव्रज्यादिग्रहणेऽपि विकृते चेतसि भावाऽऽश्रववृद्धिरेव प्रायशः सम्पद्यते । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पवड्ढन्ति । योनिसो च खो, भिक्खवे, मनसिकरोतो अनुप्पन्ना चेव आसवा न उप्पज्जन्ति, उप्पन्ना च आसवा पहीयन्ति ← (म.नि. सर्वाश्रवसूत्र - १ ।२।१५) इति । 'योनिस आश्रवक्षयशुद्ध इति तद्विपरीतं च ' अयोनिसो' इति । ननु कारणस्य कथञ्चित्कार्यत्वोपचारेणाऽपुनर्बन्धकस्याऽध्यात्म-भावनायोगयोस्तात्त्विकत्वाभ्युपगमे तदीयानुष्ठानस्य योगयोग्यत्वमात्रमेव सिद्धम् । ततश्चाऽसद्ग्रहत्यागादिद्वाराऽपुनर्बन्धकादेरिव सकृद्बन्धकादीनामपि अध्यात्माद्यनुष्ठानस्य योग्यतया हेतुत्वमविरुद्धमेवेति तेषामध्यात्मादेरतात्त्विकत्वाभिधानमनुचितम् । न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिर्भवति, अन्यथाऽपुनर्बन्धकीयाध्यात्मादेरप्यतात्त्विकत्वप्रसङ्गादिति चेत् ? सत्यम्, तथापि प्रकृते व्यवधानाऽव्यवधानाभ्यां समयप्रतिनियताभ्यां तात्त्विकाऽतात्त्विकत्वव्यवस्थितेः, फलसन्निधानाऽसन्निधानयोर्हेतुभेदप्रयोज्यत्वेन तद्भेदव्यवस्थितेश्च सर्वथा स्वरूपपरावृत्तिं विना सहकारियोग्यताया अप्यनुपपत्तेरित्यधिकं स्याद्वादकल्पलतायाम् ।।१९/१५।। = Page #68 -------------------------------------------------------------------------- ________________ अप्रमत्तमुनीनामेव निश्चयतो ध्यानाधिकारः १२९९ शुद्व्यपेक्षो यथायोगं चारित्रवत एव च । हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ।। १६ ।। यथास्थानं शुद्ध्यपेक्ष = उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः ' पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविजृम्भते = शुद्ध्यपेक्ष इति । यथायोगं चारित्रवत एव च हन्त तात्त्विकः प्रोल्लसति ।। १६ ।। • = = अपायाऽभाव-भावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवापायो' योगस्य बाधकम् ।।१७।। असद्भाव-सद्भावाभ्यां ( = अपायाभावभावाभ्यां ) अपायेति । अपायस्य अभाव- भावाभ्यां = = तात्त्विकाऽतात्त्विकाध्यात्म-भावनायोगस्वामिनमुपदर्थ्याऽधुनाऽवशिष्टयोगस्वामिनमुदाहरति- 'शुद्ध्यपेक्ष' देश-सर्वचारित्रशालिन एव न त्वन्यस्य, पारमार्थिकैकस्वरूपः इति । चारित्रवतः अविलम्बेनापवर्गयोजनफलैकरूपो ध्यानादिकः = ध्यान-समता-वृत्तिसङ्क्षयलक्षणो योगः प्रोल्लसति = स्वरसतः प्रविसर्पति । इयांस्तु विशेषः देशचारित्रिणः तात्त्विकं ध्यानादिकमंशतः, सर्वचारित्रिणस्तूत्कर्षापकर्षाद्युपेतमपि तात्त्विकध्यानादित्रितयं देशचारित्र्यपेक्षयाऽनन्तगुणशुद्धयुपेतमेव । यद्यपि ध्यानशतके→ सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ← ( ध्या. श. ६३ ) इत्येवमप्रमत्तमुनीनामेव धर्मध्यानाधिकारो दर्शितस्तथापि देशविरतानामंशतः तात्त्विकध्यानादिसम्भवो न विरुध्यत इति ध्येयम् ।।१९/१६।। अथ सानुबन्धेतरयोगाऽभिव्यक्त्यर्थमाह- 'अपाये 'ति । पूर्वोक्तयोगभाजो जीवस्याऽध्यात्मादिक्रमेणैव योगः अपायरहितः सन् सहकारफलतुल्यः सानुबन्धो भवति, मुक्तिफलप्राप्तिपर्यन्तमत्रुटितत्वात् । तत्सहितश्च अपायोपेतश्च कदलिफलस्थानीयो निरनुबन्धो भवति । तदुक्तं योगबिन्दी → अच्छिन्नः सानुबन्धस्तु छेदवानपरो मतः ← (यो . बिं. ३३ ) इति । यद्यपि वक्ष्यमाणापायस्याऽऽत्मन्येव सत्त्वं तदुक्तं योगबिन्दौ * ધ્યાનાદિ તાત્ત્વિક્યોગ ચારિત્રસંપન્ન પાસે હોય છે = = ગાથાર્થ :- યથાયોગ્ય રીતે શુદ્ધિની અપેક્ષાવાળો ધ્યાનાદિ તાત્ત્વિક યોગ ખરેખર ચારિત્રધર પાસે ४ विससे छे. (१८/१६) टीडार्थ ::- યથાસ્થાન યથાયોગ્ય રીતે ઉત્તરોત્તર શુદ્ધિની અપેક્ષાએ પ્રવર્તમાન એવા કેવલ પારમાર્થિક સ્વરૂપવાળા ધ્યાન-સમતા-વૃત્તિસંક્ષય નામના તાત્ત્વિક યોગો ચારિત્રધર પાસે જ વિલસે છે. (૧૯/૧૬) વિશેષાર્થ :- ધ્યાન કરતાં સમતાયોગમાં શુદ્ધિ વધુ હોય છે. સમતા કરતાં વૃત્તિસંક્ષય યોગમાં શુદ્ધિ ચઢિયાતી હોય છે. નિશ્ચયનયની દૃષ્ટિએ પારમાર્થિક ધ્યાનાદિના અધિકારી યથાયોગ્ય એવા બળવાન ચારિત્રધારી જીવો જ હોય છે. સામાન્ય ગૃહસ્થ વગેરે તેના અધિકારી નથી. (૧૯/૧૬) * સાનુબંધ-નિરનુબંધ યોગ * ગાથાર્થ :- અપાયની ગેરહાજરીથી સાનુબંધ અને અપાયની હાજરીથી યોગ નિરનુબંધ થાય છે. પ્રસ્તુતમાં નિરુપક્રમ કર્મ એ જ અપાય છે. તે યોગનું બાધક છે. (૧૯/૧૭) ટીકાર્થ :- અપાયની ગેરહાજરીથી યોગ સાનુબંધ બને છે. તથા અપાયની હાજરીથી યોગ નિરનુબંધ १. 'मानचा' इति मुद्रितप्रतावशुद्धः पाठः । २ हस्तादर्शे 'वापार्यो' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अपायस्य भावाभा...' इति पाठोऽर्थतः शुद्धोऽपि क्रमानुसारेण मूलकारिकानुसारेण चाऽशुद्धः । Page #69 -------------------------------------------------------------------------- ________________ १३०० • अघातिकर्मणां निकाचितत्वेऽपि योगाऽनाशकता • द्वात्रिंशिका - १९/१८ सानुबन्धोऽपरो निरनुबन्धः च स योगः । अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति । योगस्य बाधकं निरुपक्रमं विशिष्टानुष्ठानचेष्टयाप्यनुच्छेद्यं अनाश्यस्वविपाकसामर्थ्यं वा कर्मैव (= निरुपक्रमकर्मैव ) चारित्रमोहनीयाख्यं अपायः ।। १७ । । 'बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ।।१८।। → 'अस्यैव त्वनपायस्य सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव सापायस्य तथाऽपरः ।।' ← (यो . बिं. ३७२ ) तथापि योग - योगिनोरभेदोपचारेणात्र योगस्य सापायत्वाद्युक्तिर्न विरुध्यते । अथापायमेव व्याचष्टे - योगस्य व्यावर्णितस्वरूपस्य बाधकं = योग-क्षेम-शुद्धि-वृद्धयन्यतमाप्रतिबन्धकं विशिष्टानुष्ठानचेष्टया = शक्त्यनिगूहनेन स्वभूमिकोचितजिनोक्ताऽऽचारपालनेन अपि अनुच्छेद्यं = सर्वथोच्छेदानर्हं अनाश्यस्वविपाकसामर्थ्यं वा = स्वफलमदत्वाऽनुपरतानुभागशक्तिकं वा प्राक्कालोपार्जितं मोक्षपथप्रतिकूलचित्तवृत्ति - प्रवृत्तिकारणं चारित्रमोहनीयाख्यं कण्टक- ज्वर - दिङ्मोहतुल्यविघ्नाऽऽक्षेपकं कर्मेव अपायः = अपायपदार्थः । तदुक्तं योगबिन्दी अपायमाहुः कर्मैव निरपायाः पुरातनम् । पापाशयकरं चित्रं निरुपक्रमसञ्ज्ञकम् ।। (यो . बिं. ३७३ ) कण्टक - ज्वर - मोहस्तु समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि ।। ← (यो . बिं. ३७४ ) इति पूर्वोक्तं (पृ. ६९८) स्मर्तव्यम् । यथोक्तं योगविंशिकावृत्तौ प्रकृतग्रन्थकृताऽपि द्विविधो हि योगः - सापायो निरपायश्च । तत्र निरुपक्रममोक्षपथप्रतिकूलचित्तवृत्तिकारणं प्राक्कालार्जितं कर्म अपायः, तत्सहितो योगः = सापायः, तद्रहितस्तु निरपाय इति ← ( यो. विं. ११ वृत्ति) इति । न चैवं निरुपक्रमकर्मवतां गजसुकुमाल मेतार्य-स्कंधकादिमुनीनां निरनुबन्धयोगप्रसङ्ग इति वाच्यम्, तेषामसातवेदनीयादिकर्मणां निरुपक्रमत्वेऽपि निकाचितचारित्रमोहनीयकर्मविरहात् । एतेन व्यक्ते ब्रह्मोपयोगे तु कामवृत्तिर्न तिष्ठति । तीव्रं निकाचितं कर्म प्रारब्धं नैव नश्यति ।। ← (अध्या.गी. १८३ ) इति अध्यात्मगीतावचनमपि व्याख्यातम् ।।१९ /१७।। = = થાય છે. યોગનું બાધક એવું નિકાચિત ચારિત્ર મોહનીય નામનું કર્મ અહીં અપાય વિઘ્ન તરીકે જાણવું. વિશિષ્ટ આરાધનાની પ્રવૃત્તિથી પણ જેનો ઉચ્છેદ કરી ન શકાય અથવા જેની ફળોત્પાદક શક્તિનો નાશ કરી ન શકાય તે કર્મ નિકાચિત निरुपम हेवाय छे. (१८/१७) વિશેષાર્થ :- યોગભ્રષ્ટ કરાવે તેવું નિકાચિત કર્મ ઉદયમાં આવવાનું હોય તો તે યોગીનો યોગ નિરનુબંધ બની જાય. તે યોગની પરંપરા લાંબી ચાલતી નથી. કારણ કે યોગી પુરુષ ગમે તેવી પ્રબળ સાધના કરે તો પણ તે કર્મ દૂર થતું નથી, તે કર્મની ફળજનન શક્તિ દૂર થતી નથી. નંદીષેણ મુનિ, અષાઢાભૂતિમુનિ વગેરેના યોગો નિરનુબંધ હતા.ધન્ના અણગાર વગેરેનો યોગ સાનુબંધ હતો. કારણ કે તેમને યોગમાં બાધક કર્મ ન હતા અથવા હોવા છતાં સંયમસાધનાના પ્રભાવે તે કર્મ ફળને આપ્યા વિના દૂર થઈ ગયા હતા અથવા તેમના કર્મની ફળજનન શક્તિ સાધનાથી ક્ષીણ થઈ ગઈ હતી. તેથી તેઓ સાનુબંધયોગી બની ગયા. મેતારજ મુનિ, ગજસુકુમાલ મુનિ વગેરેને મરણાંત ઉપસર્ગ આપનાર ક્લિષ્ટકર્મ ઉદયમાં આવવા છતાં તેઓ સંયમની સાધનાથી ચલાયમાન ન થયા અને મોક્ષમાં ગયા. કારણ કે ચારિત્રથી ભ્રષ્ટ કરે તેવું કોઈ નિકાચિત ચારિત્રમોહનીય કર્મ તેઓ પાસે ન હતું. (૧૯/૧૭) * સાશ્રવ-અનાશ્રવ યોગ ગાથાર્થ :- અપાયવાળા જ જીવનો યોગ સાશ્રવ હોય છે. તે અનેક જન્મોને ઊભા કરે છે. = १. हस्तादर्श 'बहुजन्मान्तर: कृतापायस्यैव...' इति पाठः = Page #70 -------------------------------------------------------------------------- ________________ • तत्त्वतः साम्परायिककर्मबन्धस्याश्रवता • १३०१ बहिवति । बहुजन्मान्तरकरो = देव-मनुष्याद्यनेकजन्मविशेषहेतुः, निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात्। सापायस्यैव = अपायवत एव साश्रवो योगः। एकमेव = वर्तमानं जन्म यत्र स (=एकजन्मा) त्वनाश्रवः। ननु कथमेतदयोगिकेवलिगुणस्थानादर्वाक् सर्वसंवराभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आहतत्त्वाङ्गं = निश्चयप्रापको यो व्यवहारस्ततः (=तत्त्वाङ्गव्यवहारतः) । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याऽभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं → “आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः।। योगिनोऽवस्थाभेदमवलम्ब्य प्रकारान्तरेण योगद्वैविध्यमाह- 'बहुजन्मेति । → सोवक्कममिह सज्झं इयरमसझं ति होइ नायव्वं - (श्रा.प्र.२०६) इति श्रावकप्रज्ञप्तिवचनात् निरुपक्रमकर्मणः = असाध्यकर्मणः प्रकृते पापाऽऽशयकरस्य अवश्यवेदनीयत्वात् = अवश्यमेव विपाकोदयतो निवर्तनीयत्वात्, अपायवत एव योगिनो दीर्घसंसारफलकर्मबन्धयुक्तः साश्रवो योगः। तदुक्तं योगबिन्दौ → अस्यैव साश्रवः प्रोक्तो बहुजन्मान्तराऽऽवहः । पूर्वव्यावर्णितन्यायादेकजन्मा त्वनाश्रवः ।। - (यो.बि. ३७५) इति । ____ तत्त्वस्य = निश्चयस्य अङ्गं = हेतुः इति तत्त्वाङ्गं = निश्चयप्रापकः = निश्चयोपलब्धिहेतुभूतो यो व्यवहारः । तेन = निश्चयाभिमुखव्यवहारनयेन साम्परायिककर्मबन्धलक्षणस्यैव = कषायजनितज्ञानावरणादिघातिकर्मबन्धस्वरूपस्यैव आश्रवस्य = आश्रवपदार्थस्य अभ्युपगमात् = कक्षीकारात् । प्रकृते कारिकात्रितयेन योगबिन्दुसंवादमाह- 'आश्रव' इत्यादि । तवृत्तिस्त्वेवम् → आस्रवति = आपतति कर्म यस्मिन् स आस्रवः । शुद्धोऽशुद्धश्च योगभूत आस्रवः बन्धहेतुत्वात् = बन्धस्य कारणत्वाद् बन्ध एव = ज्ञानावरणादिकर्मरूप एव, कारणे कार्योपचारात् इह प्रक्रमे यद् = यस्मात् मतः = सम्मतः । (स)साम्परायिकः = कषायप्रभवः सूक्ष्मसम्परायगुणस्थानकावसानः मुख्यः = अनुपचरितः નિશ્ચયપ્રાપક વ્યવહારની દૃષ્ટિએ અનાશ્રવયોગ એકજન્મવાળાને હોય છે. (૧૯૧૮). ટીકાર્ય - અપાયવાળા જ જીવને સાશ્રવ યોગ હોય છે. આ સાશ્રવયોગ દેવ-મનુષ્ય વગેરે અનેકવિધ જન્મનું કારણ છે. કારણ કે નિરુપક્રમ ચારિત્રમોહનીય કર્મ અવશ્ય ભોગવવાનું જ હોય છે. તથા માત્ર વર્તમાન એક જ ભવવાળા ચરમશરીરી જીવોને નિરાશ્રવ યોગ હોય છે. :- ननु. निराश्रवनो अर्थ छ तमाम साश्रवनो अभाव. अर्थात् सर्वसंव२. १४मा अयोगी वली ગુણસ્થાનકની પહેલાં તો સર્વસંવર હોતો નથી. તેથી અનાશ્રવપણું = નિરાશ્રવપણું ૧૪મા ગુણઠાણાની પૂર્વે તો અસંભવ જ છે. તેથી ચરમશરીરીના યોગને શૈલેશીકરણપૂર્વે તો કઈ રીતે અનાશ્રવ યોગ કહી શકાય? સમાધાન - નિશ્ચયનયાત્મક તત્ત્વની પ્રાપ્તિનું કારણ બને તેવા વ્યવહાર નયની અપેક્ષાએ ચરમશરીરીના યોગને અનાશ્રવ યોગ કહેલ છે. કારણ કે નિશ્ચયપ્રાપક વ્યવહારનયની દૃષ્ટિએ સાંપરાયિક કર્મબંધ જ આશ્રવ તરીકે માન્ય છે. સાંપરાયિક = સકષાય કર્મબંધ ન હોય તો ઈર્યાપથિક કર્મબંધ સ્વરૂપ ઈત્વર આશ્રવ થવા છતાં પણ અનાશ્રવયોગ માનવામાં કોઈ ક્ષતિ આવતી નથી. મતલબ કે બારમા ગુણઠાણે કે ૧૩ મા ગુણઠાણે રહેલા જીવને ઈર્યાપથિક કર્મબંધ હોવા છતાં પણ અનાશ્રવ યોગ માનવામાં નિશ્ચયપ્રાપક વ્યવહારની દષ્ટિએ કોઈ બાધ નથી. માટે તો યોગબિંદુ ગ્રંથમાં કહેલ છે કે "આશ્રવ કર્મબંધનો હેતુ હોવાથી અહીં તે આશ્રવ બંધ તરીકે જ માન્ય છે. તે કર્મબંધ મુખ્ય એવો સાંપરાયિક કર્મબંધ = સકષાય Page #71 -------------------------------------------------------------------------- ________________ १३०२ • अनाश्रवयोगमीमांसा • द्वात्रिंशिका-१९/१८ एवं चरमदेहस्य सम्परायवियोगतः । इत्वराऽऽश्रवभावेऽपि स तथाऽनाश्रवो मतः ।। निश्चयेनाऽत्र शब्दाऽर्थः सर्वत्र व्यवहारतः । निश्चय-व्यवहारौ च द्वावप्यभिमताऽर्थदौ ।।" 6 (यो.बि.३७६,३७७,३७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकाद्ने व्यवहारत इत्यन्वयः ।।१८।। तत् = तस्मात् एषः साम्परायिकबन्धलक्षणः अर्थः = अभिधेयं अस्य = सास्रवस्य सङ्गतः (यो.बिं. ३७६ वृत्ति)। एवं = यथा सकषायस्य सास्रवो योगः तथा चरमदेहस्य = पश्चिमशरीरस्य सम्परायवियोगतः = कोपादिकषायविरहात् इत्वराऽऽस्रवभावेऽपि = केवलं योगप्रत्ययद्विसामयिकब(?केव)लवेदनीयबन्धसद्भावे किं पुनस्तदभाव इत्यपिशब्दार्थः । एवंविधो यः सः तथा = तत्प्रकारः अनास्रवो द्वितीयो योगभेदो मतः (यो.बि.३७७ वृ.) । ननु कथं सास्रवोऽपि योगोऽनास्रव उक्त इत्याशझ्याऽऽह- निश्चयेन उपलक्षितात् = निश्चयप्रापकादित्यर्थः अत्र = योगाधिकारे शब्दार्थः = अनास्रवादिशब्दगतः सर्वत्र = सर्वेषु व्यवहारतः = व्यवहाराऽऽदेशात् । निश्चयेन ह्ययोगिकेवलिन्यनास्रवो योगः, यस्तु सयोगिन्यपि अनास्रवत्वेन योगोऽभिधीयते स निश्चयहेतुना व्यवहारेणेति । एवञ्च सति निश्चय-व्यवहारौ च = निश्चयो व्यवहारश्चेत्यर्थः द्वावपि अभिमतार्थदौ = इष्टफलदायको वर्तेते (यो.बि.३७८ वृ.) इति । न च तथापि चरमशरीरिणः क्षीणमोहगुणस्थानप्राप्तिकालात्पूर्वं साम्परायिकबन्धशालितया तदनुष्ठानस्य साश्रवत्वमेव प्रसज्येतेति शङ्कनीयम्, सद्भूतव्यवहारनयतो भवान्तराऽऽक्षेपककर्मबन्धशून्यत्वलक्षणस्याऽनाश्रवत्वस्य तत्राऽप्यक्षतत्वात् । इत्थमेव → सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्रवः परः । अवस्थाभेदविषयाः संज्ञा एता यथोदिताः ।। - (यो.बि. ३४) इति योगबिन्दुवचनोपपत्तेः । __ इत्थञ्चानाश्रवत्वं निश्चयनयतः सर्वसंवरलक्षणं, निश्चयानुगृहीतव्यवहारनयतः साम्परायिककर्मबन्धाऽभावस्वरूपं सद्भूतव्यवहारतश्च भवान्तराऽऽक्षेपककर्मबन्धाऽभावरूपमिति फलितम् । ततश्च निश्चयेनाऽयोगिकेवलिन्येवानास्रवो योगः । शुद्धतमनिश्चयनयतोऽयोगिकेवलिचरमसमयेऽनास्रवयोगः, तत्पूर्वं तन्मते पुण्याऽपुण्योच्छेदोपधानेन मोक्षयोजनफलस्य सर्वसंवरापराभिधानस्य अनाश्रवयोगस्यैवाऽसम्भवादिति दीक्षाद्वात्रिंशिकायां (द्वा.द्वा.२८/२६-भाग-७ पृ.१९३९) वक्ष्यते । निश्चयप्रापकव्यवहारनयतः क्षीणमोह-सयोगिकेवलिगुणस्थानकवर्तिषु अनास्रवो योगः, साम्परायिककर्मबन्धविगमात् । न चैवमुपशान्तमोहगुणस्थानकेऽप्यनाश्रवयोगापत्तिरिति शङ्कनीयम्, सिद्धान्तमते एकस्मिन्नेव भवे श्रेणिद्वयारम्भानभ्युपगमात् । अचरमशरीरिण उपशान्तमोहदशायां साम्परायिककर्मबन्धविरहेऽपि जन्मान्तराऽऽक्षेपककर्मसद्भावेन एकजन्मत्वविरहान्नाऽनास्रवयोगसम्भव इत्याशयः । કર્મબંધ સમજવો. તેથી આશ્રવનો અર્થ સંગત થાય છે. આ રીતે ચરમશરીરીને કષાયનો વિયોગ થવાથી અનાશ્રવયોગ માન્ય છે; ભલે ને તેને ઈવર ઈર્યાપથિક કર્મબંધ ચાલુ હોય. પ્રસ્તુતમાં સર્વત્ર નિશ્ચયથી ઉપલક્ષિત વ્યવહાર નય દ્વારા શબ્દાર્થ માન્ય છે. કારણ કે નિશ્ચય અને વ્યવહાર બન્ને નય ઈષ્ટફળને દેનારા છે." યોગબિંદુ ગ્રંથના ઉપરોકત છેલ્લા શ્લોકમાં નિશ્ચયેન' પદમાં જે ત્રીજી વિભકિત છે તે ઉપલક્ષણ અર્થમાં છે. માટે તેનો અર્થ નિશ્ચયનયથી ઉપલક્ષિત = નિશ્ચયપ્રાપક સમજવો. અર્થાત નિશ્ચયપ્રાપક વ્યવહારનયથી કેવલજ્ઞાની વગેરેમાં અનાશ્રવ યોગ માન્ય છે. આવો અર્થ સમજવો.(૧૯/૧૮) १. मुद्रितप्रतौ 'यद् द्वा...' इति अशुद्धः पाठः । परं मुद्रित-योगबिन्दुप्रती हस्तादर्श च 'च द्वा...' इति पाठः । अतः सोऽत्र गहीत: । २. मद्रितप्रतौ '.प्रापकव्य...' इति पाठान्तरम ।। Page #72 -------------------------------------------------------------------------- ________________ • बौद्धदर्शने सप्तधा आश्रवोच्छेदः • १३०३ इत्यं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्व-तद्विपर्ययाभ्यां तद्वैविध्याऽभिधानाऽभिप्रायवानाहशास्त्रेणाऽधीयते चायं नाऽसिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ।।१९।। शास्त्रेणेति । अयं च योगो गोत्रयोगिनां गोत्रमात्रेण योगिनां असिद्धेः = मलिनाऽन्तरात्मतया योगसाध्यफलाऽभावात् शास्त्रेण = योगतन्त्रेण नाऽधीयते । एतेन कार्मग्रन्थिकानां मते एकस्मिन् भवे श्रेणिद्वयाभ्युपगमात् चरमशरीरिण उपशान्तमोहदशायामनास्रवयोगापत्तिरपि निरस्ता, अपुनर्भावेन साम्परायिककर्मबन्धाऽभावस्यैव निश्चयानुग्राहकव्यवहारनयेनाऽनाश्रवत्वेनाऽभ्युपगमात् । ततश्च चरमशरीरिणामपि दृढप्रहारिप्रभृतीनां हिंस्रकाद्यवस्थायां जिनोक्तसद्धर्मव्यापारविरहादेव सकषायचारित्रदशायाञ्च साम्परायिककर्मबन्धसद्भावादेव नातिप्रसङ्ग इति ध्येयम् । आश्रवप्रहाणं स्याद्वादिदर्शने सप्तपञ्चाशत्प्रकारसंवराऽभ्यासतोऽभिमतम् । तच्च बौद्धदर्शने सद्दर्शनेन्द्रियसंवर-स्वोचितपिण्डवस्त्रादिप्रतिसेवन:-क्षुत्पिपासाद्यधिसहनाऽनुचितस्थानाऽऽसनादिपरिवर्जन हिंसाकामादिवितर्कविनोदन'-विवेकविरागाद्युपेतभावनातः सम्मतम् । तदुक्तं मज्झिमनिकाये सर्वाश्रवसूत्रे → अत्थि, भिक्खवे, आसवा दस्सना पहातब्बा, अत्थि आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा परिवज्जना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा - (मज्झिम.१1१।१६) इति । 'दस्सना = दर्शनात्, संवरा = संवरात्' इत्येवमग्रेऽपि योज्यम् । इत्थं सर्वत्र यथासम्भवं विवेकगर्भस्वपरसमयसमवतारतो विभावनीयम् ।।१९/१८।। ___ → गोत्र-संज्ञा-नामधेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम च - (अ.चिं.२/२६०) इति अभिधानचिन्तामणिवचनात् गोत्रमात्रेण = नाममात्रेण योगिनां वक्ष्यमाणलक्षणानां मलिनान्तरात्मतया = गुपिलरागद्वेषाद्याविलान्तःकरणतया योगहृदयावबोधाऽयोग्यतया च योगसाध्यफलाभावात् = योगमुख्यफलाऽसम्भवाद् विपर्ययसाधनाच्च योगो योगतन्त्रेण नाधीयते = नोपदिश्यते । यथोक्तं योगशतके → उवएसोऽविसयम्मी विसए वि अणीइसो अणुवएसो। बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो ।। - (यो.श. ३६) इति पूर्वमपि(पृ.८१) उक्तम्। श्रीसिद्धसेनदिवाकरसूरिभिः द्वात्रिंशिकाप्रकरणे श्रीहरिभद्रसूरिभिश्च આ રીતે આશ્રવ અને અનાશ્રવ રૂપે બે પ્રકારવાળા યોગને બતાવીને શાસ્ત્રસાપેક્ષ સ્વાધિકારિકત્વ અને તેનાથી ઊલટું એમ બે રીતે યોગના પ્રકારને કહેવાની ઈચ્છાવાળા ગ્રંથકારશ્રી કહે છે કે ગાથાર્થ :- ગોત્રયોગીઓને કદાપિ યોગ સિદ્ધ ન થવાથી શાસ્ત્ર દ્વારા તેઓ માટે યોગ કહેવાતો નથી. તથા નિષ્પન્નયોગવાળા યોગીને યોગ સિદ્ધ હોવાથી તેને યોગ કર્તવ્યરૂપે કહેવાતો નથી. કારણ 3 ५५५४ने ७५हेश सापडतो नथी. (१४/१९) હ ગોત્રયોગી અને નિષ્પન્નયોગી યોગાધિકરી નથી હ. ટીકાર્થ :- નામમાત્રથી અથવા કુળમાત્રથી જ જે યોગી છે તેવા મલિન જીવોને યોગશાસ્ત્ર દ્વારા કર્તવ્યરૂપે યોગ કહેવામાં આવતો નથી. કારણ કે તેવા જીવોનું અંતઃકરણ મલિન હોવાથી યોગસાધ્ય Jain Education international ww.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ १३०४ • पश्यकस्योद्देशाऽभावः . द्वात्रिंशिका-१९/१९ तथा सिद्धेः = सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य = असङ्गाऽनुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्याऽयं शास्त्रेण नाऽधीयते, यद् = यस्मात् पश्यकस्य = स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः = सदसत्कर्तव्याऽकर्तव्याऽऽदेशो न अस्ति । यतोऽभिहितं आचारे- “उद्देसो पासगस्स नत्थि त्ति" (आचा.१/१/२/८३) ।।१९।।। लोकतत्त्वनिर्णये → अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ।। - (सि.द्वा.१८/२८, लो.त.नि.७) इति गदितम् । युक्तञ्चैतत् । न हि प्रबलराग-द्वेषग्रस्तैः प्रतिश्रोतोगामिनिपुणगम्भीरदुर्दृश्य-सूक्ष्ममतिगम्यो धर्मः सम्यक् परिणमति । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये पाशराशिसूत्रे → रागदोसपरेतेहि, नायं धम्मो सुसम्बुद्धो ।।। पटिसोतगामि निपुणं, गम्भीरं दुद्दसं अणुं । रागरत्ता न दक्खन्ति तमोखन्धेन आवुटा ।। - (म.नि.१३ ।६।२८१, १/२६/३) इति भावनीयं स्व-परसमयरहस्यवेदिभिर्यथागमम् । अथार्थनिरपेक्षस्य नामत्वं सान्वर्थस्य गोत्रत्वमिति (प्र.सारो.गा.१०७१/द्वार-१७२) प्रवचनसारोद्धारवृत्तिविलोकनादवगम्यत इति कथं गोत्रमात्रेण = नाममात्रेण इति स्यात् ? तर्हि गोत्रमात्रेण = कुलमात्रेणेति बोध्यम्, 'गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुलम्' (अ.चि.३/५०३) इति अभिधानचिन्तामणिवचनात् । असङ्गानुष्ठानप्रवाहप्रदर्शनेन = अनवरताऽऽसक्तिशून्यस्वभूमिकोचितसद्धर्मानुष्ठानकलापसन्ततिप्रवर्तनेन सिद्धयोगस्य योगिनः अयं = योगः शास्त्रेण = योगतन्त्रेण नाधीयते = नोपदिश्यते, सामर्थ्ययोगतः = धर्मसन्न्यासलक्षणसामर्थ्ययोगत एव कार्यनिष्पत्तेः = कैवल्यलक्षणफलोत्पादात् । अत एव तस्याऽस्मादुपकाराऽसम्भवः ।। वस्तुतः तस्य किञ्चिदपि करणीयमेव नास्ति, प्राप्तव्यस्य प्राप्तत्वात् । तदुक्तं समाधितन्त्रे → अव्रतानि परित्यज्य व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि सम्प्राप्य परमं पदमात्मनः ।। (स.तं.८४) इति । प्रकृते आचाराङ्गसंवादमावेदयति- 'उद्देसो' इति । अत्र शीलाङ्काचार्यकृतव्याख्यैवम् → उपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशं वर्तमानस्य दीयते । यस्तु अवगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इत्याह- 'उद्देसो' इति । उद्दिश्यत इति उद्देशः = उपदेशः = सदसत्कर्तव्याऽकर्तव्याऽऽदेशः । स, पश्यतीति पश्यः, स एव पश्यकः, तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य । अथवा पश्यतीति पश्यकः = सर्वज्ञः तदुपदेशवर्ती वा तस्योद्दिश्यत इत्युद्देशः = नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा, स तस्य न विद्यते, द्रागेव मोक्षगमनादिति भावः - (आचा. १।२।३।८२) इति । ફળ પ્રાપ્ત થઈ શકતું નથી. તથા અસંગ અનુષ્ઠાનના પ્રવાહને અનુભવવાથી જેણે યોગને સિદ્ધ કરેલ છે તેવા નિષ્પન્નયોગીને સામર્થ્યયોગના પ્રભાવથી જ યોગની નિષ્પત્તિ થવાના કારણે શાસ્ત્ર દ્વારા તેમના માટે યોગ કર્તવ્યરૂપે જણાવવામાં નથી આવતો. આનું કારણ એ છે કે જાણવા યોગ્ય જેણે સ્વતઃ જ જાણી લીધેલ છે તેવા પશ્યકને એવો ઉપદેશ આપવામાં નથી આવતો કે તમારે સારું કરવું અને ખરાબ કામ ન કરવું.” કેમકે આચારાંગ સૂત્રમાં જણાવેલ છે કે “પશ્યક માટે ઉપદેશ હોતો નથી.' (૧૯/૧૯) વિશેષાર્થ :- તદન અયોગ્ય જીવ યોગના અધિકારી નથી તથા યોગ જેને સિદ્ધ થઈ ગયેલ હોય Page #74 -------------------------------------------------------------------------- ________________ • परमहंसस्य विधि - निषेधातिक्रान्तता • १३०५ कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ।। २० ।। परेषामपि सम्मतमिदम् । तदुक्तं नारदपञ्चरात्रे विदिते परतत्त्वे तु समस्तैर्नियमैरलम् । तालवृन्तेन किं कार्यं लब्धे मलयमारुते ।। ← (ना.पं. ९।१०।४० ) इति । पाशुपतब्रह्मोपनिषदि अपि न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च । यदा ब्रह्मात्मकं सर्वं विभाति तत एव तु ।। ← (पाशु. उत्तरकाण्ड - २२ ) इति । प्रकृते आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ← ( अव. १९) इति अवधूतोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । तदुक्तं जाबालदर्शनोपनिषदि अपि → ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेत् ? न स तत्त्ववित् ।। ← ( जा. द. १/२३ ) इत्युक्तम् । एतेन अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः । आत्मतृप्तो नरो यः स्यात् तस्यार्थो नैव विद्यते ← (ग. गी . २/१७) इति गणेशगीतावचनमपि व्याख्यातम् । कुटीचरकबहूदकहंस-परमहंसभेदेन चतुर्विधा ये संन्यासिनः परेषामभिमताः तन्मध्यात् परमहंसस्य समाधिलीनतया निष्पन्नयोगेऽन्तर्भावः तल्लक्षणोपपत्तेः । तदुक्तं संन्यासगीतायाम् सर्वथाऽयं पूजनीयो मार्गं विधिनिषेधयोः । अतीतः परमो हंसः प्राप्नोति ब्रह्मरूपताम् ।। (सं.गी. ६ / ४० ) न विधिर्न निषेधो वा चतुर्थस्य विधीयते ← ( सं .गी. ६ / ४२ ) इति । एतेन समाधिलीनचित्तस्य कोऽनन्याधिपतेः प्रभोः । विधिरस्ति निषेधो वा ← ( रा.गी. ८/ ४८) इति रामगीतावचनमपि व्याख्यातम् । प्रकृते → न विधिर्न निषेधश्च न वर्ज्याऽवर्ज्यकल्पना । आत्मविज्ञानिनामस्ति तथा नान्यत् जनार्दन ! ।। ← (सू.सं.५ / ३७ ) इति सूतसंहितावचनं न विधिर्न निषेधश्च न वर्ज्याऽवर्ज्यकल्पना । ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ! ।। ← ( ना . परि. ६/ १५) इति नारदपरिव्राजकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । = बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये अलगर्दोपमसूत्रेये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता वट्टं ते नत्थि पञ्ञापनाय ← (म.नि. १ । ३ ।२।२४८ - पृ. १९६ ) इति । 'ये ते भिक्षवो लब्धार्हत्पदाः' क्षीणाश्रवाः पूर्णब्रह्मचर्यधर्मव्रताः, कृतकरणीयाः अपहृताऽविद्याभारा ः अनुप्राप्तसदर्थाः, परिक्षीणसंसारबन्धनाः, लब्धप्रज्ञा, विमुक्ताः, वृत्तं परिसमाप्तं तेषां नास्ति प्रज्ञापना, कर्तव्यस्य तैः कृतत्वादि'ति भावः । अत एव तेषां 'अप्रमादेनेदं कर्तव्यमित्यपि प्रज्ञापना नास्ति, प्रमादकरणाऽयोग्यत्वादेवेत्यपि गम्यम् । इदमेवाभिप्रेत्य मज्झिमनिकाये सुगतेन स्वयमेव कीटागिरिसूत्रे ये ते भिक्खवे ! भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञा विमुत्ता, तथारूपानाहं भिक्खवे ! न 'अप्पमादेन करणीयं 'ति वदामि । तं किस्स हेतु ? कतं तेसं अप्पमादेन । अभब्बा ते पमज्जितुं ← (म.नि. २।२ । १० । १८२ - पृ. १५३) इत्येवमुक्तमिति यथागममत्रानुयोज्यं समाकलितसर्वतन्त्ररहस्यार्थैः ।।१९ / १९ ।। તેવા જીવો પણ યોગના અધિકારી બની શકતા નથી. ગોત્ર = નામ અથવા કુળ. નામમાત્રથી કે કુળમાત્રથી योगी, अमथी योगी नहि ते गोत्रयोगी उहेवाय. ( १७/१८) * લયોગી અને પ્રવૃત્તચક્રયોગી યોગાધિકારી બને ♦ ગાથાર્થ :- કુલયોગી અને પ્રવૃત્તચક્ર યોગીને શાસ્ત્રથી તે તે ઉપકારો થાય છે. વળી, યોગાચાર્યોએ તેનું લક્ષણ આ પ્રમાણે જણાવેલ છે કે (આગળની ગાથામાં તે લક્ષણ કહેવામાં આવશે. (૧૯/૨૦) Page #75 -------------------------------------------------------------------------- ________________ १३०६ • योगिनां चातुर्विध्यम् • द्वात्रिंशिका-१९/२१ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च (=कुल-प्रवृत्तचक्राणां) शास्त्राद् = योगतन्त्रात् सा सा' विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये "कुलप्रवृत्तचक्रा ये त एवाऽस्याऽधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्ध्यादिभावतः।।" (यो.दृ.२०९) तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं (=तल्लक्षणं) पुनरिदं वक्ष्यमाणं योगाचार्यैः = योगप्रतिपादकैः सूरिभिः विनिर्दिष्टम् ।।२०।। ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ॥२१॥ य इति । ये योगिनां कुले जाता = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्माऽनुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि, ते कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च । तर्हि केषां योगतन्त्रमुपदिश्यते ? इत्याशङ्कायामाह- 'कुले'ति । गोत्रयोगि-कुलयोगि-प्रवृत्तचक्रयोगिनिष्पन्नयोगभेदेन चतुर्धा योगिनो भवन्ति । तेषां मध्यद्वयस्य योग्यत्वमाह- कुलयोगिनां प्रवृत्तचक्रयोगिनां च योगतन्त्रात् योगसिद्धिरूपा उपक्रिया । अत्र योगदृष्टिसमुच्चयसंवादमाह- 'कुले'ति । तद्वृत्तिस्त्वेवम् → कुल-प्रवृत्तचक्राः ये = कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते (?ते) च अस्य = योगशास्त्रस्य अधिकारिणः = अर्हाः योगिनो, न तु सर्वेऽपि सामान्येन । कुतः ? इत्याह- तथा = तेन प्रकारेण असिद्ध्यादिभावतः = गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पन्नयोगिनान्तु सिद्धिभावादिति 6 (यो.दृ.स. २०९ वृत्तिः ) ।।१९/२०।। योगदृष्टिसमुच्चय (यो.दृ.स.२१०) कारिकाद्वारेणैतद्विशेषलक्षणमाह- 'य' इति । योगिकुललब्धजन्मत्वे सति योगिधर्माऽनुसरणवत्त्वमिति प्रथमं कुलयोगिलक्षणमभिधाय आर्द्रकुमार-मेतार्यमुनि-हरिकेश्यादावव्याप्तिवारणाय द्वितीयं तल्लक्षणमाह- 'ये प्रकृत्याऽन्येऽपी'ति । ये अन्येऽपि = योगिकुलाऽजाता अपि प्रकृत्या = शुद्धसत्त्वशीलचित्तवृत्त्या योगिधर्मानुसरणवन्तः तेऽपि कुलयोगिन उच्यन्ते । प्रथमलक्षणाऽऽक्रान्ता द्रव्यतो भावतश्च कुलयोगिनः । द्वितीयलक्षणाऽऽक्रान्तास्तु केवलं भावतः कुलयोगिनः, न जन्मयोगिनः नापि नामयोगिनः किन्तु कर्मयोगिन इति यावत् । एतेन लक्षणाऽननुगमदोषोऽपि निरस्तः, ટીકાર્ય :- કુલયોગીઓને અને પ્રવૃત્તચયોગીઓને યોગશાસ્ત્રથી યોગસિદ્ધિસ્વરૂપ તે તે વિવિધ પ્રસિદ્ધ ઉપકારો થાય છે. યોગદષ્ટિસમુચ્ચયમાં જણાવેલ છે કે “જે કુલયોગી અને પ્રવૃત્તચયોગી છે તે જ યોગના અધિકારી છે. પરંતુ બધા યોગી નહિ. કારણ કે આ સિવાયના જીવોને કાં યોગની સિદ્ધિ થઈ શકતી નથી અથવા યોગની સિદ્ધિ થઈ ગયેલી હોય છે.' કુલયોગી અને નિષ્પન્નયોગીનું લક્ષણ યોગપ્રતિપાદક मायार्यो 43 मा प्रभारी बतावेल. छ. (मागणी Quथाम त सक्ष! वाशे.)(१९/२०) . इसयोगानुं क्ष * ગાથાર્થ :- જે યોગીઓના કુળમાં ઉત્પન્ન થયેલા હોય તથા યોગીધર્મને અનુસરનારા હોય તે કુલયોગી કહેવાય છે. યોગીનામવાળા હોવા છતાં પણ બીજા જીવો કુલયોગી કહેવાતા નથી.(૧૯૨૧) ટીકાર્થ - જેઓએ યોગીઓના કુળમાં જન્મ મેળવેલો હોય તથા જે યોગીઓના ધર્મને અનુસરનારા હોય १. 'सा' इत्येकं पदं मुद्रितप्रतौ नास्ति । २. 'ते' इति पदं मुद्रितप्रतौ नास्ति । Page #76 -------------------------------------------------------------------------- ________________ • कल्पान्तरानुसरणबीजविद्योतनम् • १३०७ गोत्रवन्तोऽपि = सामान्येन कर्मभूमिभव्या अपि नाऽपरे कुलयोगिन इति ।।२१।। सर्वत्राऽद्वेषिणश्चैते गुरु-देव-द्विजप्रियाः। दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः॥२२॥ सर्वत्रेति । एते च तथाविधाऽऽग्रहाऽभावेन सर्वत्राऽद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं लक्ष्यताऽवच्छेदकभेदात् । यद्वा प्रथमं लक्षणं व्युत्पत्त्यर्थप्राधान्येन, द्वितीयन्तु रूढ्यर्थप्राधान्येनाऽवसेयम् । यद्वा यथा 'चतुष्पाद-शृङ्ग-लाशूल-ककुत्सास्नादिमान् गौः' इत्यादौ चतुष्पाद-शृङ्गादीनामुपलक्षणत्वं सास्नामत्त्वस्यैव गोलक्षणत्वं तथा प्रकृते योगिकुलजातत्वस्याऽस्तूपलक्षणत्वं, योगिकुलधर्मानुगतत्वस्यैव तत्त्वतः कुलयोगिलक्षणत्वम् । इदमेव मनसिकृत्याऽऽह- गोत्रवन्तोऽपि = सामान्येन व्यवहारतः कर्मभूमिभव्याः = योगिकुललक्षणां स्वजन्मभूमिमाश्रित्य भोगिकुलजात-तत्कर्मानुगतजीवापेक्षया उत्तमा अपि अपरे = अर्थशून्यनाममात्रेण योगिनः न = नैव कुलयोगिन उच्यन्ते शिष्टैः । यदि च योगिकुलजातत्वस्य कुलयोगिलक्षणे प्रवेशः श्रीहरिभद्रसूरेरिष्टोऽभविष्यत् तर्हि 'तद्धर्मवन्तोऽपि नान्ये' इत्यवक्ष्यत् । न च तथोक्तम् । अत एव योगिधर्मानुसरणवन्तो योगिकुलेऽलब्धजन्मानः अपि कुलयोगिव्यवच्छेद्यत्वेन व्यवहर्तुं नार्हन्तीत्यस्माकमाभाति । तत्त्वमत्रत्यं बहुश्रुतेभ्योऽवसेयम् ।।१९/२१ ।। अथ के ते कुलयोगिगता योगिधर्माः ? इत्याशङ्कायां योगदृष्टिसमुच्चय (यो.दृ.स.२१२) कारिकामुपजीव्य धर्मिमुखेन तानिर्दिशति- 'सर्वत्रे'ति । एते च कुलयोगिनः तथाविधाऽऽग्रहाऽभावेन = अचरमावर्तकालीनाऽतिनिबिडकदाग्रहविरहेण सर्वत्र = परकीयदेव-गुरु-शास्त्रेषु भोगिप्रभृतिषु च अद्वेषिणः । क्वचित् कदाचिन्मन्दाऽऽग्रहसत्त्वेऽपि द्वेषप्रयोजकाऽऽग्रहस्तेषां न भवतीति भावः । अयञ्चाऽद्वेषो मूलभूतो योगिधर्मः, तदसत्त्वे तु तदितरगुणसन्निधानमपि न तथाविधकार्यकारि सम्पद्यत इत्यवधेयम् । धर्मप्रभावात् = धर्ममाहात्म्याऽऽकर्षणाद् यथास्वाचारं = स्वकीयकुलाचार-शिष्टाचार-सदाचारधर्माद्याचारमनतिक्रम्य गुर्वादिप्रियाः = गुरु-देवादिबहुमान-भक्त्यादिशालिनः । તે પ્રકૃતિથી બીજા હોય તો પણ તે કુલયોગી કહેવાય છે. દ્રવ્યથી અને ભાવથી આ વાત સમજવી. પરંતુ સામાન્યથી ભૂમિભવ્ય હોવા છતાં પણ બીજા ગોત્રવાળા = કેવળ યોગીના નામવાળા જીવો કુલયોગી वाता नथी. (१८/२१) વિશેષાર્થ :- યોગીના કુળમાં જન્મ મેળવે અને યોગીના ધર્મને આચરે તે દ્રવ્ય અને ભાવથી કુલયોગી કહેવાય છે. તથા જન્મ યોગીના કુળમાં ન થવા છતાં પણ યોગીના આચાર દિલથી પાળે તે ભાવથી કુલયોગી કહેવાય છે. દા.ત.હરિકેશમુનિ વગેરે. તથા યોગીના કુળમાં જન્મ ધારણ કરવા છતાં પણ જે યોગીનો ધર્મ પાળે નહિ તે નામ માત્રથી યોગી કહેવાય. તે ગોત્રયોગી કહેવાય, કુલયોગી नर- मावो म मा छे. (१८/२१) ગાથાર્થ :- આ કુલયોગીઓ સર્વત્ર દ્વેષ વગરના હોય છે. તથા દેવ-ગુરુ અને દ્વિજ તેમને પ્રિય डोय छे. तथा तेवो ध्याशु, विनीत, भोपसंपन्न भने तिन्द्रिय होय छे. (१९/२२) ટીકાર્થ :- આ કુલયોગીઓને તથાવિધ કદાગ્રહ ન હોવાથી કયાંય પણ દ્વેષ હોતો નથી. તથા ધર્મના પ્રભાવથી પોતાના આચાર મુજબના ગુરુ વગેરે તેમને અત્યંત પ્રિય હોય છે. તેમજ સ્વભાવથી ક્લિષ્ટ પાપ કર્મ ન હોવાના લીધે તેઓ દયાળુ હોય છે. તથા કુશલાનુબંધી ભવ્ય હોવાથી તેઓ વિનીત Page #77 -------------------------------------------------------------------------- ________________ १३०८ • कुलयोगित्रैविध्यम् • द्वात्रिंशिका-१९/२३ गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाऽभावेन दयालवः । विनीताश्च कुशलाऽनुबन्धिभव्यतया 'बोधवन्तो ग्रन्थिभेदेन जितेन्द्रियाः चारित्रभावेन ।।२२।। प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणाऽन्विताः ॥२३॥ प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया = आधारीभूताः (=यमद्वयसमाश्रयाः), शेषद्वयार्थिनः = स्थिरयम-सिद्धियमद्वयार्थिनः अत्यन्तं प्रकृत्या = स्वभावेन क्लिष्टपापाऽभावेन = तथाविधहिंसा-चौर्याधुपधायकपापकर्मविरहेण दयालवः = यथावबोधं निर्व्याजदयाशालिनः । तथा विनीताश्च गुर्वादिकं प्रति, कुशलानुबन्धिभव्यतया = शुक्लानुबन्धोपेततथाभव्यत्वपरिपाकतया । सा हि निसर्गत एव गुर्वादिविनये योगिनं प्रवर्तयति । बोधवन्तः = स्वभूमिकोचित-जीवादितत्त्वगोचर-निर्मलज्ञानोपेताः, ग्रन्थिभेदेन हेतुना । जितेन्द्रियाः = यतेन्द्रियवृत्तयः, चारित्रभावेन = देश-सर्वचारित्रसद्भावेन हेतुना । जितेन्द्रियलक्षणं रामगीतायां → श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति श्लाघति वा स विज्ञेयो जितेन्द्रियः ।। 6 (रा.गी.१५/४५) इत्थमुक्तम् । इदञ्चात्राऽवधेयम्- अपुनर्बन्धकदशातः प्रारभ्य षष्ठगुणस्थानपर्यन्तं कुलयोगित्वं सम्भवति । ततश्च मोहनीयादिक्षयोपशमानुसारेण कालक्रमेण यथाक्रमं निरुक्ता योगिधर्माः कुलयोगिषूपजायन्ते । यथोक्तसकलगुणसत्त्वे कुलयोगिनामुत्तमता, तदर्धसत्त्वे मध्यमत्वं, ततोऽप्यल्पगुणत्वे जघन्यत्वमिति यथाऽऽगममूहनीयमत्र कोविदैः ।।१९/२२।। योगदृष्टिसमुच्चय(यो.दृ.स.२१२)कारिकाद्वारेण प्रवृत्तचक्रलक्षणमाह- 'प्रवृत्ते'ति । इच्छायम-प्रवृत्तियमलक्षणस्य वक्ष्यमाणस्य आधारीभूताः = काष्ठाप्राप्तोत्कर्षरूपेणाऽऽश्रयीभूताः, तेन न कुलयोगिन्यतिव्याप्तिः । सदुपायप्रवृत्त्या = परोपदेशमन्तरेणाऽनवरतं स्वभूमिकोचितसदनुष्ठानप्रवृत्त्या स्थिरयम-सिહોય છે. પ્રન્થિભેદના લીધે તેઓ બોધવાળા હોય છે. તથા ચારિત્ર હોવાના કારણે તેઓ જિતેન્દ્રિય डोय छे. (१८/२२) વિશેષાર્થ :- અપુનબંધક દશાથી માંડીને છઠ્ઠા ગુણઠાણા સુધી સામાન્યથી કુલયોગીપણું સંભવે છે. તેથી મોહનીયકર્મના ક્ષયોપશમ મુજબ ઉપરોક્ત ગુણો કાળક્રમે કુલયોગીમાં ઉત્પન્ન થાય છે, પ્રગટે છે. અપુનબંધકદશામાં તરતમભાવે સર્વત્ર અષ, ગુરુ વગેરેની પ્રીતિ, દયા, વિનય- આ ગુણો મુખ્યતયા સંભવે. સમ્યગ્દર્શન પ્રાપ્ત થતાં તેમાં સમ્યગુ બોધનો ઉમેરો થાય છે. તથા દેશ-સર્વચારિત્ર મળતા તરતમભાવે જિતેન્દ્રિયપણું તેમાં ઉમેરાય છે. આમ ઉત્તરોત્તર બળવાન એવું કુલયોગીપણું સંપન્ન થાય છે. (૧૯૨૨) - प्रवृत्तय योगीना Cal. ગાથાર્થ - બે યમને પામેલા તથા બાકીના બે યમને પામવાની અત્યંત ઈચ્છાવાળા યોગીઓ प्रवृत्तययो वाय छे. तमो शुश्रुषा ३ गुशोथी संपन्न होय छे. (१८/२३) । ટીકાર્થ - પ્રવૃત્તચક્ર યોગીઓ તો ઈચ્છાયમ અને પ્રવૃત્તિયમનો આધાર હોય છે. તથા સદુપાયમાં १. हस्तादर्श 'वाध...' इत्यशुद्धः पाठः । Page #78 -------------------------------------------------------------------------- ________________ • अष्टविधप्रज्ञागुणनिरूपणम् सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञानोहापोहलक्षणास्तैरन्विताः युक्ताः (= शुश्रुषादिगुणान्विताः) ।। २३ ।। द्धियमद्वयार्थिनः = वक्ष्यमाणलक्षणाऽन्त्यद्वययमाऽभिलाषिणः । शुश्रूषादयः गुणाः = प्रज्ञागुणाः तात्त्विकत्वेन जिज्ञासादिसम्भवा विज्ञेयाः । यथोक्तं ललितविस्तरायां सत्याञ्चास्यां (= विविदिषायां = जिज्ञासायां ) तत्त्वगोचराः शुश्रूषा - श्रवण- ग्रहण-धारणा-विज्ञानोहापोह - तत्त्वाभिनिवेशाः प्रज्ञागुणाः । प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः । तदन्येभ्यः तत्त्वज्ञानाऽयोगात् । तदाभासतया, एतेषां भिन्नजातीयत्वात् । बाह्याऽऽकारसाम्येऽपि फलभेदोपपत्तेः । सम्भवन्ति तु वस्त्वन्तरोपायतया तद्विविदिषामन्तरेण, न पुनः स्वार्थसाधकत्वेन भावसाराः, अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वात् ← (ल.वि. पृ.४७) इति । ततश्च शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।। ऊहाऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । ← ( अ.चिं. ३/३१०-३११, का.नी. सा. ४ । २१ ) इत्येवं अभिधानचिन्तामणी कामन्दकीयनीतिसारे चोक्तानां प्रज्ञागुणानां जिज्ञासामन्तरेणाऽतात्त्विकत्वमेव । न च विज्ञान - प्रज्ञयोरनर्थान्तरत्वात् तस्याऽष्टविधप्रज्ञागुणान्तर्भावः कथं सङ्गच्छते ? इति शङ्कनीयम्, तयोः कथञ्चिद्भेदाऽङ्गीकारात् । तत्त्वं हि विज्ञानेन परिज्ञायते प्रज्ञया च भाव्यत इत्यनयोर्विशेषात्, 'अकुशलधर्मप्रहाणाऽभिज्ञान'परिज्ञानानां प्रज्ञाधीनत्वाच्च । तदुक्तं मज्झिमनिकाये पञ्ञा भावेतब्बा, विञ्ञाणं परिञेयं, इदं तेसं नानाकरणं ति... पञ्ञ खो आवुसो ! अभिञ्ञत्था, परिञ्ञत्था, पहानत्था ति ← (म.नि. महावेदल्लसूत्र१ ।५ ।३ ।४४९,४५१/पृ. ३७१ ) इति । सर्वनयमये जिनप्रवचने नयविशेषाभिप्रायेण तन्मतस्याऽप्यन्तर्भावनीयत्वादिति यथागमं विभाव्यम् । • १३०९ = एतेन बुद्धिमान् शुश्रूषति, शृणोति, गृह्णीते, धारयति, विजानाति, ऊहतेऽपोहति तत्त्वञ्चाभिनिविशति ← (का.मी. अध्या. ४) इति काव्यमीमांसाकृतो राजशेखरस्य वचनमपि व्याख्यातमिति । → सूस्सूसइ, पडिपुच्छइ, सुणेइ, गिण्हइ य इहए या वि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ।। ← (नं.सू.१२० ) इति नन्दिसूत्रवचनमप्युक्तरीत्या सङ्गतिमानेतव्यम् । एवमेव शुश्रूषां विना श्रवणमपि न पारमार्थिकमिति भावनीयमग्रेऽपि । वैराग्यकल्पलतायां शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहोऽपोहोऽर्थविज्ञानं तत्त्वव्यवसितिश्च ते ।। ← ( वै.क.ल. ८ । ३५६ ) इत्येवं सकलाः प्रज्ञागुणाः चारित्रावस्थायां दर्शिता इति ध्येयम् । यदपि सोमदेवसूरिभिः नीतिवाक्यामृते शुश्रूषा श्रवण- ग्रहण - धारणा विज्ञानोहापोह तत्त्वाभिनिवेशा बुद्धिगुणा: ( नी. वा. ५ / ४४), श्रोतुमिच्छा शुश्रूषा (५ / ४५), श्रवणमाकर्णनम् (५/४६), ग्रहणं = शास्त्रार्थोपादानं (५/४७), धारणमविस्मरणम् (५ / ४८), मोह - सन्देह - विपर्यासव्युदासेन ज्ञानं = विज्ञानं ( ५ / ४९), विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविधिवितर्कणमूह: ( ५/५०), उक्तयुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसम्भावनया પ્રવૃત્તિ કરવા દ્વારા અત્યંત રીતે સ્થિરયમ અને સિદ્ધિયમને મેળવવાની ઈચ્છાવાળા હોય છે. તેમ જ शुश्रूषा, श्रवण, ग्रहण, धारा, विज्ञान, शहापोह स्व३प गुशोथी तेजो युक्त होय छे. (१८/२३) વિશેષાર્થ :- ઈચ્છા વગેરે ચાર યમનું નિરૂપણ આ જ દ્વાત્રિંશિકામાં ૨૫મી વગેરે ગાથાઓ દ્વારા Page #79 -------------------------------------------------------------------------- ________________ • उत्तमश्रुत-साक्षात्कारयोरधिकारी • द्वात्रिंशिका-१९/२४ आद्याऽवञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ।। २४ ।। आद्येति । आद्याऽवञ्चकयोगस्य = योगाऽवञ्चकयोगस्य आप्त्या = प्राप्त्या हेतुभूतया (= आद्यावञ्चकयोगाप्त्या) तदन्यद्वयलाभिनः = क्रियावञ्चकफलावञ्चक-योगलाभवन्तस्तदवन्ध्यभव्यतया तत्त्वतस्तेषां व्यावर्तनमपोहः (५/५१), अथवा ज्ञानसामान्यमूहो ज्ञानविशेषोऽपोह: (५/५२), विज्ञानोहापोहानुगमविशुद्धमिदमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः ← (नी. वा. ५/५३) इत्युक्तं तदपि यथातन्त्रमिहानुयोज्यम् । शुश्रूषादिसमन्वितत्वादेवेनं शास्त्रविद्या संस्करोति । एतेन क्रिया हि द्रव्यं विनयति, नाऽद्रव्यम् । शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोह तत्त्वाभिनिविष्टबुद्धिं विद्या विनयति, नेतरम् ← (कौ अर्थ. १/५/३ पृ.१०) इति कौटिलीयार्थशास्त्रवचनमपि व्याख्यातम्, विनयनस्य संस्काररूपस्येष्टत्वात् । शुश्रूषादिगुणोपेतत्वादेवाऽस्योत्तमश्रुताधिकारित्वं कपिलादीनामपि सम्मतम् । तदुक्तं कपिलेन स्वमातरं देवहूतिं प्रति श्रद्दधानाय भक्ताय विनीतायाऽनसूयवे । भूतेषु कृतमैत्राय शुश्रूषाऽभिरताय च ।। बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याऽहं प्रेयसां प्रियः ।। ← ( कपिलदेवहूतिसंवाद-८/४१-४२) इत्यादि यथायोग्यमत्रोहनीयम् । यदपि सुगतेन मज्झिमनिकाये कीटागिरिसूत्रे सद्धाजातो उपसङ्कमति, उपसङ्कमंतो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति, ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं धम्मानं अत्थं उपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति उस्साहेत्वा तुलेति, तुलयित्वा पदहति, पेसितचित्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सति ← (म.नि. २/२/१०/१८३, पृ.१५५) इत्युक्तं तदपि यथागममत्रानुयोज्यमागममर्मज्ञैः । निज्झानं निदिध्यासनार्हधर्माणां निदिध्यासनं, छन्दः = भावनाप्रज्ञासाक्षात्करणाऽभिप्रायः, प्रदहति कुसंस्कारानिति शेषः, प्रेषितचित्तः निर्वाणं प्रतीति गम्यते, साक्षात्करोति, शिष्टं स्पष्टम् ।।१९ / २३ ।। सच्छिकरोति प्रकारान्तरेण योगप्रयोगाऽधिकारिणं योगदृष्टिसमुच्चय ( यो. दृ.स. २१३) कारिकाद्वारोपदर्शयति- 'आद्ये 'ति । योगाऽवञ्चकयोगस्य = सद्योगाऽवञ्चकाभिधानस्य योगस्य वक्ष्यमाणस्य ( द्वाद्वा. १९/२९ पृ.१३१७) प्राप्त्या हेतुभूतया = तदन्यद्वयकारणीभूतया क्रियाऽवञ्चक-फलाऽवञ्चकयोगलाभवन्तः = वक्ष्यमाणाS( द्वा.द्वा.१९/३०-३१ पृ. १३१८ - १३२१) न्त्याऽवञ्चकद्वयशालिनः । यद्यपि केवलयोगाऽवञ्चकयोगवति शेषाऽवञ्चकद्वयं स्वरूपतो नास्ति तथापि तदवन्ध्यभव्यतया = शेषाऽवञ्चकद्वयाऽमोघकारणीभूतयोग्यताક્રમશઃ આગળ બતાવવામાં આવશે. શુશ્રુષા વગેરે પ્રજ્ઞાગુણ સમજવા. આવા પ્રવૃત્તચક્રયોગીને ૨૦મી ગાથામાં બતાવી ગયા તે મુજબ યોગાધિકારી તરીકે જાણવા. કુલયોગી પણ યોગાધિકારી છે જ.(૧૯/૨૩) યોગપ્રયોગાધિકારીનું નિરૂપણ ગાથાર્થ :- પ્રથમ અવંચકયોગની પ્રાપ્તિથી અન્ય બે યોગના ભાવી લાભવાળા આ યોગીઓ યોગપ્રયોગના અધિકારી છે-એમ તેના જાણકારો કહે છે. (૧૯/૨૪) ટીકાર્થ :- યોગાવંચક યોગની પ્રાપ્તિના કારણે સાધક અવંધ્ય એવી યોગ્યતાને પ્રાપ્ત કરે છે. માટે અચૂક ભવિષ્યમાં તેને ક્રિયાવંચક અને ફલાવંચક યોગ મળવાનો છે. તેથી પરમાર્થદષ્ટિએ યોગાવંચકયોગવાળા જીવો ક્રિયાવંચક અને ફલાવંચક યોગવાળા જ જાણવા. કલયોગી અને પ્રવત્તચક્રયોગી આવા હોવાના Jain Education Interna १३१० = = Page #80 -------------------------------------------------------------------------- ________________ • वञ्चकयोगव्याख्या • १३११ तल्लाभवत्त्वात्' । एतेऽधिकारिणो योगप्रयोगस्य = अधिकृतयोगव्यापारस्य इति = एवं तद्विदो योगविदोऽभिदधति ||२४|| = यमाश्चतुर्विधा इच्छा-प्रवृत्ति स्थैर्य-सिद्धयः । योग-क्रिया-फलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ।। २५ ।। यम इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च ( = इच्छाप्रवृत्ति-स्थैर्य-सिद्धयः) । अवञ्चकत्रयं च योग-क्रिया - फलाख्यं श्रूयते ( = स्मर्यते) योगाऽवञ्चकः क्रियाऽवञ्चकः फलावञ्चकश्चेति ।। २५ ।। शालितया यद्वा शेषाऽवञ्चकद्वयोपधायकतावच्छेदकधर्मविशेषवत्तया तत्त्वतः नयसम्मतमुपधायककारण-कार्याऽभेदाऽऽश्रयणलक्षणपरमार्थमाश्रित्य तेषां तल्लाभवत्त्वात् = शेषावञ्चकयोगद्वयलाभवत्त्वात् । अवञ्चकयोगसाफल्यं कुलयोगिनामंशतः, प्रवृत्तचक्राणान्तु प्रायः कार्त्स्न्येनेति ध्येयम् । शिष्टं स्पष्टम् ।।१९ / २४ ।। प्रवृत्तचक्रलक्षणघटकतया निर्दिष्टान् यमान् योगप्रयोगाधिकारिविशेषणविधयोपदर्शितांश्चावञ्चकयोगानाह- ‘यमा' इति । 'चतुर्विधा' इति सङ्क्षेपोक्तिः । वस्तुतस्तु यमा अहिंसादयः पञ्च, अहिंसा-सत्याऽस्तेय-ब्रह्मचर्याऽपरिग्रहाः = यमाः ← ( यो. सू. २/३०) इति योगसूत्रवचनात् । तदुक्तं योगदृष्टिसमुच्चयेऽपि इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्ताः ← ( यो दृ.स. २१४ ) इति । ते च प्रत्येकं चतुर्विधा इति विंशतिविधास्ते यमास्साकल्येन लभ्यन्ते । निश्चयप्रापकव्यवहारकुलयोगि-प्रवृत्तचक्रयोगिनां = - = अवञ्चकत्रयमिति । मुक्तिद्वेषादिना प्रयुक्तः तत्सहचरितो वा यो योगो देहाध्यास- कामाध्यासनामाध्यासादिनिमज्जनद्वारा जीवं परमानन्दमयमोक्षाद् वञ्चयति स वञ्चकयोग उच्यते । तद्भिन्नस्त्ववञ्चकयोगः । तेषां त्रयम् । तत्स्वरूपञ्च वक्ष्यत्यग्रे ( द्वा. द्वा.१९/२९-३१,पृ.१३१७-१३२१) । प्रकृते रत्ननिधानसम्प्राप्तिसमोऽवञ्चक उच्यते ← ( ब्र.सि. ९० ) इति ब्रह्मसिद्धान्तसमुच्चयवचनमप्यवधेयम् ।।१९/२५।। કારણે પ્રસ્તુત યોગપ્રયોગના અધિકારી છે- એમ તેમના જાણકારો કહે છે. (૧૯/૨૪) વિશેષાર્થ :- સદ્યોગાવંચકયોગ વગેરેનું નિરૂપણ ક્રમશઃ ૨૯-૩૦-૩૧માં શ્લોકમાં કરવામાં આવશે. યોગાવંચયોગના કારણે ક્રિયાવંચક વગેરે યોગની પ્રાપ્તિ થાય છે. કુલયોગી અને પ્રવૃત્તચક્રયોગી પાસે અમોઘયોગ્યતા હોવાના કારણે ક્રિયાવંચક અને ફલાવંચક યોગ તેમની પાસે છે. આવી વિશિષ્ટ અવસ્થાના કારણે કુલયોગી અને પ્રવૃત્તચક્રયોગી યોગપ્રવૃત્તિના અધિકારી બને છે. કુલયોગી કે પ્રવૃત્તચક્રયોગી પાસે ક્રિયાવંચકયોગ અને ફલાવંચકયોગ હોય જ તેવો નિયમ નથી. પરંતુ કદાચ ન હોય તો પણ તેની પાસે વિશિષ્ટ યોગ્યતાના કારણે તે બન્ને હાજર જ છે खेम सम४. (१८/२४) गाथार्थ :- ऽय्छा - प्रवृत्ति-स्थैर्य सिद्धि खेम यार प्रहारे यम छे. तथा योग-डिया-इज नामवाणा ત્રણ અવંચકયોગ સંભળાય છે. (૧૯/૨૫) टीडार्थ ::- यम यार प्रहारना छे. छायम, प्रवृत्तियम, स्थैर्ययम जने सिद्धियम तथा अवंयम्योग ત્રણ પ્રકારના સંભળાય છે. યોગાવંચક, ક્રિયાવંચક અને ફલાવંચક યોગ- આ પ્રમાણે. (૧૯/૨૫) १. हस्तादर्शे ‘...लाभत्वात्' इति पाठः । मुद्रितप्रतौ च '...लाभवत्वात्' इति पाठः । Page #81 -------------------------------------------------------------------------- ________________ १३१२ • योगदृष्टि-विंशिकाविरोधपरिहारः • द्वात्रिंशिका-१९/२६ इच्छायमो यमेष्विच्छा युता तद्वत्कथामुदा । स प्रवृत्तियमो यत्तत्पालनं शमसंयुतम् ।।२६।। इच्छेति । तद्वतां = यमवतां कथातो या मुत् = प्रीतिस्तया (=तद्वत्कथामुदा) युता = सहिता यमेष्विच्छा इच्छायम उच्यते। यत् तु तेषां यमानां पालनं (तत्पालन) शमसंयुतं = 'उपशमाऽन्वितं स प्रवृत्तियमः । तत्पालनं चाऽत्राऽविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनलक्षणे यथोद्देशं निर्देश इति न्यायेनाऽधुनाऽऽद्ययमद्वितयं व्याख्यानयति- 'इच्छेति । यमवतां = अहिंसादियमशालिनां कथातः तदर्थबुभुत्सयाऽर्थावबोधेन वा जनिता या प्रीतिः हर्षलक्षणा तया सहिता यमेषु अहिंसादिषु तद्भावस्थिरत्वेनाऽविपरिणामिनी इच्छा निष्कपटं जायमाना हि इच्छायम उच्यते योगविशारदैः । तदुक्तं योगदृष्टिसमुच्चये → तद्वत्कथाप्रीतियुता तथाऽविपरिणामिनी । यमेष्विच्छाऽवसेयेह प्रथमो यम एव तु ।। - (यो.दृ.स. २१५) इति । यद्यपि → तज्जुत्तकहापीईइ संगया विपरिणामिणी < (यो.विं.५) इति योगविंशिकाया वृत्तौ प्रकृतग्रन्थकृता → विपरिणामिनी = विधि-कर्तृबहुमानादिगर्भ स्वोल्लासमात्राद् यत्किञ्चिदभ्यासादिरूपं विचित्रं परिणाममादधाना इच्छा भवति । द्रव्य-क्षेत्राद्यसामग्ग्रेणाऽङ्गसाकल्याऽभावेऽपि यथाविहितस्थानादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः (यो.वि.५ वृत्ति.) इति व्याख्यातं तथापि नास्ति योगदृष्टिसमुच्चयेन साकं विरोधलेशोऽपि । तथाहि विपरीतपरिणामलक्षणं विगताऽनुष्ठानकरणपरिणामलक्षणं वा विपरिणामित्वं तादृशेच्छायां नास्ति, तद्भावस्थिरत्वादित्यभिप्रायेण श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चये ‘अविपरिणामिनी'त्युक्तं विवृतञ्च । योगविंशिकावृत्तौ च प्रकृतग्रन्थकृता प्राथमिकाऽभ्यासलक्षणविशिष्टपरिणामात्मकं विपरिणामित्वं तादृशेच्छायामस्तीत्यभिप्रायेण 'विपरिणामिनी'ति पाठ आदृतो विवृतश्च । अन्वय-व्यतिरेकाभ्यामेक एवार्थ उभयत्र निरूपित इति न विरोधकर्दमाऽऽवर्तनिमज्जनं कार्यं मर्मज्ञैः। द्वितीयं यममाह- यमानां अहिंसादिलक्षणानां सामान्येन सर्वत्र सर्वावस्थायां उपशमान्वितं एव यथा स्यात्तथा पालनं स प्रवृत्तियम उच्यते । तदुक्तं योगदृष्टिसमुच्चये → सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ।। (यो.दृ.स. २१६) इति । योगविंशिकायामपि → सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ + (यो.विं.५) इत्युक्तम् । न चेच्छायमेऽपि यथाशक्ति अहिंसादिपालनसत्त्वादतिव्याप्तिः शङ्कनीया, यतः अत्र = प्रवृत्तियमलक्षणे तत्पालनं = अहिंसासत्याद्याचरणं अविकलं = तदङ्गसाकल्योपेतं अभिप्रेतं = विवक्षितम् । तेन कारणेन न = नैव कालादिविकलतत्पालनलक्षणे = अङ्गविकलाऽहिंसादिपालनात्मके इच्छायमे प्रवृत्तियमलक्षणस्य अतिव्याવિશેષાર્થ:- હવેની ગાથાઓમાં ક્રમશઃ ચતુર્વિધ યમ અને ત્રિવિધ યોગનું નિરૂપણ થશે.(૧૯૨૫) હ ઈચ્છાયમ-પ્રવૃત્તિયમ વિચારણા હ ગાથાર્થ :- યમવાળા સાધકોની કથામાં આનંદથી યુક્ત એવી યમવિષયક ઈચ્છા ઈચ્છાયમ છે. શમભાવસહિત જે યમપાલન કરવું તે પ્રવૃત્તિયમ છે. (૧૯૨૬) ટીકાર્ય - યમવાળા સાધકોની કથાથી જે પ્રીતિ થાય તે પ્રીતિથી યુક્ત એવી યમવિષયક ઈચ્છા થવી તે ઈચ્છાયમ કહેવાય છે. તથા ઉપશમભાવસહિત અહિંસાદિ યમોનું જે પાલન કરવું તે પ્રવૃત્તિમ १. हस्तादर्श 'उपशमाश्चितं' इत्यशुद्धः पाठः । २. मुद्रितप्रती '... लनक्षणे' इत्येवमशुद्धः पाठः ।। Page #82 -------------------------------------------------------------------------- ________________ • अखण्डार्थग्राहकनयाभिप्रायद्योतनम् • १३१३ इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव तात्त्विकपक्षपातस्याऽपि द्रव्यक्रियाऽतिशायित्वात् । तदुक्तं- “तात्त्विकः पक्षपातश्च भावशून्या प्तिः । तदुक्तं योगविंशिकावृत्तौ → वीर्यातिशयाद् यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः + (यो.विं.५ वृत्ति) इति । इहाऽविकलाऽहिंसादियमपालनेऽध्यवसानावरणीयकर्मक्षयोपशमविशेषस्याऽन्तरङ्गहेतुत्वमवसेयम् । तदुक्तं भगवत्यां → गोयमा ! जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा । जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव नो संवरेज्जा - (भग. ९/४/३६५) इति । तद्वृत्तौ → संवरशब्देनेह शुभाध्यवसायवृत्तेः विवक्षितत्वात् । तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानि - (भग. ९/४/३६५ वृत्ति) इति अभयदेवसूरय आहुः ।। न च सोऽपि = अङ्गविकलाऽहिंसाद्याचारोऽपि प्रवृत्तियम एव भवतु, इच्छायमस्तु केवलमहिंसादियमविषयिणी चेष्टाशून्या केवलमिच्छैव स्यादिति वाच्यम्, अखण्डार्थग्राहकनयाभिप्रायेणाऽङ्गविकलाया अहिंसादिप्रवृत्तेः प्रवृत्तियमेऽनङ्गीकारात् । न च चेष्टाशून्यतादृशेच्छाया अङ्गविकलतादृशचेष्टायाश्चेच्छायोगत्वं कथं स्यात् ? इति शङ्कनीयम्, प्रधानाऽप्रधानभेदेनेच्छायमद्वैविध्यसम्भवात्, केवलं = नवरं तथाविधसाधुचेष्टया = अङ्गविकलसत्प्रवृत्त्या प्रधान इच्छायम एव, चेष्टाशून्यतादृशेच्छासत्त्वे त्वप्रधान इच्छायमः। अप्रधानेच्छायमस्वरूपाया इच्छायास्तात्त्विकत्वमेव नास्ति, अन्यथा तस्या द्रव्याद्यसामग्येणाऽङ्गवैकल्येऽपि यथाशक्ति स्वगोचरप्रतियोगिकचेष्टोपधायकत्वं स्यादेव, तात्त्विकपक्षपातस्यापि = पारमार्थिकस्याऽऽज्ञाबहुमानस्य द्रव्यक्रियाऽतिशायित्वात् = द्रव्यानुष्ठानेऽतिशयाऽऽधायकत्वात्, बाह्यानुष्ठाने तात्त्विकपक्षपातशून्यद्रव्यक्रियाऽवधिकप्राधान्यप्रयोजकत्वादिति यावत् । एतेन → भावाणाबहुमाणाओ सत्तिओ सुकिरियापवित्तीवि नियमेणं चिय 6 (उप.पद.२३९) इति उपदेशपदवचनमपि व्याख्यातम् । निश्चयनयाभिप्रायपरत्वात्तस्य । अत एव तात्त्विकपक्षपातस्यापि = फलोपधायकपक्षपातस्यापि यद्वा निरुक्तप्रधानेच्छायमस्वरूपस्य पक्षपातस्यापि द्रव्यक्रियातिशायित्वात् = भावशून्याऽप्रधानबाह्यानुष्ठानतो बलाधिकत्वात् । एतेन यथाशक्ति विकलसच्चेष्टाप्रवृत्तौ सत्यामपीच्छायमसीमान्तःपातित्वे सृतं बाह्यक्रियया, क्रियाशून्येच्छवाऽस्त्वस्माकमिच्छायमवर्तिनामालम्बनमिति निरस्तम्, अङ्गवैकल्येऽपि शक्त्यनिगृहनेन स्वरसतः प्रवृत्तौ प्रधानेच्छायमोत्कर्षसम्भवात् । ____तात्त्विकपक्षपातस्य द्रव्यक्रियातिशायित्वे योगदृष्टिसमुच्चयसंवादमाह- 'तात्त्विक' इति । तात्त्विकકહેવાય છે. અહિંસાદિ યમોનું પાલન પ્રસ્તુતમાં સંપૂર્ણપણે સમજવું. તેથી કાળ, વિનય, વિધિ વગેરેથી વિકલપણે યમોનું પાલન કરવા સ્વરૂપ ઇચ્છાયમમાં અતિવ્યાપ્તિ નહિ આવે. “કાલાદિનિકલ યમપાલન પણ પ્રવૃત્તિયમ જ છે– એમ ન માનવું. કારણ કે તેમાં ત્રુટિ છે. ત્રુટિવાળી હોવા છતાં સુંદર પ્રકારની પ્રવૃત્તિના લીધે તે પ્રધાન ઈચ્છામસ્વરૂપ જ બને. પરંતુ પ્રવૃત્તિ યમ ન બને. આનું કારણ એ છે કે તાત્ત્વિકપક્ષપાત પણ દ્રવ્યક્રિયા કરતાં ચઢિયાતો છે. યોગદૃષ્ટિસમુચ્ચયમાં જણાવેલ છે કે “તાત્ત્વિક Page #83 -------------------------------------------------------------------------- ________________ १३१४ • संविग्नपाक्षिकस्य प्रवृत्तचक्रयोगित्वम् • द्वात्रिंशिका-१९/२६ च या क्रिया । अनयोरन्तरं ज्ञेयं भानु- खद्योतयोरिव ।। " ( यो दृ. स. २२३ ) संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वाऽनुरोधेन तु प्रवृत्तियम एवाऽयं तस्य शास्त्रयोगाऽनियतत्वादिति नयभेदेन भावनीयम् ।। २६ । पक्षपात-भावशून्यक्रिययोर्महदन्तरमित्यर्थः । भावशून्यद्रव्यक्रियातः क्रियानुपधायकोऽप्रधानेच्छायमो बलवान्, ततोऽपि क्रियोपहितप्रधानेच्छायमस्थानीयः तात्त्विकपक्षपातो बलाधिकः, ततोऽप्युपशमभावाऽविकलक्रियाऽनुविद्धः प्रवृत्तियमः प्रबलः, ततोऽपि वक्ष्यमाणस्थिरयमः, ततोऽपि च सिद्धियम इति । तथा इच्छायमस्य द्विविधस्येच्छायोगेऽन्तर्भावः, तन्नियतत्वात्तस्य । प्रवृत्ति-स्थिरयमयोः शास्त्रयोगे समवतारः, सिद्धियमस्य तु यथायोगं शास्त्रयोग-सामर्थ्ययोगयोरवतार इति व्यवस्थाऽत्रत्याऽवधेया मनीषिभिः । = प्रकृते नयान्तराभिप्रायमाविष्करोति- संविग्नपाक्षिकस्य अविकल्पतथाकाराऽर्हस्य यथाशक्ति शुद्धदेशना-गुर्वादिविनय-सुसाधुसेवा- स्खलितगोचरप्रायश्चित्तादिपरायणस्य प्रवृत्तचक्रत्वानुरोधे = इच्छा-प्रवृत्तियमद्वयलाभशालित्वे सति स्थिर - सिद्धियमद्वयलिप्सुत्वाभ्युपगमे तु प्रवृत्तियम एव अयं कालादिविकलाSहिंसादिसमाचारः । अयमाशय:- सुसाधुकथा-सेवादौ संविग्नपाक्षिकस्याऽतिशयिता प्रीतिर्वर्तत एव तथा प्रतिपन्नस्वपर्यायानुकूल-यथोक्ताऽऽचारपालनमपि यथाशक्ति स करोत्येवेति तस्येच्छा-प्रवृत्तियमाश्रयत्वं शास्त्रसिद्धमेव । विधिकथनं विधिरागो विधिमार्गे स्थापनं विधीच्छूनां । अविधिनिषेधश्चेति प्रवचनभक्तिः प्रसिद्धा नः ।। ← (अ.सा. २० / ३२ ) इति अध्यात्मसारदर्शितदिशा तस्य स्थिर - सिद्धियमद्वयार्थिताऽपि भृशं विद्यत एवेति संविग्नपाक्षिकस्य प्रवृत्तचक्रयोगित्वमेव यथोक्तरीत्या तल्लक्षणसाम्राज्यात् । एतन्नयानुरोधेन संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वाङ्गीकारे तदविनाभावी प्रवृत्तियमोऽपि विकलयोगत्वे - ऽप्ययत्नसिद्ध एव । ततो यथाशक्ति कालादिविकलाऽहिंसादियमपालनेऽपि प्रवृत्तियमत्वमनाविलमेव, तदीयविकलयमपालनस्य यथावस्थिततत्त्वज्ञानगर्भश्रद्धास्वरूपभावसम्यक्त्वादिबलप्रसूतप्रशमोपेतत्वात् । स्वभूमिकोचिताऽविकलसत्प्रवृत्तिविकलेच्छाया यद्वा तथाविधप्रशमशून्ययमेच्छाया एवेच्छायमत्वमेतन्नयेऽङ्गीकर्तव्यम् । न चैवं प्रवृत्तियमस्याऽतिचारान्वितत्वसम्भवात् शास्त्रयोगसमवतारत्वं व्याहन्येतेति वाच्यम्, एतन्नयमते तस्य = प्रवृत्तियमस्य शास्त्रयोगाऽनियतत्वात् = शास्त्रयोगसमव्याप्तिकत्वविरहात् । सर्वोऽपि शास्त्रयोगः प्रवृत्तियमः स्याद् एव । परं प्रवृत्तियमस्य शास्त्रयोगत्वे भजना । शमसंयुतस्य प्रवृत्तियमस्य कालाद्यविकलत्चदशायां शास्त्रयोगत्वं, अन्यथा तु न इति नयभेदेन भावनीयं सुधीभिः । પક્ષપાત અને ભાવશૂન્ય ક્રિયા- આ બન્ને વચ્ચેનું અંતર સૂર્ય અને આગીયા જેવું જાણવું.' જો સંવિગ્નપાક્ષિકને પ્રવૃત્તચક્રયોગી માનવામાં આવે તો તે અનુસારે વિકલ યમપાલન પણ પ્રવૃત્તિયમ જ છે. કારણ કે પ્રવૃત્તિયમ શાસ્રયોગનો વ્યાપ્ય નથી. આ રીતે નય ભેદથી વિચારણા કરવી. (૧૯/૨૬) विशेषार्थ :- अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य अने अपरिग्रह- सा पांय यम छे. यमवाणा के સાધકો હોય તે યમી કહેવાય. તેમના પ્રત્યે ઈર્ષ્યા, નિંદાનો પરિણામ હોય તો ઇચ્છાયોગ ન હોય. તેમજ તેમની વાતને કે તેમના જીવનની કોઈ સુઘટનાને સાંભળતી વખતે ઉદાસીન ભાવ હોય તો પણ ઈચ્છાયમ ન સંભવે. યમી યોગી પુરુષોના જીવન ચરિત્ર સાંભળતા જેની રોમ-રાજી વિકસ્વર થાય અને તેમના જેવી સાધના - યમઆરાધના કરવાની ઝંખના પ્રગટે, તેવી ભાવનાને અમલમાં મૂકવા આંશિક પ્રયાસ = Page #84 -------------------------------------------------------------------------- ________________ १३१५ • प्रवृत्तियमोपायोपदर्शनम् • सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहिता यमसेवा तु तृतीयो यम उच्यते ।।२७ ।। सदिति । सतो = विशिष्टस्य क्षयोपशमस्योत्कर्षात् = उद्रेकाद् (=सत्क्षयोपशमोत्कर्षात्) अतिचारादीनां चिन्तया (=अतिचारादिचिन्तया) रहिता तदभावस्यैव विनिश्चयात् । यमसेवा प्रवृत्तियमजिघृक्षुणा प्रथमं सिद्धान्तसंस्कारसारेण धर्ममेघेन विध्यापनीयं पौद्गलिकसुखरतिप्रदीपनकं, आत्मसात्कर्तव्यं भावस्याद्वादरहस्यं, सम्यगुपासनीयाः तदभिज्ञाः, त्यक्तव्या तेभ्योऽसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, समुपादेयं भावधर्मप्रणिधानं, पोषणीयं सत्साधुसेवया, प्रत्यभिज्ञातव्यमात्मस्वरूपं, प्रवृत्तिकालेऽपेक्षितव्यानि प्रागुक्तानि (द्वा.द्वा.१४/२७ भाग-४ पृ.९८९) स्वात्म-गुरु-लिङ्गानि, यतितव्यमसपत्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, त्यक्तव्या ध्रुवात्मस्वरूपविभावनेन बिभीषिका, भवितव्यं विविधाऽभिग्रहपरतया, वर्तितव्यमनवरतमप्रमत्ततया । भवत्येवं प्रवर्तमानस्य योगसिद्धिबाधकातिचारोपनायकसोपक्रमकर्मविलयः, विच्छिद्यते च तन्निरुपक्रमकर्मानुबन्धः । इत्थमेव प्रवृत्तियमसिद्धिः । एवं यथागममग्रेऽपि भावनीयम् ।।१९/२६।। साम्प्रतमवसरसङ्गत्यायातं तृतीयं यमं निरूपयति- ‘सदिति । विशिष्टस्य = निरतिचारानुष्ठानप्रयोजकस्य क्षयोपशमस्य = मोहनीयादिक्षयोपशमस्य उद्रेकात् = प्राचु अतिचारादीनां = अतिक्रमव्यतिक्रमाऽतिचाराऽनाचाराणां चिन्तया = भीत्या रहिता = शून्या, तदभावस्यैव = अतिक्रम-व्यतिक्रमाऽतिचारादिविरहस्यैव विनिश्चयात् = विपर्ययराहित्येन परिच्छेदात् । तादृशी यमसेवा = अहिंसादियमકરે તેને યમની ઈચ્છા હોવાથી તથા ચાલી રહેલી આંશિક યમપ્રવૃત્તિમાં ઈચ્છાની મુખ્યતા હોવાથી ઈચ્છાયમ કહેવાય છે. પ્રસ્તુત યમપાલનમાં ઈચ્છાની મુખ્યતા હોવાનું કારણ એ છે કે પ્રવૃત્તિ ત્રુટિવાળી છે, અતિચારવાળી છે. શક્તિ છૂપાવીને અથવા રુચિ મુજબ થતી યમપ્રવૃત્તિનો ઈચ્છાયમમાં જ અંતર્ભાવ કરવામાં આવે છે. ફક્ત વિશેષતા એટલી છે કે ઈચ્છા વિના થતી ચોખ્ખી યમપ્રવૃત્તિ કરતાં યમની ઈચ્છા અથવા યમપાલનાભિલાષથી ગર્ભિત ત્રુટિયુક્ત યમપ્રવૃત્તિ બળવાળી છે. તેથી તે ઈચ્છાયમ પ્રધાનઈચ્છાયમ બને છે. આ વિવક્ષા મુજબ સંવિગ્નપાક્ષિકની યમપ્રવૃત્તિનો સમાવેશ ઈચ્છાયમમાં થાય છે. એક મત એવો છે કે સંવિગ્નપાક્ષિક કુલયોગી નથી પણ પ્રવૃત્તચયોગી છે. અર્થાત્ તેનું અતિચારયુકત યમપાલન પણ ઉપશમભાવયુક્ત હોવાના કારણે પ્રવૃત્તિયમ સ્વરૂપ બને છે. આ માનવું એટલા માટે વ્યાજબી છે કે પ્રવૃત્તિયમ જ્યાં હોય ત્યાં શાસ્ત્રયોગ હોય જ તેવો કોઈ નિયમ નથી. આ રીતે ઉપરોકત બન્ને મતની વિચારણા કરવાની ગ્રંથકારશ્રી ભલામણ કરે છે. (૧૯૨૬) હ સ્થિર યમને પામીએ છે ગાથાર્થ :- સુંદર વિશિષ્ટ ક્ષયોપશમની વિશેષતાના લીધે અતિચારાદિની ચિંતાથી રહિત એવી यमप्रवृत्ति तो स्थिरयम ठेवाय छे. (१८/२७) ટીકાર્થ :- સુંદર વિશિષ્ટ પ્રકારના ક્ષયોપશમના ઉત્કર્ષના લીધે અતિચાર વગેરેની ચિંતાથી રહિત એવી જે યમપ્રવૃત્તિ હોય છે તે સ્થિરયમ કહેવાય છે. અતિચારની ચિંતા ન હોવાનું કારણ એ છે કે તેમને અતિચારના અભાવનો જ નિશ્ચય થયેલો હોય છે. (૧૯૨૭) १. हस्तादर्श 'निश्चयात्' इति पाठः । Page #85 -------------------------------------------------------------------------- ________________ १३१६ तु तृतीयो यमः स्थिरयम उच्यते ।। २७ ।। शुद्धः = परार्थसाधिका त्वेषा सिद्धिः शुद्धाऽन्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ।। २८ ।। परार्थेति । परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा = यमसेवा सिद्धि : ' । क्षीणमलतया निर्मलोऽन्तरात्मा यस्य ( = शुद्धान्तरात्मनः ) अचिन्त्यायाः = अनिर्वचनीयायाः प्रवृत्तिः तु स्थिरयम उच्यते तदुक्तं योगदृष्टिसमुच्चये → विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ।। ← ( यो दृ.स. २१७ ) इति । योगविंशिकायामपि → तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं ← (यो. विं. ६) इत्युक्तम् । न च कालादिवैकल्यविरहे प्रवृत्तियम-स्थिरयमयोरैक्यं स्यादित्यापादनीयम्, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यात् । तथा हि- प्रवृत्तियमः कदाचित्सातिचारः कदाचिच्च निरतिचार इति बाधकचिन्तोपेतो भवति । स्थिरयमस्तु काष्ठाप्राप्ताऽभ्यासातिशयेन निर्बाधमेव जायमानस्तद्बाधकचिन्ताप्रतिघातात्, शुद्धिविशेषेण तदनुत्थानाच्च तद्रहित एव भवतीति विशेषः ।।१९/२७।। = • उपधेयसाङ्कर्येऽपि उपाध्योरसाङ्कर्यम् • अवसरप्राप्तमन्त्ययममाह- 'परार्थे 'ति । स्वस्मिन्नुपशमविशेषादिफलं जनयन्त्येव सती स्वसन्निधौ परस्य इच्छा-प्रवृत्त्यादियमशुद्ध्यभाववतोऽपि वैरत्यागादिकारिणी तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादिका तु यमसेवा = अहिंसादियमपालना सिद्धिः = सिद्धियम उच्यते । अत एव सिद्धाऽहिंसानां सन्निधाने श्वापदादयोऽपि हिंसां कर्तुं नाऽलम्, सिद्धसत्यानाञ्च सामीप्येऽसत्यप्रिया अपि न मृषाऽभिधातुमलम् । अधिकन्तु वक्ष्यतेऽग्रे ( द्वाद्वा. २१ / ६ पृ. १४३१) । केन कारणेनैवं भवति ? इत्याशङ्कायामाह- अनिर्वचनीयायाः = स्वानुभवैकगम्यायाः फलैकगम्याया वा स्ववीर्योल्लासरूपायाः स्वकीययोगशुद्धयुपहित- परार्थगोचरप्रबलोत्साहपरतालक्षणायाः शक्तेः योगेन संयोगेन व्यापारेण वा । प्रक्षीणाऽविद्या-कुसंस्काराऽनुबन्धतया निर्मलः परार्थसाधकं त्वेतत्सिद्धिः = = द्वात्रिंशिका - १९/२८ सिद्धियमाधिकारिणमावेदयति- क्षीणमलतया ।। विमलः अन्तरात्मा यस्य स तथा तस्य तदुक्तं योगदृष्टिसमुच्चये शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ← ( यो दृ.स. २१८) इति । योगविंशिकायामपि → सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति ।। ← ( यो . विं. ६ ) इत्युक्तम् । यमचतुष्टयसङ्ग्रहो ज्ञानसारे इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् । स्थैर्यं बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ।। ← (ज्ञा.सा. २७/४) इत्येवमावेदितः । अध्यात्मसारेऽपि → इच्छा तद्वत्कथाप्रीतियुक्ताऽविपरिणामिनी । प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् ।। = = H આ સિદ્ધિયમને માણીએ * ગાથાર્થ :- શુદ્ધ ચિત્તવાળા સાધકની જે યમપ્રવૃત્તિ અચિંત્ય શક્તિના યોગે પરાર્થસાધક બને તે थोथो सिद्धियम अहेवाय छे. (१८ / २८ ) ટીકાર્થ :- કર્મનો કચરો દૂર થઈ જવાના કારણે જેનો અંતરાત્મા નિર્મળ થયેલ છે તેવા યોગી પુરુષનો વીર્યોલ્લાસ અવર્ણનીય હોય છે. તેવા વીર્યોલ્લાસના સામર્થ્યના યોગે કરીને તેવા યોગીની १. हस्तादर्शे 'सिद्धिं' इत्यशुद्धः पाठः । = Page #86 -------------------------------------------------------------------------- ________________ • इच्छादियमफलविचारः . १३१७ शक्तेः स्ववीर्योल्लासरूपाया योगेन (= अचिन्त्यशक्तियोगेन) चतुर्थो यम उच्यते ।।२८।। सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्याऽवञ्चक उच्यते ।।२९।। सद्भिरिति । सद्भिः = उत्तमैः कल्याणसम्पन्नः = विशिष्टपुण्यवद्भिः दर्शनादपि = अवलोकनादपि पावनैः = पवित्रैः तथा = तेन प्रकारेण गुणवत्तयेत्यर्थः दर्शनतो योगः = सम्बन्ध सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहितं तु स्थिरं सिद्धिः परेषामर्थसाधकम् ।। 6 (अ.सा. १०/३१,३२) इत्येवमनुष्ठानचतुर्विधत्वमावेदितम् । अत्रायं मत्कृतः सङ्ग्रहश्लोकः → इच्छा तद्वत्कथाहर्षः प्रवृत्तिः शमसंयुता । स्थिरता दोषभीहानिः सिद्धिरन्यार्थसाधनम् ।। - प्रकृते च प्रणिधानस्येच्छायमे, प्रवृत्तेः प्रवृत्तियमे, विघ्नजयस्य स्थिरयमे ससिद्धिकविनियोगस्य सिद्धियमे समवतारो विभावनीयः समवतारवेदिभिः । श्रद्धा-मेधादिभावेन क्षयोपशमवैचित्र्याच्चित्रभेदानामेषां यथाक्रममनुकम्पा-निर्वेद-संवेग-प्रशमाः फलत्वेनावसेयाः । तदुक्तं अध्यात्मसारे → भेदा इमे विचित्राः स्युः क्षयोपशमभेदतः । श्रद्धा-प्रीत्यादियोगेन भव्यानां मार्गगामिनाम् ।। अनुकम्पा च निर्वेदः संवेगः प्रशमस्तथा । एतेषामनुभावाः स्युरिच्छादीनां यथाक्रमम् ।। - (अ.सा.१०/३३-३४) इति ।।१९/२८ ।। प्रागुक्तयोगप्रयोगाधिकारिविशेषणीभूताऽऽद्याऽवञ्चकयोगं योगदृष्टिसमुच्चय(यो.दृ.२१९)कारिकाद्वारा निरूपयति- ‘सद्भिरिति । कल्याणसम्पन्नः = निरुपमात्महितोपहितैः, तत एव प्रायशो विशिष्टपुण्यवद्भिः = पुण्यानुबन्धिपुण्यविशेषोदयशालिभिः अवलोकनादपि पवित्रैः = दर्शनिनां विशिष्टपुण्यबन्धादिनिमित्तभूतैः ‘इमे महागुणसम्पन्ना भवजलधिपोतभूता महात्मानो मयोपासनीया' इत्यादिरूपेण गुणवत्तया विपर्ययाऽभावेन दर्शनतः = विलोकनमाश्रित्य सम्बन्धः सद्योगाऽवञ्चक उच्यते । सद्भिः योगः = सद्योगः, तथादर्शनतश्चायं अवञ्चक उच्यते, अमोघीकरणात् । तदुक्तं हरिभद्रसूरिभिः પાસે રહેલા બીજા જીવોના વૈરભાવ વગેરેનો ત્યાગ કરાવીને સમીપવર્તી જીવો ઉપર ઉપકાર કરે તેવી तेमनी मासिाह यमप्रवृत्ति होय छे. ते सिद्धियम ४ाय छे. (१८/२८) ' વિશેષાર્થ :- અહિંસાની સિદ્ધિ થાય તો તેવા યોગી પુરુષના સાન્નિધ્યમાં રહેલા જીવોનો વૈરભાવ ખતમ થાય છે. આ બાબતની વિશેષ છણાવટ ગ્રંથકારશ્રી સ્વયં જ મિત્રા બત્રીસીમાં (દ્વા.તા. ૨૧ ૬) કરવાના છે. માટે અમે અહીં તે અંગે વિશેષ વિવેચન નથી કરતા. આમ ઈચ્છાયમ વગેરે ચાર યમની વાત કર્યા બાદ ગ્રંથકારશ્રી આગળના શ્લોકોમાં પૂર્વનિર્દિષ્ટ (ધા.ધા.૧૯૨૪) ત્રણ અવંચયોગનું नि३५९५ ४२२. (१८/२८) ૯ સદ્યગાવંચક યોગને નિહાળીએ છે ગાથાર્થ - કલ્યાણ સંપન્ન અને દર્શનથી પણ પાવન એવા ઉત્તમ પુરુષોનો તેવા પ્રકારે દર્શનથી યોગ થવો તે પ્રથમ અવંચકયોગ કહેવાય છે. (૧૯,ર૯) ટકાર્થ - વિશિષ્ટપુણ્યશાળી અને દર્શન માત્રથી પણ પાવન એવા ઉત્તમ પુરુષોનું ઉત્તમ ગુણવાન Page #87 -------------------------------------------------------------------------- ________________ . १३१८ ___ • सत्सङ्गफलोपदर्शनम् • द्वात्रिंशिका-१९/३० आद्याऽवञ्चकः = सद्योगाऽवञ्चक 'उच्यते ।।२९।। तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियाऽवञ्चकयोगः स्यान्महापापक्षयोदयः ।।३०।। ब्रह्मसिद्धान्तसमुच्चये → अमोघगुरुयोगादिकरणेन करोति च । अमोघादिसमाधीनामुपादानं महामतिः ।। - (ब्र.सि.२४२) इति । प्रकृते दर्शनविषयीभूतसत्पुरुषगतगुणावलोकन-तद्रुचि-तदाश्रयगोचरबहुमानादिप्रभावेनाऽवञ्चकत्वमुपधीयते सतां योगे । सद्योगाऽवञ्चकयोगस्यैव मोक्षं प्रति मूलबीजत्वम् । अत एव सत्सङ्गफलरूपेण व्याख्याप्रज्ञप्तौ → सवणे नाणे य विनाणे पच्चक्खाणे य संजमे । अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी ।। 6 (व्या.प्र.२/५) इत्येवमुक्तमित्यवधेयम् । प्रकृते → यत्र तत्र मुनिं दृष्ट्वा वन्द्यो गौतमवत् सदा । अभ्युत्थानादिमानेन शीघ्रं धर्मफलप्रदः ।। हर्षोल्लासो मुनिं दृष्ट्वा येषां चित्तेषु जायते । सम्यक्त्वं निर्मलं तेषां प्राप्नुवन्ति परं पदम् ।। 6 (जै.गी.१४२/१४३) इति जैनगीतावचनं, → आत्मशुद्धोपयोगाय ज्ञानिनां सङ्गतिः सदा। अन्तर्दृष्ट्या प्रकर्तव्या, सर्वस्वार्पणभक्तितः ।। - (कृ.गी.१४२) इति च कृष्णगीतावचनमपि यथागममनुयोज्यम् । प्रकृते तथासाधुसम्बन्धस्य सद्योगाऽवञ्चकत्वं कार्य कारणत्वोपचारेणोक्तम् । वस्तुतस्त्वव्यक्तसमाधिविशेषरूप एवाऽयम्, तदधिकारे पाठात् । तस्य च सद्योगादिकारणत्वम् । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये → एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ।। - (यो.दृ.स.३३) इत्युक्तं श्रीहरिभद्रसूरिभिः । यथा चैतत्तथा दर्शयिष्यतेऽग्रे मित्राद्वात्रिंशिकायाम् (द्वा. द्वा.२१/१८ पृ.१४५६) ।।१९/२९ ।। अवसरसङ्गतिप्राप्तं क्रियाऽवञ्चकयोगं योगदृष्टिसमुच्चय(यो.दृ.२२०)कारिकाद्वारा निरूपयतिતરીકે દર્શન થવાનો યોગ તે સદ્યગાવંચક યોગ કહેવાય છે. (૧૯૨૯) વિશેષાર્થ :- મહાપુરુષોનું દર્શન થવું, તેમનો ભેટો થવો તે યોગાવંચક નથી. પણ તેમાં ગુણોનું દર્શન કરવા પૂર્વક તેમનું દર્શન કરવું તે યોગાવંચક કહેવાય. ગોવાળ, સંગમ, ૩૬૩ પાખંડી વગેરેને પ્રભુ મહાવીરનો યોગ થયો હતો. પણ તે યોગ વંચક = ઠગારો નીવડ્યો. આત્મકલ્યાણમાં નિમિત્ત ન બની શક્યો. કારણ કે તેમને પ્રભુમાં વીતરાગતા, સર્વજ્ઞતા વગેરે ગુણોનું દર્શન થયું ન હતું. જ્યારે ચંદનબાલાજી વગેરેને પ્રભુમાં ગુણોનું દર્શન થવાપૂર્વક, તેમના ગુણો પ્રત્યે રુચિ પ્રગટવા પૂર્વક તેમનું દર્શન થયું હતું. માટે તેમને થયેલો પ્રભુનો યોગ - દર્શનયોગ સદ્યગાવંચક તરીકે માન્ય છે. માટે પ્રથમ યોગમાં મહાપુરુષોમાં ગુણોનું દર્શન, તેમના પ્રત્યે ગુણમૂલક બહુમાન - આદરભાવ તથા તેમના ગુણોની રુચિ- આ મુખ્ય પ્રાણભૂત તત્વ જાણવા. (૧૯૨૯) હું ક્રિયાઅવંચક્યોગને સમજીએ છે. ગાથાર્થ :- જ મહાપુરુષોને પ્રણામાદિ કરવાનો નિયમ લેવો તે સમર્થ ક્રિયાઅવંચકયોગ બને. तनाथी भडापन क्षयनो ४५ थाय छे. (१८/30) १. मुद्रितप्रतौ 'इष्यते' इत्यशुद्धः पाठः मूलानुसारेण । Page #88 -------------------------------------------------------------------------- ________________ • क्रियाऽवञ्चकयोगस्य नीचैर्गोत्रनाशकत्वविमर्शः . १३१९ तेषामेवेति । तेषामेव = सतामेव प्रणामादिक्रियानियम' इत्यलं क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य = नीचैर्गोत्रकर्मक्षयस्योदय = उत्पत्तिर्यस्मात् स (=महापापक्षयोदयः) तथा ।।३०।। 'तेषामेवेति । सतामेव = व्यावर्णितस्वरूपाणां महात्मनामेव प्रणामादिक्रियानियमः = निर्व्याजगुणबहुमानभवनिस्तारकामनादितो वन्दन-पूजन-भेषजादिदान-वैयावृत्त्यादिसत्क्रियाया अभिग्रह-दृढमनोरथ-प्रणिधानादिलक्षणोऽवश्यम्भावः । अयञ्चापुनर्बन्धक-सम्यग्दृष्ट्योर्द्रव्यतः देश-सर्वचारित्रवतश्च भावतोऽवसेयः । फलमुखेनैतं निरूपयति- नीचैर्गोत्रकर्मक्षयस्य उपलक्षणात् दुर्भगाऽनादेयाऽपयशःप्रभृतिकर्मक्षयस्य च उत्पत्तिः यस्मात् क्रियाऽवञ्चकयोगात् स तथा = नीचैर्गोत्रादिकर्मक्षयकृदित्यर्थः । सतां वन्दन-पूजन-सत्कारसन्मानादिनियमस्य नीचैर्गोत्रकर्मनाशकत्वमिति भावः । विनयप्रवणवाक्कायचित्ततयाऽस्योच्चैर्गोत्रस्य बन्धोऽप्यत्र द्रष्टव्यः । तदुक्तं तत्त्वार्थसूत्रे → परात्मनिन्दा-प्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य (त.सू. ६/२४) तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य (त.सू. ६/२५) इति ।। बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये क्षुद्रकर्मविभङ्गसूत्रे → एकच्चो इत्थी वा पुरिसो वा अत्थद्धो होति अनतिमानी, अभिवादेतब् अभिवादेति, पच्चुट्ठातब्बं पच्चुढेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति । सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति उच्चाकुलीनो होति । उच्चाकुलीनसंवत्तनिका एसा 6 (म.नि.३/४/५/२९५, पृ.२५४) इति यथागममत्रानुयोज्यं स्व-परतन्त्रमर्मज्ञैः। यद्यपि नीचैर्गोत्रस्य कार्येन सत्ताक्षयः चतुर्दशगुणस्थानकोपान्त्यसमय एव भवति तदुदयविच्छेदस्तु पञ्चमगुणस्थानकान्ते भवति तद्बन्धविच्छेदश्च द्वितीयगुणस्थानकान्ते भवति तथाऽप्यनिकाचितपूर्वबद्धनीचैर्गोत्रकर्मस्थितिघातविशेष-रसघातविशेषलक्षणोऽध्यवसायविशेषोपहितः तत्क्षयोऽत्राभिप्रेतः। एतेनाऽचरमावर्तिजीवबद्धनीचैर्गोत्रस्य विपाकोदयतः क्षयेऽतिप्रसङ्गोऽपि परास्तः, भावतः क्रियाऽवञ्चकयोगशालिनो जीवस्य शुद्धिविशेषोपेतत्वादेव दुर्भगाऽनादेयाऽपयशःकर्मोदयोऽपि निवर्तत एव । इत्थञ्च सुभगादिरूपेण परावर्तितानि दुर्भगादिकर्माणि देश-सर्वविरतिमतामुदयमापद्यन्त इति कार्मग्रन्थिकमतमप्युपपद्यते । तदुक्तं देवेन्द्रसूरिभिः द्वितीयकर्मग्रन्थे → बियकसाया मणु-तिरिणुपुब्वि विउव्वऽ? ।। दुभग-अणाइज्जदुगसतरछेओ सगसीइ देसि । - (द्वि.क.नं.१५/१६) इति । पारमार्थिकक्रियाऽवञ्चकयोगशालित्वादेव पञ्चमगुणस्थानके मनुष्यस्य नीचैर्गोत्रकर्माऽप्युच्चैर्गोत्रतयोदयमायातीति प्रसिद्धं कर्मप्रकृतिविशारदानाम् । विषयतृष्णादिशून्यानां रत्नत्रयोपेतानां प्रशमसुखनिमग्नानां सतां वन्दन-पूजन-सत्कार-सन्मानादिक्रियाकरणनियमपालनप्रभावेन प्रशाम्यति विषयाऽऽकाङ्क्षा, तनूभवन्ति अस्य रागादयो भावरोगाः, प्रवर्धते स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, सञ्जायते सद्भावनया मनःप्रसादः, प्रकटयति धर्मरागं, प्रादुर्भवति ટીકાર્થ :- જ મહાપુરુષોને પ્રણામ આદિ કરવાનો નિયમ એ અત્યંત બળવાન ક્રિયાઅવંચક યોગ બને. કારણ કે નીચ ગોત્ર વગેરે મહાપાપના ક્ષયની ઉત્પત્તિ તેનાથી થાય છે. (૧૯૩૦) १. हस्तादर्श ....दिक्रियादिनियम' इति पाठः । Jain Education Page #89 -------------------------------------------------------------------------- ________________ १३२० • सप्तविधसमाधिविमर्शः . द्वात्रिंशिका-१९/३१ फलाऽवञ्चकयोगस्तु सद्भ्य एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता।।३१।। फलेति । फलावञ्चकयोगस्तु सद्भ्य एव अनन्तरोदितेभ्यो नियोगतो = अवश्यम्भावेन सा-नुबन्धस्योत्तरोत्तरवृद्धिमतः फलस्याऽवाप्तिः (=सानुबन्धफलावाप्तिः) तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ||३१।।। तद्दायकेषु गुरुषु ‘परमोपकारिणो मम एते परमोपास्या' इति भावयतो भूरिभक्तिभावः, ततश्च तत्रैव प्रतिबन्धः स्यात्, तेषां गुरूणां सूक्ष्मप्राणातिपातविरमणादावप्यस्यानुमतिः स्यात्, गुणिनमनादिनियमतश्च नीचैर्गोत्रकर्महासः उच्चैर्गोत्रकर्मबन्धश्च स्यातामिति भावनयपरायणैर्विभावनीयं तत्त्वमेतत् ।।१९/३० ।। अवसरागतमन्त्यमुत्तमयोगमपि योगदृष्टिसमुच्चय(यो.दृ.स.२२१)कारिकया निरूपयति- ‘फले'ति । अनन्तरोदितेभ्यः निर्व्याजबहुमत-प्रणत-सेवितेभ्यो गुणसम्पन्नेभ्यो मुनिभ्यः एव अवश्यम्भावेन भाविकल्याणतया उत्तरोत्तरवृद्धिमतः = मार्गानुसारिता-सम्यग्दर्शन-देशविरति-सर्वविरत्यादिक्रमेणोत्कर्षशालिनः न्यायसम्पन्नवैभवादि-गुरुदेवादिपूजादि-स्थूलप्राणातिपातविरमणादि-सर्वप्राणातिपातविरमणादिलक्षणस्य समाधिविशेषकारणीभूतस्य फलस्य तथासदुपदेशादिना = भावकरुणैकबुद्धिप्रयुक्तधर्मोपदेश-प्रेरणादिना हेतुना जायमाना अवाप्तिः = प्राप्तिः हि धर्मसिद्धौ विषये = कुशलधर्मसिद्धिरूपविषये सतां तीर्थकरगणधरादीनां मता = सम्मता । इमे त्रयोऽपि योगा अव्यक्तसमाधित्वेनेष्टाः । समाधयस्तु सप्तधा प्रोक्ताः श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → अमोघोऽमोघपाशश्च अजितश्चाऽपराजितः । 'वरदो वरप्रदोऽ कालमृत्युप्रशमनस्तथा ।। एते समाधयः श्रेष्ठा ज्ञेया अस्येष्टसिद्धये । लब्धिहेतव एते यत् परिणामाः सतां मताः ।। आद्यस्य हेतुर्विज्ञेयो गुरुकृत्येष्वमोघता । तत्पाशेष्वपरस्यापि सम्यग्धर्मकथादिषु ।। तृतीयस्य पुनः क्रोधजयाभिग्रह एव तु । विषयाधिकवृत्तित्वं चतुर्थस्यात्र कीर्तितम् ।। याञ्चासाफल्यकरणं पञ्चमस्येति तद्विदः । तदाधिक्यप्रदानं तु षष्ठस्य शुभभावतः ।। रक्षा स्वजीवितेनापि प्राणिनां सप्तमस्य तु । एतैः समन्वितो ह्येष परार्थं कुरुते सदा ।। વિશેષાર્થ - મહાપુરુષોના દર્શન થાય, તેમનામાં વિશિષ્ટ ગુણોના દર્શન થાય, તેમના પ્રત્યે અહોભાવ - આદર પ્રગટે અને તેમને રોજ વંદન કરીશ. તેમની સેવા કરીશ” ઈત્યાદિ નિયમ લેવો તે ક્રિયાઅવંચક યોગ છે. અહોભાવગર્ભિત પ્રણામાદિનિયમ હોવાના કારણે આ યોગમાં અવંચકપણું પ્રગટે છે. ઉચ્ચગોત્રવાળા સતપુરુષોને નમસ્કાર કરવાના અભિગ્રહથી પોતાના નીચગોત્રનો ક્ષય થાય છે.(૧૯૩૦) ૪ ફલાવંચક્યોગને પામીએ છે. ગાથાર્થ :- મહાપુરુષો પાસેથી જ નિયમી ધર્મસિદ્ધિવિષયક ફળની સાનુબંધ પ્રાપ્તિ થવી તે इसाययो॥ ३५ स०१४नाने मान्य छे. (१८/३१) ટીકાર્થ:- આગળ બતાવી ગયા તે જ મહાપુરુષોના નિમિત્તે અવશ્ય સાનુબંધ = ઉત્તરોત્તર ચઢિયાતા ફળની પ્રાપ્તિ થવી તે સજ્જનોને ફલાવંચકયોગ તરીકે માન્ય છે. આ ફળ ધર્મસિદ્ધિ અંગે સમજવું સાનુબંધ ફળની પ્રાપ્તિ થાય છે તેમાં મુખ્ય કારણ બને છે તે મહાપુરુષોનો તેવા પ્રકારનો ઉપદેશ.(૧૯૩૧) १. मुद्रितप्रतौ '...तरवृत्तिमत' इति पाठः । Page #90 -------------------------------------------------------------------------- ________________ • दशविधसमाधिप्रतिपादनम् • १३२१ इत्थं योगविवेकस्य विज्ञानाद् वान्तकल्मषः' । यतमानो यथाशक्ति परमानन्दमश्नुते ।।३२।। __इत्थमिति । स्पष्टः ।।३२।। 6 (ब्र.सि.२४३-२४८) इति । तेषामपि यथागममत्र बहुश्रुतैर्योजना कार्या । चरणकरणानुयोगनयतः कार्य-कारणयोरभेदोपचारात् मध्यमविभागप्रदर्शनाभिप्रायेण स्थानाङ्गसूत्रे → दसविधा समाधी पन्नत्ता । तं जहा (१) पाणातिवायवेरमणे, (२) मुसावायवेरमणे, (३) अदिन्नादाणवेरमणे, (४) मेहुणवेरमणे, (५) परिग्गहवेरमणे, (६) ईरियासमिती, (७) भासासमिती, (८) एसणासमिती, (९) आदाणभंडमत्तणिक्खेवणासमिती, (१०) उच्चार-पासवण-खेल-जल्ल-सिंघाणगपरिट्ठावणितासमिती (स्था. १०/ सू.७११) इत्येवं भावसमाधीनां दशधात्वमुपदर्शितं तदपीह समाधिविशेषात्मकावञ्चकयोगविमर्शविशेषावसरेऽनुसन्धेयं यथागमं यथावस्थितविषयविभागव्यवस्थापननिपुणैः । इदञ्चात्रावधेयम्- चक्रवर्तिपदवीलाभं प्रति मनुष्यत्वप्राप्तितुल्योऽमोघसद्बोधादिफलः सद्योगाऽवञ्चकाख्यः प्रथमः समाधिः, नवनिधिग्रहणसमोऽवन्ध्यसत्क्रियाफलः क्रियाऽवञ्चकाभिधानः द्वितीयः समाधिः, चक्रवर्तिपदाभिषेकसदृशोऽविसंवादिकुशलधर्मपरिणतिसिद्धिफलः फलाऽवञ्चकाभिधः तृतीयः समाधिः । अत्रार्थे → एषेह योग्यता ज्ञेया धर्मराज्यप्रसिद्धये । चक्रवर्तिपदप्राप्तौ मानुषत्वाऽऽप्तिसन्निभा ।। अवन्ध्यधीफलो ह्येष द्वितीयोपासनार्जितः । निधिग्रहणतुल्यस्तु समाधिस्तद्वतां मतः ।। अधिमुक्त्यर्थकृत्संज्ञं निरवद्यगुणालयम् । नृपेन्द्रजन्माऽऽप्तिसममेनमन्ये विदुर्बुधाः ।। एतद्युक्तो महात्मेह सर्वथा शास्त्रचोदितम् । उत्तमं हितमाप्नोति सानुबन्धमसंशयम् ।। तिर्यक्सत्त्वो यथा योग्यश्चक्रवर्तिपदस्य न । अनीदृशस्तथा धर्मराज्यस्याऽपीति तद्विदः ।। - (ब्र.सि.२०८-२१२) इति ब्रह्मसिद्धान्तसमुच्चयकारिकातात्पर्यमपि यथागममनुयोज्यं नानायोगस्वरूपगोचरपरामर्श-समवतारादिनिपुणैः । निश्चयनयापेक्षया अपुनर्बन्धकादीनां केषाञ्चिद् द्रव्यतः फलावञ्चकयोगः, चारित्रिणान्तु भावतः । सद्योगाऽवञ्चकयोगस्य काष्ठाप्राप्तौ क्रियाऽवञ्चकयोगः, तत्पराकाष्ठायाञ्च फलावञ्चकयोगसम्भव इति ध्येयम् ।।१९/३१ ।। उपसंहरति- 'इत्थमिति । इत्थं = इच्छायोग-शास्त्रयोग-सामर्थ्ययोग-तात्त्विकातात्त्विक-साश्रवानाश्रव-सानुबन्धनिरनुबन्धेच्छादियमचतुष्टय-सद्योगावञ्चकादियोगत्रितयप्रकारेणोपवर्णितस्य योगविवेकस्य = વિશેષાર્થ :- મહાપુરુષોના વંદન વગેરે કરવાનો નિયમ પાળવા માટે તેમની પાસે જતાં પોતાની યોગ્યતા મુજબ મહાપુરુષો પાસેથી જે ઉપદેશ સાંભળવા મળે તેમાંથી વર્ષોલ્લાસ – ભાવોલ્લાસ ઉછળવાથી જીવ આગળ વધે છે. ઉત્તરોત્તર નવી નવી આરાધના કરે છે. તેના પ્રભાવે નવા-નવા ગુણો અને આરાધકભાવો હૃદયમાં પ્રગટે છે. આ રીતે મોક્ષમાર્ગે આગળ વધતા જીવ પાસે ફલાવંચકયોગ હોય છે. (૧૯૩૧) ગાથાર્થઃ- આ રીતે યોગના વિવેકની જાણકારીથી જેના કર્મો ક્ષીણ થયા છે તેવા સાધકો યથાશક્તિ યોગપ્રવૃત્તિ કરતાં પરમાનંદ પદને સંપ્રાપ્ત કરે છે. (૧૯૩૨) १. मुद्रितप्रतौ 'हीनकल्मष' इत्यशुद्धः पाठः । Page #91 -------------------------------------------------------------------------- ________________ १३२२ • योगविवेकविज्ञानाद् मोक्षलाभः • द्वात्रिंशिका-१९/३२ ।। इति योगविवेकद्वात्रिंशिका ।।१९।। योगभेदस्य विज्ञानात् = विशदतरावबोधात् वान्तकल्मषः = ध्वस्ताऽकुशलानुबन्धो यथाशक्ति = स्वपरद्रव्य-क्षेत्र-काल-भाव-संहननादिसामर्थ्यमनतिक्रम्य स्वोचितयोगे यतमानो हि द्रुतं परमानन्दं = सुखानुबन्धि सुखात्मकं सुखफलं पराकाष्ठाप्राप्तं सौम्यं सुखं अश्नुते = प्राप्नोतीति शम् ।।१९/३२।। द्वि-त्रि-पञ्चादिभेदेन योगो योगी चतुर्विधः । स्वाऽन्यतन्त्रानुवेधाच्च दर्शितः स्यान्मुदे सदा ।।१।। __इति मुनियशोविजयविरचितायां नयलतायां योगविवेकद्वात्रिंशिकाविवरणम् ।।१९।।। વિશેષાર્થ :- ગાથાર્થ સ્પષ્ટ હોવાથી ગ્રંથકારશ્રીએ તેની વ્યાખ્યા - ટીકા કરેલ નથી. માટે અમે ५९. तेन विशेष विव२९॥ ४२ता नथी. (१९/३२) Page #92 -------------------------------------------------------------------------- ________________ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. ઇચ્છાયોગ કોને કહેવાય ? તે વિસ્તારથી સમજાવો. ૨. શાસ્રયોગને વિસ્તારથી સમજાવો. ૩. ભાવો કેટલા પ્રકારે છે ? શ્રુતમાં ગુંથાયેલા ભાવો કેટલા છે ? ૪. પ્રાતિભજ્ઞાનના સ્વરૂપની વિચારણા કરો. ૫. સામર્થ્યયોગના ૨ પ્રકાર જણાવી તેને સમજાવો. ૬. પ્રવ્રજ્યાને યોગ્ય કેટલા ગુણો છે અને તે ક્યા ક્યા ? ૭. અતાત્ત્વિકયોગ કોને હોય છે ? અને તેનાથી થતુ નુકસાન જણાવો. ૮. સાનુબંધ અને નિરનુબંધયોગ સમજાવો. (બી) નીચે યોગ્ય જોડાણ કરો. ૧. અર્થ ૨. ૩. ૪. વચનાનુષ્ઠાન ૫. વ્યાપ્તિ ૬. પ્રાતિભજ્ઞાન ૭. સમ્યગ્દર્શન વિકલયોગ અંગ ૮. સંન્યાસ (સી) ખાલી જગ્યા પૂરો. ૧. ૨. ૩. ૪. ૫. ૬. ૭. ૯. • ચિંતનનો ચંદરવો • ૧૯- યોગવિવેક બત્રીસીનો સ્વાધ્યાય હ ........ શાસ્રયોગ ઋતમ્ભરા સંવેગ આગમ ત્યાગ ઈચ્છાયોગ અવંચકયોગ અતિચાર વગેરેની ચિંતાથી રહિત જે યમપ્રવૃત્તિ તેને જેનાં સાનિધ્યમાં જીવોનો વૈરભાવ ખતમ થાય છે તે ઉચ્ચગોત્રવાળા સત્પુરુષોને નમસ્કાર કરવાના અભિગ્રહથી ૮. ધર્મસિદ્ધિવિષયક સાનુબંધ ફળની પ્રાપ્તિ ઘટક સિદ્ધાન્ત કરતા વૃત્તિસંક્ષયયોગમાં શુદ્ધિ ચઢિયાતી હોય છે. (સમતા, ધ્યાન, અધ્યાત્મ) ઈચ્છાયમ અને પ્રવૃત્તિયમનો આધાર હોય છે. (પ્રવૃત્તચક્રયોગી, કુલયોગી, ગોત્રયોગી) પ્રકારે યમ છે. (૫, ૪, ૬) પ્રકારે છે. (૨, ૧, ૩) (અશાતા, નીચગોત્ર, જ્ઞાનાવરણીય) યોગમાં થાય છે. (યોગાવંચક, ક્રિયાવંચક, ફલાવંચક) એ યમનો ત્રીજો પ્રકાર છે. (ઈચ્છાયમ, પ્રવૃત્તિયમ, સ્વૈર્યયમ) १३२३ યમ કહેવાય છે.(સ્થિર, પ્રવૃત્તિ, સિદ્ધિ) યમ છે.(ઈચ્છા, પ્રવૃત્તિ, સિદ્ધિ) કર્મનો ક્ષય થાય છે. Page #93 -------------------------------------------------------------------------- ________________ १३२४ • વાંચો, વિચારો અને વાગોળો • * ૧૯- નયલતાની અનુપ્રેક્ષા (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. યોગના કેટલા પ્રકાર છે ? ક્યા ક્યા ? ૨. ધર્મસંન્યાસ અને યોગસંન્યાસનો કાળ કયો છે ? ૩. સમ્યગ્દર્શનના લક્ષણની પ્રાપ્તિનો ક્રમ સમજાવો. ૪. આયોજ્યકરણ કોને કહેવાય છે ? ૫. વ્યવહાર અને નિશ્ચયનયથી તાત્ત્વિકયોગના અધિકારી કોણ છે ? સાશ્રવ અને અનાશ્રવયોગને સમજાવો. ૬. ૭. ગોત્રયોગી અને નિષ્પન્નયોગી યોગના અધિકારી નથી તેનું કારણ જણાવો. ૮. કુલયોગી અને પ્રવૃત્તચક્રયોગી યોગના અધિકારી કઈ રીતે છે ? (બી) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ૧. અર્થ શબ્દની વ્યુત્પત્તિ કરીને તેનો અર્થ જણાવો. ૨. સામર્થ્યયોગ કોને કહેવાય ? ૩. પ્રાતિભજ્ઞાન ક્યારે થાય ? ૪. સામર્થ્યયોગ પ્રાતિભજ્ઞાનગમ્ય નથી તેનું કારણ જણાવો. ૫. પ્રાતિભજ્ઞાન કોનું કાર્ય ને કોનું કારણ છે, ને કોનું જ્ઞાપક છે ? ૬. અપૂર્વકરણ નામ કેમ રાખવામાં આવ્યું છે ? ૭. ધ્યાનાદિ તાત્ત્વિકયોગના અધિકારી કોણ છે ? ૮. ગોત્રયોગી અને નિષ્પન્નયોગી કોને કહેવાય ? ૯. કુલયોગીનું લક્ષણ જણાવો. ૧૦. પ્રવૃત્તચક્રયોગીના લક્ષણ જણાવો. (સી) ખાલી જગ્યા પૂરો. ૧. પોતાની જાતને સંવિગ્નપાક્ષિક ગણાવે છે. (હરિભદ્રસૂરિજી મ., હેમચંદ્રાચાર્ય મ., હીરસૂરિ મ.) ૨. અનુષ્ઠાનની શાસ્રયોગમાંથી બાદબાકી થઈ જાય છે. (પ્રીતિ, નિરતિચાર, વચન) ૩. મોક્ષના ઉપાયો સર્વથા નથી. (શાસ્રગમ્ય, શાસ્રથી અગમ્ય, ગમ્ય) ૪. યોગના ......... પ્રકાર પણ સંભવે છે. (૨, ૩, ૪) ૫. યોગને યોગાભાસ કહેવાયેલ છે. (અતાત્ત્વિક, તાત્ત્વિક, નિરનુબંધ) તાત્ત્વિક યોગનું ફળ બને છે. (સ્વર્ગ, મોક્ષયોજન, જ્ઞાન) ૭. યોગનું બાધક એવું નિકાચિત ૬. કર્મ અહીં અપાય તરીકે જાણવું. (ચારિત્ર મોહનીય, મિથ્યાત્વમોહનીય, જ્ઞાનાવરણીય) Page #94 -------------------------------------------------------------------------- ________________ २०- योगावतार द्वात्रिंशिका વીસમી બત્રીસીની પ્રસાદી तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वात् ।।२० / २० ।। (पृ. १३६५) તથાવિધ જ્ઞાન તેવા પ્રકારના ધ્યાનને કરાવવા દ્વારા તથાવિધ સમાપત્તિનું કારણ બને છે. Page #95 -------------------------------------------------------------------------- ________________ સવ્વાસાતો યોધો સૃષ્ટિ ।।૨૦/૨૯।। (પૃ.૧૩૮૧) સમ્યક્ શ્રદ્ધાથી યુક્ત એવો બોધ દૃષ્ટિ કહેવાય છે. Page #96 -------------------------------------------------------------------------- ________________ • संशय-विपर्ययादिराहित्येन भाव्यबोध • ।। अथ योगावतारद्वात्रिंशिका ॥२०॥ अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति' व्यवतिष्ठत इत्यतोऽयं निरूप्यते सयतेसम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥ सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरो = असम्प्रज्ञातः चेति अन्यैः = पातञ्जलैः अयं = योगो द्विधेष्यते । सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन प्रज्ञायते = प्रकर्षेण ज्ञायते भाव्यस्य नयलता, स्वतन्त्रदर्शितो योगविवेकोऽन्योक्तयोगतः । अवतारे कृते तिष्ठेदित्यन्योक्तोऽवतार्यते ।।१।। विंशतितमद्वात्रिंशिकाया अवतरणिकामाह- अनन्तरोक्तः = अनन्तरमेकोनविंशतितमद्वात्रिंशिकायां विस्तरेणाऽभिहितो यो योगविवेकः = योगपदार्थभेदः स स्वाभिमतयोगभेदे = जैनदर्शनसम्मतयोगप्रकारेषु परोक्तयोगानां = परतन्त्राभिहितयोगप्रकाराणां अवतारे = अन्तर्भावे सति व्यवतिष्ठते = व्यवस्थितः सम्पद्यते इति = एवं अतो हेतोः अस्यां द्वात्रिंशिकायां अयं = योगावतारो निरूप्यते- 'सम्प्रज्ञात' इति । व्युत्पत्त्यर्थमनुरुध्य व्याख्यानयति- सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन = समारोपशून्यत्वेनेति। तल्लक्षणानि प्रमाणनयतत्त्वालोकालङ्कारे वादिदेवसूरिभिः → अतस्मिंस्तदध्यवसायः समारोप इति । स विपर्यय-संशयाऽनध्यवसायभेदात् विधेति । विपरीतैककोटिनिष्टङ्कनं विपर्यय इति । यथा शुक्तिकायां 'इदं रजतमिति । साधक-बाधकप्रमाणाभावादनवस्थिताऽनेककोटिसंस्पर्शि ज्ञानं संशय इति । यथा 'अयं स्थाणुर्वा पुरुषो वेति । 'किम् ?' इत्यालोचनमात्रमनध्यवसाय इति । यथा गच्छत्तृणस्पर्शज्ञानमिति - (प्र.न.त. १/८-१५) इत्युक्तानि । एतेन → अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः = संशयः (प्र.मी.१/५) विशेषानुल्लेखोऽनध्यवसायः (प्र.मी.१/६) अतस्मिंस्तदेवेति विपर्ययः - (प्र.मी.१/७) इति प्रमाणमीमांसासूत्राणि अपि व्याख्यातानि, शब्दभेदेऽपि तात्पर्यतोऽर्थाऽभेदादिति भावनीयम् । प्रकर्षेण = उत्तरोत्तरविशेषधर्माऽभिमुखतया ज्ञायते वेद्यते वा भाव्यस्य = भावनाविषयस्य वक्ष्यमाणस्याऽनेकविधस्य स्वरूपं येन योगेन स सम्प्रज्ञातः समाधियोगो भावनाविशेषः इति पातञ्जलैः उच्यते । હ યોગાવતાર બત્રીસી પ્રક્રશ હ. ૧૯મી બત્રીસીમાં યોગસંબધી વિવેકને ગ્રંથકારશ્રીએ જણાવ્યો. આ યોગવિવેક = યોગભેદ ત્યારે જ ટકી શકે કે જ્યારે જૈન દર્શનને માન્ય યોગના પ્રકારોમાં અન્યદર્શને જણાવેલા યોગોનો સમાવતાર થાય. માટે આ બત્રીસીમાં યોગસમવતારનું નિરૂપણ કરવામાં આવે છે. હ સંપ્રજ્ઞાત યોગનો પરિચય હિ ગાથાર્થ - અન્યદર્શનીઓ વડે સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત એમ બે યોગ માન્ય કરાય છે. જેના વડે સારી રીતે જણાય તે સંપ્રજ્ઞાત યોગ કહેવાય છે. (૨૦૧૨) ટીકાર્થ :- પાતંજલ વિદ્વાનો સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત - આમ યોગના બે પ્રકાર માને છે. ભાવ્યા પદાર્થનું સ્વરૂપ વાસ્તવમાં સંશય - વિપર્યય – અજ્ઞાનરહિતપણે પ્રકૃષ્ટ રીતે જેના વડે જણાય તે સંપ્રજ્ઞાત १. हस्तादर्श'...वतारेऽवतिष्ठत' इति पाठः । २. हस्तादर्शान्तरे ‘स तिष्ठत' इति पाठः । ३. हस्तादर्श 'प्रज्ञा...' इति त्रुटितः पाठः । Page #97 -------------------------------------------------------------------------- ________________ १३२६ • पारमार्थिकसमाधिदर्शनम • द्वात्रिंशिका-२०/२ स्वरूपं येन स सम्प्रज्ञात उच्यते ।।१।। 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः । भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः।।२।। वितर्केणेति । 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः क्रमेण युक्तः । भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् (=भावनाभेदात्)। सम्प्रज्ञातश्च___विज्ञानभिक्षुस्तु योगवार्तिके → साक्षात्कारविशेषरूपैर्वितर्कादिभिरनुगमाद् हेतोः सम्यक् प्रज्ञावत्त्वेन योगः सम्प्रज्ञातनामा भवति - (यो.सू. १।१७ यो.वा. पृष्ठ-५५) इति सक्षेपेण, योगसारसङ्ग्रहे च → सम्यक् प्रज्ञायते = साक्षात्क्रियते ध्येयमस्मिन्निरोधे इति सम्प्रज्ञातो ध्येयातिरिक्तवृत्तिनिरोधविशेषः । तथा च ध्येयसाक्षात्काराख्यफलोपहितनिरोधत्वं सम्प्रज्ञातत्वम् । एकाग्रताविशेषरूपधारणादित्रयकालीनानां निरोधानां प्रलयादिकालीननिरोधानां च व्यावर्तनायोपहितान्तम् । धारणादित्रयकालीनस्तु निरोधो न साक्षात्कारहेतुः विषयान्तरवासनाया बलवत्तरतया प्रतिबन्धात्, योगजधर्मनाश्याऽधर्मेण प्रतिबन्धाच्चेति । सम्प्रज्ञातरूपो ध्येयातिरिक्तवृत्तिनिरोधश्च विषयान्तरसञ्चाराऽऽख्यप्रतिबन्धनिवृत्तिरूपतया विषयान्तरवासनाभिभवद्वारा च तथा धर्मविशेषद्वारा च ध्येयसाक्षात्कारे हेतुर्भवति + (यो.सा.सं.पृ.४) इत्येवं विस्तरेणोक्तवान् । उभयलक्षणं सक्षेपेण भावागणेशः → योगो हि द्विविधः सम्प्रज्ञातोऽसम्प्रज्ञातश्च । अत्राऽऽद्यो ध्येयाऽतिरिक्तवृत्तिनिरोधः । अन्त्यस्तु सर्ववृत्तिनिरोधः - (यो.सू.१/२ भावा.)इत्येवमुक्तवान् । रामगीतायां तु → ब्रह्माकारमनोवृत्तिः प्रवाहोऽहङ्कृतिं विना । सम्प्रज्ञातसमाधिः स्याद् ध्यानाभ्यासप्रकर्षतः ।। प्रशान्तवृत्तिकञ्चित्तं परमानन्ददीपकम् । असम्प्रज्ञातनामाऽयं समाधिोगिनां प्रियः ।। प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ।। - (रा.गी.८/११-१२-१३) इत्येवं सम्प्रज्ञाताऽसम्प्रज्ञातसमाधिनिरूपणमुपलभ्यत इत्यवधेयम् ।।२०/१।। सम्प्रज्ञातचतुर्विधत्वमाह- 'वितर्केणे'ति । योगसूत्रसंवादमाह- 'वितर्के'ति । → वितर्कः = चित्तस्याऽऽयोग उपाय छे. (२०/१) विशेषार्थ :- सम् + + Aud = संभात. सारी रात + प्रष्ट शत + °४९॥य लेना द्वा२॥ તે સંપ્રજ્ઞાત. પાતંજલ દર્શનમાં અંતઃકરણ, તન્માત્રા, પંચમહાભૂત વગેરે પદાર્થો ભાવ્ય = ભાવનાવિષય તરીકે માન્ય છે. તેનું સ્વરૂપ સારી રીતે પ્રકૃષ્ટતાથી સંપ્રજ્ઞાતયોગ દ્વારા જણાય છે. (૨૦/૧) જ સંપ્રજ્ઞાત યોગના ચાર પ્રકાર છે Auथार्थ :- मायनी भावनाना मेथी संघशात योगना या२ 451२छे. ते मश: (१) वितई, (२) विया२, (3) मानं सने (४) अस्मिताथी युडत बने छे. (२०/२) ટીકાર્થ:- ક્રમશઃ વિતર્ક, વિચાર, આનંદ અને અમિતાથી યુક્ત સંપ્રજ્ઞાત યોગ ચાર પ્રકારનો થાય છે. કારણ કે ભાવ્યની ભાવના બદલી જાય છે. અન્ય વિષયનો ત્યાગ કરીને ચિત્તમાં વારંવાર એક જ પદાર્થને = ભાવ્યને સ્થિર કરવો, દઢ કરવો તે ભાવના તરીકે ઓળખાય છે. યોગસૂત્રમાં જણાવેલ છે કે १. त्रिषु हस्तादर्शेषु 'विकल्पेन' इति पाठः । Page #98 -------------------------------------------------------------------------- ________________ • धानुष्कोदाहरणम् . १३२७ तुर्विधो भवति । तदुक्तं-"वितर्क-विचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति (यो.सू.१-१७)" ।।२।। पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सवितर्को'ऽन्यथाऽपरः ।।३।। लम्बने स्थूल आभोगः। सूक्ष्मो विचारः । आनन्दः = आह्लादः। एकात्मिका संविद् = अस्मिता । तत्र प्रथमचतुष्टयाऽनुगतः समाधिः = सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्वे एते सालम्बनाः समाधयः - (यो.सू.१/१७ भा.) इति योगसूत्रभाष्ये व्यासो व्याचष्टे । मणिप्रभाकृत्तु → यथा लोके प्राथमिकधानुष्कः स्थूलमेव लक्ष्यं विध्यति पश्चात्सूक्ष्म तथा (१) प्राथमिको योगी स्थूलमेव शालिग्रामादिकं ध्यानेन साक्षात्करोति स स्थूलसाक्षात्कारो वितर्कः । (२) तस्य स्थूलस्य कारणं पञ्चतन्मात्रादिकं सूक्ष्म, तस्य ध्यानेन साक्षात्कारः = विचारः । (३) इन्द्रियाणि स्थूलानि प्रकाशकत्वात् सत्त्वरूपाणि, तेषां ध्यानेन साक्षात्कारः = आनन्दः । (४) तेषां कारणं बुद्धिः पुरुषेण ग्रहीत्रा एकीभूता सती अस्मिता, तस्या ध्यानेन साक्षात्कारोऽप्यस्मितोच्यते । तत्र स्थूलं च ग्राह्यं, इन्द्रियाणि = ग्रहणानि, अस्मिताऽऽख्यो ग्रहीता, तेषु ग्रहीतृ-ग्रहण-ग्राह्येषु ध्यानपरिपाकः = सम्प्रज्ञातो योगः । स च वितर्क-विचारानन्दास्मितास्वरूपैः चतुर्भिरनुगमाच्चतुर्विधः सवितर्कः, सविचारः, सानन्दः, सास्मितः + (यो.सू. १/१७ म.प्र.) इत्याचष्टे । __ → भावनया भाव्य-भूतेन्द्रियगोचरसाक्षात्कारः = सवितर्कः । पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कारः = सविचारः । रजस्तमोलेशानुविद्धसत्त्वप्रधानबुद्धिगोचरसाक्षात्कारः = सानन्दः । शुद्धसत्त्वप्रधानमहत्तत्त्वगोचरसाक्षात्कारः = सास्मितः । तत्र वितर्क-विचारद्वयं = ग्राह्यम् । आनन्दः = ग्रहणम् । अस्मिताऽऽख्यो ग्रहीता । तेषु ग्राह्य-ग्रहण-ग्रहीतृषु भावनोत्कर्षः = सम्प्रज्ञातो योगः - (यो.सू. १/१७ यो. सुधा.) इति तु योगसुधाकरे सदाशिवेन्द्रः ।।२०/२।।। सवितर्क-निर्वितर्कसम्प्रज्ञातसमाधिव्याख्यानायाऽऽह- 'पूर्वे'ति । अयमाशयः- भाव्यञ्च द्विविधं ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाऽजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । → वितई, विया२, मानह भने अस्मितास्१३५न। अनुगमथी संघशात योपने छ.' 6 (२०/२) વિશેષાર્થ:- સવિતર્ક, સવિચાર, સાનંદ અને સામિત - આમ ચતુર્વિધ સંપ્રજ્ઞાત સમાધિ પાતંજલ યોગદર્શનમાં માન્ય છે. વિષયમાં સ્થૂલ ઉપયોગ = વિતર્ક. વિષયમાં સૂક્ષ્મ ઉપયોગ = વિચાર. આહલાદ = આનંદ. એકાત્મિક અનુભૂતિ = અમિતા. નિર્વિતર્ક, નિર્વિચાર આ બન્ને પણ ઉપલક્ષણથી અહીં સમજી લેવા. આ વાત આગળના શ્લોકોમાં સ્પષ્ટ થતી જશે. (૨૦(૨) છે સવિતર્ક - નિર્વિતર્ક સંપ્રજ્ઞાતયોગની ઓળખ હ ગાથાર્થ :- મહાભૂત અને ઈન્દ્રિય સ્વરૂપ વિષયોમાં પૂર્વપરના અનુસંધાનથી અને શબ્દના ઉલ્લેખથી ભાવના થાય તે સવિતર્ક સંપ્રજ્ઞાત સમાધિ યોગ જાણવો. અન્યથા નિર્વિતર્ક સંપ્રજ્ઞાતયોગ सभ४वी. (२०/3) १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र ‘सविकल्पो' इति पाठः । परं व्याख्यानुसारेणाऽत्र 'सवितर्को' इत्येव पाठो ज्यायान् । Page #99 -------------------------------------------------------------------------- ________________ १३२८ • सवितर्कसमाधौ नानामतोपदर्शनम् • द्वात्रिंशिका - २०/३ पूर्वेति । पूर्वापरयोरर्थयोरनुसन्धानात् (= पूर्वाऽपराऽनुसन्धानात् ) शब्दोल्लेखात् = शब्दार्थोपरागात् च यद्वा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु' अर्थेषु ( = महाभूतेन्द्रियार्थेषु) स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा अस्मिन्नेवालम्बने पूर्वापराऽनुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायां अपरो निर्वितर्कः ।।३।। तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वाऽपराऽनुसन्धानेन शब्दार्थोल्लेखाऽभेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽवलम्बने पूर्वापराऽनुसन्धानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः इति राजमार्तण्डे भोजः । योगसारसङ्ग्रहे विज्ञानभिक्षुस्तु यद् विराट्शरीरं चतुर्भुजादिकं वा शरीरं घटादिकं वा षड्विंशतितत्त्वसङ्घातं समष्टि-व्यष्ट्यात्मकमधिकृत्य प्रथमं भावना प्रवर्तते तदाऽऽलम्बनमित्युच्यते । तत्राऽSलम्बने प्रथमं स्थूलाऽऽकारधारणा-ध्यान-समाधिभिर्यः स्थूलगताऽशेषविशेषाणामतीताऽनागत-वर्तमान- व्यवहितविप्रकृष्टानां गुणदोषरूपाणामश्रुताऽमतानां साक्षात्कारः स वितर्क इत्युच्यते ← (यो.सा.सं. पृ.१०) इत्यादिकमाह । इदमेव मनसिकृत्य भावागणेशोऽपि भूतेन्द्रिययोरश्रुताऽमताऽशेषविशेषसाक्षात्कारे वितर्कपरिभाषा तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्काऽनुगत उच्यते ← (यो.सू.१/१७ भा.ग.) इत्याचष्टे । आलम्बने स्थूलयोर्महाभूतेन्द्रिययोर्विद्यमानानामशेषविशेषाणा दर्शितमतान्युपजीव्य नागोजीभट्टस्तु मतीताऽनागत-वर्तमान-व्यवहित- विप्रकृष्टानां गुण-दोषाणामदृष्टाऽश्रुताऽमतानामपि पूर्वापराऽनुसन्धानेन शब्दार्थोल्लेखेन च भावनया यः साक्षात्कारः स वितर्क इत्युच्यते । तेन फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्काऽनुगत इत्युच्यते ← (यो. सू. ना.भ.वृ. १/१७) इत्यादिकमुक्तवान् । सवितर्का समापत्तिरपरप्रत्यक्षमुच्यते, विकल्परूपाऽविद्यालेशसम्पर्कात् । निर्वितर्का तु समापत्तिः परप्रत्यक्षमुच्यते, आरोपसामान्याऽभावादिति (यो.सा.सं.पृ.१५ ) योगसारसङ्ग्रहे विज्ञानभिक्षुराह । ।२०/३ । । ટીકાર્થ :- પૃથ્વી વગેરે પાંચ મહાભૂત અને ચક્ષુ આદિ ઈન્દ્રિય સ્વરૂપ સ્થૂલ વિષયમાં જ્યારે પૂર્વાપર અર્થના અનુસંધાનથી અને શબ્દના અર્થોપરાગથી અર્થસંબંધથી ભાવના પ્રવર્તે છે ત્યારે સવિતર્ક સંપ્રજ્ઞાત સમાધિયોગ જાણવો. તથા તે જ મહાભૂત અને ઈન્દ્રિય સ્વરૂપ આલંબનમાં પૂર્વાપર અનુસંધાન વિના તથા શબ્દાર્થ ઉલ્લેખ વગર જ્યારે ભાવના પ્રવર્તે ત્યારે નિર્વિતર્ક સંપ્રજ્ઞાત समाधि समष्ठवी. (२०/3) विशेषार्थ :- पृथ्वी, ४५, अग्नि, वायु, आाश- आ पांय तत्त्व महाभूत उडेवाय छे. तथा આંખ, નાક, કાન વગેરે ઈન્દ્રિય કહેવાય છે. આ વિષયો સ્થૂલ જાણવા. આનું આલંબન લેનારી ભાવનામાં મહાભૂત અને ઈન્દ્રિયોની આગળ-પાછળની અવસ્થાનો સાક્ષાત્કાર થાય તથા શબ્દાર્થનો ઉલ્લેખ પણ થતો જાય ત્યારે તેવો સાક્ષાત્કાર સવિતર્ક સંપ્રજ્ઞાત સમાધિ કહેવાય છે. તથા પૂર્વાપર અવસ્થાના અનુસંધાન વિના અને મહાભૂત - ઈન્દ્રિય વગેરે શબ્દના અર્થરૂપે મહાભૂતાદિ વિષયનો ઉલ્લેખ કર્યા વિના પ્રવર્તતી ભાવના દ્વારા મહાભૂતાદિ સ્થૂલ આલંબનનો સાક્ષાત્કાર થાય તે નિર્વિતર્ક સમાધિ કહેવાય છે.(૨૦/૩) १. हस्तादर्शे 'लक्षणार्थे...' इति पाठान्तरम् । = Page #100 -------------------------------------------------------------------------- ________________ • अश्रुतादेः योगजधर्मबलेनोपलब्धिः • १३२९ तन्मात्राऽन्तःकरणयोः सूक्ष्मयोर्भावना पुनः। दिक्कालधर्मावच्छेदात् सविचारोऽन्यथाऽपरः ।।४।। तन्मात्रेति । तन्मात्राऽन्तःकरणयोः सूक्ष्मयोः भाव्ययोः दिक्कालधर्माऽवच्छेदाद्' = देशकालधर्माऽवच्छेदेन भावना पुनः सविचारः समाधिः । अन्यथा = तस्मिन्नेवाऽऽलम्बने देशकालधर्माऽवच्छेदं विना धर्मिमात्रावभासित्वेन भावनायां अपरो निर्विचारः ।।४।। ___सविचार-निर्विचारसम्प्रज्ञातयोगव्याचिख्यासयाऽऽह- 'तन्मात्रे'ति । तन्मात्राऽन्तःकरणयोः = शब्दादिपञ्चतन्मात्राऽन्तःकरणयोः पृथिव्यादिमहाभूतेन्द्रियाऽपेक्षया सूक्ष्मयोः भाव्ययोः = भावनाविषययोः देश-कालधर्मावच्छेदेन = दैशिक-कालिकविशेषणतापुरस्कारेण भावना प्रवर्तते तदा सविचारः सम्प्रज्ञातः समाधिः ज्ञेयः । न च सूक्ष्माऽऽकारयोरदृष्टजातीययोः तन्मात्रान्तःकरणयोः भावना कथं स्यादिति शङ्कनीयम्, श्रुत-मतप्रकारैरेव सामान्यतो भावनासम्भवात्, अश्रुताऽमतविशेषस्य च योगजधर्मबलेन ग्रहणादिति (यो.सा.सं.पृ.११) योगसारसङ्ग्रहे विज्ञानभिक्षुः। → तत्रैवाऽऽलम्बने कारणत्वेनानुगता ये प्रकृति-महदऽहङ्कार-तन्मात्ररूपा भूतेन्द्रिययोः सूक्ष्माद्यस्तिद्गताऽशेषविशेषसाक्षात्कारे विचारसंज्ञा । तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो विचाराऽनुगतः - (यो.सू.१/१७ भा.ग.वृ.) इति भावागणेशः । → भूतसूक्ष्मेषु अभिव्यक्तधर्मकेषु देश-कालनिमित्ताऽनुभवाऽवच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राऽप्येकबुद्धिनिर्गाह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते 6 (यो. सू.१।४४भा.) इति योगसूत्रभाष्ये व्यासो व्याचष्टे । तस्मिन्नेवाऽऽलम्बने पञ्चतन्मात्रान्तःकरणलक्षणे देश-कालधर्मावच्छेदं = दैशिक-कालिकविशेषणतावच्छेदं विना = देशादिधर्मावच्छेदकौदासीन्येन धर्मिमात्रावभासित्वेन = दैशिक-कालिकविशेषणताऽऽश्रयीभूततन्मात्राऽन्तःकरणलक्षणधर्मिमात्रप्रकाशकत्वेन क्रियमाणायां भावनायां निर्विचारः सम्प्रज्ञातः समाधिः । एवम्पर्यन्तः समाधिः ग्राह्यसमापत्तिरिति व्यपदिश्यत इति राजमार्तण्डकारः । → या पुनः सर्वथा सर्वतः शान्तो હ સવિચાર-નિર્વિચાર સમાધિ છે ગાથાર્થ :- વળી, તન્માત્ર અને અંતઃકરણ સ્વરૂપ સૂક્ષ્મ વિષયની દેશ-કાલસંબંધી ગુણધર્મના અવચ્છેદથી થતી ભાવના સવિચાર સંપ્રજ્ઞાતસમાધિ કહેવાય. અન્યથા નિર્વિચાર સમાધિ કહેવાય.(૨૦/૪) ટીકાર્ય - શબ્દાદિ પાંચ તન્માત્ર અને અંતઃકરણ સૂમ વિષય કહેવાય. તે ભાવનાનો વિષય બને ત્યારે ભાવ્ય = ભાવનાઆલંબન કહેવાય છે. તેને વિશે જ્યારે દૈશિક-કાલિકવિશેષણતા ગુણધર્મ અવચ્છેદન = પુસ્કારેણ = આગળ કરીને ભાવના પ્રવર્તે ત્યારે વિચાર સંપ્રજ્ઞાત સમાધિ યોગ કહેવાય. તથા તે જ વિષયમાં = ભાવ્યમાં દૈશિક કે કાલિક વિશેષણતા સ્વરૂપ ધર્મવિશેષના અવચ્છેદ = ઉલ્લેખ વિના કેવલ દૈશિક-કાલિક વિશેષણતા સ્વરૂપ ધર્મવિશેષના આશ્રય એવા ધર્માવિશેષનું ભાન થવા માત્ર સ્વરૂપે ભાવના પ્રવર્તે ત્યારે નિર્વિચાર સમાધિ કહેવાય. (૨૦/૪) વિશેષાર્થ :- પાતંજલ દર્શનમાં શબ્દ, રૂપ, રસ, સ્પર્શ અને ગંધ -આ પાંચ તન્માત્ર કહેવાય છે. તન્માત્ર તથા અંતઃકરણ મહાભૂતની અપેક્ષાએ સૂક્ષ્મ હોય છે. અમુક દેશ અને અમુક કાળની અપેક્ષાએ તેનું ભાન જે ભાવનામાં થાય તે સવિચાર સંપ્રજ્ઞાત સમાધિ કહેવાય. તથા દેશ-કાલથી નિરવચ્છિન્નપણે = નિરપેક્ષપણે તેની ભાવના થાય તે નિર્વિચાર સમાધિ. ( ૨૪) १. हस्तादर्श 'धर्माविच्छेदाद् देश-काल' इति पाठः त्रुटितः । Page #101 -------------------------------------------------------------------------- ________________ १३३० • अन्तःकरणतत्त्वभावनम् . द्वात्रिंशिका-२०/६ यदा रजस्तमोलेशाऽनुविद्धं भाव्यते मनः । तदा भाव्यसुखोद्रेकाच्चिच्छक्तेर्गुणभावतः ।।५।। यदेति । यदा रजस्तमसोर्लेशेनाऽनुविद्धं (रजस्तमोलेशाऽनुविद्धं) मनः = अन्तःकरणतत्त्वं भाव्यते तदा भाव्यस्य = भावनाविषयस्य सुखस्य = सुखप्रकाशमयस्य सत्त्वस्योद्रेकाद्' = आधिक्यात् (=भाव्यसुखोद्रेकात्) चिच्छक्तेर्गुणभावतः = अनुद्रेकात् ।।५।। सानन्दोऽत्रैव भण्यन्ते विदेहा बद्धवृत्तयः । देहाऽहङ्कारविगमात् प्रधानमुपदर्शिनः ॥६॥ दिताऽव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते । एवंस्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणाऽऽलम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति । प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते - (यो.सू.१।४४ भा.) इति योगसूत्रभाष्यकारः।।२०/४।। कारिकायुगलेन राजमार्तण्डवृत्त्यनुसारेण सानन्दसम्प्रज्ञातसमाधिमावेदयति- 'यदे'ति पातञ्जलमते प्रकृतेः तत्कार्याणाञ्च त्रिगुणात्मकत्वनियमात् रजस्तमसोः = उपसर्जनीभूतयोः लेशेन = अंशेन अनुविद्धं= युक्तं अन्तःकरणतत्त्वं सत्त्वप्रधानं तेन रूपेण भाव्यते = यथाशास्त्रं भावनाविषयीक्रियते तदा भावनाविषयस्य सुख-प्रकाशमयस्य सत्त्वस्य = सत्त्वप्रधानाऽन्तःकरणतत्त्वस्य आधिक्यात् = भाव्यत्वेनोत्कर्षात् चिच्छक्तेः = अभिव्यङ्ग्यचितिशक्तेः अनुद्रेकात् = भावनाविषयतानवच्छेदकत्वेनोपसर्जनीभावात् ।।२०/५।। सानन्दः सम्प्रज्ञातः समाधिः भवति = सम्पद्यते, उक्तहेतुतः = दर्शितहेतोः । योगसारसङ्ग्रहे હ સાનંદ સંપ્રજ્ઞાત સમાધિની પરખ હ ગાથાર્થ :- જ્યારે રજોગુણ અને તમોગુણના અંશથી અનુવિદ્ધ એવા મન વિશે ભાવના કરવામાં આવે છે ત્યારે ભાવ્ય એવા સુખના ઉદ્રેકથી અને ચિત્નક્તિના અનુદ્રકથી સાનંદ સમાધિ થાય छ. (२०/५) ટીકાર્ય :- રજોગુણ અને તમોગુણના અંશથી અનુવિદ્ધ = યુક્ત એવા અંતઃકરણતત્ત્વની ભાવના કરવામાં આવે છે ત્યારે ભાવનાના વિષયભૂત સુખમય પ્રકાશમય સત્ત્વનો ઉદ્રક = છાળો = મુખ્યતા થવાથી અને ચિત્નક્તિનો = ચેતનાનો અનુદ્રક = ગૌણભાવ થવાથી સાનંદ સંપ્રજ્ઞાત સમાધિ थाय छे.(२०/५) વિશેષાર્થ:- પાતંજલ યોગદર્શનમાં મન વાસ્તવમાં સત્ત્વ, રજસ, તમોગુણથી બનેલ છે. ત્રિગુણાત્મક મનની ભાવના કરતી વખતે સત્ત્વ ગુણની મુખ્યતા લાવવા માટે રજોગુણ અને તમોગુણની ગૌણતા કરવામાં આવે છે. આ રીતે અંતઃકરણની ભાવના કરવાથી સુખમય અને પ્રકાશમય એવો સત્ત્વગુણ મુખ્ય બને છે. તથા ચિતશક્તિ = ચેતનાશક્તિ ગૌણ બને છે. તે કારણે પ્રગટ થતી સમાધિ સાનંદ સંપ્રજ્ઞાત યોગ બને છે. છઠ્ઠા શ્લોકમાંથી “સાનંદ સમાધિ થાય છે' આટલો અંશ અહિ લેવાથી વાક્યરચના पू[ पने छे. (२०/५) છે વિદેહયોગીની દશા હ ગાથાર્થ :- સાનંદ થાય છે. આમાં જ બંધાયેલી વૃત્તિવાળા વિદેહ કહેવાય છે. કેમ કે તેઓને १. हस्तादर्श ' .कावि..' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘भण्यते' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ ‘प्रधानपुमद...' इत्यशुद्धः पाठः । Page #102 -------------------------------------------------------------------------- ________________ • विदेहविचरणम् • १३३१ सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते देहाऽहङ्कारविगमाद् बहिर्विषयाऽऽवेशनिवृत्तेः 'प्रधानमुपदर्शिनः = प्रधानपुरुषतत्त्वाविभावकाः।।६।। विज्ञानभिक्षुस्तु → तत्रैवाऽऽलम्बने सूक्ष्माकारसाक्षात्कारानन्तरं तामपि दृष्टिं त्यक्त्वा चतुर्विंशतितत्त्वाऽनुगते सुखरूपपुरुषार्थे धारणादित्रयेण यः पूर्ववदशेषविशेषतः सुखाऽऽकारसाक्षात्कारः स आनन्द इत्युच्यते, ज्ञान-ज्ञेययोरभेदोपचारात् । यद्यपि प्रकृतेस्त्रिगुणात्मकत्वेन सुखवद् दुःख-मोहावपि सर्वत्र स्तः तथापि सुखरागेणैव संसारात् आत्मदर्शनप्रतिबन्धाच्च तदेव मुख्यतोऽशेषविशेषतो योगेन द्रष्टव्यम्, यथा तत्र दोषदर्शनेन दुःखदृष्ट्या वैराग्यं स्यादित्याशयेनाऽऽनन्दमात्रे योग उपदिष्ट इति मन्तव्यम् + (यो.सा. सं.पृ.११) इत्याचष्टे । अत्रैव सानन्दाख्ये समाधौ = सम्प्रज्ञातयोगे बद्धवृत्तयो = प्रतिबद्धचित्तवृत्तयः योगिनः विदेहा इति भण्यन्ते, देहाऽहङ्कारविगमात् = विगतदेहाऽहङ्कारत्वात् । इत्थं बहिर्विषयावेशनिवृत्तेः = शुद्धान्तःकरणाद् बहिःचित्तवृत्तिप्रचारविगमात् ते हि केवलं प्रधानं = प्रकृतिकार्यभूताऽन्तःकरणसत्त्वमात्रं उपदर्शिनो भवन्ति, तत्त्वान्तरं नैव पश्यन्ति । अत एव प्रधानपुरुषतत्त्वाऽविभावकाः = मुख्ये मोक्षपुरुषार्थे मुख्यं यत् पुरुषतत्त्वं तस्याऽनालोचकाः ते भवन्ति । तदुक्तं राजमार्तण्डे → अस्मिन्नेव समाधौ ये बद्धधृत(?वृत्त)यस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद् विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः - (यो.सू. ११७ रा.मा.पृ.२१) इति । → देहनैरपेक्ष्येणैव बुद्धिवृत्तिमन्तः सिद्धाः = विदेहाः - (यो.सू. ३) इति योगसूत्रभाष्यकारो विभूतिपादे व्याचष्टे । → विदेहाः = स्थूलदेहनिरपेक्षेण लिङ्गदेहेनाऽखिलव्यवहारक्षमा हिरण्यगर्भादयः । ते हि भूतेन्द्रियतन्मात्राऽहङ्कारमहतामन्यतमदात्मत्वेन प्रतिपद्य तदुपासनया तद्वासिताऽन्तःकरणाः पिण्डपाताऽनन्तरं तदन्यतमे लीनाः संस्कारमात्रशेषमनसः स्थूलदेहरहिता अवृत्तिकत्वात्कैवल्यमिवाऽनुभवन्ति, प्राप्तावधयस्तु पुनः संसारे विशन्ति + (यो.सू. १।१९) इति तु नागोजीभट्टः । → भूतेन्द्रियाणामन्यतमस्मिन् विकारेऽनात्मन्यात्मत्वभावनया देहपाताऽनन्तरं भूतेन्द्रियेषु लीनाः षाट्कोशिकदेहशून्याः = विदेहाः + (यो.सू. १।१९ म.प्र.) इति मणिप्रभायां रामानन्दः । मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही । यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति । सोतेन सई सुत्वा..... घानेन गन्धं घायित्वा... जिव्हाय रसं सायित्वा.... कायेन फोढब्बं फुसित्वा... मनसा દેહમાં અહંકારબુદ્ધિ દૂર થયેલી હોય છે. તેઓ પ્રધાનને જોનારા હોય છે. (૨૦) ટીકાર્થ - પાંચમી ગાથામાં જણાવેલ હેતુની અપેક્ષાએ સાનંદ સમાધિ થાય છે. આ સાનંદ સ...જ્ઞાત સમાધિ યોગમાં જ જેણે ચિત્તવૃત્તિને બાંધેલી છે તેવા યોગીઓ વિદેહ કહેવાય છે. કારણ કે તેમને દેહમાંથી અહંકારબુદ્ધિ દૂર થયેલી હોય છે. આ રીતે બાહ્ય વિષયનો આવેશ = પક્કડ રવાના થવાથી તેઓ પ્રધાનતત્ત્વને = प्रकृतितत्पने होना होय छे. तेसो भुण्य पुरुषतत्वना स्व३५ने ता नथी. (२०/६) १. हस्तादर्श 'प्रधानमुपदर्शिनः' इति पदं द्विरुक्तम् । Page #103 -------------------------------------------------------------------------- ________________ १३३२ • सत्त्वविभावनम् . द्वात्रिंशिका-२०/७ सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता ।।७।। सत्त्वमिति। यत्र रजस्तमोलेशेनाऽनाक्रान्तं (=रजस्तमोलेशाऽनाक्रान्तं) सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता, भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चिति'शक्तेश्च उद्रेकात् । सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः । धम्मं विज्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही । यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति । सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति - (म.नि. १/३/७/२९५, पृ.२४१) इत्येवं यदिन्द्रियसंवरहेतुकाऽऽध्यात्मिक-सुखसंवेदनमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रं स्व-परतन्त्ररहस्यविशारदैः ।।२०/६।। राजमार्तण्डाऽनुसारेण सास्मितसमाधिं व्याख्यानयति- ‘सत्त्वमिति । यत्र समाधौ रजस्तमोलेशेनाऽनाक्रान्तं सत्त्वं = सत्त्वप्रधानमन्तःकरणं भाव्यते = भावनाविषयीक्रियते । यद्यपि पातञ्जलदर्शने प्रकृतेः तत्कार्याणाञ्च त्रिगुणात्मकतैव तथापि रजस्तमोलवाऽनाक्रान्तत्वेन रूपेण शुद्धसत्त्वं यत्र समाधौ भाव्यते इत्यत्राऽभिप्रायान्न कोऽपि दोषः । ___ अत्र = सास्मितसम्प्रज्ञातसमाधौ चिच्छक्ति-सत्त्वयोः = अभिव्यङ्ग्यचितिशक्ति-शुद्धसत्त्वप्रधानान्तःकरणयोः यथाक्रमं मुख्य-गौणता सम्पद्यते, भाव्यस्य = भावनाविषयस्य शुद्धसत्त्वस्य = शुद्धसत्त्वप्रधानान्तःकरणतत्त्वस्य ज्ञायमानत्वेऽपि न्यग्भावात् = भावनायामुपसर्जनीभावात् चितिशक्तेश्च = अभिव्यङ्ग्यचितिशक्तेश्च उद्रेकात् = प्राबल्यात् । अयमाशयः- सास्मितसमाधिनिष्ठो हि योगी शुद्धसत्त्वप्रधानमन्तःकरणमालम्बनीकृत्य भावनायां प्रवर्तते तथापि शुद्धत्वेनाऽनुभूयमानस्याऽप्यन्तःकरणस्य विकल्पकल्लोलमालाऽऽश्रयीभूततया स्वभिन्नत्वावगमेन तत्रोदासीनो भवतीति शुद्धसत्त्वप्रधानमन्तःकरणं स्वयमेवोपसर्जनीभवति तथाऽनुभूयमानायामभिव्यङ्ग्यचितिशक्तौ प्राक् (द्वा.द्वा.११/१६ भाग-३ पृ.७७९) प्रदर्शितस्वरूपायां चित्त्वसाजात्येन स्वतादात्म्याऽवबोधात् दत्ताऽवधानो भवतीत्यभिव्यङ्ग्यचितिशक्तिरत्र समाधौ लब्धप्रसरा मुख्यतामापद्यते । न च तथापि प्रकृतसमाधेः सास्मितत्वाभिधानं कथं सङ्गच्छते ? इति शङ्कनीयम्, यतः सत्तामात्राऽवशेषत्वात् = प्रकृतौ लीयमानस्याऽप्यन्तःकरणस्याऽस्तित्वमात्रस्याऽनुभूयमानत्वात् अत्र समाधौ सास्मितत्वोपपत्तिः હ સામિત સમાધિને સમજીએ હ. ગાથાર્થઃ- રજોગુણ અને તમોગુણના અંશથી પણ અનાક્રાન્તરૂપે સત્ત્વગુણની ભાવના જ્યાં કરવામાં આવે તે સાસ્મિત સમાધિ કહેવાય. અહીં ચિતશક્તિની મુખ્યતા અને સત્ત્વની ગૌણતા હોય છે. (૨૦/૭) ટીકાર્ય - જ્યાં રજોગુણ અને તમોગુણના અંશથી અનાક્રાન્ત સ્વરૂપે સત્ત્વગુણની ભાવના કરવામાં આવે છે તે સાસ્મિત સંપ્રજ્ઞાત સમાધિ કહેવાય છે. આ સામિત સમાધિમાં ચિતશક્તિની મુખ્યતા અને સત્ત્વગુણની = સત્ત્વગુણપ્રધાન મનની ગૌણતા હોય છે. કારણ કે અહીં ભાવનાના વિષયભૂત શુદ્ધ સત્ત્વનો તિરોભાવ થાય છે અને અભિવ્યંગ્ય ચિતશક્તિનો ઉદ્રક = ઉછાળો થાય છે. આ સમાધિમાં १. हस्तादर्श 'चित्तै' इत्यशुद्धः पाठः । Page #104 -------------------------------------------------------------------------- ________________ • अहङ्काराऽस्मिताभेदविचारः . १३३३ न चाहंकाराऽस्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन' विषयं वेदयते सोऽहङ्कारः, यत्राऽन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ।।७।। अव्याहतैव । न च अहङ्काराऽस्मितयोः अभेदः = भेदाऽभावः शङ्कनीयः, यतः = यस्मात् कारणात् यत्र अन्तःकरणं = चित्तं 'अहमि'त्युल्लेखेन विषयं देहेन्द्रियादिकं वेदयते सोऽहङ्कार इत्युच्यते यत्र च अन्तर्मुखतया = बाह्यव्यापाराऽऽवेशनिवृत्त्या प्रतिलोमपरिणामेन = स्वोपादानाऽभिमुखतिरोभावशक्त्या प्रकृतिलीने = प्रकृतौ लीयमाने चेतसि = अन्तःकरणे सत्तामात्रमेव भाति = प्रतिभाति साऽस्मिता उच्यते इति व्यक्तं राजमार्तण्डे । ___ 'अहमि'तिविषयग्राहकाऽन्तःकरणमहङ्कारः । अन्तर्मुखं सत्तामात्रे महत्तत्त्वे लीनं सत्तामात्राऽवभासकमस्मितेति तयोर्भेद इति भोजाशयो मणिप्रभायां रामानन्देन स्पष्टीकृतः। योगसूत्रभाष्यकृन्मते (यो.सू. भा.२/१९) योगवार्तिककृन्मते (यो.वा.१।१७) चाऽहङ्काराऽस्मितयोरभेद एवेति ध्येयम् । वाचस्पतिमिश्रस्तु → अस्मिताप्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्म रूपम् । सा चाऽऽत्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्याञ्च ग्रहीतुरन्तर्भावाद् भवति ग्रहीतृविषयः सम्प्रज्ञातः 6 (यो.सू. ११७ त.वै.पृ.५५) इत्येवं तत्त्ववैशारद्यां सास्मितसम्प्रज्ञातसमाधिं निरूपितवान् । __ योगवार्तिककृतो विज्ञानभिक्षोस्तु → एकाऽऽलम्बने या चित्तस्य केवलपुरुषाकारा संवित् = साक्षात्कारः ‘अस्मी'त्येतावन्मात्राकारत्वादस्मितेत्यर्थः। सा च जीवात्मविषया परमात्मविषया चेति द्विधा। तेनानुगतो = युक्तो निरोधः = अस्मितानुगतनामा योगः - (यो.वा.पृ.५७) इत्येवमभिप्रायः । एनमुपजीव्य नागोजीभट्टस्तु → आनन्दपर्यन्तं दोषदर्शनेन विरज्य तत्रैवाऽऽलम्बने जीवेश्वररूपं यत्पुरुषद्वयमस्ति तदन्यतरस्य कूटस्थचिन्मात्ररूपस्य जडेभ्यो विवेकेन य आत्माकारः साक्षात्कारः सोऽस्मिता, 'देहादिभिन्नोऽस्मी'त्येतावन्मात्राऽऽकारत्वाद् ‘अस्मी'त्येतावन्मात्राकारत्वाद् वा। इतः परं ज्ञातव्याऽभावादेषा चरસાસ્મિતત્વની સંગતિ એટલા માટે થાય છે કે ત્યારે પ્રકૃતિમાં લીન થતું અંતઃકરણ સત્તામાત્રપણે = અસ્તિત્વમાત્રરૂપે બાકી રહે છે. (સક્રિયપણે અંતઃકરણ અહીં કામ નથી કરતું.) પ્રસ્તુતમાં અહંકાર અને मस्मिता पार्थमा समेह न मानवो. १२५॥ 3 °य मंत:४२५५ 'अहम्' इत्या31233duथी विषयવેદન કરે તે અહંકાર કહેવાય છે. તથા જ્યાં પ્રતિલોમ પરિણામથી અંતર્મુખરૂપે પ્રકૃતિમાં લીન થયેલા यित्तनु उवण मस्तित्व = सत्ता = ४२ ०४ माशे ते अस्मिता उपाय छे. (२०/७) વિશેષાર્થ :- શુદ્ધ સત્ત્વપ્રધાન અંતઃકરણ અહીં “સત્ત્વ' શબ્દથી અભિપ્રેત છે. ચિત્નક્તિ શબ્દથી અભિવ્યંગ્ય ચિતિશક્તિ સમજવી. તેનું નિરૂપણ ૧૧મી બત્રીસીમાં કરેલ છે. હું સુખ-દુઃખને ભોગવું . ई. एं सुभी छु...' त्या प्रतlaai 'अहम्' तरी २५ रीने सुपाहि विषयने ભોગવે છે તે અહંકાર છે. પાતંજલ તથા સાંખ્ય મત મુજબ પ્રકૃતિમાંથી મહત્ = બુદ્ધિતત્ત્વ પ્રગટ થાય છે. તેમાંથી અહંકાર પ્રગટ થાય છે. તેમાંથી ષોડશક ગણ પ્રગટે છે. આ અનુલોમ પરિણામ કહેવાય. તેનાથી ઊલટા ક્રમે પોત-પોતાના ઉપાદાન કારણમાં જ્યારે અભિવ્યક્ત પદાર્થો લીન થાય તે પ્રતિલોમ પરિણામ કહેવાય. પ્રતિલોમ પરિણામથી મન પ્રકૃતિમાં લીન થતું હોય ત્યારે તેનું અસ્તિત્વમાત્ર १. हस्तादर्श '...त्युल्लुखेन' इत्यशुद्धः पाठः । Page #105 -------------------------------------------------------------------------- ________________ १३३४ • परवैराग्यजनकधर्ममेघसमाधेः प्रकृष्टसास्मितसमाधिरूपता • द्वात्रिंशिका-२०/८ अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ।।८।। ____ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्माऽनवेक्षिणः परमपुरुषाऽदर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ।।८।। मभूमिका। अत्राऽस्मिताशब्देन विविक्तचेतनाकारमात्रतोपलक्ष्यते । तेनाऽदीनभावेन य ऐश्वरः चेतनतत्त्वसाक्षात्कारः तस्याऽपि सङ्ग्रहः । तदनुगतः = अस्मितानुगतः । अस्यैव पराकाष्ठा धर्ममेघसमाधिरित्युच्यते, यस्योदये ज्ञानेऽप्यलम्प्रत्ययरूपपरवैराग्यं जायते । तत्र पूर्वं जीवात्मविषयाऽस्मिता । ततस्ततोऽपि सूक्ष्मा परमात्मविषया - (यो.सू. ११७ ना.भ.वृ.पृ.२२) इत्यादिकमाचष्टे । इत्थञ्चास्मितापदार्थे योगसूत्रव्याख्यातॄणां विविधा विप्रतिपत्तिरवसेया ।।२०/७।। राजमार्तण्डानुसारेण प्रकृतिलयान् योगिनो ग्रन्थकृदुपदर्शयति- 'अत्रे'ति । सास्मितसमाधौ सम्प्रज्ञातान्तिमभेदे एव ये योगिनः कृततोषाः = सम्परितुष्टाः सन्तः परमपुरुषाऽदर्शिनः = क्लेश-कर्मविपाकाऽऽशयाऽपरामृष्टपरमेश्वराऽनवेक्षिणो भवन्ति ते हि चित्ते = अन्तःकरणे स्वकारणीभूतायां प्रकृतौ लयं = तिरोभावं गते = प्राप्ते सति प्रकृतिलयाः प्रधानलीना वा उच्यन्ते पातञ्जलैः । तदुक्तं राजमार्तण्डे → अस्मिन्नेव समाधौ ये कृतपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते + (यो.सू. ११७ रा.मा.पृ.२१) इति । → प्रकृतिलयाश्चाऽव्यक्त-महदऽहङ्कार-पञ्चतन्मात्राणामन्यतममात्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमे लीनाः - (यो.सू. १।१९ वा.पृ.६०) इति योगवार्तिके विज्ञानभिक्षुः । स एव योगसारसङ्ग्रहे तु → ये तु प्रकृत्युपासनया तच्छवलपरमेश्वरोपासनया वा ब्रह्माण्डं भित्त्वा महत्तत्त्वपर्यन्ताऽऽवरणान्यतीत्य प्रकृत्यावरणं गता ईश्वरकोटयस्ते प्रकृतिलया उच्यन्ते ( (यो.सा.सं.पृष्ठ १९) इत्याचष्टे । → अव्यक्त-महदऽहङ्कार-पञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनाः = प्रकृतिलयाः - (यो.सू. १।१९ म.प्र.) इति तु मणिप्रभाकृत् । योगसुधाकरकृदादीनामप्येवमेवाऽभिप्रायः ।।२०/८ ।। ભાસે છે તે અસ્મિતા કહેવાય છે. સાસ્મિત સંપ્રજ્ઞાત સમાધિમાં અંતઃકરણ અસ્તિત્વમાત્ર સ્વરૂપે ભાસે छ. तेथी तभi सास्मितत्व संगत थाय छे. (२०/७) હ પ્રકૃતિલય યોગીઓની ઓળખાણ હ ગાથાર્થ :- આ સામિત સમાધિમાં જ આનંદ કરનાર, અને પરમાત્માને નહિ જોનારા યોગીઓ પ્રકૃતિમાં ચિત્ત લીન થાય ત્યારે પ્રકૃતિલય કહેવાય છે. (૨૦૮). ટીકાર્ય - સામિત સમાધિમાં જ જેઓને પરિતોષ થયેલ છે તેવા યોગી પુરુષો પરમ પુરુષ તત્ત્વને જોતા નથી. ચિત્ત જ્યારે પ્રકૃતિમાં લીન થાય ત્યારે તે યોગીઓ ખરેખર પ્રકૃતિલય અથવા प्रतिलीन उपाय छे. (२०८) Page #106 -------------------------------------------------------------------------- ________________ • सत्त्वात्माऽन्यताख्यातिस्वरूपम् . १३३५ ग्रहीतृग्रहणग्राह्यसमापत्तित्रयं किल । अत्र सास्मित-सानन्द-निर्विचारान्तविश्रमम् ।।९।। ग्रहीत्रिति । 'सास्मितसमाधिपर्यन्ते परं पुरुष ज्ञात्वा भावनायां विवेकख्यातौ ग्रहीतृ समापत्तिः। सानन्दसमाधिपर्यन्ते ग्रहणसमापत्तिः । निर्विचारसमाधिपर्यन्ते च ग्राह्यसमापत्तिर्विश्रान्तेत्येतदर्थः ।।९।। मणेरिवाऽभिजातस्य क्षीणवृत्तेरसंशयम् । तात्स्थ्यात्तदञ्जनत्वाच्च समापत्तिः प्रकीर्तिता ।।१०।। समापत्तित्रितयं राजमार्तण्डाऽनुसारेणाऽऽह- ‘ग्रहीत्रि'ति । सास्मितसमाधिपर्यन्ते = सास्मिताऽभिधानसम्प्रज्ञातयोगोत्तरकालं परं पुरुषं परमेश्वरं ज्ञात्वा भावनायां प्रवर्तने विवेकख्याती = सत्त्व-पुरुषाऽन्यताख्याती समुत्पन्नायां ग्रहीतृसमापत्तिः भवति । तदुक्तं राजमार्तण्डे → ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिः ग्रहीतृसमापत्तिरित्युच्यते - (यो.सू. १।१७ रा.मा.पृ.२१) इति । जीवात्मविषयाऽस्मितासमाधिनिरूपणाऽवसरे नागोजीभट्टेनाऽपि → जीवस्वरूपज्ञानं हि प्रत्यक्षं तत्रैव परिच्छिन्नकूटस्थत्वादिज्ञानस्यैव तत्साक्षात्कारत्वात् । अयमेव सत्त्व-पुरुषाऽन्यताख्यातिशब्देनोच्यते ८ (यो.सू. ११७ ना.भ.वृ.२२) इत्युक्तम् ।। सानन्दसमाधिपर्यन्ते = सानन्दसम्प्रज्ञातयोगपराकाष्ठायां ग्रहणसमापत्तिः भवतीति प्रागुक्तमेव (द्वा. द्वा.२०१६ पृ.१३३१) । निर्विचारसमाधिपर्यन्ते च सवितर्क-निर्वितर्क-सविचार-निर्विचारसम्प्रज्ञातयोगपर्यन्तश्च समाधिः ग्राह्यसमापत्तिः इति व्यपदिश्यते इति राजमार्तण्डकृदाशयः ।। → स्थूलञ्च ग्राह्यं, इन्द्रियाणि = ग्रहणानि, अस्मिताख्यो ग्रहीता। तेषु ग्रहीतृ-ग्रहण-ग्राह्येषु ध्यानपरिपाकः सम्प्रज्ञातो योगः (म.प्र.१ ।१७ पृ.२३) इति मणिप्रभाकृदाशयस्तु प्रागेवोक्तः ।।२०/९।। હ ગ્રહીતા-ગ્રહણ-ગ્રાહ્ય સમાપતિની વિચારણા હા ગાથાર્થ :- સાસ્મિત, સાનંદ અને નિર્વિચાર સમાધિના અંતે ક્રમશઃ પ્રહતા, પ્રહણ અને ગ્રાહ્યની समापत्ति प३५२ विश्रान्त थाय छे. (२०/८) ટીકાર્થ :- સાસ્મિત સમાધિના છેડે પરમ પુરુષને જાણીને ભાવનામાં પ્રવર્તતાં વિવેકખ્યાતિ પ્રગટે ત્યારે ગ્રહીતા સમાપત્તિ વિશ્રાન્ત થાય છે. સાનંદ સમાધિના છેડે ગ્રહણ સમાપત્તિ વિશ્રાન્ત થાય છે. નિર્વિચાર સમાધિના છેડે ગ્રાહ્ય સમાપત્તિ વિશ્રાન્ત થાય છે. આ મુજબ શ્લોકનો અર્થ છે. વિશેષાર્થ :- પૂર્વે આ બત્રીસીના બીજા શ્લોકમાં સવિતર્ક, નિર્વિતર્ક, સવિચાર, નિર્વિચાર, સાનંદ અને સામિત નામની કુલ છ સંપ્રજ્ઞાત સમાધિ બતાવી ગયા. અવાન્તર પ્રકારને ગણાવતાં કુલ છ પ્રકારે સંપ્રજ્ઞાત યોગ થાય છે. તેના મુખ્ય પ્રકાર ચાર છે. ક્રમશઃ તે ચારેય યોગ વધુને વધુ બળવાન હોય છે. તેમાંથી નિર્વિચાર સમાધિના છેડે ગ્રાહ્ય એવા સ્થૂલ પંચમહાભૂતને વિશે સમાપત્તિ વિશ્રાન્ત થાય છે. સાનંદ સંપ્રજ્ઞાત સમાધિના છેડે ગ્રહણ = ઈન્દ્રિય વિશે સમાપત્તિ વિશ્રાન્ત થાય છે. તથા સાસ્મિત સંપ્રજ્ઞાત સમાધિના છેડે પરમેશ્વરને ઓળખી પ્રકૃતિ અને પુરુષનું પરિપક્વ ભેદજ્ઞાન = વિવેકખ્યાતિ થતાં ગ્રહીતા સમાપત્તિ પ્રગટે છે. “સમાપત્તિ શબ્દનો અર્થ આગળના શ્લોકમાં ગ્રંથકારશ્રી બતાવશે. (૨૦/૯) ગાથાર્થ :- નિશ્ચિતરૂપે જેનો મેલ નાશ પામેલ છે તેવા શ્રેષ્ઠ મણિની જેમ તાચ્ય = તસ્થતા ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Page #107 -------------------------------------------------------------------------- ________________ १३३६ • ग्राह्य-ग्रहण-ग्रहीतृक्रमेण समापत्तिः • द्वात्रिंशिका-२०/१० मणेरिवेति । मणेरिव = स्फटिकादिरत्नस्येव अभिजातस्य = जात्यस्य क्षीणवृत्तेः = क्षीणमलस्य असंशयं = निश्चितं तात्स्थ्यात् = 'तत्रैकाग्रत्वात्, तदञ्जनत्वाच्च = तन्मयत्वात्। न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । तदुक्तं- "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ-तदञ्जनता समापत्तिः” (यो.सू.१-४१)। यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः। यद्यपि ग्रहीतृ-ग्रहण-ग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः। यतः प्रथमं ग्राह्यनिष्ठः साम्प्रतं समापत्तिमेव निरूपयति- 'मणे'रिति । तत्र = ग्राह्य-ग्रहण-ग्रहीतृषु एकाग्रत्वात् = विजातीयप्रत्ययव्यवधानशून्याऽऽलम्बनत्वात्, तन्मयत्वात् = तदेकीकरणात् । न्यग्भूते = क्षीणप्राये उपसर्जनीभूते वा चित्ते = अन्तःकरणे भाव्यमानस्य विषयस्य = भावनागोचरस्य एकत्वोत्कर्षात् = तादात्म्यबुद्धिसमुत्कर्षात् समापत्तिः प्रकीर्तिता पातञ्जलैः । योगसूत्रसंवादमाह- 'क्षीणे'ति । अत्र राजमार्तण्डव्याख्या एवम् → क्षीणा वृत्तयो यस्य तत् क्षीणवृत्ति, तस्य ग्रहीतृ-ग्रहण-ग्राह्येषु आत्मेन्द्रिय-विषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं = तत्रैकाग्रता, तदजनता = तन्मयत्वम् । क्षीणभूते चित्ते विषयस्य भाव्यमानस्योत्कर्षः तथाविधा समापत्तिः = तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाह- अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात् तत्तद्रूपाऽऽपत्तिः एवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि 'ग्रहीतृ-ग्रहण-ग्राह्येषु' इत्युक्तं तथापि भूमिकाक्रमवशात् ग्राह्य-ग्रहण-ग्रहीतृषु इति बोध्यम् । यतः प्रथम ग्राह्यनिष्ठ एव समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवात् । ततश्च स्थूल-सूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं तद्रूपपरिणामत्वमापन्नं बोद्धव्यम् + (यो.सू. १/४१ रा.मा.व.पृ.४७) इति । तथा तहनताना २९ो समापत्ति ४३वायेदी छे. (२०/१०) હ સમાપતિની સમજણ હ ટીકાર્ય :- નિશ્ચિતપણે જેનો મેલ ક્ષીણ થયેલ છે તેવા શ્રેષ્ઠ સ્ફટિકાદિ રત્નની જેમ તેમાં એકાગ્રતા થવાથી અને તન્મયતા થવાથી તિરોભૂત થયેલ ચિત્તમાં ભાવનાવિષયભૂત પદાર્થની એકતા મુખ્ય થવાના કારણે સમાપત્તિ કહેવાયેલી છે. યોગસૂત્રમાં જણાવેલ છે કે – “મેલ ક્ષીણ થયેલ હોય તેવા શ્રેષ્ઠ મણિની જેમ ગ્રહીતા, ગ્રહણ અને ગ્રાહ્યમાં તસ્થતા અને તÉજનતા = તન્મયતા સમાપત્તિ જાણવી.' ૯ જેમ નિર્મળ સ્ફટિક મણિમાં રૂપાધારભૂત લાલગુલાબ વગેરે પદાર્થના કારણે રક્તિમા આવે છે તેમ નિર્મળ સત્ત્વપ્રધાન અંતઃકરણમાં તે તે ભાવનાના વિષયભૂત પદાર્થના સંનિધાનના લીધે તદ્રુપતા = ભાવ્યતુલ્યતા આવે છે. જો કે યોગસૂત્રમાં “પ્રહીતા, ગ્રહણ અને ગ્રાહ્ય” આવો ક્રમ જણાવેલ છે. તો પણ સાધકની ભૂમિકાના ક્રમ મુજબ ઊલટું સમજી લેવું. કારણ કે પહેલાં ગ્રાહ્મનિષ્ઠ સમાપત્તિ થાય પછી ગ્રહણનિષ્ઠ સમાપત્તિ અને ત્યાર બાદ અસ્મિતાના ઉપરાગથી ગ્રહીતાવિષયક સમાપત્તિ થાય. કારણ કે કેવળ પુરુષ સ્વરૂપ ગ્રહીતા १. मुद्रितप्रतौ 'तत्रेका...' इत्यशुद्धः पाठः । २. हस्तादर्श ....वोत्कर्षे' इति पाठः । ३. हस्तादर्श 'तत्र ख्या...' इति Jain Talion International Page #108 -------------------------------------------------------------------------- ________________ • योगगोचरराजमार्ग-वर्तन्योः विचारः • १३३७ समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवादिति बोध्यम् ।।१०।। केवलस्य पुरुषस्य ग्रहीतुः ग्राह्य-ग्रहणविनिर्मोकेण प्रथममेव भाव्यत्वाऽसम्भवात् । ग्राह्य-ग्रहणप्रवेशमृते चित्तस्याऽऽदावेव परमसूक्ष्मप्रवेशस्य प्रायशोऽसम्भवादिति भावः । अत एव गरुडपुराणे → योगाऽऽरम्भे मूर्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ।। - (ग.पु. १।२२९।२५) इत्युक्तम् । अतः स्थूलादिसाक्षात्कारेण तत्र तत्र दोषदृष्ट्या उत्तरोत्तरभूम्यारोहो राजमार्गः । यस्य तु कदाचिदीश्वरप्रसादादावेवोत्तरभूम्यारोहो भवति, तेन च पूर्वभूमिकाऽभ्यासस्तत्सिद्धिकामनां विना न कार्यः, उत्तरभूमिकाऽऽरोहस्य फलस्य जातत्वादिति (यो.सं.प्र.९) योगसारसग्रहे विज्ञानभिक्षुः । तदुक्तं योगसूत्रभाष्यकृताऽपि → ईश्वरप्रसादादर्जितोत्तरभूमिकस्य नाधरभूमिषु विनियोगः, तदर्थस्याऽन्यत एव सिद्धेः 6 (यो.सू.भा.) इति। प्रकृतसमापत्तिनिरूपणे योगसूत्रभाष्यकारस्तु → अभिजातमणिकल्पस्य चेतसो ग्रहीतृ-ग्रहण-ग्राह्येषु या तत्स्थ-तदजनता = तेषु स्थितस्य तदाऽऽकारतापत्तिः सा समापत्तिरित्युच्यते - (यो.सू. ११४१ भाष्य) इत्याह । भावागणेशस्तु → क्षीणवृत्तेः = निरुद्धध्येयाऽतिरिक्तवृत्तेः निष्पन्नसम्प्रज्ञातयोगस्येति यावत् । एतच्च हेतुगर्भविशेषणम् । समापत्तिरिति च साक्षात्कारपरिभाषा । तथा च यतः चित्तं स्वत एव सर्वाऽर्थग्रहणसमर्थं विषयाऽन्तरव्यासङ्गदोषादेव तत्प्रतिबद्धम् । अतो वृत्त्यन्तरनिरोधरूपे प्रतिबन्धाऽपगमे सति ग्रहीत्रादिषु ध्येयेषु समापत्तिः = साक्षात्काररूपवृत्तिः चित्तस्य स्वत एव भवति । सा च तत्स्थतदजनतारूपा तेषु ग्रहीत्रादिषु स्थितस्य चित्तस्याऽशेषविशेषैः सम्यक्तदाऽऽकारतारूपेत्यर्थः । अत्र दृष्टान्तः - अभिजातस्येव मणेरिति । यथाऽभिजातस्य = स्वभावतो निर्मलस्य मणेः बाह्यमलाऽपगमे सनिकृष्टवस्त्वाकारता तद्वदित्यर्थः + (यो.सू.१।४१ भा.ग.वृ.) इत्याचष्टे । अधिकं तु मत्कृतकल्याणकन्दलीतो (षोडशकटीका २।१५ पृ.६०) विज्ञेयम् ।।२०/१०।। પદાર્થને ભાવનાનો વિષય બનાવી શકાતો નથી. આ વાત ધ્યાનમાં રાખવી.(૨૦/૧૦) વિશેષાર્થ :- સમાપત્તિ એટલે તથારૂપ પરિણામની પ્રાપ્તિ થાય તેવા પ્રકારનો પરિણામ પ્રગટે તે સમાપત્તિ કહેવાય. સ્ફટિકની બાજુમાં લાલ ગુલાબ રાખવામાં આવે તો તેનાથી સ્ફટિકમાં લાલાશ જણાય. કાળું ફલ રાખવામાં આવે તો સ્ફટિકમાં કાળાશ દેખાય. તે જ રીતે સ્ફટિક જેવા સ્વચ્છ અંતઃકરણમાં જેની ભાવના કરવામાં આવે તેવો પરિણામ ઉપલબ્ધ થાય છે. જે વિષયમાં એકાગ્રતા આવે તેનાથી अंत:४२५॥ २॥ य छ, तन्मय बनी य छ, तद्रू५ २६ 14 छे. तत्स्थता = विषयमा मेयता. તદેજનતા = તન્મયતા. પુરુષને વિશે એકાગ્ર બનીને અંતઃકરણ પુરુષની ભાવના કરવા દ્વારા પુરુષમય બની જાય તે ગ્રહીતૃસમાપત્તિ કહેવાય. શુદ્ધ પુરુષ તો ભાવનાનો વિષય બની શકતો નથી. માટે અસ્મિતાના ઉપરાગથી = સંબંધથી પુરુષને પાતજલ વિદ્વાનો ભાવનાવિષય માને છે. બાકીની વિગત ટીકાર્યમાં સ્પષ્ટ छ (२०/१०) Page #109 -------------------------------------------------------------------------- ________________ १३३८ • पद-पदार्थ-प्रतीतीनामकाकारताविचारः • द्वात्रिंशिका - २०/११ सङ्कीर्णा सा च शब्दाऽर्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा । । ११ । । सङ्कीर्णेति । सा च = समापत्तिः शब्दार्थज्ञानैः विकल्पतः अपि सङ्कीर्णा सवितर्का । यदाह“(तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा = सवितर्का (यो.सू.१-४२) " । तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः, अर्थो 'जात्यादिः, ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्पः = २ शब्दज्ञानाऽनुपाती वस्तुशून्योऽर्थः एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराऽध्यासेन प्रतिभासन्ते - "गौरिति शब्दो 'गौरि " समापत्तिचतुर्विधत्वमाह- 'सङ्कीर्णे 'ति । इयं समापत्तिः द्विविधा स्थूला सूक्ष्मा च । स्थूलसमापत्तेः सवितर्क -निर्वितर्काख्यौ विशेषौ सूक्ष्मसमापत्तेश्च सविचार - निर्विचाराऽऽख्यौ । योगसूत्राऽनुसारेण क्रमेण ताः दर्शयति- 'सा चे 'ति । चतसृषु समापत्तिषु मध्ये प्रथमां दर्शयितुं योगसूत्रसंवादमाह - 'तत्रे 'ति । राजमार्तण्डानुसारेणैतत्सूत्रं व्याख्यानयति- श्रोत्रेन्द्रियग्राह्य इति । इदं लौकिकमतेनोक्तम् । स्फोटरूपो वेति पातञ्जलमतानुसारेण इति वक्ष्यतेऽग्रे ( द्वाद्वा. २६ / ५ भाग - ६ पृ. १५८५) । अर्थः जात्यादिः दर्शनमतभेदेन जातिलक्षणो व्यक्तिरूपः संसर्गात्मक उभयस्वरूपः जातिविशिष्टव्यक्तिलक्षणः त्रितयाद्यात्मको वा। पातञ्जलमताऽनुसारेणाऽऽह ज्ञानं = सत्त्वप्रधाना उपसर्जनीभूतरजस्तमोगुणा बुद्धिवृत्तिः = पुरुषचैतन्यप्रतिबिम्बितान्तःकरणाऽवच्छिन्नवृत्तिः घट-पटाद्याकारा । विकल्पस्तु पूर्वं ( द्वा. द्वा. ११ / ४ पृ. ७४८ ) व्याख्यातोऽपि मन्दबुद्धि - विनेयाऽऽनुगुण्येन पुनर्निरूपयति- 'शब्दज्ञानानुपाती 'त्यादिः । यत्र समापत्तौ शब्दादयः = शब्दार्थ-ज्ञान-विकल्पाः परस्पराऽध्यासेन = मिथःसाङ्कर्येण प्रतिभासन्ते सा सवितर्का समापत्तिरिति भावः । → 'गौरिति शब्दो गौरित्यर्थी गौरिति ज्ञानमित्यादिरूपैः शब्दार्थज्ञानानां ये विकल्पाः अभेदभ्रमाः तद्युक्ता गवादिस्थूलसमापत्तिः विपरीततर्कयोगात् सवितर्कसंज्ञेत्यर्थः । अत एव तत्कालीनयोग एव सविकल्प इत्यप्युच्यते, विकल्प- सङ्कल्पसङ्कीर्णत्वात् ← (यो. सू. १/४२ भा.ग.पृ.४९) इति तु भावागणेशः । वस्तुत उदात्तत्वादिधर्मैः शब्दस्य जडत्व-मूर्तत्वादिभिरर्थस्य प्रकाश-मूर्तिविरहादिभिर्ज्ञानस्य परस्परस्माद् भेद एव | शब्दाद्यभेदविकल्प आरोपसामान्योप* સવિતર્ક સમાપત્તિના ચાર પ્રકાર ગાથાર્થ :- તે સમાપત્તિ શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી પણ સંકીર્ણ હોય તો સવિતર્ક સમાપત્તિ કહેવાય છે. આ રીતે અવાન્તર ભેદથી આ સમાપત્તિ ચાર પ્રકારની બને છે. (૨૦/૧૧) टीडार्थ :- :- શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી પણ સંકીર્ણ થયેલી તે સમાપત્તિ સવિતર્ક કહેવાય છે. કારણ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી સંકીર્ણ થયેલી સવિતર્ક સમાપત્તિ જાણવી.' તેમાં શબ્દ એટલે શ્રોત્રેન્દ્રિય દ્વારા ગ્રહણ કરી શકાય તે પદાર્થ અથવા સ્ફોટ. અર્થ = જાતિ વગેરે. જ્ઞાન = સત્ત્વપ્રધાન બુદ્ધિવૃત્તિ. વિકલ્પ = શબ્દજ્ઞાનને અનુસરવા છતાં વસ્તુશૂન્ય એવો અર્થ. આ ચારેય પદાર્થથી સંકીર્ણ સમાપત્તિ પ્રસ્તુતમાં સવિતર્ક સમાપત્તિ કહેવાય છે કે જ્યાં પ્રસ્તુત શબ્દ, અર્થ વગેરે એકબીજાના અધ્યાસથી મિશ્રણથી ભાસે છે. જેમ કે ‘ગાય’ શબ્દ સંભળાય છે. ગાય પદાર્થ સામે હાજર છે. તથા ગાયનું જ્ઞાન થાય છે. આ સ્થળમાં શબ્દ, અર્થ અને જ્ઞાન એકાકાર ગાયઆકારયુક્ત સ્વરૂપે १. मुद्रितप्रतौ 'जात्यादिज्ञानं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र शाब्द' इति पाठः । परं योगसूत्रानुसारेण 'शब्द' इत्येव पाटः सम्यक् । ३. मुद्रितप्रतौ 'गोरि' इत्यशुद्धः पाठः । - = = = = = Page #110 -------------------------------------------------------------------------- ________________ • समाधिप्रज्ञाकालीनसमापत्तिवर्णनम् • त्यर्थो गौरिति ज्ञानं" इत्याकारेण । इत्थं 'परैर्भेदैश्चतुर्विधा इयं भवति । तथाहि- “महास्मृतिपरिशुद्धौ २स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का" (यो.सू.१-४३) । यदाह-“उक्तलक्षणविपरीता निर्वितर्केति" (यो.सू.१/४४) । लक्षक इति (यो.सू. १/४२ ना.भ.वृ.) नागोजीभट्टः । मणिप्रभाकृत्तु → ‘गौः' इत्युक्ते शब्दार्थज्ञानानि त्रीण्यभिन्नानि भासन्ते । तत्र (१) गौरिति शब्द इत्येको विकल्पः । अयं हि ‘गौः' इत्युपात्तयोः अर्थ-ज्ञानयोः शब्दाऽभेदविषयकः । (२) तथा 'गौः' इत्यर्थ एको विकल्पः । तत्र 'गौः' इत्युपात्तयोः शब्द-ज्ञानयोः अर्थाऽभेदविषयकः । (३) एवं 'गौः' इति ज्ञानमित्येको विकल्पः । अयन्तु 'गौः' इत्युपात्तयोः शब्दाऽर्थयोः ज्ञानाऽभेदगोचरः । त एते विकल्पाः, असदभेदगोचरत्वात् । एवं 'घटः, पट' इत्यादयो विकल्पा ज्ञेयाः । तत्र शब्द-ज्ञानाभ्यामभेदेन विकल्पिते स्थूले गवाद्यर्थे समाहितचित्तस्य योगिनः समाधिजन्यसाक्षात्कारो यथा कल्पितार्थमेव गृह्णाति तथा सा समाधिप्रज्ञा शब्दाऽर्थ-ज्ञानानां विकल्पैः सङ्कीर्णा तैस्तुल्या भवति, विकल्पत्वाऽविशेषात् सा सङ्कीर्णा सवितर्का समापत्तिरित्यर्थः + (यो.सू. १/४२ म.प्र.पृ.४९) इत्याह । योगसूत्रभाष्ये व्यासस्तु → गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चाऽन्ये शब्दधर्माः, अन्येऽर्थधर्माः, अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पाऽनुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते + (यो.सू.भा.१।४२) इत्याह । __निर्वितर्कसमापत्तिं दर्शयितुं योगसूत्रमाह- ‘महे'ति । राजमार्तण्डे भोजस्तु → शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याऽऽकारप्रतिभासितया न्यग्भूतज्ञानांऽशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः 6 (यो.सू. १/४३ रा.मा.) इत्येवं सङ्क्षपेण व्याख्यातवान् । योगसूत्रभाष्ये व्यासस्तु → यदा पुनः शब्द-सङ्केतस्मृतिपरिशुद्धौ श्रुताऽनुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणाऽवस्थितोऽर्थस्तत्स्वरूपाऽऽकारमात्रतयैवाऽवच्छिद्यते सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुताऽनुमानयोर्बीजम् । ततः श्रुताऽनुमाने प्रभवतः । न च श्रुताऽनुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते- या शब्द-सङ्केत-श्रुताऽनुमान-ज्ञान-विकल्प-स्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपाऽऽपन्नेव भवति सा ભાસે છે. આ રીતે પાધિક ભેદોથી અથવા અવાજોર ભેદથી ચાર પ્રકારની સવિતર્ક સમાપત્તિ થાય છે. હ નિર્વિતર્ક સમાપત્તિ હ. तथाहि. । तेम ४ महास्मृति परिशुद्ध थतi ) १३५शून्य होय तेवी अनिमासमात्रस्१३५ સમાપત્તિ નિર્વિતર્ક સમાપત્તિ સમાધિ સમજવી. કારણકે યોગસૂત્રમાં જણાવેલ છે કે “સવિતર્ક સમાપત્તિથી વિપરીત હોય તેને નિર્વિતર્ક સમાપત્તિ જાણવી.' १. हस्तादर्श 'परिभे...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘स्वरूपशून्ये वार्थ...' इत्येवमस्थानच्छिन्नः पाठो भ्रमोत्पादकः । Page #111 -------------------------------------------------------------------------- ________________ १३४० • निर्वितर्कसमाधेरविद्यासम्पर्कविरहः • द्वात्रिंशिका - २०/११ यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दाऽर्थविकल्पसहितत्वेन देशकालधर्माऽवच्छेदेन च गृह्णन्ती सविचारा भण्यते', धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति । यत उक्तं- “ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता" (यो . सू. १४४)। सूक्ष्मविषयत्वं चाऽलिङ्गपर्यवसानं (यो.सू.१-४५) न क्वचिल्लीयते, न वा किंचिल्लिङ्गति निर्वितर्का समापत्तिः ← (यो.सू. १/४३ भाष्य ) इत्यादिकमाचष्टे । भावागणेशस्तु पूर्वसूत्रे यो विकल्प उक्तस्तत्र शब्दसङ्केतस्मृतिरेव बीजम् । श्रवण-मनननिदिध्यासनैर्हि समापत्तिर्जायते । तत्र श्रवणं सङ्केतस्मरणकार्यम् । सङ्केतश्च शब्दाऽर्थयोर्विकल्पिताऽभेदमात्र इत्यतः सङ्केतस्मृतिजन्ये शाब्दबोधेऽपि तयोरभेद उपनीतत्वाद् भासते । ततश्च श्रवणकार्ये मनने निदिध्यासने प्राथमिकसाक्षात्कारे च भासते, उपनयसाम्यात् । यदा तु ध्येयाऽऽवेशवशात् तस्या विकल्परूपायाः सङ्केतस्मृतेः परिशुद्धिः अपगमो भवति समापत्तिश्च स्वरूपशून्येव जायमाना भवति, तदा शब्द-ज्ञानयोरस्फुरणेनाऽभेदाऽऽरोपाऽसम्भवात् । अर्थमात्रनिर्भासा ध्येयाऽर्थमात्राऽवगाहिनी विकल्पशून्या स्थूलसमापत्तिर्निर्वितर्कसंज्ञेत्यर्थः । इयं समापत्तिः परं प्रत्यक्षमुच्यते, अविद्यालेशेनाऽप्यसम्पर्कात् ← ( यो. सू. १ / ४३ भा.ग. वृत्ति) इत्येवं विशदतरं व्याख्यानयति । 'यथेत्यादि पूर्वं ( द्वा. द्वा.२०/४ पृ. १३२९) विभावितार्थमेव । तथापि प्रकृते योगसूत्रसंवादमाह ‘एतयैवे’ति । अस्य राजमार्तण्डवृत्तिस्त्वेवम् → एतयैव = सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता । कीदृशी ? सूक्ष्मविषया = सूक्ष्मः तन्मात्रेन्द्रियादिः विषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियाऽऽलम्बना । शब्दाऽर्थ-विषयत्वेन शब्दाऽर्थविकल्पसहितत्वेन देश - कालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा। देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ← (यो. सू. १ । ४४ रा.मा.) इति । = अस्या एव सूक्ष्मविषयायाः किंपर्यन्तः सूक्ष्मविषयः ? इत्याशङ्कायां योगसूत्रसंवादमाह - 'सूक्ष्मे 'ति । प्रकृतसूत्रं राजमार्तण्डानुसारेण व्याख्यानयति- ' न क्वचिद् लीयते' इति । यद्यपि हस्तादर्शे मुद्रितप्रतौ * સવિચાર-નિર્વિચાર સમાપત્તિ यथा । म स्थूल सेवा पंचमहाभूत वगेरेने जवसंजीने थती समापत्ति सवितर्ड दुहेवाय छे તેમ સૂક્ષ્મ એવા શબ્દાદિ પાંચ તન્માત્ર, ઈન્દ્રિય વગેરે અર્થને શબ્દાર્થવિકલ્પસહિતરૂપે અને દેશકાલધર્મઅવચ્છેદથી (= દૈશિક અને કાલિક વિશેષણતાથી વિશિષ્ટ સ્વરૂપે) ગ્રહણ કરતી સમાપત્તિ નિર્વિચાર સમાપત્તિ કહેવાય છે. કારણ કે પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે સવિતર્ક અને નિર્વિતર્ક સમાપત્તિ દ્વારા જ ક્રમશઃ સૂક્ષ્મવિષયક સવિચાર અને નિર્વિચાર સમાપત્તિની વ્યાખ્યા થઈ ગઈ. સવિચારનિર્વિચાર સમાપત્તિમાં સૂક્ષ્મવિષયત્વ અલિંગ પ્રધાનતત્ત્વ સુધી સમજી લેવું. - જે ક્યાંય લીન = १. हस्तादर्शे 'भणंति' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'तं' नास्ति । ३. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'द्विद्यते ' इत्यशुद्धः पाठो विद्यते । परं राजमार्तण्डानुसारेणास्माभिः 'ल्लीयते' इति शुद्धः पाठः संयोजितः । Page #112 -------------------------------------------------------------------------- ________________ • विशिष्टाऽविशिष्ट - लिङ्गमात्राऽलिङ्गविवरणम् • गमयतीत्यलिंगं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, च सर्वत्र 'न क्वचिद् विद्यत' इति पाठः । स चाऽशुद्धः । राजमार्तण्डानुसारेणात्र 'न क्वचिल्लीयत' इत्येव शुद्धः पाठः । इत्थमेवाऽलिङ्गपदार्थसङ्गतेः । महदऽहङ्कार - महाभूतादीनि त्रयोविंशतिः तत्त्वानि अन्ततो गत्वा प्रकृतौ लीयन्ते परं प्रकृतिः प्रधानाऽलिङ्गाद्यपराभिधाना नैव क्वचिदपि तत्त्वे लीयत इति अलिङ्गमुच्यते । व्युत्पत्त्यन्तरमाह - ' न वेति । तन्मात्रादयः स्वकारणं अहङ्कारं गमयति, अहङ्कारश्च महत्तत्त्वं स्वकारणतया गमयति, महत्तत्त्वञ्च स्वकारणतया प्रधानं गमयति । परं प्रधानं न किञ्चिदपि गमयति, तस्य नित्यत्वात् । अतः तद् अलिङ्गमुच्यते इति भावः । तत्पर्यन्तं प्रधानाऽपराभिधानाऽलिङ्गपर्यवसानं सूक्ष्मविषयत्वमित्यर्थः । राजमार्तण्डानुसारेणेदमेव भावयति - गुणानां सत्त्वादीनां हि परिणामे चत्वारि पर्वाणि = चत्वारोऽवस्थाविशेषाः । तदुक्तं योगसूत्रे - 'विशेषाऽविशेष - लिङ्मात्राऽलिङ्गानि गुणपर्वाणि' (यो.सू.२ ।१९) इति। ‘सत्त्वादिगुणात्मको वंशः, तस्य विशेषादीनि पर्वाणि पत्र - शाखा - बीजाऽङ्कुरवदभेदात् नात्यन्तं भिन्नानीत्यर्थः। तत्र विशेषाः षोडश विकाराः एकादशेन्द्रिय- पञ्चमहाभूतरूपाः । अविशेषाश्च पञ्चतन्मात्राऽहङ्काररूपाः षट्, लिङ्मात्रं महत्तत्त्वं अलिङ्गञ्च साम्यावस्थितिः' (यो. सू. २।१९ भा.) इति तद्वृत्तौ भावागणेशो व्याचष्टे । विशिष्टलिङ्गं भूतानि पृथिव्यादीनि पञ्च गन्धादिपञ्चतन्मात्रविशिष्टत्वात्, शब्दादिपञ्चतन्मात्राणामेव पृथिव्याद्युपादानत्वात् । तथाहि पार्थिवः परमाणुर्गन्धतन्मात्रादितरतन्मात्राङ्गकाज्जायते । आप्यस्तु गन्धतन्मात्रवर्जिताद्रसतन्मात्रादितरतन्मात्राङ्गकात् । तैजसस्तु गन्धरसतन्मात्रद्वयवर्जिताद् रूपतन्मात्रादितरतन्मात्राऽङ्गकात् । वायव्यस्तु पूर्वहीनात् स्पर्शतन्मात्राच्छब्दतन्मात्राऽङ्गकात् । नाभसः परमाणुः त्वेकस्मादेव शब्दतन्मात्राज्जायते इति पातञ्जलानां प्रक्रिया । अविशिष्टलिङ्गं = अविशेषलिङ्गं तन्मात्रेन्द्रियाणि । 'तन्मात्रेन्द्रियाणी 'ति पाठः प्रामादिकः, राजमार्तण्डकृन्मते ( रा. मा. २ ।१९ ) अविशेषाः तन्मात्रान्तःकरणानि, विशेषाश्च महाभूतेन्द्रियाणि । योगसूत्रभाष्यकृन्मते (यो. सू. भा. २ । १९ ) तु पञ्चतन्मात्राऽस्मितयोः विशेषत्वम् । पञ्चतन्मात्राऽहङ्काररूपाः षडऽविशेषाः ← (यो.सू. २।१९ ना.) इति नागोजीभट्टः । लिङ्गमात्रं प्रकृतिलिङ्गमात्रं बुद्धिः (= પ્રતિલોમ પરિણામથી તિરોભૂત) ન થાય તે અલિંગ કહેવાય. અથવા જે કોઈને પણ જણાવે નહિ તે અલિંગ કહેવાય. અર્થાત્ પ્રધાનતત્ત્વ = खलिंग. * ચાર પર્વનું નિરૂપણ गुणानां । सत्त्वगुश, रभेगुए। जने तमोगुशना परिणाममां यार पर्वो पातं४स योगदर्शनमां जतावेस छे. (१) विशिष्ट सिंग, (२) अविशिष्ट लिंग, (3) सिंगमात्र जने (४) खसिंग. પૃથ્વી વગેરે ભૂતતત્ત્વ વિશિષ્ટલિંગ કહેવાય. શબ્દાદિ તન્માત્ર અને ઈન્દ્રિયો (રાજમાર્તંડકારમતે અંતઃકરણ) અવિશિષ્ટ લિંગ જાણવા. બુદ્ધિ લિંગમાત્ર ગણાય. તથા પ્રધાન = અલિંગ. ઉપરોક્ત સમાપત્તિઓ સંપ્રજ્ઞાત સમાપત્તિ સ્વરૂપ જ જાણવી. કારણ કે યોગસૂત્ર ગ્રન્થમાં જણાવેલ છે કે → ‘ઉપરોક્ત સમાપત્તિઓ જ સબીજ સમાધિ છે.' – આલંબન લઈને જે પ્રવર્તે તે સબીજ સમાધિ કહેવાય.મતલબ બીજ = = = १३४१ = Page #113 -------------------------------------------------------------------------- ________________ १३४२ पुरुषसौक्ष्म्याभावमीमांसा द्वात्रिंशिका - २०/११ लिङ्गमात्रं बुद्धिः, अलिङ्गं च प्रधानमिति । एताश्च समापत्तयः संप्रज्ञातरूपा एव । यदाह“ता एव सबीजः समाधिरिति " ( यो. सू. १-४६) सह बीजेन आलम्बनेन वर्तत इति सबीज: सम्प्रज्ञात इत्यर्थः ।। ११ ।। इतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह • = = महत्तत्त्वं, अलिङ्गं च प्रधानम्, कस्यापि लिङ्गत्वाभावात् । ततः परं सूक्ष्ममुपादानं नास्ति, पुरुषस्य सत्त्वेऽप्यनुपादानत्वात्। पुरुषो हि भोगाऽपवर्गार्थी सन् पुरुषार्थनिमित्तके सर्गे निमित्तमात्रं भवति । तस्मात् सूक्ष्म-ग्राह्यसमापत्तिः प्रधानपर्यन्तेति सिद्धमिति (म. प्र. १/४५) मणिप्रभाकृत् । नन्वस्ति पुरुषः सूक्ष्मः इति चेत् ? सत्यम्, यथा लिङ्गात् परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य किन्तु लिङ्गस्याऽन्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातमिति (यो.सू.१ ।४५ भा.) योगसूत्रभाष्ये व्यासः । पुरुषस्तु न परिणामिकारणं किन्त्व- धिष्ठानकारणं, तेषां संसर्गे निमित्तकारणञ्चेति न तस्येदृशसौक्ष्म्यमिति भावः इति नागोजीभट्टः । = एतासां चतसृणां समापत्तीनां प्रकृते प्रयोजनमाविष्कर्तुं योगसूत्रसंवादमाह - 'ता एवे 'ति । ता एवोक्तलक्षणाः समापत्तयः सह बीजेन आलम्बनेन वर्तते इति सबीजः सम्प्रज्ञातः समाधिरित्युच्यते, सर्वासां सालम्बनत्वादिति राजमार्तण्डे भोजः । ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः इति योगसूत्रभाष्यकारः । विवेकख्यात्यभावेन बन्धबीजसत्त्वात् सबीजत्वं द्रष्टव्यमिति मणिप्रभाकृत् । सर्वे च ते सम्प्रज्ञातयोगाः सालम्बनयोगा इति सबीजयोगा इति चोच्यन्ते, ध्येयरूपाऽऽलम्बनयोगात्, तदाऽपि वृत्तिबीजसंस्कारोत्पत्तेश्चेति योगसारसङ्ग्रहे (यो. सा. सं. १६) विज्ञानभिक्षुः । जैनदर्शनानुसारेण त्वेतासां समापत्तीनां पर्यायोपरक्ताऽनुपरक्तस्थूल सूक्ष्मद्रव्यभावनारूपाणां शुक्लध्यानजीवाऽनुगतानां चित्तैकाग्यकारिणीनामुपशान्तमोहापेक्षया सबीजत्वं, क्षीणमोहापेक्षया तु निर्बीजत्वमपि स्यादिति त्वार्हतसिद्धान्तरहस्यं (यो.सू.१।४६ विव.) योगसूत्रविवरणे ग्रन्थकृताऽऽविष्कृतमिति ध्येयम् ।।२० / ११ ।। કે સંપ્રજ્ઞાત યોગ એ જ સબીજ સમાધિ છે. (૨૦/૧૧) વિશેષાર્થ :- શબ્દ, અર્થ, જ્ઞાન વગેરે પરસ્પર અધ્યસ્ત સ્વરૂપે સવિતર્ક સમાપત્તિમાં ભાસે છે. નિર્વિતર્ક સમાપત્તિમાં કેવલ અર્થનો પ્રતિભાસ હોય છે. શબ્દ, જ્ઞાન વગેરેનો પ્રતિભાસ તેમાં નથી હોતો. ‘અહીં વર્તમાનકાળમાં ઈન્દ્રિય રહેલી છે' ઈત્યાદિ રૂપે શબ્દાર્થવિકલ્પયુક્ત સ્વરૂપે તથા દૈશિક વિશેષણતા અને કાલિકવિશેષણતા સ્વરૂપ ધર્મવિશેષના ઉલ્લેખથી સૂક્ષ્મ અર્થને અવલંબીને પ્રગટતી એકાગ્રતાપૂર્ણ-તન્મયતાવાળી સમાપત્તિ સવિચા૨સમાધિ કહેવાય છે. તથા દેશ-કાળ-શબ્દ વગેરેનો ઉલ્લેખ કર્યા વિના ઈન્દ્રિયાદિ સૂક્ષ્મ વિષય માત્રને ગ્રહણ કરતી સમાપત્તિ નિર્વિચાર સમાધિ તરીકે સમજવી. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૨૦/૧૧) * નિર્વિચાર સંપ્રજ્ઞાત સમાધિનું ફળ પામીએ સવિતર્ક-નિર્વિતર્ક-સવિચાર નામની અન્ય સમાપત્તિઓનું ફળ નિર્વિચાર સંપ્રજ્ઞાત સમાધિ છે. તે કારણે નિર્વિચાર સંપ્રજ્ઞાત સમાધિનું ફળ ગ્રંથકારશ્રી દર્શાવે છે. Page #114 -------------------------------------------------------------------------- ________________ . अध्यात्मप्रसादप्रकाशनम् . १३४३ अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुताऽनुमितितोऽधिका ।।१२।। अध्यात्ममिति। निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारद्ये प्रकृष्टाऽभ्यासवशेन नैर्मल्ये (=निर्विचारत्ववैशारये) अध्यात्म = शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति। यदुक्तं- “निर्विचारत्ववैशारोऽध्यात्मप्रसादः” (यो.सू.१-४७) । __ इतरासां = सवितर्क-निर्वितर्क-सविचाराऽऽख्यानां समापत्तीनां निर्विचारफलत्वात् = निर्विचारसम्प्रज्ञातयोगफलकत्वात् साम्प्रतं निर्विचारायाः समापत्त्याः फलं = कार्यं आह- 'अध्यात्ममिति। सवितर्का स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निर्विकल्परूपाया निर्विचारायाः । तस्याः चरमसमापत्त्याः प्रकृष्टाऽभ्यासवशेन = दीर्घकाल-नैरन्तर्य-सत्काराऽऽसेवनप्रभावेन नैर्मल्ये सति शुद्धसत्त्वं = रजस्तमोगुणाऽनभिभूतशुद्धसत्त्वप्रधानचित्तलक्षणं अध्यात्म क्लेशवासनारहितस्थितिप्रवाहयोग्यं = वक्ष्यमाणाऽविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशलक्षणक्लेशाशयशून्यस्थिरधाराहँ भवति = समुपजायते । क्लेशविक्षेपोपनिपाते तु समापत्त्यसम्भव एव । प्रकृते → यस्य चित्तं प्रविक्षिप्तं क्लेशाद्यैरसमाहितम् । स किं गुहानिविष्टोऽपि न साधुर्दुष्टजन्तुवत् ।। - (अव.श.५४) इति अवदानशतकवचनमप्यनुसन्धेयम् । ग्रन्थकृद् अत्र योगसूत्रसंवादमाह 'निर्विचारत्वेति । ___ साम्प्रतं योगसूत्रे 'निर्विचारवैशारद्येऽध्यात्मप्रसादः' इति पाठो लभ्यते । अत्र व्यासकृतं भाष्यं एवम् → अशुद्ध्यावरणमलाऽपेतस्य प्रकाशाऽऽत्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छ: स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाऽननुरोधी स्फुटः प्रज्ञाऽऽलोकः - (यो.सू.१/४७ भा.) इति । भावागणेशस्तु → ध्येयगताऽशेषविशेषप्रतिबिम्बोद्ग्राहिणी निश्चलैकाग्रता चित्तस्य वैशारद्यम् । निर्विचारसमापत्तेरेव वैशारद्ये सति अध्यात्मप्रसादो भवति । आत्मनि = बुद्धौ वर्तते इति अध्यात्मम् । तादृशप्रसादः = नैर्मल्यं भवति, येन प्रसादेन पुरुषादिसाक्षात्कारस्तद्योगं विनाऽपि भवति - (यो.सू.१/४७ भा.ग.) इति व्याचष्टे । योगसारसङ्ग्रहे विज्ञानभिक्षुस्तु → दृष्टं फलं सम्प्रज्ञातस्य वृत्तिनिरोधेन वृत्त्युत्थदुःखभोगनिवृत्तिः, अदृष्टञ्च फलं सम्प्रज्ञातस्य पूर्वोक्तद्वारैः ध्येयसाक्षात्कारः, 'क्षीणवृत्तेरभिजातस्येव मणेः ग्रहीतृ-ग्रहणग्राह्येषु तत्स्थ-तदञ्जनता समापत्तिः' (यो.सू.१/४१) इति सूत्रात् । ततश्चाऽविद्याक्लेशनिवृत्त्या मोक्षः । तथा सत्यां कामनायां भूतेन्द्रियप्रकृतिजयोत्थः स्वेच्छाभोगश्च भवति - (यो.सा.सं.पृ.५) इत्याचष्टे । ગાથાર્થ - નિર્વિચારત્વની વિશારદતા થતાં અધ્યાત્મપ્રસાદ સંપન્ન થાય છે. તેનાથી ઋતંભરા પ્રજ્ઞા 42 थाय छे. ते ॥ श्रुत मने अनुमिति २di यढियाती छे. (२०/१२) ટીકાર્થ :- સવિતર્ક, નિર્વિતર્ક, સવિચાર અને નિર્વિચાર – આ ચાર સમાપત્તિમાંથી છેલ્લી નિર્વિચાર, સમાપત્તિનો અભ્યાસ પ્રકૃષ્ટ થતાં તેના આધારે તે નિર્વિચાર સમાપત્તિ નિર્મળ = વિશદ બને છે. તેના કારણે અધ્યાત્મ = શુદ્ધ સત્ત્વ = શુદ્ધ સત્ત્વપ્રધાન અંતઃકરણ પ્રસાદસંપન્ન બને છે. મતલબ કે ચિત્ત ક્લેશ-વાસનાથી શૂન્ય અને સ્થિર એવા પ્રવાહને યોગ્ય બને છે. કારણ કે યોગસૂત્રમાં જણાવેલ છે કે નિર્વિચાર સમાધિ નિર્મળ થતાં અધ્યાત્મપ્રસાદ (=શુદ્ધ અન્તઃકરણ અસંફિલષ્ટ સ્થિરપ્રવાહને યોગ્ય) થાય છે. શુદ્ધ અંતઃકરણના અસંફિલષ્ટ સ્થિરપ્રવાહને લીધે ઋતંભરા પ્રજ્ઞા પ્રગટે છે. ઋત = સત્ય. Page #115 -------------------------------------------------------------------------- ________________ १३४४ • ऋतम्भराया धर्ममेघसमाधिरूपता • द्वात्रिंशिका-२०/१२ ततः = अध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति। ऋतं सत्यमेव बिर्भति, न कदाचिदपि विपर्ययेणाऽऽच्छाद्यते या सा ऋतम्भरा । तदुक्तं- “ऋतम्भरा तत्र प्रज्ञा" (यो.सू.१-४८) । सा च श्रुतानुमितितः = आगमाऽनुमानाभ्यां सामान्यविषयाभ्यां •विशेषविषयत्वेन अधिका । यदाह"श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषाऽर्थत्वादिति" (यो.सू.१-४९) ।।१२।। ऋतम्भराया अध्यात्मप्रसादकार्यत्वे योगसूत्रसंवादमाह- 'ऋतम्भरे'ति । 'तत्र = अध्यात्मप्रसादे जायमाना आत्मसाक्षात्काररूपा प्रज्ञा ऋतम्भरे'ति (भा.ग.१/४८) भावागणेशः । 'तत्र = वैशारद्ये सति या प्रज्ञा निर्विचारसमाधिजन्या तस्या ऋतम्भरेति संज्ञा भवति; ऋतं = अविकल्पितं सत्यं बिभर्तीति व्युत्पत्तेरि'ति (म.प्र.१/८) मणिप्रभाकृत्। 'तत्र = विवेकख्यातौ सत्यां ऋतं = सत्यमात्मानं बिभर्ति = प्रकाशयतीति ऋतम्भरा प्रज्ञा = धर्ममेघः समाधिर्जायते इत्यर्थः' (यो.सुधा.१/४८) इति तु योगसुधाकरे सदाशिवेन्द्रः । समाहितचित्ते जायमाना या प्रज्ञा सैव ऋतम्भरोच्यत इति सूत्रार्थः । 'लौकिकज्ञानेऽविद्यालेशसम्पर्काऽवश्यम्भावात्, योगकाले प्रकृष्टा प्रज्ञा भवतीति (यो.वा.१/४८) योगवार्तिके विज्ञानभिक्षुः । 'तस्माच्च प्रज्ञाऽऽलोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोती'ति (रा.मा.१/४८) राजमार्तण्डे भोजः। ऋतम्भरायाः प्रज्ञान्तराद् वैलक्षण्यं समर्थयितुं योगसूत्रसंवादमाह- 'श्रुते'ति । ‘सा तु योगसामान्यजा प्रज्ञा श्रवण-मननाभ्यामतिरिक्तविषया, विशेषाऽर्थत्वात् = विशेषविषयत्वादित्यर्थः । शब्दानुमाने हि सामान्यमात्रविषयके भवतः, सामान्यपुरस्कारेणैव सङ्केतग्रहात् व्याप्तिग्रहाच्च । न तु सङ्केतग्राह्याऽनवच्छेदकविशेषग्राहके, योगजप्रज्ञा तु तद्ग्राहिके'ति (यो.सू.१/४९ भा.ग.वृ.) भावागणेशवृत्तिलेशः । एतेन आगमाऽनुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मा ऋतम्भरा ह्यागमानुमानविषयमेव गोचरयेत् । न खल्वन्यविषयाऽनुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुम्, अतिप्रसङ्गादिति निरस्तम्, यतो बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थदर्शनसमर्थमपि तमसाऽऽवृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्द्योतते तदाऽस्याऽतिपतितसमस्तमानमेयसीम्नः प्रकाशानन्त्ये સત્યને જ ધારણ કરે તે પ્રજ્ઞા ઋતંભરા કહેવાય. મતલબ કે ઋતંભરા પ્રજ્ઞા ક્યારેય પણ વિપર્યાસથી = ભ્રમથી આવરાતી નથી. તેથી તો યોગસૂત્રમાં જણાવેલ છે કે “શુદ્ધ અંતઃકરણનો પ્રવાહ અસંકિલન્ટ અને સ્થિર થતાં ઋતંભરા પ્રજ્ઞા પ્રગટે છે.” તંભરા પ્રજ્ઞાને ઓળખીએ છે. सा. । सहा सत्यने पा२९॥ ४२नारी ते म२॥ Hu भागमथी मने अनुमान प्रभारथी यढियाती છે. કારણ કે આગમ પ્રમાણ અને અનુમાન પ્રમાણનો વિષય સામાન્ય પદાર્થ છે. જ્યારે ઋતંભરા પ્રજ્ઞાનો વિષય વિશેષ પદાર્થ છે. આમ સામાન્યરૂપે પદાર્થને ગ્રહણ કરનારા આગમ અને અનુમાન પ્રમાણ કરતાં વિશેષરૂપે પદાર્થને ગ્રહણ કરનારી ઋતંભરા પ્રજ્ઞા ચઢિયાતી છે. કારણ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “શ્રુતપ્રજ્ઞા અને અનુમાનપ્રજ્ઞા કરતાં ઋતંભરા પ્રજ્ઞા અન્ય વિષયનું અવગાહન કરે छे. ॥२९॥ 3 ते विशेषविषयछ.' (२०/१२) ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Page #116 -------------------------------------------------------------------------- ________________ • संस्कारत्रैविध्यविचारः . १३४५ तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ॥१३॥ तज्जन्मेति । तत ऋतम्भराप्रज्ञाया जन्म = उत्पत्तिर्यस्य स तथा (=तज्जन्मा) तत्त्वसंस्कारः = परमार्थविषयः संस्कारः संस्कारान्तरस्य = स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधकः (=संस्कारान्तरदाधकः) तनिष्ठकार्यकरणशक्तिभगवृदिति यावत् । तदुक्तं- "तज्जः सति किं नाम यन्न गोचरः ? इति व्यक्तमुक्तं तत्त्ववैशारद्यां वाचस्पतिमिश्रेण ।।२०/१२।। ऋतम्भराऽभिधानायाः समाधिप्रज्ञायाः फलमाह- 'तज्जन्मे'ति । ऋतम्भराभिधानसमाधिप्रज्ञाप्रतिलम्भे हि योगिनः ऋतम्भराकृतः परमार्थविषयः नवो नवः संस्कारो जायते । स च व्युत्थानजस्य = प्रागुक्त(द्वा.द्वा.११/३० पृ.८२५) क्षिप्त-मूढचित्तभूमिलक्षणव्युत्थानदशाजनितस्य समाधिजस्य वा = सवितर्कनिर्वितर्कादिसम्प्रज्ञातयोगजनितस्य वा संस्कारस्य बाधकः = तन्निष्ठकार्यकरणशक्तिभङ्गकृत् = व्युत्थानप्राथमिकसम्प्रज्ञातसमाधिजनितसंस्कारनिष्ठा या स्वकार्यकरणप्रवणा शक्तिः तस्याः व्याघातकारी भवति, स्वकार्यात्तामवसादयति, कर्तव्यशून्यां करोतीति यावत् । ___ अयमत्राशयः - चित्तस्य हि कार्यद्वयम्, शब्दाधुपभोगो विवेकख्यातिश्च । तत्र क्लेशकर्माऽऽशयसहितं शब्दाधुपभोगे प्रवर्तते । प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माऽशयस्य तु चेतसोऽवसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् । तस्मात् समाधिसंस्काराः चित्तस्य न भोगाऽधिकारहेतवः, प्रत्युत तत्परिपन्थिनः इति । स्वकार्यलक्षणाद् भोगादवसादयन्ति, असमर्थं कुर्वन्तीत्यर्थः। कस्मात् ? ख्यातिपर्यवसानं हि चित्तचेष्टितम् । तावद्धि भोगाय चित्तं चेष्टते न यावद् विवेकख्यातिमनुभवति । सञ्जातविवेकख्यातिनस्तु क्लेशनिवृत्तौ न भोगाधिकारः (यो.सू.१/५० त.वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । ___ अत्र योगसूत्रसंवादमाह- 'तज्ज' इति । अस्य राजमार्तण्डव्याख्या एवम् → तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान् व्युत्थानजान् समाधिजांश्च संस्कारान् प्रतिबध्नाति = स्वकार्यकरणाऽक्षमान् विशेषार्थ :- अध्यात्म' शनी अर्थ प्रस्तुतमा शुद्ध सत्वगुप्रधान मंत:४२९॥ छ. दोमi 'प्रसाद' શબ્દનો અર્થ પ્રસન્નતા થાય છે. પરંતુ અહીં અસંક્લિષ્ટ સ્થિર વૃત્તિપ્રવાહની યોગ્યતા = પ્રસાદ એમ સમજવું. તેથી અધ્યાત્મપ્રસાદ = શુદ્ધ સત્ત્વગુણ જેમાં પ્રધાન છે એવા અંતઃકરણની અસંક્લિષ્ટ અને સ્થિર એવી વૃત્તિના પ્રવાહની યોગ્યતા. પાતંજલ યોગદર્શનની પરિભાષાની આ વિલક્ષણતા છે. (૨૦૧૨) હ અસંપ્રજ્ઞાત સમાધિની ઓળખાણ છે ગાથાર્થ - ઋતંભરા પ્રજ્ઞાથી ઉત્પન્ન થતો તત્ત્વસંસ્કાર અન્ય સંસ્કારોનો બાધક બને છે. તેના પ્રતિરોધથી અસંપ્રજ્ઞાત નામની સમાધિ પ્રગટે છે. (૨૦/૧૩) ટીકાર્થ :- ઋતંભરા પ્રજ્ઞાથી જેની ઉત્પત્તિ થાય છે તે પરમાર્થવિષયક તાત્ત્વિક સંસ્કાર પોતાનાથી ભિન્ન એવા વ્યુત્થાનજન્ય સંસ્કારનો અથવા સમાધિજન્ય સંસ્કારનો બાધક બને છે. મતલબ કે તે પારમાર્થિક સંસ્કાર વ્યુત્થાનજન્ય સંસ્કારમાં કે સમાધિજન્ય સંસ્કારમાં રહેલી કાર્યજનન શક્તિનો ભંગ કરે છે. આવું પ્રસ્તુતમાં તાત્પર્ય છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “ઋતંભરાજન્ય સંસ્કાર અન્ય સંસ્કારનો Page #117 -------------------------------------------------------------------------- ________________ • निर्बीजसमाधिविवरणम् • द्वात्रिंशिका - २०/१३ 'संस्कारोऽन्यसंस्कारप्रतिबन्धी ” ( यो. सू. १ - ५० ) । तस्य निरोधतः सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् (= तन्निरोधतः) संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञातनामा समाधिः स्यात् । तदुक्तं“तस्याऽपि निरोधे सर्वनिरोधान्निर्बीजः समाधिरिति ” ( यो. सू. १-५१) ।।१३।। करोतीत्यर्थः । यतः तत्त्वरूपतयाऽनया जनिताः संस्कारा निरालम्बनत्वात् अतत्त्वरूपप्रज्ञाजनितान् संस्कारान् बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति ← (यो.सू.१/५० रा.मा.) इति । एवं सम्प्रज्ञातसमाधिं विस्तरेणाऽभिधायाऽधुनाऽसम्प्रज्ञातसमाधिं वक्तुकाम आह- तस्य = सम्प्रज्ञातयोगस्य तज्जन्यतत्त्वसंस्कारस्य वा परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन संस्कारोपजननद्वारा निरोधतः = उच्छेदतः सर्वासां क्लिष्टाऽक्लिष्टानां चित्तवृत्तीनां स्वकारणे सत्त्वादिगुणेषु प्रविलयात् अपुनर्भावेन तिरोभावात् संस्कारमात्रोदितवृत्तिलक्षणः = निरोधचित्तकृतसंस्कारमात्रलब्धवृत्तिकः असम्प्रज्ञातनामा समाधिः स्यात् । प्रकृते ये शुद्धवासना भूयो न जन्माऽनर्थभागिनः । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ।। ← (महो. २ / ४० ) इति महोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । प्रकृते योगसूत्रसंवादमाह - 'तस्यापी 'ति । राजमार्तण्डव्याख्या एवम् तस्याऽपि सम्प्रज्ञातस्य निरोधे प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे विलयाद् या या संस्कारमात्राद् वृत्तिरुदेति तस्याः तस्याः 'नेति नेती'ति केवलं पर्युदसनाद् निर्बीजः समाधिराविर्भवति यस्मिन् सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति ← (यो. सू. १/५१ रा.मा.) इति । तस्याप प्रज्ञाकृतस्य संस्कारस्य निरोधः, न केवलं प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणाऽभावेन कार्याऽनुत्पादात् सोऽयं निर्बीजः समाधिः' (यो.सू. १/५१ त. वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । १३४६ = = 7 = प्रकृते मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणाऽमलवासनाः ।। ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ।। तामप्यथ परित्यज्य मनो- बुद्धिसमन्विताम् । शेषस्थिरसमाधानो मयि त्वं भव मारुते ! ।। ← (मु.उप.२/६९-७१) इति मुक्तिकोपनिषत्कारिका अपि यथातन्त्रमसम्प्रज्ञातयोगप्रवर्त्तकतयाऽनुयोज्याः सूक्ष्मेक्षिकया योगविशारदैः । પ્રતિબંધ કરે છે.’ તે તાત્ત્વિક સંસ્કારનો પ્રતિરોધ થવાથી તમામ ચિત્તવૃત્તિઓનો પોતાના કારણમાં વિલય થાય છે. તેના કારણે સંસ્કાર માત્રથી ઉદિત વૃત્તિ સ્વરૂપ અસંપ્રજ્ઞાત નામની સમાધિ થાય છે. તેથી જ યોગસૂત્રમાં જણાવેલ છે કે ‘સંપ્રજ્ઞાત સમાધિનો અને ઋતંભરાપ્રજ્ઞાજન્ય સંસ્કારનો પ્રકૃષ્ટ રીતે વિલય થવાથી નિર્બીજ સમાધિ થાય છે.' (૨૦/૧૩) विशेषार्थ :- सामान्यथी संस्कार भए अझरना होय छे. (१) व्युत्थान४न्य संस्कार क्षिप्त, भूढ વગેરે ચિત્તની અવસ્થામાં ઉત્પન્ન થયેલા સંસ્કાર વ્યુત્થાનજન્યસંસ્કાર કહેવાય. (૨) સવિતર્ક-નિર્વિતર્ક १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'संस्कारः संस्कार...' इत्यशुद्धः पाठः । योगसूत्रानुसारेण 'संस्कारोऽन्यसंस्कार....' इति शुद्ध: पाठोऽस्माभिर्योजितः । २ मुद्रितप्रती 'सर्व ( वृत्ति) निरोधी नि (धान्नि) र्बीज..' इति पाठः ।। Page #118 -------------------------------------------------------------------------- ________________ • षड्विधबन्धप्रतिपादनम् • १३४७ विरामप्रत्ययाऽभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ।।१४।। विरामेति । विरामो = वितर्काऽऽदिचिन्तात्यागः स एव प्रत्ययो = विरामप्रत्ययः तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनं, ततः (=विरामप्रत्ययाऽभ्यासात्) → ब्रह्माऽऽकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना । सम्प्रज्ञातसमाधिः स्याद् ध्यानाऽभ्यासप्रकर्षतः ।। मनसो वृत्तिशून्यस्य ब्रह्माऽऽकारतया स्थितिः । योऽसम्प्रज्ञातनामाऽसौ समाधिरभिधीयते ।। - ( ) इति कारिके प्रकृतेऽनुसन्धेये । सोऽयं निर्बीजः समाधिः न केवलं समाधिप्रज्ञाविरोधी, प्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति । निरोधस्थितिकालक्रमाऽनु-भवेन निरोधचित्तकृतसंस्काराऽस्तित्वमनुमेयम् । व्युत्थान-निरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैः चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते तस्मात्ते संस्काराश्चित्तस्याऽधिकारविरोधिनो न स्थितिहेतवः। यस्माद् अवसिताऽधिकारं सह कैवल्यभागीयैः संस्कारैः चित्तं विनिवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठः । अतः शुद्धः केवलो मुक्त इत्युच्यते (यो.सू.भा.१/५१) इति योगसूत्रभाष्ये व्यासो व्याचष्टे । अधिकन्तु तत्त्ववैशारदी-योगवार्तिकयोः विज्ञेयम् ।।२०/१३।। ____ कैवल्याऽऽविर्भावप्रतिपिपादयिषयाऽऽह- 'विरामेति । → यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः। वर्णाश्रयधर्मकर्मसङ्कल्पो बन्धः । आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । याग-व्रत-तपो-दान-विधिविधानज्ञानसम्भवो बन्धः। केवलमोक्षापेक्षासङ्कल्पो बन्धः । सङ्कल्पमात्रसम्भवो बन्धः - (म.र.२०, निरा.१८) इति महाकाव्यरत्नावली-निरालम्बोपनिषदुक्तितात्पर्यपरिणमनात् → आत्मानमेव वीक्षस्व आत्मानं बोधय स्वयम् । स्वात्मानं स्वयं भुक्ष्व स्वस्थो भव षडानन !।। - (ते.बि.४/८०) इति तेजोबिन्दूपनिषदाशयात्मसात्करणात्, → सङ्कल्पादिकं मनो बन्धहेतुः तद्वियुक्तं मनो मोक्षाय 6 (मं.बा.२/४) इति मण्डलब्राह्मणोपनिषदैदम्पर्थोपलम्भात्, तस्य = वितर्क-विचार-विकल्पादिचिन्तात्यागात्मकप्रत्ययस्य पौनःपुन्येन = अनेकशो दीर्घकालं यावत् चेतसि निवेशनं = स्थापनं आवश्यकं तत्कौशलापादकत्वात्, વગેરે સમાધિથી ઉત્પન્ન થયેલા સંસ્કાર સમાધિજન્ય સંસ્કાર કહેવાય. (૩) ઋતંભરા પ્રજ્ઞાથી ઉત્પન્ન થયેલા સંસ્કાર તત્ત્વસંસ્કાર કહેવાય. ત્રીજા પ્રકારના સંસ્કારથી પ્રથમ અને દ્વિતીય પ્રકારના સંસ્કાર રવાના થાય છે. તથા ત્રીજા પ્રકારના પણ સંસ્કાર રવાના થાય ત્યારે અસંપ્રજ્ઞાત સમાધિ પ્રગટે છે. પાતંજલ મતે કાર્ય સત્ છે. કાર્યનો ક્યારેય નાશ કે ઉત્પત્તિ થતી નથી. તમામ કાર્યનો ફક્ત આવિર્ભાવ કે તિરોભાવ થાય છે. માટે અસંપ્રજ્ઞાત સમાધિમાં સંસ્કારમાત્રથી વૃત્તિનો ઉદય થતો હોય છે. આવું જણાવેલ छ. ५ वित अर्थमा स्पष्ट छ. (२०/१३) । હ કૈવલ્યપ્રાપ્તિના બે કરણ છે ગાથાર્થ - વિરામ પ્રત્યયના અભ્યાસથી અને “નહિ-નહિ આ પ્રમાણે નિરન્તર સંસ્કારશેષથી અસંપ્રજ્ઞાત સમાધિથી કૈવલ્ય ઉપસ્થિત થાય છે. (૨૦/૧૪). ટીકાર્થ:- અહીં વિતર્ક, વિચાર વગેરે ચિન્તાનો ત્યાગ = વિરામ એ જ પ્રત્યય જાણવો. આ વિરામપ્રત્યયનો અભ્યાસ કરવો એટલે વારંવાર તેની જ ચિત્તમાં ઉપસ્થિતિ કરવી. આવા વિરામપ્રત્યયના અભ્યાસથી “નહિ Page #119 -------------------------------------------------------------------------- ________________ १३४८ • नेति नेति भावनाविवरणम् • द्वात्रिंशिका-२०/१४ नेति नेति निरन्तराद् = अन्तररहितात् संस्कारशेषात् = 'उत्पन्नात् ततः = असम्प्रज्ञातसमाधेः, यत उक्तं- "विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः२” (यो.सू.१-१८) इति । → अभ्यासो हि कर्मसु कौशलमावहति 6 (का.सू.१/३/२४ वृ) इति काव्यालङ्कारसूत्रवृत्तौ वामनोक्तेः । ततः = अभ्यासमाश्रित्य → द्रष्ट्र-दर्शन-दृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं केवलं भज ।। - (मैत्रे.२/ २९) → नास्ति, नास्ति विमुक्तोऽस्मि, नकाररहितोऽस्म्यहम् - (मैत्रे.३/१९) इति मैत्रेय्युपनिषदर्शितया, → न वा अरे ! बाह्यो नाऽऽन्तरः सर्वविद्भारूपः - (आर्षे.८) इति आर्षेयोपनिषत्सूचितया, → जीवेश्वरौ मायिकौ विज्ञाय सर्वविशेषं नेति नेति विहाय यदवशिष्यते तदद्वयं ब्रह्म तत्सिद्धयै लक्ष्यत्रयाऽनुसन्धानः कर्तव्यः - (अद्वय.२) इति अद्वयतारकोपनिषत्कथितया, → नाऽहं नेदमिति ध्यायस्तिष्ठ त्वमचलाचलः । आत्मनो जगतश्चान्तर्दृष्ट-दृश्यदशान्तरे ।। दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव ।। 6 (महो.६/३६-७) इति महोपनिषत्कारिकोपदर्शितया, → अथात आदेशो नेति नेति, न ह्येतस्मादिति न इत्यन्यत् परमस्ति ( (बृह.२/३/६) इति बृहदारण्यकोपनिषदुक्त्या, → यावद् यावद् मुनिश्रेष्ठ ! स्वयं संत्यज्यतेऽखिलम् । तावत् तावत् पराऽऽलोकः परमात्मैव शिष्यते ।। यावत् सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ।। आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् । सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ।। 6 (अन्न. १/४४-४६) इति अन्नपूर्णोपनिषत्प्रदर्शितया, → सङ्कल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व (वरा.२/४५) इति, → प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके। नेति नेतीति रूपत्वादशरीरो भवत्ययम् ।। (वरा.२/६८) इति च वराहोपनिषत्प्रज्ञापितया रीत्या 'नेति नेति' अन्तररहितात् = व्यवधानशून्यात् विवेकख्यातिप्रयुक्तात् संस्कारशेषात् = सम्प्रज्ञातसमाधेः संस्कारशेषरूपात् उत्पन्नात् = प्रकटीभूताद् असम्प्रज्ञातसमाधेः, अस्य चाग्रे कैवल्यमुपतिष्ठत इत्यनेनाऽन्वयः । प्रकृते वेदान्त-पातञ्जलदर्शनयोरभिप्रायैक्यप्रायं वर्तते । यच्च मैत्रेय्युनिषदि अन्नपूर्णोपनिषदि वराहोपनिषदि च → मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ।। - (मै.२/८८, अन्न.५/१०४, वरा.४/१९) इत्युक्तं तदसम्प्रज्ञातसमाधेरवश्यप्रापणीयत्वमभिव्यनक्तीत्यवधेयम् । __ असम्प्रज्ञातसमाधिप्रादुर्भावे योगसूत्रसंवादमाह- 'विरामेति । अस्य राजमार्तण्डवृत्तिलेश एवम् → विरम्यतेऽनेनेति विरामः = वितर्कादिचिन्तात्यागः विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः । तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद् वृत्तिरुल्लसति तस्या 'नेति नेतीति नैरन्तर्येण पर्युदसनं तत्पूर्वः सम्प्रज्ञातसमाधेः संस्कारशेषः अन्यः = तद्विलक्षणोऽयमसम्प्रज्ञात इत्यर्थः । न तत्र નહિ આ પ્રમાણે નિરંતર ઉત્પન્ન સંસ્કારશેષ સ્વરૂપ અસંપ્રજ્ઞાતસમાધિના નિમિત્તે કૈવલ્ય પ્રગટ થાય છે. કારણ કે યોગસૂત્રમાં જણાવેલ છે કે “વિરામપ્રત્યયના અભ્યાસપૂર્વક સંપ્રજ્ઞાત સમાધિના સંસ્કારશેષ १. मुद्रितप्रतौ 'उत्पन्ना' इत्यशुद्धः पाठः । २. हस्तप्रतौ '...शेषादन्य' इत्यशुद्धः पाठः । योगसूत्रानुसारेण शुद्धः पाठोऽत्र योजितः। Page #120 -------------------------------------------------------------------------- ________________ • विरामप्रत्ययाभ्यासमीमांसा • १३४९ कैवल्यं = आत्मनः स्वप्रतिष्ठत्वलक्षणं उपतिष्ठते = आविर्भवति ।।१४।। किञ्चिद् वेद्यं सम्प्रज्ञायत इति असम्प्रज्ञातो निर्बीजः समाधिः - (यो.सू.१/१८ रा.मा.पृ.२३) इति । 'विरामः = वृत्तीनामभावः, तस्य प्रत्ययः = कारणं, तस्य अभ्यासः = तदनुष्ठानपौनःपुन्यं तदेव पूर्वं यस्य स तथोक्तः' (त.वै.१/१८ पृ.५८) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । न चाऽपरवैराग्याऽभ्यासस्यैव कथं न सम्प्रज्ञाते इवाऽसम्प्रज्ञाते कारणता नाश्रीयते इति शङ्कनीयम्, यतः कार्यसरूपं कारणं युज्यते, न विरूपम् । विरूपञ्चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्माद् निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिः युक्ता । इदमेवाभिप्रेत्य योगसूत्रभाष्ये → सालम्बनो ह्यभ्यासः तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चाऽर्थशून्यः । तदभ्यासपूर्वं चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः + (यो.सू.भा.१/१८ पृ.५८) इत्युक्तं व्यासेन । “निर्वस्तुकः = नास्ति वस्तु चिन्तनीयं यत्रेत्यर्थः' (यो.वा.१/१८) इति योगवार्तिककारः । → न किञ्चित् सम्प्रज्ञायतेऽस्मिन्निति व्युत्पत्त्या असम्प्रज्ञातयोगः सर्ववृत्तिनिरोधः । तदा संस्कारमात्रशेष चित्तं तिष्ठति, अन्यथा व्युत्थानाऽनुपपत्तेः । तस्य च लक्षणं तत्त्वज्ञानसंस्काराऽदाहकत्वे सति सर्ववृत्तिनिरोधत्वम् । प्रलयादिकालीननिरोधव्यावर्तनाय सत्यन्तम् + (यो.सा.सं.पृ.५) इति तु योगसारसङ्ग्रहे विज्ञानभिक्षुः । 'असम्प्रज्ञाते ह्युत्थानार्थं वृत्तिसंस्कारमानं तिष्ठति, न तु वृत्तिः । मोक्षे तू चित्तस्याऽत्यन्तविलयात्संस्कारोऽपि न तिष्ठतीति विशेषः' (यो.सू.१/१८) इति भावागणेशः । → प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । असम्प्रज्ञातनामाऽयं समाधिोगिनां प्रियः ।। प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकतम् । अतद्व्यावृत्तिरूपोऽसौ समाधिMनिभावितः ।। ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । साक्षाद्विधिमुखो ह्येष समाधिः परमर्द्धिकः ।। - (मु.२/५४-५६) इति मुक्तिकोपनिषत्कारिका अप्यत्राऽवश्यमनुस्मर्तव्याः नानातन्त्रमतबुभुत्सुभिः । प्रकृते → निरन्तराभ्यासवशात् तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः सविकल्पवर्जितः स्वतोऽद्वयाऽऽनन्दरसाऽनुभावकः ।। 6 (वि.चू. ८) इति शङ्कराचार्यकृतविवेकचूडामणिवचनमपि वेदान्ततन्त्राऽनुसारेणाऽनुयोज्यमवहितमानसैः । अवधूतगीतायामपि → साकारं च निराकारं नेति नेतीति सर्वदा । भेदाऽभेदविनिमुक्तो वर्तते केवलः शिवः ।। - (अव.गी.१/६२) इत्येवं, मुक्तिकोपनिषदि रामगीतायां च → दर्शनाऽदर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपिशार्दूल ! ब्रह्म स ब्रह्मवित् स्वयम् ।। - (मु.२/६४, रा.गी. ) इत्येवमसम्प्रज्ञातसमाधिस्सूचित इत्यवधेयम् । निर्बीजाऽपराऽभिधानाऽसम्प्रज्ञातफलमाह- आत्मनः स्वप्रतिष्ठत्वलक्षणं = स्वरूपावस्थानात्मकं कैवल्यं आविर्भवति = प्रकटीभवति । तदुक्तं शाण्डिल्योपनिषदि → ज्ञेयवस्तुपरिज्ञानाद् विलयं याति मानसम्। मानसे विलयं याते कैवल्यमवशिष्यते ।। - (शां.१/४०) इति । અસંપ્રજ્ઞાતસમાધિ છે.” આત્મા નિજસ્વરૂપમાં રહે તે પાતંજલદર્શનમાં કૈવલ્ય કહેવાય છે. (૨૦/૧૪) વિશેષાર્થ :- સંસારના વિરામનું = સમાપ્તિનું કારણ વિતર્ક-વિચાર આદિ સ્વરૂપ તમામ ચિંતાઓનો Page #121 -------------------------------------------------------------------------- ________________ १३५० • कैवल्यावसरसमीक्षणम् • द्वात्रिंशिका-२०/१५ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च संप्रज्ञाताऽसंप्रज्ञाताऽऽख्यौ योगभेदौ । अथानयोर्यथासम्भवमवतारमाहसम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः। तात्त्विकी च समापत्ति त्मनो भाव्यतां विना ।।१५।। वस्तुतः तारकज्ञानात् सत्त्वस्य सर्वकर्तृत्वाऽभिमाननिवृत्त्या स्वकारणाऽनुप्रवेशे पुरुषस्य चोपचरितभोगाभावे च सति कैवल्यमुपतिष्ठते । तदुक्तं योगसूत्रे- 'सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यम्' (यो.सू. ३/५५) । असम्प्रज्ञातफलं तु प्रारब्धकर्मादिक्षयद्वारा मोक्ष एव । तदुक्तं योगसारसङ्ग्रहे विज्ञानभिक्षुणा → असम्प्रज्ञातस्य त्वदृष्टं फलं तत्त्वज्ञानसाधारणानामखिलसंस्काराणां प्रारब्धकर्मणाञ्च दाहात् शीघ्रं स्वेच्छया मोक्षः । तथा हि- तत्त्वज्ञानेन तावत् स्वसंस्कारः प्रारब्धकर्म च नाऽतिक्रमितुं शक्यते, अविरोधात्, 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' (छान्दोग्योपनिषद्.६/१४/२) इति श्रुत्या ज्ञानिनो मोक्षे प्रारब्धनिमित्तककिञ्चिद्विलम्बसिद्धेश्च, ज्ञानेन प्रारब्धनाशे जीवन्मुक्तिश्रुतिस्मृतिविरोधाच्च, प्रारब्धकर्मणां ज्ञाननाश्यत्वस्य वेदान्तसूत्रेण प्रतिषिद्धत्वाच्च । योगस्य तु प्रारब्धकर्मनाशकत्वे बाधकाऽभावेन, “विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ।। (विष्णुपुराण ६/७/३५) इति विलम्बाऽभावश्रवणेन च प्रारब्धकर्मनाशकत्वमस्ति । अतः प्रारब्धकर्मणोऽप्यतिक्रमेण शीघ्रमोक्षार्थिनो ज्ञानोत्पत्त्यनन्तरमप्यसम्प्रज्ञातयोगोऽपेक्ष्यते - (यो.सा. सं.पृ.६) इति । ततश्च जन्म-मरणादिप्रच्यवः । तदुक्तं सुबालोपनिषदि → य एवं निर्बीजं वेद निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते, न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते - (सुबा.९/६) इति ।।२०/१४ ।। __ अथ अनयोः सम्प्रज्ञाताऽसम्प्रज्ञातयोः यथासम्भवं जैनदर्शनोक्तयोगेषु अवतारं ग्रन्थकृद् आह'सम्प्रज्ञात' इति | स्थिराऽध्यवसानरूपत्वात = विस्रोतसिका-संशयादिलक्षणाऽस्थैर्यशन्य-प्रशस्तैकार्थगोचरત્યાગ છે. માટે વિતર્કોદિત્યાગ વિરામ પ્રત્યય કહેવાય છે. મતલબ કે તમામ સંકલ્પ-વિકલ્પ-તર્ક-વિતર્ક - વિચાર - ચિંતાને છોડવાનો અભ્યાસ કરવામાં આવે તો કૈવલ્ય પ્રગટે. તથા ધ્યાન આદિ અવસ્થામાં લાલ-પીળાં અજવાળાં થાય તેમાં તાદાભ્ય અધ્યાસ થવો ન જોઈએ. લબ્ધિ, સિદ્ધિ, શક્તિ વગેરેની સ્વામિત્વબુદ્ધિ થવી ન જોઈએ. તેથી તેવા સમયે “આ મારું સ્વરૂપ નથી. આ હું નહિ. આ મારી यी४ नथी' मापा माशयथा नेति नेति = 'न' इति 'न' इति भावी भावना से ५९L AIन भातरा વિના, વ્યવધાન વિના અંતરના ઊંડાણથી ઉપડવી જોઈએ, પ્રતિક્ષણ પ્રતિભાસિત થવી જોઈએ. સંપ્રજ્ઞાત સમાધિના સંસ્કારશેષ સ્વરૂપ આ અવસ્થા જ અસંપ્રજ્ઞાત સમાધિ કહેવાય છે. તેના પ્રભાવે કૈવલ્ય પ્રગટે छ. माम पात४६ शनमा विल्यना हेतु ४३वाय छे. (२०/१४) આ રીતે પાતંજલ વગેરે વિદ્વાનોને માન્ય સંપ્રજ્ઞાતયોગ અને અસંપ્રજ્ઞાતયોગ નામે યોગના બે પ્રકારો અવાન્તર પ્રકાર સહિત તથા ઉત્પત્તિના ક્રમસહિત બતાવ્યા. હવે ગ્રંથકારશ્રી આ બન્ને યોગનો યથાસંભવ भवता२ = सभवतार = अंतर्भाव = हैनशनमान्ययोगप्रवेश = ॐनयोगसमावेश ४९॥वे छे. ગાથાર્થ :- અહીં સંપ્રજ્ઞાત યોગનો પરમાર્થથી ધ્યાનમાં સમાવેશ થાય છે. તથા તાત્ત્વિક સમાપત્તિ તો આત્માને ભાવ્ય માન્યા વિના થઈ જ ન શકે. (૨૦/૧૫) Page #122 -------------------------------------------------------------------------- ________________ • दृश्य - शब्दानुविद्धसविकल्पसमाधिनिरूपणम् १३५१ सम्प्रज्ञात' इति । अत्र = सम्प्रज्ञाताऽसम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः। यदाह योगबिन्दुकृत्– “समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानसूक्ष्माऽऽभोगरूपत्वात् । अध्यात्मादिकमारभ्य ध्यानपर्यन्तं अध्यात्म-भावना-ध्यानेषु यथाप्रकर्षं प्रकृष्टतामापन्नः सम्प्रज्ञातः यथाक्रमं विश्राम्यति = पर्यवस्यति । प्राथमिकभावाऽऽपन्नः सम्प्रज्ञातोऽध्यात्मयोगे, मध्यमप्रकर्षोपेतश्च भावनायां, काष्ठाप्राप्तश्च ध्याने समवतरति इत्यर्थः । एतेन सविकल्पो निर्विकल्पस्समाधिर्द्विविधो हृदि । दृश्यशब्दाऽनुविद्धोऽयं सविकल्पः पुनर्द्विधा ।। कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद् दृश्यानुविद्धोऽयं समाधिस्सविकल्पकः ।। असङ्गस्सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीति शब्दविद्धोऽयं समाधिस्सविकल्पकः ।। स्वानुभूतिरसावेशादृश्य- शब्दानुपेक्षितुः । निर्विकल्पसमाधिः स्यान्निवातस्थितदीपवत् ।। ← (रा.गी.८/४-७,दृग्दृ.२३ - २६) यस्तु शब्दानुविद्धस्स्यात् सम्प्रज्ञाताऽभिधश्च सः। निर्विकल्पस्तथा प्रोक्तोऽसम्प्रज्ञाताभिधो महान् ।। ( रा. गी. ८/१० दृ. दृ. १२३ ) ← इति रामगीता- दृग्दृश्यविवेकयोः वचनान्यपि समवतारितानि द्रष्टव्यानि । सरस्वतीरहस्योपनिषदि यत्किञ्चिच्छब्दभेदेनैवम्प्रायमुक्तमिति ध्येयम् । ग्रन्थकृद् अत्र योगबिन्दुसंवादमाह - 'समाधि' रिति । योगबिन्दुश्लोके 'एष एव ' इत्यनेन अध्यात्मादियोगो विवक्षितः । श्लोकस्याऽस्य सम्पूर्णा वृत्तिस्त्वेवम् समाधिरेष एव अध्यात्मादिः योगः अन्यैः तीर्थान्तरीयैः सम्प्रज्ञातः = सम्प्रज्ञातनामा अभिधीयते । कुतः ? इत्याह- सम्यक् = यथावत् प्रकर्षरूपेण सवितर्कनिश्चयात्मकेन वृत्त्यर्थज्ञानतः वृत्तीनां = नर-नारकाद्यात्मपर्यायाणां अर्थानां द्वीपाऽचलजलधिप्रभृतीनां ज्ञानतः = विकल्पात् तथा तेन प्रकारेण । यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारमत्राऽस्ति ततोऽसौ समाधिः सम्प्रज्ञात इत्युच्यते ← (यो . बि . ४१९ वृ.) इति । स्याद्वादकल्पलतायां ग्रन्थकृता तु→ अत्र चतुर्विधोऽपि संप्रज्ञातसमाधिः शुक्लध्यानस्याऽऽद्यपदद्वयं प्रायो नातिशेते । षोडशकादिविषयोपवर्णनं च तत्राऽप्रामाणिकस्वप्रक्रियामात्रम्, तत्र मानाभावात्, आत्मविषयकस्यैव ध्यानस्य हेतुत्वाच्च । वितर्कश्चात्र विशिष्ट श्रुतसंस्काररूपः, विचारश्च योगान्तरसंक्रमरूपो ग्राह्यः, विशिष्टज्ञाने सविकल्पकनिर्विकल्पव्यवस्थाऽयोगात्, परिभाषामात्रस्य निरालम्बनत्वात् पृथक्त्वानभिधानेन चात्र न्यूनत्वम् । ← (शा.वा.स.१/२१ पृ.८३ ) इत्युक्तमित्यवधेयम् । शुक्लध्यानानुविद्धक्षपक श्रेणिरपि तत्त्वतो निरतिशय♦ સંપ્રજ્ઞાત સમાધિનો ધ્યાનમાં સમવતાર : ટીકાર્થ ઃ- સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત નામના બે યોગના પ્રકારોની અંદર સંપ્રજ્ઞાત યોગનો પરમાર્થથી ધ્યાનવિશેષમાં સમવતાર થાય છે. કારણ કે ધ્યાન તો સ્થિર અધ્યવસાયસ્વરૂપ છે. મતલબ કે અધ્યાત્મથી માંડીને ધ્યાન સુધીના યોગમાં પ્રકૃષ્ટતા મુજબ સંપ્રજ્ઞાત યોગ વિશ્રાન્ત થાય છે. કેમ કે યોગબિંદુમાં શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજે કહેલ છે કે ‘આ અધ્યાત્માદિ યોગ જ અન્ય દર્શનીઓ વડે સંપ્રજ્ઞાત યોગ કહેવાય છે. કારણ કે યથાર્થપણે પ્રકૃષ્ટ રીતે વૃત્તિઓ પર્યાયો અને પદાર્થોનો તે પ્રકારે બેમાં १. हस्तादर्शे 'संप्रज्ञाता' इत्यशुद्धः पाठः । = = = = = · = = Page #123 -------------------------------------------------------------------------- ________________ १३५२ • सम्प्रज्ञातावस्थाफलश्रुतिः • द्वात्रिंशिका-२०/१५ तस्तथा ।।" (यो.बि.४१९) इति । एष एवाऽध्यात्मादियोगः ।। काष्ठाप्राप्तः सम्प्रज्ञातयोग एव । तदुक्तं क्षपकश्रेणिमुद्दिश्य योगविंशिकावृत्तौ → सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्रज्ञातः समाधिः तीर्थान्तरीयैः गीयते । एतदपि सम्यग् = यथावत् प्रकर्षेण = सवितर्कनिश्चयात्मकत्वेनाऽऽत्मपर्यायाणामर्थानाञ्च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नाऽनुपपन्नम् - (यो.बि.२० वृ.) इति । यद्यपि योगबिन्दौ → एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् ।। (यो.बि.४२०) इत्येवमुक्त्या क्षपकश्रेणेः सम्प्रज्ञातकार्यत्वमावेदितं तथापि व्यवहारतः कार्ये कारणत्वोपचारात् क्षपक श्रेणेः सम्प्रज्ञातत्वं योगविंशिकावृत्त्युक्तं न विरुध्यत इति ध्येयम् । → ऐक्यबुद्धिस्तु बुद्धिः स्यात् सम्प्रदायेष्वपि भृशम्। मित्रे शत्रौ सुखे दुःखे स्त्रियां पुंसि तथैव च।। स्वर्णे लोष्ठे चैषु साम्यं द्वन्द्वेष्वन्येष्वपि ध्रुवम् । समाधिः कथितः तस्य महामहिमशालिनः ।। 6 (सं.गी.८/१६-१७) इत्येवं संन्यासगीतायां सम्प्रज्ञातसमाधिस्थानीयः यः समाधिः दर्शितः स तु ध्यानफले समतायोगेऽन्तर्भावयितुमर्हति, 'सम्प्रज्ञातः तत्त्वतो ध्यानभेदेऽवतरति' इत्यत्र ध्यानस्य समतोपलक्षकत्वात्, नानासम्प्रदायेषु नानाविधत्वाच्च सम्प्रज्ञातसमाधेरिति भावनीयम् । एवमेव दृश्यानुविद्धशब्दानुविद्धनिर्विकल्प-निःसङ्कल्प-निवृत्तिक-निर्वासनभेदेन षड्विधाः रामगीतायां (रा.गी.८/२६-२८) दर्शिताः समाधयोऽपि यथागममत्र समवतार्याः स्व-परतन्त्रसमवतारनिष्णातैः । तात्त्विकसम्प्रज्ञातयोगावस्थितस्य हि प्रणष्टं मोहतिमिरं, विनिवृत्तः सर्वत्राऽभिनिवेशाऽतिरेकः, व्यपगता दुष्टक्रिया, त्रुटितप्राया भववल्लरी, परिणमति चानुकूलचारिणी मैत्री, अकारणवत्सला करुणा, सदानन्दविधायिनी मुदिता, सर्वोद्वेगविघातिनी उपेक्षा, चित्तप्रसादहेतुः श्रद्धा, सद्बोधकारिणी मेधा, सन्तोषदायिनी धृतिः, परमात्मस्वरूपोपनायिका धारणा, सम्प्रहर्षनिमित्तं अनुप्रेक्षा, आह्लादकारिणी सुखासिका, निर्वाणकारणं विविदिषा, निरुपाधिकप्रमोदविधायिनी विज्ञप्तिः, भावाऽऽरोग्यकारिणी च सन्तुष्टिसुधेति यथागममवस्थाविशेषमाश्रित्याऽत्र योज्यम् । ननु पातञ्जलैस्तु पञ्चमहाभूतेन्द्रियात्मकभाव्येषु सवितर्कनिर्वितर्कसम्प्रज्ञातसमाधिः, तन्मात्राऽन्तःकरणस्वरूपभाव्ययोः सविचार-निर्विचारसमापत्तिः, रजस्तमोलेशानुविद्धमनःस्वरूपभाव्ये सानन्दसम्प्रज्ञातयोगः, तदननुविद्धे च तत्र सास्मितसम्प्रज्ञातः स्वीक्रियते । तत्किं जैनैरपि अध्यात्म-भावना-ध्यानेषु तादृशीनामेव समापत्तीनां समवतार इष्यते यदुतान्यादृशीनाम् ? अत्रोच्यते, निश्चयेन मुख्यतया शुद्धाऽऽत्मनो गौणरूपेण च तत्पर्यायाणामाश्रव-संवर-बन्ध-निर्जरादिरूपाणां व्यवहारेण तु मुख्यतयाऽऽत्मनः तत्पर्यायाणां च नर-नारकादिरूपाणां कर्मविपाकाद्यापादितानां गौणरूपेण चोर्ध्वादिलोकाऽलोकाकाश-धर्मास्तिकायाऽधर्मास्तिकाय-सुषमादिलक्षणकाल-सूर्यादिमण्डल-विमान-भवन-द्वीप-सागर-पर्वत-नदी-ह्रद-परमाणु-द्वयणुलोष थाय छे.' प्रस्तुत योगबिंदु अंथनी थामा 'एष एव' मा प्रभासे हेद छ तेनो अर्थ छ અધ્યાત્માદિ યોગ જ આ અર્થ અમે જણાવેલ જ છે. Page #124 -------------------------------------------------------------------------- ________________ ग्रन्थकृद्वचनविरोधपरिहारः • १३५३ तात्त्विकी = निरुपचरिता च समापत्तिरात्मनो भाव्यतां = भावनाविषयतां विना न घटते । कादीनां ध्यानादिस्थानीयसमापत्तिभाव्यता जैनदर्शनेऽभिमता, यतो निरुपचरिता च = स्वभूमिकाऽऽनुगुण्येन पारमार्थिकी हि समापत्तिः आत्मनो मुख्यतया गौणतया वा स्वभूमिकोचितां भाव्यां कर्मनिर्जराद्यर्थित्वगर्भितभावनाविषयतां विना कदापि न घटते, निरुक्तनिश्चय-व्यवहारनयाऽभिप्रेतगौण-मुख्यविषयताऽऽ लिङ्गितस्थूल सूक्ष्माऽऽभोगाऽपकर्षोत्कर्षशालितया सवितर्क -निर्वितर्क-सविचार-निर्विचारादिसमापत्तीनामध्यात्म-भावना-ध्यानसमवतारे कृते जैनराद्धान्तव्याघातो लेशतोऽपि नास्तीत्याशयः । यद्यपि सम्प्रज्ञाताऽसम्प्रज्ञातयोः वृत्तिसङ्क्षये समवतारो व्यवहारनयेन सम्भवति । यथोक्तं ग्रन्थकृतैव योगसूत्रविवरणे द्विविधोऽप्ययं अध्यात्म - भावना - ध्यान-समता - वृत्तिक्षयभेदेन पञ्चधोक्तस्य योगस्य पञ्चमभेदेऽवतरति । 'वृत्तिक्षयो ह्यात्मनः कर्मसंयोगयोग्यतापगमः', स्थूल सूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां मूलहेतुः कर्मसंयोगयोग्यता, सा चाऽकरणनियमेन ग्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकबन्धव्यवच्छेदस्य हेतुता क्रमशो निवर्तते तत्र पृथकत्ववितर्कसविचारैकत्ववितर्काऽविचाराऽऽख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिर्वृत्त्यर्थानां सम्यग्ज्ञानात् । तदुक्तम्- 'समाधिरेष एवान्यैः, सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ।। ( योगबिंदु. ४१९) निर्वितर्कविचारानन्दास्मितानिर्भासस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येयः, यन्नयमालम्ब्योक्तम् ' का अरइ के आणंदे ? इत्थं पि अग्गहे चरे' (आचाराङ्ग श्रुत. १ अ. ३ उद्देश ३ सूत्र ११७ ) इत्यादि । क्षपकश्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसम्प्रज्ञातः समाधिः, भावमनोवृत्तीनां ग्राह्य-ग्रहणाऽऽकारशालिनीनामवग्रहादिक्रमेण तत्र सम्यक्परिज्ञानाऽभावात्। अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनसा च तत्सद्भावात् केवली नोसंज्ञीत्युच्यते ← (यो.सू.१/१७-१८ वि . ) इति तथापि प्रकृते निश्चयनयाऽपेक्षया अध्यात्मादित्रितये सम्प्रज्ञातसमवतारोऽपि न विरुध्यत इति विभावनीयं विमुक्ताभिनिवेशैर्नयविशारदैः । अनन्तनयसङ्कुले जिनप्रवचने परतन्त्रोक्तः सदर्थः प्रयोजनानुसारेण समुचितनयविवक्षयाऽन्तर्भावनीय इति तु स्याद्वादसमयस्थितिः । = बौद्धैः चतुर्विधध्यानलाभोत्तरकालं रूपसंज्ञाद्यतिक्रमेण क्रमश आकाशाऽऽनन्त्याऽऽयतन-विज्ञानानन्त्यायतनाऽऽकिञ्चन्याऽऽयतनसंज्ञासमाधिलाभोत्तरं अभिसंज्ञानिरोधसम्प्रज्ञातसमाधिरुत्पद्यत इत्यङ्गीक्रियते । तदुक्तं दीघनिकाये शीलस्कन्धवर्गे भिक्खु इध सकसञ्जी होति, सो ततो अमुत्र ततो अमुत्र अनुपुब्बेन सञ्ञग्गं फुसति । तस्स सञ्ञग्गे ठितस्स एवं होति - “ चेतयमानस्स मे पापियो, अचेतय-मानस्स मे सेय्यो । अहञ्चेव खो पन चेतेय्यं, अभिसखरेय्यं, इमा च मे सञ्ञ निरुज्झेय्युं, अञ्ञा च ओळारिका सञ्ञ उप्पज्जेय्युं; यंनूनाहं न चेव चेतेय्यं न च अभिसखरेय्यन्ति । सो न चेव चेतेति, न च अभिसखरोति । तस्स अचेतयतो अनभिसखरोतो ता चेव सञ्ञा निरुज्झन्ति, अञ्ञा च તા. । વળી બીજી મહત્ત્વની વાત એ છે કે પાતંજલ વિદ્વાનો આત્માને ભાવ્ય નથી માનતા તે વ્યાજબી નથી. કારણ કે આત્માને ભાવ્ય = ભાવનાવિષય માનવામાં ન આવે તો ઉપચારશૂન્ય તાત્ત્વિક સમાપત્તિ સંગત થઈ શકતી નથી. Page #125 -------------------------------------------------------------------------- ________________ १३५४ • चतस्रो दर्शनसमापत्तयः । द्वात्रिंशिका-२०/१५ ओळारिका सञ्जा न उप्पज्जन्ति । सो निरोधं फुसति । एवं खो, पोट्ठपाद ! अनुपुब्बाभिसञ्जानिरोधसम्पजान-समापत्ति होति - (दी.नि. १/९/ पोठ्ठपादसुत्त ४१४, पृ.१६४) इति । सकसञी = स्वकसंज्ञी, स्वकसंज्ञाग्राहीति यावत् । सञ्जग्गं = संज्ञाऽग्रं, श्रेष्ठसंज्ञामिति यावत् । चेतयमानस्स = चिन्तयतः, पापियो = पापं, सेय्यो = श्रेयः । अभिसङ्खरेय्यं = अभिसंस्कुर्यां, निरुज्झेय्युं = निरुध्येरन्, ओळारिका = उदाराः, शिष्टं स्पष्टम् ।। ___अयमाशयः प्रथमध्यानचिन्तने कामसंज्ञा निरुध्यते, विवेकजप्रीतिसुखसंज्ञा उत्पद्यते । द्वितीयध्यानचिन्तने विवेकजप्रीतिसुखसंज्ञा निरुध्यते परं समाधिजप्रीतिसुखसंज्ञोत्पद्यते । तृतीयध्यानचिन्तने समाधिजप्रीतिसुखसंज्ञा निरुध्यते किन्तु उपेक्षासुखसंज्ञोत्पद्यते । चतुर्थध्यानचिन्तने उपेक्षासुखसंज्ञा निरुध्यते परन्तु अदुःखाऽसुखसंज्ञोत्पद्यते । तच्चिन्तने शील-समाधि-प्रज्ञादिसम्पबलेन रूप-प्रतिहिंसादिसंज्ञा निरुध्यते परं आकाशाऽऽनन्त्यायतनसंज्ञोत्पद्यते । तदुपेक्षाचिन्तने सा निरुध्यते परं विज्ञानानन्त्यायतनसंज्ञोपजायते । तदुपेक्षाचिन्तने सा विलीयते परन्तु आकिञ्चन्यायतनसंज्ञा सजायते । अतः 'नैव चिन्तनं नैव वाऽभिसंस्कारं करोमी'ति प्रणिधानसमेतः आर्येन्द्रियसंवरोपेतः प्रागुक्तसंज्ञानिरोधात् अभिनवोदारसंज्ञानुदयाच्च संज्ञाचेतनाप्रतिरोधशालिनी अभिसंज्ञानिरोधसम्प्रज्ञातसमापत्तिमापद्यत इति बुद्धाशयः । अयमपि समाधिः परमार्थत आत्मनो भाव्यतां विना नैव युज्यत इत्यवधेयम् । अयञ्चाऽभिसंज्ञानिरोधसम्प्रज्ञातसमाधिः ध्यानादौ नयविशेषाभिप्रायेण समवतारणीयः स्व-परतन्त्रपदार्थसमवतारनिपुणैः ।। ___इदमप्यत्रावधेयम्- बौद्धदर्शने चतस्रो दर्शनसमापत्तयः स्वीक्रियन्ते । तदुक्तं दीघनिकाये पाथिकवर्गे → एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसति । यथासमाहिते चित्ते इममेव कायं उद्धं पादतला अधो केस-मत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति- ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिजं वक्कं हदयं यकतं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेलो सिचानिका लसिका मुत्त'न्ति । अयं पठमा दस्सनसमापत्ति । 'पुन चपरं, भन्ते, इधेकच्चो समणो वा, ब्राह्मणो वा आतप्पमन्वाय.... तथारूपं चेतोसमाधिं फुसति ।.... लसिका मुत्तन्ति । अतिक्कम्म च पुरिसस्स छविमंसलोहितं अष्टुिं पच्चवेक्खति । अयं दुतिया दस्सनसमापत्ति । इधेकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... तथारूपं चेतोसमाधिं फुसति ।... लसिका मुत्तन्ति । अतिक्कम्म च पुरिसस्स छविमंसलोहितं अद्धिं पच्चवेक्खति । पुरिसस्स च विज्ञाणसोतं पजानाति, उभयतो अब्बोच्छिन्नं इध लोके पतिठितञ्च परलोके पतिद्वितञ्च । अयं ततिया दस्सनसमापत्ति । इधेकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय.. तथारूपं चेतोसमाधिं फुसति ।.. लसिका मुत्त'न्ति ।.अढि पच्चवेक्खति । पुरिसस्स च विज्ञाणसोतं पजानाति, उभयतो अब्बोच्छिन्नं इध लोके अप्पतिहितञ्च परलोके अप्पतिहितञ्च । अयं चतुत्था दस्सनसमापत्ति - (दी.नि.३ ।५।१४९/ पृ.७७) इति । तत्राऽऽद्ये द्वे देहवैराग्योत्पादाय तृतीया देहाद्यतिरिक्तचैतन्याऽवबोधाय चतुर्थी च वक्ष्य Page #126 -------------------------------------------------------------------------- ________________ • सप्तविधसमाध्यङ्गसमवतारः १३५५ शुद्धस्याऽभाव्यत्वे विशिष्टस्याऽपि तत्त्वाऽयोगात्, विशेषणसम्बन्धं विना वैशिष्ट्यस्याऽपि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः ।। १५ ।। माणा(द्वा.द्वा.२४/४ भाग-६ पृ. १६२५ ) ऽबाह्याऽनाबाधपरज्योतिः साक्षात्कारायोपयुज्यत इत्यस्माकं प्रतिभाति। तत्राऽऽद्ययोः द्वयोः दर्शनसमापत्त्योः अपुनर्बन्धकलब्धयोरध्यात्मयोगे, तृतीयायाश्च भावनायोगे चतुर्थ्याश्च ध्यानयोगे समवतारः कार्यो यथाऽऽगमं समाकलितस्व - परतन्त्रसिद्धान्तरहस्यैः । एवमेव दीघनिकाये मज्झिमनिकाये च (१) सतिसम्बोज्झङ्गो, (२) धम्मविचयसम्बोज्झङ्गो, (३) वीरियसम्बोज्झङ्गो, (४) पीतिसम्बोज्झङ्गो, (५) पस्सद्धिसम्बोज्झङ्गो, (६) समाधिसम्बोज्झङ्गो, (७) उपेक्खासम्बोज्झङ्गो ← ( दी . नि . ३ ।५ । १५१ -पृष्ठ ७८ + म.नि. भा. १ ) इत्येवं यानि सम्बोध्यङ्गानि दर्शितानि तत्राद्यानां चतुर्णामध्यात्म-भावनायोगयोः शान्त्यपराऽभिधानप्रश्रब्धिप्रभृतिसम्बोध्यङ्गानां चत्रयाणां ध्यानादियोगे समवतारो यथागमं अधिकारि - प्रयोजन - शुद्ध्यादिभेदेन कार्यो नानातन्त्रविशारदैः । ननु शुद्धस्याऽऽत्मनः चिद्रूपस्य भावनाविषयतैव न सम्भवति, सूक्ष्मत्वेन अदृष्टत्वात् । अतः पञ्चमहाभूतास्मितादेस्तदुपहितपुरुषस्य वा भाव्यता पारमार्थिक्यां समापत्तौ स्वीकर्तव्येति चेत् ? मैवम्, शुद्धस्य पुरुषस्य अभाव्यत्वे भावनाविषयत्वाऽनङ्गीकारे तु विशिष्टस्यापि = भूतेन्द्रियान्तःकरणाद्युपहितस्यापि पुरुषस्य तत्त्वाऽयोगात् भावनाविषयत्वाऽसम्भवात् परमार्थतः स्वस्वभावाऽविशिष्टस्य हेतुसहस्रेणाऽपि विशेषयितुमशक्यत्वात् । न हि पिशाचस्याऽदृश्यत्वे घटविशिष्टस्य तस्य दृश्यत्वं सम्भवति, सम्भवे वा विशेषणमात्रे तत्पर्यवसानात् । वस्तुतः साङ्ख्यदर्शने योगदर्शने वा पुरुषस्य सर्वदाऽविशिष्टत्वमेव । तत्र परिणामित्वापत्तिभिया ज्ञानवैशिष्ट्यमपि नाभ्युपगम्यते पातञ्जलैः किमुत अस्मिता- भूतेन्द्रियाऽन्तःकरणादिवैशिष्ट्यम् ? ज्ञानसम्बन्धस्याऽनुपचरितस्य पुरुषे सत्त्वे परिणामित्वापत्तौ अस्मिता - भूतेन्द्रियाऽन्तःकरणादिसम्बन्धस्य पारमार्थिकस्य तत्राऽभ्युपगमे सुतरां परिणामित्वापत्तिर्बाधिकेति पुरुषे विशेषणसम्बन्धोऽपि पातञ्जलैर्नाभ्युपगम्यते । इत्थं विशेषणसम्बन्धं = अस्मिताऽन्तःकरणादिसम्बन्धं विना वैशिष्ट्यस्यापि = अस्मिताऽन्तःकरणादिवैशिष्ट्यस्यापि पुरुषे दुर्वचत्वात् । उपचरितं तु वैशिष्ट्यं न स्वप्रयोजनं साधयितुमलम् । न हि गोत्वेनोपचरितः षण्ढः पयसा पात्रीं प्रपूरयति । तथा च = शुद्धपुरुषाऽभाव्यत्वनिरूपणप्रकारेण च गृहीतृसमापत्तिः पातञ्जलाभिमता वाङ्मात्रमेव अर्थशून्योक्तिरेव केवला इति भावः । आत्मनो हि सर्वथैवाऽभाव्यत्वे तु → आत्मानं परमात्मानमन्तरात्मानमेव च । ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ।। ← (रु.द्र. १२) इति रुद्रहृदयोपनिषद्वचनमपि व्यर्थमेव प्रसज्येत । किञ्चाऽदृष्टत्वेन पुरुषस्याऽभाव्यत्वेऽन्तःकरणादीनामप्यभाव्यत्वापत्तौ ग्रहणसमापत्तिरप्युच्छिद्येत । = = તથા ‘શુદ્ધ આત્મા ભાવ્ય ન હોવા છતાં અસ્મિતાના ઉપરાગથી વિશિષ્ટ આત્માને ભાવનાનો વિષય બનાવી શકાય છે'- આવું પણ કહેવું વ્યાજબી નથી. કારણ કે શુદ્ધ આત્મા ભાવનાનો વિષય ન બની શકે તો અસ્મિતાદિવિશિષ્ટ આત્મા પણ ભાવનાનો વિષય બની ન શકે. તથા વિશેષણ સ્વરૂપ અસ્મિતાદિનો સંબંધ આત્મામાં ન હોવાના કારણે પાતંજલમતાનુસાર અસ્મિતાદિનું વૈશિષ્ટ્ય પણ આત્મામાં Page #127 -------------------------------------------------------------------------- ________________ • पातञ्जलदर्शने आत्मनो भाव्यत्वाऽऽपादनम् द्वात्रिंशिका - २०/१६ परमात्मसमापत्तिर्जीवात्मनि हि युज्यते । अभेदेन तथाध्यानादन्तरङ्गस्वशक्तितः ।। १६ ।। परमात्मेति । जीवात्मनि हि परमात्मसमापत्तिः तथापरिणामलक्षणा युज्यते अभेदेन तथा परमात्मत्वेन ध्यानात् ( = तथाध्यानात्) जीवात्मनोऽन्तरङ्गाया उपादानभूतायाः स्वशक्तितः न च तत्र श्रुत-मतप्रकारैरेव सामान्यतो भावनासम्भवान्नाऽयं दोष इति वाच्यम्, शुद्धस्य पुरुषस्याऽपि तथैव भाव्यत्वे बाधकाऽभावात्, योगजधर्मबलेनाऽपि तस्य भाव्यत्वोपगमे बाधकविरहात् । युक्तञ्चैतद्, अन्यथा शुद्धस्य पुरुषस्याऽभाव्यत्वेऽवश्यमीश्वरस्याऽप्यभाव्यत्वमेव स्यात् । तथा सति भाव्यञ्च द्विविधं, ईश्वरः तत्त्वानि च ← ( रा.मा. १ / १७ ) इति राजमार्तण्डवचनमपि विरुध्येतेति यत् किञ्चिदेतत् । एतेन समापत्तिः शुभैकाग्र्यम् ← (अ.ध.को. ८/१) इति अभिधर्मकोशवचनमपि व्याख्यातमवगन्तव्यम् ।।२०/१५ ।। जैनदर्शनानुसारेण परमात्मसमापत्तिं निरूपयति- 'परमात्मे 'ति । तथापरिणामलक्षणा केवलशुद्धचिद्रूपपरमात्मस्वरूपोपरक्तधारावाहिप्रत्ययात्मिका । जीवात्मनि परमात्मसमापत्तेर्युज्यमानत्वे हेतुमावेदयति- अभेदेन परमात्मत्वेन रूपेण ध्यानात् = 'यः परमात्मा स एवाऽहं शुद्धद्रव्यदृष्ट्या' इत्येवमेकाग्रसूक्ष्मदृढाऽऽभोगात् कारणात् हि जीवात्मनः उपादानभूतायाः तथापरिणमनात्मशक्तेः = परमात्मस्वरूपपरिणमनकारिस्वकीयशुद्धशक्त्याः सकाशात् तत्कालमेव आगमतो भावनिक्षेपदृष्ट्या परमात्मरूपेणैव परिणमनात् । नोआगमतो भावनिक्षेपदृष्ट्या तु तथाविधध्यानसहकृतायास्तथात्मशक्तेः कालक्रमेण कृत्स्नद्रव्य-गुण-पर्यायैः परमात्मरूपेण जीवात्मनः परिणमनात् । एतेन अखण्डोऽहमनन्तोऽहं परिपूर्णोऽहमद्वयः । इति ध्यानं भवेद् यस्य स जीवन्मुक्ततामियात्।। ← (रा.गी.४/२७) इति रामगीतावचनमपि व्याख्यातम् । न च जीवात्मनि तथाविधाऽन्तरङ्गशक्तिसत्त्वे तत एवास्तु तथापरिणमनं सृतं परमात्मसमापत्त्या; तदपेक्षाऽऽवश्यकत्वे जीवात्मनि तथावि - કહેવું મુશ્કેલ છે. તેથી ગ્રહીતાસમાપત્તિ તો માત્ર બોલવા પૂરતી જ રહેશે- આવો અહીં ગ્રંથકારશ્રીનો खाशय छे. (२०/१५) १३५६ = = = • વિશેષાર્થ :- પ્રાથમિક સંપ્રજ્ઞાત સમાપત્તિનો અધ્યાત્મયોગમાં સમાવેશ થઈ શકે છે. મધ્યમ સંપ્રજ્ઞાત સમાધિનો ભાવનાયોગમાં સમાવેશ થઈ શકે છે. ઉત્કૃષ્ટ સંપ્રજ્ઞાત સમાધિનો સમવતાર ધ્યાનયોગમાં થઈ શકે છે. આ રીતે પૂર્વાર્ધમાં પાતંજલદર્શનમાન્ય યોગનો જૈનદર્શનમાન્ય યોગમાં સમાવેશ કરીને ગ્રંથકારશ્રીએ ઉત્તરાર્ધમાં તેની સમીક્ષા કરેલી છે કે જે ટીકાર્થમાં સ્પષ્ટ છે. (૨૦/૧૫) આ જીવાત્મામાં પરમાત્મસમાપત્તિ # ગાથાર્થ :- જીવાત્મામાં જ પરમાત્મસમાપત્તિ સંગત થાય છે. કારણ કે અભેદ ભાવે તથારૂપે ધ્યાન કરવાના લીધે અંતરંગ સ્વશક્તિથી તેવું સંભવે છે. (૨૦/૧૬) ટીકાર્થ :- તથાવિધ પરિણામ સ્વરૂપ પરમાત્મસમાપત્તિ જીવાત્મામાં જ યુક્તિસંગત બને છે. કારણ કે અભેદભાવે પ૨માત્મરૂપે ધ્યાન કરવાથી જીવાત્માની અંતરંગ ઉપાદાન સ્વરૂપ એવી સ્વશક્તિથી પરમાત્મસ્વરૂપે પરિણમી જવાની આત્મશક્તિથી ઉપરોક્ત સમાપત્તિ સંભવે છે. આનું કારણ એ - = Page #128 -------------------------------------------------------------------------- ________________ • शक्त्या सतो व्यक्त्या परिणमनम् • १३५७ तथापरिणमनात्म'शक्तेः (= अन्तरङ्गस्वशक्तितः ), शक्त्या सत एव व्यक्त्या परिणमनस्य तथासामग्रीतः सम्भवादिति भावः ।। १६ ।। जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयति |शक्तिरूपेण सतः = विद्यमानस्य एव व्यक्त्या धाऽन्तरङ्गशक्तिकल्पनयाऽलमिति शङ्कनीयम्, शक्त्या = अभिव्यक्तिरूपेण परिणमनस्य तथासामग्रीतः प्रकृते स्वभूमिकोचितक्रियायोग-मैत्र्यादिभावना-तत्त्वज्ञानादिलक्षणायाः स्वसामग्र्याः सकाशादेव सम्भवात् । शक्त्या असत एव उत्पत्तौ तु सिकतासमूहादपि तैलमुत्पद्येत, शक्त्या च सतोऽपि तथाविधसामग्रीं विनाऽभिव्यक्तौ स्वीक्रियमाणायां प्रयत्नविरहेऽपि दुग्धस्य घृतरूपेण परिणमनं स्यात् । याऽपि कपिल देवहूतिसंवादे = = निषेवितेनाऽनिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नाऽतिहिंस्त्रेण नित्यशः ।। मद्धिष्ण्यदर्शन-स्पर्श-पूजा- स्तुत्यभिवन्दनैः । भूतेषु मद्भावनया सत्त्वेनाऽसङ्गमेन च 11 महतां बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवाऽऽत्मतुल्येषु यमेन नियमेन च आध्यात्मिकाऽनुश्रवणान्नामसङ्कीर्तनाच्च मे । आर्जवेनाऽऽर्यसङ्गेन निरहंक्रियया तथा 11 मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाऽभ्येति श्रुतमात्रगुणं हि माम् ।। ← (क.दे.सं.५/१५-१९ ) इत्यादिरूपेण संशुद्धाशयस्य परमात्मसमापत्तिरावेदिता साऽपीह यथातन्त्रमनुयोज्या परिपूर्णतत्त्वकामिभिः बहुश्रुतैः ||२०/१६।। जीवात्मनि सर्वस्मिन् शक्तिरूपेण परमात्मनः सत्त्वोपपत्त्यर्थं अस्तित्वोपपादनकृते आत्मत्रयं છે કે શક્તિસ્વરૂપે વિદ્યમાન એવા પદાર્થનું જ વ્યક્તિરૂપે =અભિવ્યક્તિસ્વરૂપે પરિણમન થવું તથાવિધ सामग्रीथी संभवे छे. (२०/१६) विशेषार्थ :- वैनदृर्शन भुज भवात्मामा ४ परमात्मानी सभापत्ति संगत थ शड़े छे. 'सोऽहम्' 'शुद्धात्माऽहम्' ऽत्याहि स्व३ये परमात्मानी साथै खमेह ज्ञान भ्यारे खेडा-दृढ जने छे त्यारे ते ४ ध्यान બની જાય છે. મૂળભૂત સ્વભાવે ભવ્ય આત્મામાં પરમાત્મારૂપે પરિણમી જવાની શક્તિ અભેદભાવે રહેલી જ છે. જેવો ઉપયોગ તેવો આત્મા. ઉપયોગ દૃઢપણે ૫૨માત્મ-આકારે પરિણમે એટલે આત્મા પરમાત્મસ્વરૂપે જણાય, અનુભવાય અને પરમાત્મસ્વરૂપે કાર્ય કરે. ઉપયોગ-જ્ઞાન,ધ્યાન આદિ સામગ્રી હાજર થાય એટલે આત્મામાં શક્તિસ્વરૂપે રહેલા પરમાત્મા યોગ્ય સમયે પ્રગટ થાય છે. આમ આત્માને પરિણામી માનવામાં આવે તો પરમાત્મસમાપત્તિ શક્ય બને. પાતંજલ દર્શન મુજબ સર્વથા અપરિણામી અને અભાવ્ય એવો આત્મા સ્વીકારવામાં તો પરમાત્મસમાપત્તિ = ગ્રહીતાસમાપત્તિ શક્ય જ નથી. (૨૦/૧૬) = મૈં ત્રણ પ્રકારના આત્મા જીવાત્મામાં પરમાત્મસમાપત્તિની સંગતિ કરવા માટે આત્માના સન્નિહિત ત્રણ પ્રકારને ગ્રંથકારશ્રી " १. मुद्रितप्रतौ ... मना (दा ) त्म...' इति भ्रामकः पाठः । २. मुद्रितप्रतौ ' व्यक्ता ( क्त्या ) ' इति पाठः । हस्तादर्शे 'एव्यक्त्या ' इति त्रुटितः पाठः । Page #129 -------------------------------------------------------------------------- ________________ १३५८ • ध्यानविहीनस्य बहिरात्मत्वम् • द्वात्रिंशिका-२०/१७ बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः। कायाऽधिष्ठायक-ध्येयाः प्रसिद्धा योगवाङ्मये ।।१७।। बाह्यात्मा चेति । कायः = स्वात्मधिया प्रतीयमानः 'अहं स्थूलोऽहं कृश' इत्याद्युल्लेखेन, अधिष्ठायकः = कायचेष्टाजनकप्रयत्नवान् ध्येयश्च ध्यानभाव्यः (=कायाधिष्ठायकध्येयाः)। एते त्रयो बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये = योगशास्त्रे प्रसिद्धाः । एतेषां ज्ञानलक्षणप्रत्यासत्त्या प्रसङ्गसङ्गत्या वा सन्निहितं उपदर्शयति- 'बाह्येति । काय इति उपलक्षणाद् इन्द्रियाऽन्तःकरणानां काञ्चन-कामिनी-कुटुम्बादीनाञ्च ग्रहः । 'स्वात्मधिया' इति उपलक्षणात् स्वकीयत्वधिया च । ततश्च देहेन्द्रियादिषु स्वत्व-स्वीयत्वाध्यासेन निरतो बाह्यात्मेति फलितम् । तदुक्तं रत्नसारे → अप्पणाण-ज्झाण-ज्झयणसुहामियरसायजप्पाणं । मोत्तूणऽक्खाण सुहं भुंजइ सो हु बहिरप्पा ।। - (र.सा.१३५) इति । प्रकृते → बहिरत्थे फुरियमणो इंदियदारेण णिअसरूवचुओ । णियदेहं अप्पाणं अज्झवसदि मूढदिट्ठिओ ।। - (मो.प्रा.८) इति मोक्षप्राभृतवचनमपि स्मर्तव्यम् । उपयुक्तप्रतिक्रमण-प्रतिलेखनादिक्रियाणां ध्यानत्वाऽभ्युपगमे → झाणविहीणो समणो बहिरप्पा इदि विजाणाहि 6 (नि.सा.१५१) इति नियमसारवचनमपि सम्यग् ज्ञेयम् । कायचेष्टाजनकप्रयत्नवान् = देहाद्यात्मभेदविज्ञानोत्तरं प्रयोजनवशतो देहेन्द्रियान्तःकरणादिप्रवृत्तिहेतुयत्नाऽऽश्रयो हि अधिष्ठायको भवति । “देहादिभिन्नोऽहमात्मा न चलामि परं प्रयोजनवशतो देहं चालयामि, यद्वा मदीयकर्मवशचेतनानिःसृतप्रयत्नवशतो देहः स्वयमेव चलति, अहं तु तत्साक्षिमात्रः स्थिरैकस्वरूपः शुद्धात्मा” इत्येवं भेदविज्ञान-साक्षिभावाऽन्यतरभावितः व्यवहारतः कायादिषु तिष्ठन् निश्चयतस्तु स्वात्मन्येव सर्वदाऽवस्थितो हि परमार्थतोऽन्तरात्मोच्यत इत्याशयः। तदुक्तं योगशास्त्रे → पृथगात्मानं कायात् पृथक् च विद्यात् सदाऽऽत्मनः कायम् । उभयो दज्ञाताऽऽत्मनिश्चये न स्खलेद योगी।। अन्तःपिहितज्योतिः सन्तुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ।। (यो.शा.१२/९-१०) इति । परमात्मशब्दवाच्यस्तु ध्यानभाव्यः निरुपाधिक आत्मा । तदुक्तं अध्यात्मसारे → कायादिर्बहिरात्मा, तदधिष्ठाताऽन्तरात्मतामेति । गतनिःशेषोपाधिः परमात्मा कीर्तितः तज्ज्ञैः ।। . (अ.सा.२०/२१) इति । तदुक्तं योगशास्त्रेऽपि → शवि छ. ગાથાર્થ :- યોગશાસ્ત્રમાં કાયાસ્વરૂપ બાહ્યાત્મા, અધિષ્ઠાયકસ્વરૂપ અંતરાત્મા અને ધ્યેયસ્વરૂપ ५२मात्मा - प्रभारी मात्मा प्रसिद्ध छे. (२०/१७) હ બાહાત્મા - અંતરાત્મા - પરમાત્માની ઓળખાણ હ ટીકાર્થ:- “હું સ્કૂલ છું. હું દૂબળો છું.” ઈત્યાદિ ઉલ્લેખથી સ્વાત્મબુદ્ધિથી પ્રતીત થતી કાયા બાહ્યાત્મા છે. કાયામાં પ્રવૃત્તિને ઉત્પન્ન કરનાર એવા પ્રયત્નનો આધાર = અધિષ્ઠાયક એટલે અત્તરાત્મા. તથા ધ્યાનથી જેને ભાવિત કરવાના છે તે પરમાત્મા કહેવાય. આ રીતે બાહ્યાત્મા, અત્તરાત્મા અને પરમાત્માએમ ત્રણ પ્રકારના આત્મા યોગશાસ્ત્રમાં પ્રસિદ્ધ છે. આ ત્રણેયનો ધ્યાનમાં = સમાપત્તિમાં ઉપયોગ Page #130 -------------------------------------------------------------------------- ________________ • अन्तरात्माद्यवान्तरप्रकारप्रतिपादनम् . १३५९ आत्मधिया समुपात्तः कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ।। चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । अप्रत्यक्षोऽनन्तगुणः परमात्मा कीर्तितः तज्ज्ञैः ।। - (यो.शा.१२/७-८) इति । प्रकृतेऽन्तरात्माऽविरतसम्यग्दृष्टि-देश-सर्वविरतभेदेन त्रिविधः, परमात्मा चाऽर्हत्सिद्धभेदेन द्विविधः । तदुक्तं कार्तिकेयाऽनुप्रेक्षायां → जीवा हवंति तिविहा बहिरप्पा तह य अंतरप्पा य । परमप्पा वि य दुविहा अरहंता तह य सिद्धा मिच्छत्तपरिणदप्पा तिव्वकसाएण सुट्ट आविट्ठो । जीवं देहं एक्कं मण्णंतो होवि बहिरप्पा ।। जे जिणवयणे कुसला भेयं जाणंति जीव-देहाणं । णिज्जियदुट्ठट्ठमया अंतरप्पा य ते तिविहा ।। पंचमहव्वयजुत्ता धम्मे सुक्के वि संठिदा णिच् । णिज्जियसयलपमाया उक्किट्ठा अंतरा होति ।। सावयगुणेहिं जुत्ता पमत्त-विरदा य मज्झिमा होति । जिणवयणे अणुरत्ता उवसमसीला महासत्ता ।। अविरय सम्मादिट्ठी होति जहण्णा जिणिंदपयभत्ता । अप्पाणं जिंदंता गुणगहणे सुट्ठ अणुरत्ता ।। ससरीरा अरहंता केवलणाणेण मुणियसयलत्था । णाणसरीरा सिद्धा सव्वुत्तमसुक्खसंपत्ता ।। 6 (का.अ.१९२-१९८) इति । उद्योतनसूरिभिः कुवलयमालायां परमात्मस्वरूपं → तित्थयरो लोयगुरू सव्वण्णू केवली जिणो अरहा। सुगओ सिद्धो बुद्धो पारगओ वीयरागो य ।। सो अप्पा परमप्पा सुहुमो य निरंजणो य सो चेव । अव्वत्तो अच्छेज्जो अब्भेज्जो अक्खओ परमो ।। (कुव.मा.पृ. २०२) इत्येवमुपदर्शितं तदप्यत्राऽनुसन्धेयम् । शुभचन्द्रेणाऽपि ज्ञानार्णवे → आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनिद्राऽस्तचेतनः ।। बहिर्भावानतिक्रम्य यस्याऽऽत्मन्यात्मनिश्चयः । सोऽन्तरात्मा मतस्तज्ज्ञैर्विज्ञभ्रमध्वान्तभास्करैः ।। निर्लेपो निष्कलः शुद्धो निष्पन्नोऽत्यन्तनिवृत्तः । निर्विकल्पश्च शुद्धात्मा परमात्मेति वर्णितः ।। - (ज्ञाना. ३२/६-७-८) इति गदितम् । समाधिशतकापराभिधाने समाधितन्त्रे च → बहिरन्तःपरश्चेति त्रिधात्मा सर्वदेहिषु । उपेयात् तत्र परमं मध्योपायाद् बहिस्त्यजेत् ।। बहिरात्मा शरीरादौ जाताऽऽत्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ।। निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ।। - (स.तं.४-६) इत्युक्त्या त्रयो ह्यात्मानः देवनन्द्याचार्येणोक्ताः । मोक्षप्राभृते कुन्दकुन्दस्वामिनाऽपि → अक्खाणि बाहिरप्पा अंतरअप्पा हु अप्पसंकप्पो । कम्मकलंकविमुक्को परमप्पा भण्णए देवो - (मो.प्रा.५) इत्युक्तम् । → त्रिविधः पुरुषः । तद्यथा- (१) बाह्यात्मा, (२) अन्तरात्मा, (३) परमात्मा च - (आत्म.१) इत्यादिनोपक्रम्य आत्मोपनिषदि यद् बाह्यात्मादिस्वरूपं विस्तरेणोक्तं तत्तु Page #131 -------------------------------------------------------------------------- ________________ • तात्त्विकाऽतात्त्विकैकत्वपरिणामविचारः . द्वात्रिंशिका-२०/१७ च स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्वैानोपयोगस्तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च सन्निवेदान्तिनयानुसारेणाऽवगन्तव्यम् । - नन्वेतेषां कथं समापत्तिस्वरूपे ध्याने उपयोगः सम्भवति ? इत्याशङ्कायामाह- एतेषां च = निरुक्तस्वरूपाणाञ्च बाह्याऽत्मान्तरात्म-परमात्मनां यथाक्रमं स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्चैः ध्यानोपयोगः = समापत्त्युपकारकत्वं सम्भवति । तथाहि स्वपदेन बाह्यात्मनो ग्रहणं, तदितरश्चान्तरात्मा, तस्मिन् यो भेदो वर्तते तत्प्रतियोगित्वं बाह्यात्मनः। ततश्चाऽऽत्मत्वेन गृह्यमाणे कायादौ बाह्यात्मनि स्वेतराऽन्तरात्मनिष्ठभेदप्रतियोगित्वमिति फलितम् । 'नाहं कायेन्द्रियाऽन्तःकरण-शब्द-विकल्प-कर्म-पुद्गलादिः' इत्येवं ध्यातुः ध्यानकालीनपरामर्श सति ध्यातृनिष्ठभेदनिरूपितप्रतियोगित्वं कायादेवर्तते । इत्थं मिथ्याज्ञाननिवर्तकविधया भेदीयप्रतियोगित्वरूपेण कायादिः बहिरात्मा ध्याने उपयुज्यते, अन्तरात्मा तु ध्यातृत्वेन रूपेण परमात्मा च ध्येयत्वरूपेण । तदुक्तं अध्यात्ममतपरीक्षावृत्तौ → अन्तरात्मनो ध्यातृत्वेन, बाह्यात्मनः स्वान्तरात्मनि स्वभेदज्ञानेन मिथ्याज्ञाननिवृत्तिप्रयोजकतया ध्यानोपयोगित्वात् (अ.परी. १२५ वृत्ति) इति । तदुक्तं आत्मदर्शनगीतायामपि → पौद्गलिकेषु भावेषु, राग-द्वेषौ परित्यजन् । अन्तरात्मनि यो मग्नः परमात्मानं स पश्यति ।। (आ.द.गी.३१) 6 इति । प्रकृते → आत्मनि परमात्मानं पश्यन्ति ज्ञानयोगिनः । शून्यमिव जगत् सर्वं न च पश्यन्ति पण्डिताः ।। - (कृ.गी.९३) इति कृष्णगीतावचनमप्यनुयोज्यमागमाऽनुसारेण । शुभचन्द्रेणापि ज्ञानार्णवे → अपास्य बहिरात्मानं सुस्थिरेणान्तरात्मना । ध्यायेद् विशुद्धमत्यन्तं परमात्मानमव्ययम् ।। 6 (ज्ञाना. ३२/१०) इत्युक्तम् । मोक्षप्राभृतेऽपि → आरुहवि अंतरप्पा बहिरप्पा छंडिऊण तिविहेण । झाइज्जइ परमप्पा उवइटुं जिणवरिंदेहिं ।। - (मो.प्रा.७) इत्युक्तं कुन्दकुन्दस्वामिना। ध्येय-परमात्मादीनामेकार्थत्वमेव, तदुक्तं नयचक्रे → धेयं सुद्धं परमं एयट्ठा हुंति अभिहाणा 6 (न.च.४) इति । ननु बहिरात्मादीनामसनिहितानां कथं ध्यानोपयोगिता स्याद् इति चेत् ? अत्रोच्यते- एतेषां मध्ये बाह्यात्म-परमात्मनोः यथाक्रम तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च अन्तरात्मनि सन्निधानं = समवधानं सम्भवति । तथाहि- कायादेः बाह्यात्मनोऽतात्त्विकैकत्वपरिणामतः ध्येयस्वरूपस्य च परमात्मनः तात्त्विकैकत्वपरिणामतोऽन्तरात्मनि सन्निधानं सम्भवति । ध्यातुः कायादिना साकमेकत्वपरिणामः तादात्म्याऽध्यासलक्षणो ह्यतात्त्विको भवति, परमात्मना साकञ्च अंशतः कात्स्न्र्येन वा तादात्म्यानुभवलक्षण एकत्वपरिणामः तात्त्विकः, शक्त्या तस्य तत्राऽवस्थितत्वात् । अध्यात्म-भावना-ध्यानादिलक्षणाया अताજુદી-જુદી રીતે થાય છે. પરમાત્મા ધ્યેય તરીકે અને અન્તરાત્મા ધ્યાતા તરીકે ઉપયોગી છે.જ્યારે બાહ્યાત્માનો અન્તરાત્મામાં રહેલ ભેદના પ્રતિયોગી તરીકે ધ્યાનમાં ઉપયોગ થાય છે. પરમાર્થથી અંતરાત્મા બાહ્યાત્માથી = કાયાથી ભિન્ન છે. માટે અંતરાત્મામાં બાહ્યાત્માનો એકત્વપરિણામ અતાત્ત્વિક છે. જ્યારે અંતરાત્મામાં પરમાત્માનો એકત્વપરિણામ તાત્ત્વિક છે. માટે અંતરાત્મામાં બાહ્યાત્માનું સન્નિધાન = હાજરી १. मुद्रितप्रतौ 'तात्त्विकैकत्व.....' इति त्रुटितः पाठः । Page #132 -------------------------------------------------------------------------- ________________ तात्त्विकसमापत्तिलाभविचारः . १३६१ धानमतात्त्विकपरिणामनिवृत्तौ तात्त्विकपरिणामोपलम्भश्च समापत्तिरिति ध्येयम् ।।१७।। अन्ये मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनः । मिश्रे च क्षीणमोहे च विश्रान्तास्ते त्वयोगिनि ।।१८।। त्त्विकपरिणामोच्छेदकसामग्याः सकाशाद् अतात्त्विकपरिणामनिवृत्तौ = अपारमार्थिकतादात्म्याऽध्यासोच्छित्तौ सत्यां तात्त्विकपरिणामोपलम्भश्च = पारमार्थिकाऽभेदपरिणत्यनुभूतिः हि समापत्तिः तात्त्विकी प्रोच्यते । इदमेवाऽभिप्रेत्य योगशास्त्रे → श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा પરમાત્મવં તથાગડનોતિ || ૯ (.શા. ૧૨/૦૨) રૂત્યુમ્ | તદુ¢ મવશ્રામૃત્ત માપ > બપ્પો वि य परमप्पो कम्मविमुक्को य होइ फुडं (भा.प्रा. १५१) इति । कार्तिकेयानुप्रेक्षायामपि → णीसेसकम्मणासे अप्पसहावेण जा समुप्पत्ती । कम्मजभावखए वि य सा वि य पत्ती परा होवि ।। (का. अनु.१९९) इत्येवं परमात्मसमापत्तिरावेदिता । समाधितन्त्रेऽपि → 'सोऽहमि'त्यात्तसंस्कारस्तમિન્ માવના પુનઃ | તન્નેવે વૃઢiારા મતે ત્યાત્મને સ્થિતિમ્ || ૯ (ર.ત.૨૮) ડ્રત્યે समापत्तिरुक्ता । प्रकृते → आत्मैव परमात्मेति, भावनाऽऽनन्दकारिणी । आत्मदर्शनप्राप्त्यर्थं, भावनीया મુમુક્ષુ: || ૯ (ગા...રૂ8) તિ લાવનાતાવનિમણનુયોગ્યે યથા/મમ્ //ર૦/૧૭TI ___अत्रैवान्यमतमाह- 'अन्य' इति । मिथ्यात्वादिगुणस्थानकत्रिकवर्तिजीवः बाह्यात्मा, सम्यक्त्वादिઅતાત્ત્વિક એવા એકત્વપરિણામથી થાય છે. તથા પરમાત્માનું સન્નિધાન તાત્ત્વિક એકત્વપરિણામથી થાય છે. અતાત્ત્વિક એવો એકત્વપરિણામ નિવૃત્ત થતાં તાત્વિક એકત્વપરિણામની ઉપલબ્ધિ થાય છે. આ વાત ખાસ ધ્યાનમાં રાખવી. (૨૦૧૭) વિશેષાર્થ :- કાયામાં અભેદ બુદ્ધિ કરે તે બાહ્યાત્મા. ઉપચારથી કાયા = બાહ્યાત્મા. કાયાની પાસે પ્રવૃત્તિ કરાવે, કાયચેષ્ટાજનક પ્રયત્નનો આધાર બને તે અંતરાત્મા અને ધ્યેય કર્મમુક્ત તે પરમાત્મા. કાયા, ઈન્દ્રિય, કર્મ વગેરેથી જુદો હું કેવલ શુદ્ધ ચૈતન્યસ્વરૂપ પરમાત્મા છું આ પ્રકારે અંતરાત્મા ધ્યાન કરે છે. આ ધ્યાનમાં અંતરાત્મા ધ્યાતા છે, પરમાત્મા ધ્યેય છે. તેમજ અંતરાત્મામાં રહેલા ભેદનો પ્રતિયોગી બાહ્યાત્મા બને છે. કાયામાં અભેદબુદ્ધિ કરનાર આત્મા = બાહ્યાત્મા તે કાયાસ્વરૂપે પોતાની જાતને માને છે. તેથી પ્રસ્તુતમાં કાયા તરીકે તેનો ઉલ્લેખ કરેલો છે. જેવો ઉપયોગ તેવો આત્મા. ઉપયોગ જે સ્વરૂપે પરિણમે તે સ્વરૂપે આત્મા જણાય, અનુભવાય, પરિણમે અને તે સ્વરૂપે કામ કરે. માટે બાહ્યાત્મા = કાયા-આમ જણાવેલ છે. અંતરાત્માનો કાયા સાથે એકત્વ પરિણામ અતાવિક છે તથા પરમાત્મા સાથે એકત્વ પરિણામ તાત્ત્વિક છે. જેમ જેમ કાયા, ઈન્દ્રિય વગેરે સાથેનો ભ્રાન્ત અભેદભાવ = અતાત્ત્વિક એકત્વપરિણામ નિવૃત્ત થાય છે તેમ તેમ પરમાત્મા સાથે અભેદભાવ દઢ બને છે અને સર્વ કર્મ ક્ષીણ થતાં તે તાત્ત્વિક એત્વપરિણામ પ્રગટ થાય છે. આ જૈન દર્શનને માન્ય છે. આવું માનવાથી આત્મા પરિણામી છે. એમ સિદ્ધ થાય છે. પાતંજલ દર્શનમાં ઉપરોક્ત બાબત સંગત થઈ શકતી નથી. (૨૦/૧૭) હ અંતરાત્મા વગેરે વિશે અન્યમત છે ગાથાર્થ - અન્ય વિદ્વાનો કહે છે કે – મિથ્યાત્વી બાહ્યાત્મા, સમકિતી અંતરાત્મા અને કેવલજ્ઞાની પરમાત્મા છે. યથાક્રમે તે મિશ્રગુણસ્થાનકે, ક્ષીણમોહ ગુણસ્થાનકે અને અયોગી કેવલી ગુણસ્થાનકે વિશ્રાન્ત Page #133 -------------------------------------------------------------------------- ________________ १३६२ • गुणस्थानकानुसारेण बहिरात्मादिप्रतिपादनम् • द्वात्रिंशिका-२०/१८ ___ अन्य इति । अन्ये पुनराहुः- मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनो = बाह्यात्माऽन्तरात्मपरमा-त्मानः ते तु मिश्रे च क्षीणमोहे चाऽयोगिनि च गुणस्थाने क्रमेण विश्रान्ताः। तत्र च बाह्यात्मताद-शायाम न्तरात्म-परमात्मनोः शक्तिस्तदेकद्रव्यत्वात् , अन्तरात्मदशायां च परमात्मनः शक्तिः बाह्या-त्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्माऽन्तरात्मनोयोरपि क्षीणमोहवीतरागपर्यवसानगुणस्थानकवर्ती त्वन्तरात्मा, ततः परं च परमात्मा । तत्र च = तेषु मध्ये बाह्यात्मतादशायां = आद्यगुणस्थानत्रितयाऽन्यतराऽवस्थायां अन्तरात्म-परमात्मनोः शक्तिः = तथापरिणमनाऽन्तरङ्गसामर्थ्यं वर्तते, तदेकद्रव्यत्वात् = तयोरभिन्नद्रव्योपादानत्वात् । यदेवाऽऽत्मद्रव्यमाद्यगुणस्थानत्रितयोपादानं भवति तदेवाऽन्तरात्म-परमात्मतादशयोरिति तदेकद्रव्यत्वं स्फुटमेव । इत्थमेव अन्तरात्मदशायाञ्च परमात्मनः शक्तिः = परमात्मपरिणमनाऽन्तरङ्गसामर्थ्यं वर्तते, तदेकद्रव्यत्वात् । बाह्यात्मनस्तु भूतपूर्वनयेन = अतीतकालीनाऽर्थग्राहकनयमतेन योगः = अन्तरात्मदशायामस्तित्वम् । परमात्मतादशायाञ्च = केवलज्ञानाऽवस्थायाञ्च बाह्यात्माऽन्तरात्मनोः द्वयोरपि भूतपूर्वनयेनैव योगः = सत्त्वं इति वदन्ति । यथा → जयति नवनलिनकुवलयवियसियवत्तपत्तलदलच्छो। वीरो गयंदमयगलसललियगयविक्कमो भगवं ।। 6 (चं.प्र.१) इति चन्द्रप्रज्ञप्तिसूत्रे जयतिपदार्थस्य वर्तमानकालीन-रागादिपराभवानुकूलकृतिमत्त्वस्य वीरस्वामिनि विरहेऽपि भूतपूर्वनयेनाऽस्तित्वमुपगम्यते तथैवेदमपि द्रष्टव्यम् ।। तदुक्तं अध्यात्ममतपरीक्षावृत्तौ → व्यक्त्या बाह्यात्मा शक्त्या परमात्माऽन्तरात्मा च । व्यक्त्याऽन्तरात्मा तु शक्त्या परमात्मा, अनुभूतपूर्वनयेन च बाह्यात्मा । व्यक्त्या परमात्मा अनुभूतपूर्वनयेनैव बाह्यात्माऽन्तरात्मा चेति । तथा च सङ्ग्रहगाथे → 'वत्तीए बज्झप्पा सत्तीए दो वि अंतरप्पा य । सत्तीए परमप्पा बज्झप्पा भूअपुव्वेणं ।। वत्तीए परमप्पा दो वि पुण णएण भूअपुव्वेणं । मीसे खीणसजोगे सीमन्धरा ते तओ हुंति' ।। ( ( ) यद्यपि शक्तिरत्र न तिर्यक्सामान्यं, मिथ्यादृष्टेः सम्यग्दृष्टितुल्यत्वाऽभावात्, येन केनचिद्धर्मेण तुल्यत्वस्याऽतिप्रसङ्गात् । नाऽप्यूर्ध्वतासामान्यं, पूर्वापरपर्यायसाधारणद्रव्यस्यैव तथात्वेन यत्र बाह्यात्मन्यन्तरात्मादिपर्यायो न भूतो न वा भावी तत्राऽन्तरात्मादिशक्त्यभावप्रसङ्गात्, भूतपूर्वबाह्यात्मन्यन्तरात्मनि बाह्यात्मशक्तिप्रसङ्गाच्च । न च प्राप्यभावानामप्राप्तत्वाऽवस्थैवाऽस्त्वत्र शक्तिरिति वाच्यम्, प्राप्यत्वं हि वर्तमानप्रागभावप्रतियोगिप्राप्तिकत्वम् इति प्राच्यदोषाऽनुद्धारात् । एतेन ‘शक्तिधर्मविशेष एव' इत्यपि परास्तं, थाय छे. (२०/१८) ટીકાર્થ :- અન્ય વિદ્વાનો એમ કહે છે કે મિથ્યાત્વગુણસ્થાનકથી માંડીને મિશ્રગુણસ્થાનક સુધી જીવ બાહ્યાત્મા કહેવાય છે. અવિરત સમકિતદૃષ્ટિથી માંડીને ૧૨મા ક્ષીણમોહગુણસ્થાન સુધી જીવ અંતરાત્મા કહેવાય છે. કેવલજ્ઞાનવાળા જીવો પરમાત્મા કહેવાય છે. ૧૩માં ગુણસ્થાનક અને ૧૪મા ગુણસ્થાનકમાં રહેલા કેવલી પરમાત્મા કહેવાય છે. તેમાં બાહ્યાત્મદશામાં અંતરાત્મા અને પરમાત્માની શક્તિ રહેલી છે. કારણ કે તેનું આત્મદ્રવ્ય એક જ છે. તથા અંતરાત્મદશામાં પરમાત્માની શક્તિ છે અને બાહ્યાભાનો •.... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।। Page #134 -------------------------------------------------------------------------- ________________ • અમન્યેયન્તરાત્માવિશત્તિસ્ત્રીવાર: ૦ १३६३ भूतपूर्वनयेनैव योग इति वदन्ति । तत्त्वमत्रत्यमध्यात्ममतपरीक्षायां व्यवस्थापितमस्माभिः || १८ | विषयस्य समापत्तिरुत्पत्तिर्भावसंज्ञिनः । आत्मनस्तु समापत्तिर्भावो द्रव्यस्य तात्त्विकः ।। १९ ।। विषयस्येति । विषयस्य = आत्माऽतिरिक्तस्य भाव्यस्य समापत्तिर्भावसंज्ञिनो = भावाऽभिधानस्य उत्पत्तिः उच्यते । वदन्ति हि नयदक्षा:- “अग्न्युपयुक्तो माणवकोऽप्यग्निरेवेति”, शब्दाऽर्थ-प्रत्ययानां तस्याः फलोन्नेयत्वात् । एवं व्यक्तिरपि दुर्वचेति । तथापि निश्चयनयप्रतीयमानं स्वरूपं शक्तिः, तच्च तन्निष्ठध्वंसाऽप्रतियोगित्वे सति तन्निष्ठाऽत्यन्ताऽभावाऽप्रतियोगि, तेन नाऽन्तरात्मनि भूतपूर्वबाह्यात्मशक्तिप्रसङ्गः, तत्पर्यायाणां तन्निष्ठध्वंसप्रतियोगित्वात् । न वाऽभव्यात्मन्यन्तरात्मादिशक्त्यभावप्रसङ्गः, अन्तरात्म-परमात्मपदप्रवृत्तिनिमित्तसम्यग्दर्शनकेवलज्ञानादिधर्माणामावरणमात्रेण तत्राऽत्यन्ताऽभावाऽभावात् ← (ગ.મ.પરી.૧૨૧ વૃત્તિ) કૃતિ ।।૨૦/૧૮ા आत्मव्यतिरिक्तभाव्यगोचरसमापत्तिं जैनराद्धान्ताऽनुसारेण समर्थयति- 'विषयस्ये 'ति । भावाऽभिधानस्य आत्मभिन्नतत्तद्भावप्रतिपादकशब्दप्रयोगस्य उत्पत्तिः નિષ્પત્તિઃ = भावनाकर्तरि तथाविधव्यवहृतिरिति यावत् । अग्न्युपयुक्तो = अग्निगोचरोपयोगवान् माणवकोऽपि अग्निरेव इति । अग्निगोचरोपयोगमवलम्ब्य नयनिपुणा माणवकेऽपि अग्निव्यपदेशं कुर्वन्ति, घटोपयोगपरिणतिमाश्रित्य च घटोपयुक्ते चैत्रादौ 'अयं घट' इति व्यवहरन्ति । अत्र हेतुमाह- शब्दाऽर्थ - प्रत्ययानां = પવ-પવાર્થ-પ્રતીતીનાં તુતો ભૂતપૂર્વનયથી યોગ = હાજરી છે અને પરમાત્મદશામાં તો બાહ્માત્મા અને અંતરાત્મા બન્નેનો યોગ ભૂતપૂર્વનયથી જ હોય છે. આ પ્રમાણે અન્ય વિદ્વાનો કહે છે. પ્રસ્તુત બાબતમાં પરમાર્થ શું છે ? તેનું નિરૂપણ અમે (ગ્રંથકારશ્રીએ) અધ્યાત્મમત પરીક્ષામાં કરેલ છે. (૨૦/૧૮) વિશેષાર્થ :- મિથ્યાત્વી ભવ્યજીવ સ્વરૂપ બાહ્યાત્મા પોતે જ ભવિષ્યમાં અંતરાત્મા અને પરમાત્મા બનવાનો છે. તેથી વર્તમાનકાળે પણ તેનામાં અન્તરાત્મા અને પરમાત્મા બનવાની શક્તિ રહેલી છેએમ માનવું જરૂરી છે. તે જ રીતે અંતરાત્મા ભવિષ્યમાં પરમાત્મા થશે. તેથી તેમાં ૫૨માત્માની શક્તિ કહેવાય. પરંતુ અંતરાત્મામાં બાહ્યાત્માનો યોગ તથા પરમાત્મામાં બાહ્યાત્મા અને અંતરાત્માનો યોગ ભૂતપૂર્વનયથી થાય છે. મતલબ કે ‘આ અંતરાત્મા ભૂતકાળમાં બાહ્યાત્મા હતો. તે પરમાત્મા ભૂતકાળમાં અંતરાત્મા ને બાહ્યાત્મા હતા.' આમ ભૂતકાળની અપેક્ષાએ વ્યવહાર કરી શકાય છે. અધ્યાત્મમતપરીક્ષા ગ્રંથની ૧૨૫મી ગાથાની ટીકામાં ગ્રંથકારશ્રીએ પ્રસ્તુત બાબતમાં વિસ્તારથી વિવેચન કરેલ છે.(૨૦/૧૮) * વિષયસમાપત્તિ વિચારણા ગાથાર્થ :- વિષયની સમાપત્તિ ભાવવાચક નામની ઉત્પત્તિ કહેવાય છે. આત્માની સમાપત્તિ તો દ્રવ્યનો તાત્ત્વિક ભાવ કહેવાય છે. (૨૦/૧૯) ટીકાર્થ :- આત્મા સિવાયના પદાર્થને ભાવ્ય = ભાવનાવિષય બનાવવામાં આવે તો તેની સમાપત્તિ તે તે ભાવના સૂચક એવા શબ્દપ્રયોગની ઉત્પત્તિ કહેવાય છે. કારણ કે નયમાં કુશળ માણસો કહે ‘અગ્નિના ઉપયોગથી પરિણત થયેલો માણવક નામનો માણસ પણ અગ્નિ જ છે' આનું કારણ એ છે કે શબ્દ, અર્થ અને પ્રતીતિનો આકાર સમાન છે. પરંતુ અર્થ અને જ્ઞાનમાં અભિન્નસ્વરૂપથી વણાયેલો કોઈ એકત્વપરિણામ અભેદભાવ સંભવતો નથી. કેમ કે જડ અને ચેતનનો વિરોધ છે. = = = Page #135 -------------------------------------------------------------------------- ________________ १३६४ • पद-पदार्थ-प्रतीतीनां तुल्यनामधेयत्वमीमांसा • द्वात्रिंशिका-२०/१९ तुल्याऽभिधानत्वाद् न त्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः सम्भवति, चेतनत्वाऽचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य = परमात्मदलस्य तात्त्विकः = सहजशुद्धो भावः = परिणामः ।।१९।। ल्याभिधानत्वात् = गौरिति शब्दः, गौरित्यर्थः गौरिति च ज्ञानमित्येवं समाननामधेयत्वात् । तदुक्तं बृहत्कल्पभाष्यपीठिकावृत्तौ → अर्थाऽभिधान-प्रत्ययाः तुल्यनामधेयाः । तथाहि- घटोऽपि बाह्यो 'घट' इत्युच्यते, घटशब्दोऽपि ‘घट' इति, घटज्ञानमपि 'घट' इति । ज्ञानं च ज्ञानिनोऽपृथग्भूतम् । अतो घटज्ञान्यपि घट इत्युच्यते, अग्निज्ञान्यपि अग्निरिति + (बृ.क.भा.पी. १६/पृ.८) इति । युक्तञ्चैतद्, अन्यथाऽतिप्रसङ्गात् । तदुक्तं बृहत्कल्पभाष्ये पीठिकायां → चेयण्णस्स उ जीवा, जीवस्स उ चेयणाओ अन्नत्ते । दवियं अलक्खणं खलु हविज्ज ण य बंध-मोक्खा उ।। 6 (बृ.क.भा.पी.१८) इति भावनीयम् । प्रकृते उपयोगः, ज्ञानं, संवेदनं, प्रत्यय इति तावदनन्तरम्, अर्थाऽभिधान-प्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारो अर्थोऽपि ‘घट' उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः । तथा हि लोके वक्तारो भवन्ति- किमिदं पुरतो दृश्यते ?, घटः । किमसौ वक्ति ?, घटम् । किमस्य चेतसि स्फुरति ? घटः । एवं च सति यद् ‘घट' इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते । अन्यथा यदि ज्ञान-ज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम्, अतन्मयत्वात्, प्रदीपहस्ताऽन्धवत्, पुरुषान्तरवद् वा । न चाऽनाकारं तज्ज्ञानं, पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदप्रसङ्गात् (वि.आ.भा.वृ. गा.४९) इत्यादिकं व्यक्तमुक्तं विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरिभिरित्यवधेयम् । ज्ञानज्ञानिनोरैक्यमत्राऽभेदनयार्पणयाऽवगन्तव्यम् । पूर्वं (द्वा.द्वा.२०/११ पृ.१३३८) सवितर्कसमाधिनिरूपणावसरे ये भावागणेश-नागोजीभट्टाद्यभिप्राया दर्शिताः तेऽपीहानुसन्धेयाः । प्रकृतव्यवच्छेदमाह- न तु अर्थ-ज्ञानयोः शब्द-ज्ञानयोर्वा कश्चन एकवृत्त्यारूढतया = अभिन्नस्वरूपाऽऽक्रान्ततया एकत्वपरिणामः = अभेदभावः सम्भवति । कस्मात् ? चेतनत्वाऽचेतनत्वयोः विरोधात् = सहानवस्थानाऽभिधानविरोधात् । न हि शब्दगता वर्णानुपूर्वी अर्थ-ज्ञानयोः वर्तते, न वाऽर्थगतं संस्थानादिमत्त्वं पद-प्रतीत्योः सम्भवति, न वा ज्ञानगतो विषयित्वादिपरिणामः वाच्य-वाचकयोः भवति । गौणमेवैकत्वमत्रावगन्तव्यम् । तदुक्तं काव्यानुशासने श्रीहेमचन्द्रसूरिभिः → मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः - (काव्या.१/१७) इति । एतेन ऐकान्तिकः शब्दाऽद्वैतवादो ब्रह्माऽद्वैतवादो ज्ञानाद्वैतवादश्च प्रतिक्षिप्तः । आत्माभिधानभाव्यगोचरसमापत्तिमावेदयति- आत्मनस्तु भाव्यमानस्य समापत्तिः हि परमात्मदलस्य = परमात्मदशोपादानकारणीभूतद्रव्यस्य सहजशुद्धः = शुद्धनिश्चयनयमान्योऽनादिशुद्धः ध्यानाधभिव्यङ्ग्यः परिणामः = अभिव्यक्तकेवलचिद्रूपपरिणामः प्रोच्यते । इत्थमेव परमात्मनो भावध्येयत्वं स्याद्, अन्यथा द्रव्यध्येयत्वमेव स्यात् । इदमेवाऽभिप्रेत्य नागसेनमुनिना तत्त्वानुशासने → द्रव्यध्येयं बहिर्वस्तु चेतनाअर्थ = 4 पार्थ. ४ छ. तथा शान येतन छे. ४-येतनमा ५२मार्थथा. अमेहमा१ न. संमवे. પરમાત્મદશા પ્રાપ્ત થવાના ઉપાદાને કારણભૂત જે આત્મદ્રવ્ય છે તેનો સહજ શુદ્ધ પરિણામ એ मात्मानी समापत्ति ४३वाय छे. (२०/१८). Jain Education Internationa For private & Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ • तथाज्ञानस्य तथाध्यानद्वारा समापत्तिकारणता १३६५ अत एव च योऽर्हन्तं स्वद्रव्य-गुण- पर्ययैः । वेदाऽऽत्मानं स एव स्वं वेदेत्युक्तं महर्षिभिः ।। २० ।। अत एव चेति । यत एव 'दलतया परमात्मैव जीवात्मा,' अत एव च' योऽर्हन्तं = तीर्थकरं स्वद्रव्य-गुण-पर्ययैः निजशुद्धात्म- केवलज्ञान - स्वभावपरिणमनलक्षणैः वेद जानाति स एव स्वमात्मानं वेद तत्त्वतो जानाति, तथाज्ञानस्य तथाध्यानद्वारा तथासमापत्तिजनकत्वात् इति ऽचेतनात्मकम् । भावध्येयं पुनर्थ्येयसन्निभध्यानपर्ययः ।। ← ( तत्त्वानु. ४ / ४३ ) इत्युक्तम् ।।२० / १९ ।। उक्तमेवोपोद्बलयति- ‘अत' इति । जीवात्मा हि दलतया = उपादानतया शक्तिरूपेण वा परमात्मैव । यः तीर्थकरं = परमात्मानं निजशुद्धात्मकेवलज्ञानस्वभावपरिणमनलक्षणैः = शुद्धनिश्चयनयाभिप्रेतस्वकीयाऽनादिशुद्धाऽऽत्मद्रव्य-केवलज्ञानदर्शनादिगुण-विशुद्धस्वभावानुरूपपरिणमनात्मकपर्यायैः जानाति शुद्धनिश्चयनयग्रहणोचितस्वभूमिकानिर्माणद्वारा संवेत्ति स एव = तादृशस्पर्शज्ञानभागेव स्वं आत्मानं निरुपाधिकं तत्त्वतः = निश्चयतः जानाति रुच्यापादनद्वारा अनुभवति, तथाज्ञानस्य = तीर्थकरगोचरनिरुक्तज्ञानस्य व्यवहारनयसिद्धमौपाधिकमात्मस्वरूपमाच्छाद्य तथाध्यानद्वारा = SSत्मगुणध्यानोत्कर्षद्वारेण तथासमापत्तिजनकत्वात् = अनादिशुद्धसहजात्मस्वरूपपरिणमनलक्षणसमापत्त्युपधायकत्वात् । तदुक्तं योगशास्त्रे ध्यानदीपिकायां च अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृ-ध्यानोभयाऽभावे ध्येयेनैक्यं यथा व्रजेत् ।। ← (यो.शा. १० / ३, ध्या.दी. १७५ ) इति । વિશેષાર્થ :- ‘અગ્નિ’ એવો શબ્દ અગ્નિને જોઈને બોલવામાં આવે ત્યારે સાંભળનારને અગ્નિનો બોધ થાય છે. અહીં વિષય અગ્નિઆકારે રહેલો છે. શબ્દ પણ અગ્નિ અને જ્ઞાન પણ અગ્નિઆકારવાળું થાય છે. પદ, પદાર્થ અને પ્રતીતિમાં સમાન આકાર હોવાથી તથા જ્ઞાન અને જ્ઞાનીનો કચિત્ અભેદ હોવાથી અગ્નિના ઉપયોગથી પરિણત થયેલો માણવક નામનો છોકરો પણ અગ્નિમય બને છે. માટે ત્યારે તેને ‘અગ્નિ’ તરીકે જ ઓળખવામાં આવે છે. આમ અગ્નિના ઉપયોગથી અગ્નિવિષયક તીવ્ર દૃઢ ઉપયોગથી = અગ્નિની ભાવના કરવાથી = અગ્નિને ભાવ્ય બનાવવાથી ભાવનાને કરનાર વ્યક્તિમાં ‘અગ્નિ’ તરીકેનો વ્યવહાર થાય છે. આ જ ભાવ્યસમાપત્તિ સમજવી. વ્યક્તિમાં તે તે ભાવને સૂચવનાર શબ્દનો વ્યવહાર થવો તે ભાવ્યસમાપત્તિ સમજવી. પરંતુ તે વ્યક્તિ સ્વયં અગ્નિરૂપ બની નથી જતી. शुद्धनिश्चयाऽभिप्रेतसहजा हल = ઉપાદાન. આત્મા પરમાત્મા થવાનું ઉપાદાન કારણ છે. પરમાત્માનું ધ્યાન કરવાથી ઉપાદાનમાં કારણતા પ્રગટે છે. ઉપાદાન એવો આત્મા શુદ્ધ સ્વાભાવિક ગુણોને પ્રગટ કરે તે આત્મસમાપત્તિ.(૨૦/૧૯) # અરિહંતધ્યાન તે જ આત્મધ્યાન ગાથાર્થ :- માટે જ જે સ્વ દ્રવ્ય-ગુણ-પર્યાયથી અરિહંતને જાણે છે તે જ પોતાના આત્માને જાણે छे- खेम महर्षिखे उहेस छे. (२०/२०) ટીકાર્થ :- જીવાત્મા ઉપાદાન રૂપે પરમાત્મા જ છે. તે કારણે જ મહર્ષિઓએ કહેલ છે કે - જે પોતાના શુદ્ધ આત્મસ્વરૂપ દ્રવ્ય, કેવલજ્ઞાનાદિસ્વરૂપ ગુણ અને સ્વભાવપરિણમન સ્વરૂપ પર્યાય દ્વારા અરિહંત પરમાત્માને જાણે છે તે જ સાધક પોતાની જાતને પરમાર્થથી જાણે છે. કારણ કે તથાવિધ જ્ઞાન તેવા પ્રકારના ધ્યાનને કરાવવા દ્વારા તથાવિધ સમાત્તનું કારણ બને છે. આનું કારણ એ છે १. हस्तादर्शे 'च' नास्ति । = = = = = = Page #137 -------------------------------------------------------------------------- ________________ • द्रव्य-गुण-पर्यायस्वरूपाऽऽलोचनम् • द्वात्रिंशिका-२०/२० महर्षिभिरुक्तं । यतः पठ्यते- “जो जाणइ अरहन्ते दव्वत्त-गुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं ।।” (प्रवचनसार-१/८०) । ___अत्र प्रवचनसारसंवादमाह- 'जो' इति । अत्र अमृतचन्द्रकृता तत्त्वप्रदीपिकावृत्तिरेवम् → यो हि नामाऽर्हन्तं द्रव्यत्व-गुणत्व-पर्ययत्वैः परिच्छिनत्ति स खल्वात्मानं परिच्छिनत्ति, उभयोरपि निश्चयेनाऽविशेषात् । अर्हतोऽपि पाककाष्ठागतकार्तस्वरस्येव परिस्पष्टमात्मरूपं, ततस्तत्परिच्छेदे सर्वात्मपरिच्छेदः । तत्राऽन्वयो द्रव्यं, अन्वयविशेषणं गुणः, अन्वयव्यतिरेकाः पर्यायाः । तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यति । यश्चेतनोऽयमित्यन्वयस्तद्र्व्यं, यच्चान्वयाश्रितं चैतन्यमिति विशेषणं स गुणः, ये चैकसमयमात्राऽवधृतकालपरिमाणतया परस्परपरावृत्ता अन्वयव्यतिरेकास्ते पर्यायाश्चिद्विवर्तनग्रन्थय इति यावत् । अथैवमस्य त्रिकालमप्येककालमाकलयतो मुक्ताफलानीव प्रालम्बे प्रालम्बे चिद्विवर्ताश्चेतन एव संक्षिप्य विशेषणविशेष्यत्ववासनाऽन्तर्धानाद्धवलिमानमिव प्रालम्बे चेतन एव चैतन्यमन्तर्हितं विधाय केवलं प्रालम्बमिव केवलमात्मानं परिच्छिन्दतस्तदुत्तरोत्तरक्षणक्षीयमाणकर्तृकर्मक्रियाविभागतया निष्क्रियं चिन्मात्रं भावमधिगतस्य जातस्य मणेरिवाऽकम्पप्रवृत्तनिर्मलाऽऽलोकस्याऽवश्यमेव निराश्रयतया मोहतमः प्रलीयते। यद्येवं लब्धो मया मोहवाहिनीविजयोपायः - (प्र.सा.१/८० त.प्रदी.) इति । प्रकृते जयसेनकृता तात्पर्यवृत्तिस्त्वेवम् → जो जाणदि अरहंतं = यः कर्ता जानाति, कं = अरहन्तं, कैः कृत्वा दव्वत्त-गुणत्त-पज्जयत्तेहिं = द्रव्यत्व-गुणत्व-पर्यायत्वैः, सो जाणदि अप्पाणं स पुरुषोऽर्हत्परिज्ञानात्पश्चादात्मानं जानाति, मोहो खलु जादि तस्स लयं तत आत्मपरिज्ञानात्तस्य मोहो = दर्शनमोहो लयं = विनाशं = क्षयं यातीति । तद्यथा- केवलज्ञानादयो विशेषगुणा, अस्तित्वादयः सामान्यगुणाः, परमौदारिकशरीराऽऽकारेण यदात्मप्रदेशानामवस्थानं स व्यञ्जनपर्यायः, अगुरुलघुकगुणषड्वृद्धिहानिरूपेण प्रतिक्षणं प्रवर्तमाना अर्थपर्यायाः, एवंलक्षणगुणपर्यायाधारभूतममूर्तमसंख्यातप्रदेशं शुद्धचैतन्याऽन्वयरूपं द्रव्यं चेति । इत्थम्भूतं द्रव्य-गुण-पर्यायस्वरूपं पूर्वमर्हदभिधाने परमात्मनि ज्ञात्वा पश्चान्निश्चयनयेन तदेवाऽऽगमसारपदभूतयाऽध्यात्मभाषया निजशुद्धात्मभावनाभिमुखरूपेण सविकल्पस्वसंवेदनज्ञानेन तथैवाऽऽगमभाषयाऽधःप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणसंज्ञदर्शनमोहक्षपणसमर्थपरिणामविशेषबलेन पश्चादात्मनि योजयति । तदनन्तरमविकल्पस्वरूपे प्राप्ते यथा पर्यायस्थानीयमुक्ताफलानि गुणस्थानीयं धवलत्वं चाभेदनयेन हार एव, तथा पूर्वोक्तद्रव्य-गुण-पर्याया अभेदनयेनात्मैवेति भावयतो दर्शनमोहाऽन्धकारः प्रलीयते इति भावार्थः - (ता.वृ.१/८०) इति । अभिनवकर्मबन्धनिवारकाऽर्हद्ध्यानोत्तरं शुद्धात्मस्वरूपाऽवधान एव तत्त्वतः सकलशास्त्रज्ञातृत्व-मोक्षलाभयोः सम्भवः । तदुक्तं कार्तिकेयानुप्रेक्षायां → जो अप्पाणं जाणदि असुइसरीरादु तच्चदो भिन्नं । जाणगरूवसरूवं सो सत्थं जाणदे सव्वं ।। 6 (का.अनु.४६५) इति । तदुक्तं मोक्षप्राभृते अपि → परमपयं झायंतो जोई मुच्चय मलदलोहेण । णाऽऽदयदि णवं कम्मं णिद्दिटुं जिणवरिंदेहिं ।। કે પ્રવચનસાર ગ્રંથમાં મહર્ષિ કુંદકુંદ આચાર્ય દ્વારા કહેવાયેલ છે કે “જે દ્રવ્યત્વ, ગુણત્વ અને પર્યાયત્વ દ્વારા અરિહંતને જાણે છે તે પોતાના આત્માને જાણે છે. ખરેખર તેનો મોહ વિલીન થાય છે.” Page #138 -------------------------------------------------------------------------- ________________ • व्यास-पतञ्जलि-कपिलादेः महर्षित्वाद्यभिधानसमर्थनम् • १३६७ न चैतद्गाथाकर्तुः दिगम्बरत्वेन महर्षित्वाऽभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ।।२०।। होउण दिढचरित्तो दिढसमत्तेण भावियमईओ । झायंतो अप्पाणं परमपयं पावए जोई ।। जे झायंति सदव्वं परदव्वपरम्मुहा हु सुचरित्ता । ते जिणवराण मग्गे अणुलग्गा लहदि णिव्वाणं ।। - (मो.प्रा.४८,४९,१९) इति भावनीयमतिगम्भीरबुद्ध्या यथावस्थितनयविभागविज्ञानाऽनुविद्धध्यानविशारदैः । प्रकृते → यं यं भावं स्मरन् भक्तो भजते तं प्रपद्यते । यादृशी भावना यस्य तादृक्सिद्धिं ददाम्यहम् ।। - (म.गी.२/१२६) इति महावीरगीतावचनमप्यनुयोज्यं यथातन्त्रम् । सत्यार्थकथनगुणेन = यथावस्थिततत्त्वप्रतिपादनगुणेन हेतुना व्यासादीनामपि आदिपदेन पतञ्जलिप्रभृतीनां ग्रहणं, हरिभद्राचार्यः तथाभिधानात् = मुनि-महर्षि-भगवदादिपदैरभिधानात् । ____तदुक्तं योगदृष्टिसमुच्चयवृत्तौ → मुनीनां = भगवत्पतञ्जलि-भदन्तभास्कर-बन्धुभगवद्दत्तादीनां योगिनाम् + (यो.दृ.स.१६) इति । तत्रैव चाग्रे ‘महामतिः पतञ्जलिः' (यो.दृ.स.१०० वृत्ति) इत्युक्तम् । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि → एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ।। - (शा.वा.३/४४), → बुद्धो महामुनिः + (शा.वा.६/५३) इति । योगबिन्दुवृत्तौ अपि → योगमार्गज्ञैः = अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः तपोनिधूतकल्मषैः 6 (यो.बि.६६ वृ.) इत्युक्तम् । तत्रैवाग्रे → भगवद्गोपेन्द्रोक्तम् + (यो.बि.१०० वृत्ति) इत्युक्तम् । तत्रैव चाग्रे → अन्यैः = नेपथ्यमात्रभेदतोऽस्मद्विलक्षणैः मुख्ययोगिभिः = शुद्धमार्गदर्शितया तत्त्वरूपै र्धार्मिकैः + (यो. बि.२३७ वृ.) इत्युक्तम् । ___सत्यार्थप्रतिपादकत्वेऽपि तेषां तथात्वाऽनभ्युपगमो दृष्टिसंमोहदोषविलासमात्रम् । तदुक्तं षोडशके श्रीहरिभद्रसूरिभिरेव → गुणतः तुल्ये तत्त्वे संज्ञाभेदाऽऽगमाऽन्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ।। 6 (षो.४/११) इति । न च दिगम्बरत्वादेव मोक्षानुपपत्तिरिति वाच्यम्, समभावभावितत्वे मोक्षाऽनुपपत्तिविरहात् । तदुक्तं सम्बोधप्रकरणे → सेयंबरो य आसंबरो य बुद्धो य अहव अन्नो वा। समभावभाविअप्पा लहेइ मुक्खं न संदेहो ।। - (सं.प्र.३) इति। प्रकृते → न श्वेताम्बरत्वे न दिगम्बरत्वे न तत्त्ववादे न च तर्कवादे । न नैयायिके न मीमांसके च कषायमुक्तिरेव किल मुक्तिः ।। - ( ) इत्यपि विभावनीयं मोक्षमार्गस्थक्षयोपशमवद्भिः ।।२०/२०॥ “આ ગાથા કરનાર દિગંબર હોવાથી તેમને મહર્ષિ તરીકે નવાજેલ છે તે નિર્દોષ નથી, પણ દોષગ્રસ્ત = અસત્ય છે'- આ પ્રમાણે મૂઢ બુદ્ધિથી શંકા ન કરવી. કારણકે સાચા પદાર્થને કહેવા સ્વરૂપ ગુણના લીધે વ્યાસ વગેરેને પણ શ્રીહરિભદ્રસૂરિજીએ મહાત્મા, મહર્ષિ, ભગવાન વગેરે શબ્દોથી નવાજેલ छ. म पात ध्यानमा रामवी. (२०/२०) । विशेषार्थ :- " ध्यान भरित हो सोही सातमध्यान. मेहमा धुं मोर नरि" -2 स्ति અહીં અનાયાસે યાદ આવી જાય છે. નવપદપૂજામાં જણાવેલ છે કે “અરિહંત પદ ધ્યાતો થકો દ્રવ્યગુણ-પક્ઝાય રે, ભેદ-છેદ કરી આતમા, અરિહંતરૂપી થાય રે.” મૂળભૂત સ્વભાવે અરિહંતના શુદ્ધ અસંગ ચૈતન્યસ્વરૂપમાં અને આપણા આત્માના સ્વરૂપમાં કોઈ જ ફરક નથી. આપણો આત્મા જ Page #139 -------------------------------------------------------------------------- ________________ १३६८ • वृत्तिद्वैविध्यप्रतिपादनम् द्वात्रिंशिका - २०/२१ असम्प्रज्ञातनामा तु सम्मतो वृत्तिसङ्क्षयः । सर्वतोऽस्मादकरणनियमः पापगोचरः ।। २१ ।। असम्प्रज्ञातेति । असम्प्रज्ञातनामा तु समाधिः वृत्तिसङ्क्षयः सम्मतः, 'सयोग्ययोगिकेवलित्वकाले मनोविकल्प-परिस्पन्दरूपवृत्तिक्षयेण तदुपगमात् । तदुक्तं - " असम्प्रज्ञात एषोऽपि समाधिअसम्प्रज्ञातयोगं समवतारयति- 'असम्प्रज्ञाते 'ति । सयोग्ययोगिकेवलित्वकाले यथाक्रमं मनोविकल्पपरिस्पन्दरूपवृत्तिक्षयेण मानसिकविकल्पज्ञानरूपाणां कायादिपरिस्पन्दस्वरूपाणाञ्च वृत्तीनामुच्छेदेन तदुपगमात् = असम्प्रज्ञातयोगाऽङ्गीकारात् । अत्र योगबिन्दुसंवादमाह - 'असम्प्रज्ञात' इति । तद्वृत्तिस्त्वेवम् → असम्प्रज्ञातः = सम्प्रज्ञातविलक्षणः एषोऽपि = एष एव योगः कैवल्यलक्षणाऽवस्थान्तरप्राप्तः समाधिः गीयते प्रज्ञाप्यते परैः तीर्थान्तरीयैः । कुतः ? इत्याह- निरुद्धं अशेषं समस्तं वृत्त्यादि = = = वृत्तिः उक्तलक्षणा आदिशब्दात् तद्बीजञ्च यत्र तत् तथा तच्च तत्स्वरूपञ्च = योगस्वरूपं तेन अनुवेधात् = ऐक्याऽऽनयनाद् आत्मनः । यत्र समाधौ वृत्त्याद्यशेषं निरुध्यते आत्मा च लब्धतत्समाधिस्वरूपाऽनुवेधो भवति सोऽसम्प्रज्ञातो मानसविज्ञानवैकल्यादुच्यत इति । इह द्विधाऽसम्प्रज्ञातः समाधिः, (१) सयोगिकेवलिकालभावी (२) अयोगिकेवलिकालभावी च । तत्राऽऽद्यो मनोवृत्तीनां विकल्पज्ञानरूपाणां तद्बीजस्य ज्ञानावरणाद्युदयरूपस्य निरोधादुत्पद्यते । द्वितीयस्तु सकलाऽशेषकायादिवृत्तीनां तद्बीजानामौदारिकादिशरीररूपाणामत्यन्तोच्छेदात् सम्पद्यते ← (यो.बि. ४२१ वृत्ति) इति । इत्थञ्चाऽसम्प्रज्ञातयोगस्य केवलज्ञानेऽन्तर्भावः सूचितः । तदुक्तं योगविंशिकावृत्तौ → केवलज्ञानेऽशेषवृत्त्यादिनिरोधाद् लब्धाऽऽत्मस्वभावस्य मानसविज्ञानवैकल्यादसम्प्रज्ञातत्वसिद्धेः। अयञ्चाऽसम्प्रज्ञातः समाधिर्द्विधा - सयोगिकेवलिभावी अयोगिकेवलिभावी च । आद्यो मनोवृत्तीनां विकल्पપરમાત્મરૂપે પરિણમવાનો છે. તેથી અરિહંતનું જ્ઞાન आत्मानुं ज्ञान. अरिहंतनुं ध्यान = આત્માનું ધ્યાન. અરિહંતની સમાત્તિ આત્માની સમાપત્તિ. ધ્યાન દ્વારા જ્ઞાન સમાપત્તિનું કારણ બને છે. પરમાત્માનું ધ્યાન કરવાથી પરમાત્માનું ઉપાદાન એવો આત્મા પોતાના શુદ્ધ ગુણોને પ્રગટાવે છે. આ જ આત્મસમાપત્તિ – પરમાત્મસમાપત્તિ સમજવી. - = = = = • કુંદકુંદ સ્વામીને મહર્ષિ કહીને ગ્રંથકારશ્રીએ નવાજેલ છે તે તેમની ગુણગ્રાહીતાના દર્શન કરાવે છે. સાચી તાત્ત્વિક વાત કહેનારા વ્યાસ, પતંજલિ વગેરેને શ્રીહરિભદ્રસૂરિજી મહારાજે મહાત્મા, ભગવાન વગેરે શબ્દોથી નવાજેલ જ છે. કરુણાબુદ્ધિથી તાત્ત્વિક સત્યાર્થને બોલનાર આત્મા મહાન જ હોય. તેથી તેમને મહાત્મા કહેવામાં કોઈ દોષ નથી. (૨૦/૨૦) અસંપ્રજ્ઞાત યોગનો વૃત્તિસંક્ષયમાં સમવતાર ગાથાર્થ :- અસંપ્રજ્ઞાત નામનો યોગ તો વૃત્તિસંક્ષય તરીકે માન્ય છે. એનાથી સંપૂર્ણપણે પાપને નહિ કરવાનો નિયમ સૂચિત થાય છે. (૨૦/૨૧) ટીકાર્થ :- અસંપ્રજ્ઞાત નામનો સમાધિયોગ તો વૃત્તિસંક્ષય તરીકે સંમત છે. કારણ કે સયોગી કેવલીકાલે અને અયોગીકેવલીકાલે ક્રમશઃ મનના વિકલ્પસ્વરૂપ અને દેહાદિ પરિસ્કંદ સ્વરૂપ વૃત્તિઓનો ક્ષય થવાથી અસંપ્રજ્ઞાત યોગ માન્ય છે. તેથી યોગબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ १. हस्तादर्शे 'सयोगिके...' इति त्रुटितोऽशुद्धः पाठः । २ हस्तादर्शे 'तदुपमात्' इत्यशुद्धः पाठः । Page #140 -------------------------------------------------------------------------- ________________ • प्रसङ्ख्यानेऽपि रागाभावे धर्ममेघसमाधिः • १३६९ = र्गीयते परैः । निरुद्धाऽशेषवृत्त्यादितत्स्वरूपाऽनुवेधतः । । ” ( योगबिन्दु - ४२१) इति । 'धर्ममेघः ' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशुक्लकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः । तदुक्तं- “ प्रसङ्ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति " ज्ञानरूपाणामत्यन्तोच्छेदात्सम्पद्यते, अन्त्यश्च परिस्पन्दरूपाणाम् । अयञ्च केवलज्ञानस्य फलभूतः ← (यो.विं.२० वृत्ति) इति । इत्थञ्च 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः' (यो.सू.१/१८) इति योगसूत्रप्रदर्शिताऽसम्प्रज्ञातयोगलक्षणघटकीभूतं संस्कारशेषत्वञ्चात्र भवोपग्राहिकर्मांशरूपसंस्काराऽपेक्षया व्याख्येयम्, मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशादिति (यो.सू.१/१८ विव.) व्यक्तमुक्तमनेन ग्रन्थकृता योगसूत्रविवरणे इति ध्येयम् । 'धर्ममेघ' इत्यपि अस्यैव सम्प्रज्ञातस्यैव नाम = पर्यायशब्दः सम्भवति । व्युत्पत्तिगर्भहेतुमत्राऽऽहयावत्तत्त्वभावनेन = षड्विंशतितत्त्वाऽऽलोचनेन न किञ्चित् सर्वभावाऽधिष्ठातृत्वादिकं फलं प्रार्थयति प्रत्युत तत्रापि क्लिश्नाति, परिणामित्व - विपाकविरसत्वादिदोषदर्शनेन । इत्थं फलं सर्वभावाऽधिष्ठातृत्वादिकं अलिप्सोः अनिच्छुकस्य सर्वथा = सर्वप्रकारैः निरन्तरं विवेकख्यातौ उत्पन्नायां सत्यां धर्मं उत्तमयोगधर्मं अशुक्लकृष्णं मोक्षपुरुषार्थौपयिकं मेहति सिञ्चतीति व्युत्पत्तेः । अत्र योगसूत्रसंवादमाह - 'प्रसङ्ख्यान' इति । अस्य व्यासकृतं योगसूत्रभाष्यम् यदापि ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदः' ततोऽपि न किञ्चित् प्रार्थयते । तत्राऽपि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नाऽस्य प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ← (यो.सू.४/२९ भा.) इत्येवं वर्तते। भोजकृता राजमार्तण्डवृत्तिः प्रसङ्ख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनम्। तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारविवेकख्यातेः परिशेषाद् धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति = सिञ्चतीत धर्ममेघः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ← (यो.सू.४/२९ रा.मा. पृ. २०७ ) इत्येवं वर्तते । चन्द्रिकाकारस्याऽप्येवमेवाभिप्रायः । = = = = भावागणेशस्तु प्रसङ्ख्यानं = विवेकसाक्षात्कारः, तत्रापि योऽकुसीदः वार्धुषिकवत् सर्वभावाऽधिष्ठातृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविघ्नाऽभावेन सर्वथा = निरन्तरं विवेकख्यात्युदयाद् છે કે → “કૈવલ્ય અવસ્થા અન્ય ધર્મીઓ વડે અસંપ્રજ્ઞાત સમાધિ કહેવાય છે. કારણ કે તમામ વૃત્તિ વગેરેનો ઉચ્છેદ થવાથી અસંપ્રજ્ઞાતયોગના સ્વરૂપથી તે અનુવિદ્ધ છે." - * ધર્મમઘસમાધિનો સંપ્રજ્ઞાતયોગમાં સમવતાર હ धर्म. । धर्ममेध समाधि पर संप्रज्ञातयोगनं ४ नाम छे. अरा हे तमाम तत्त्वोनुं लावन ४२वा વડે ફલની કામનાથી રહિત એવા સાધકમાં સર્વ પ્રકારે વિવેકખ્યાતિ ઉત્પન્ન થતાં અશુક્લકૃષ્ણ ધર્મનું સિંચન કરે તે ધર્મમેઘ સમાધિ - આવી વ્યુત્પત્તિ છે. યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રસંખ્યાનને १. मुद्रितप्रतौ ‘ऽपरैः' इत्यशुद्धः पाठः ं । २. 'ख्यातो' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रतौ ' संप्र....' इत्यशुद्धः पाठ: । ४. हस्तादर्शे 'कुशीद...' इति पाठः । ५. अकुसीदः विरक्तः । = Page #141 -------------------------------------------------------------------------- ________________ १३७० • धर्मसमाधिसमवतारमीमांसा धर्ममेघनाम्नी सम्प्रज्ञातस्य पराकाष्ठा भवतीत्यर्थः । उत्तमं योगजधर्मं (पा.यो.सू. ४ / २९ भा.) इत्याह । मणिप्रभाकृत्तु → षड्विंशतितत्त्वान्त्यालोचयतः सत्त्व - पुरुषाऽन्यताख्यातिर्या जायते सर्वाधिष्ठातृत्वाद्यवान्तरफला तत् प्रसङ्ख्यानम् । तत्राऽप्यकुसीदस्य, कुत्सितेषु विषयेषु सीदतीति कुसीदो = रागः, तद्रहितस्य, सर्वात्मना विवेकख्यातिरेव सन्ततिरूपो धर्ममेघसंज्ञः समाधिर्भवति । स च खल्वशुक्लकृष्णं धर्मं कैवल्यफलं मेहति सिञ्चतीति धर्ममेघ इत्युच्यते । प्रसङ्ख्याने वैराग्याद् धर्ममेघे सति परवैराग्योदयात् प्रसङ्ख्यानस्य निरोधो भवति ← (यो.सू.४ / २९ म.प्र.) इत्याचष्टे । 'विवेकख्यातिरेव विशोकरूपाऽवान्तरफलोन्मुखी सती प्रसङ्ख्यानमित्युच्यते' (यो. सू. ४/२९ यो. सुधा.) इति योगसुधाकरे सदाशिवेन्द्रः । निर्विचारसमाधिस्वरूपसम्प्रज्ञातयोगजन्याया ऋतम्भरायाः धर्ममेघसमाधिरूपता पूर्वं (द्वाद्वा.२०/१२ पृ. १३४४) सदाशिवेन्द्रमतानुसारेणोक्तैव । नागोजीभट्टमते सास्मितसम्प्रज्ञातस्यैव पराकाष्ठा धर्ममेघ इति तु पूर्वं (द्वाद्वा २०/७ पृ. १३३२) दर्शितमेव । इत्थं प्रायः सर्वेषामेव योगसूत्रव्याख्यातॄणां मते धर्ममेघः सम्प्रज्ञातयोगान्तर्गत एव । योगसारसङ्ग्रहे विज्ञानभिक्षुरपि धर्ममेघसमाधिस्तु तदोच्यते यदा सिद्धिकामनात्यागेन निरन्तरोत्पन्नात् सत्त्वपुरुषाऽन्यताख्यातिप्रवाहात् सवासनाऽविद्यानिवृत्त्या प्रयोजनाऽभावेन तस्यामपि ख्यातौ दुःखात्मिकायामलं प्रत्ययरूपं परवैराग्यं जायते यदुत्तरमसम्प्रज्ञातयोग उदेतीति सर्वज्ञतादिजनकं प्रकृष्टं धर्मं मेहति = वर्षतीति व्युत्पत्त्या धर्ममेघः समाधिरुच्यते ← (यो.सा.सं. पृ. १६) इत्येवं वदन् धर्ममेघसमाधेरसम्प्रज्ञातकारणत्वमेवाऽऽविष्करोति न त्वसम्प्रज्ञातयोगरूपता । योगवार्तिके अपि तेन सर्वथा निरन्तरं विवेकख्यात्युदयाद् धर्ममेघनाम्नी सम्प्रज्ञातयोगस्य पराकाष्ठा भवति ← (यो.सू. ४/२९ वा.) इत्येवं स्पष्टमेव धर्ममेघस्य सम्प्रज्ञात एवाऽन्तर्भावः कृत इति ध्येयम् । अत्रान्तरे धृत्यादिलाभोऽप्यवसेयः स्वयंवरः । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → शमामृतं परिणतं त्रुटिता भववल्लरी | धर्ममेघसमाधिश्च स्थिरीभूतो महोदयः ।। सन्तोषदा धृतिः पत्नी, श्रद्धा चित्तप्रसादकृत् । सुखासिकाऽऽह्लादकरी हिता विविदिषा सदा । । विज्ञप्तिः पाटवाऽऽधात्री, मेधा सद्बोधकारिणी । नैश्चिन्त्यकृदनुप्रेक्षा, मैत्री चित्तानुवर्तिनी ।। करुणा वत्सलाऽऽकालं, मुदिताऽन्तः प्रसादकृत् । उपेक्षोद्वेगहन्त्री चेत्येष तेषां प्रियागणः ।। = , द्वात्रिंशिका - २०/२१ वर्षतीति धर्ममेघः ← = ← (वै.क.स्त. ६/४६३- ४६६ ) । अयमपि कारिकाप्रबन्धो धर्ममेघस्य सम्प्रज्ञातरूपतां समर्थयति। यद्यपि प्रकृते ध्यातृ-ध्याने विहाय निवातस्थितदीपवद् ध्येयैकगोचरं चित्तं समाधिर्भवति । तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति । ताः स्मरणादनुमीयन्ते । इहाऽनादिसंसारे सञ्चिताः कर्मकोटयोऽनेनैव विलयं यान्ति । ततोऽभ्यासपाटवात् सहस्रशः सदाऽमृतधारा वर्षन्ति । ततो योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्य-पापे समूलोन्मूलिते प्राक् परोक्षमपि करतलाऽऽमलकवद् वाक्यमप्रतिबद्धाऽपरोक्षसाक्षात्कारं प्रसूते । तदा जीवन्मुक्तो भवति ← (पै.३/२) पैङ्गलोपनिषद्वचनं धर्ममेघसमाधेरसम्प्रज्ञातरूपतामाविर्भावयति, समुत्थि Page #142 -------------------------------------------------------------------------- ________________ • क्षपकश्रेण्यां धर्ममेघसमाधिस्थापनम् • १३७१ (यो.सू.४-२९)। एवमन्येषामपि तत्तत्तन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोगं भावनीयः । तदाह" धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः २ परश्चेति योज्योऽत्रैवाऽर्थयोगतः ।।” ( योगबिन्दु - ४२२) अस्माद् = वृत्तिसङ्क्षयात् फलीभूतात् सर्वतः सर्वैः प्रकारैः पापगोचरः तवृत्तीनामज्ञातत्वात् । तन्त्रान्तरीयाऽध्यात्मोपनिषत्कृतोऽपि ( अध्या. ३५-४० कारिकाः) एतादृश एवाभिप्रायो लक्ष्यते । इदमेवोपजीव्य वेदान्तिना विद्यारण्येन पञ्चदश्यां → ।। धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यतो धर्माऽमृतधाराः सहस्रशः ।। अमुना वासनाजाले निःशेषं प्रविलापिते । समूलोन्मूलिते पुण्य-पापाख्ये कर्म वाक्यमप्रतिबद्धं सत् प्राक्परोक्षाऽवभासिते । कराऽऽमलकवद् बोधमपरोक्षं प्रसूयते ।। ← (पं.द.१/६०-६१-६२) इत्येवं धर्ममेघस्याऽपरोक्षबोधहेतुतयाऽसम्प्रज्ञातसमाधावन्तर्भावो द्योतितः । तथापि तस्य प्रकृतकारिकाप्रदर्शितो वृत्तिसङ्क्षयाऽन्तर्भावस्तु जैनतन्त्रानुसारेण न सम्भवति, पैङ्गलोपनिषत्कारमतानुसारेणाऽज्ञातानामपि चित्तवृत्तीनां तदोत्पादाऽभ्युपगमात्, सयोग्ययोगिकेवलिकाले तु तादृशवृत्त्युत्पादाऽसम्भवादिति । वस्तुतस्तु क्षपकश्रेणिकालीनो धर्ममेघसमाधिः सम्भाव्यते, तत्समाप्त्युत्तरकालं कैवल्योपलम्भेन जीवन्मुक्तदशोपपत्तेः, पैङ्गलानुसारेण तदानीं जायमानानामात्मगोचरान्तःकरणवृत्तीनामज्ञाततयाऽसम्प्रज्ञातत्वोपपत्तेः, क्षपकश्रेणिकालीनस्य धर्ममेघस्याऽसम्प्रज्ञातसमाधिस्थानीयस्य 'क्षीयमाणं क्षीणमिति न्यायेन वृत्ति - सङ्क्षयाऽन्तर्भावसङ्गतेश्चेति विभावनीयं स्व-परसमयसिद्धान्तैदम्पर्यार्थवेदिभिः । एवं यथोक्तप्रकारेण अन्येषामपि तत्तत्तन्त्रसिद्धानां पातञ्जलादितन्त्रप्रसिद्धानां शब्दानां अर्थः अत्र = अध्यात्मादियोगेषु यथायोगं यथासङ्गतिकं भावनीयः । अत्र योगबिन्दुसंवादमाह - 'धर्ममेघ' इति । तद्वृत्तिस्त्वेवम् धर्ममेघः धर्ममेघनामा समाधिविशेषः । अमृतात्मा च, अमृतभावकारणत्वात् । भवशत्रुः, शिवोदयः, सत्त्वानन्दः = परश्चेति एवं समाधिविशेषः तत्तत्तीर्थान्तरीयशास्त्रसिद्धः योज्यः = योजनीयः अत्रैव = अध्यात्मा = नर दियोगे अर्थयोगतः अर्थसाङ्गत्यात्। विचित्राऽवस्थो हि योगः, ततस्तदवस्थामपेक्ष्य को नाम समाधिविशेषः तत्राऽन्तर्भावं न लभते ? ← ( यो बिं. ४२१ वृत्ति ) इति । योगबिन्दुवृत्तिकृताऽपि धर्ममेघादेरध्यात्मादियोगेऽन्तर्भावः प्रतिपादितः, न त्वसम्प्रज्ञातसमाधावेव, न वा वृत्तिसङ्क्षय एवेति तु ध्येयम् । वृत्तिसङ्क्षयात् फलीभूतात् अध्यात्म-भावनादिफलरूपात् सर्वैः एव प्रकारैः पापविषयः વિશે – વિવેકખ્યાતિને વિશે પણ રાગરહિત વ્યક્તિને વિવેકખ્યાતિ થતાં ધર્મમેઘ સમાધિ પ્રગટે છે.’ આ રીતે વિભિન્ન દર્શનોમાં પ્રસિદ્ધ એવા અન્યયોગપ્રતિપાદક શબ્દોના અર્થનો યથાયોગ્ય રીતે અધ્યાત્મ વગેરે યોગોમાં સમાવેશ વિચારી લેવો. તેથી જ શ્રીહરિભદ્રસૂરિજી મહારાજે યોગબિંદુ ગ્રંથમાં જણાવેલ छे 'धर्ममेध, अमृतात्मा भवशत्रु, शिवोध्य, सत्त्वानंह जने पर खा नामे विशिष्ट प्रहारनी સમાધિઓનો અધ્યાત્મ વગેરે યોગમાં જ અર્થઘટન કરીને સમવતાર સમાવેશ કરવો.’ = = = = = = અધ્યાત્મ વગેરે યોગોના ફળસ્વરૂપ વૃત્તિસંક્ષયના કારણે સર્વ પ્રકારે પાપસંબંધી અકરણનિયમનું १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'भवशक्रशि' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेण योगविंशिकावृत्त्यनुसारेण च 'भवशत्रुः ' इति पाठो योजितोऽस्माभिः । २ मुद्रितप्रतौ हस्तप्रतौ च ' ... नन्दपर...' इति त्रुटितः पाठः । Page #143 -------------------------------------------------------------------------- ________________ १३७२ • ग्रन्थिभेदेऽकरणनियमपरामर्शः • पापविषयः अकरणनियमः अनुमीयते इति शेषः । नरकगमनादिवृत्तिनिर्वृत्तेर्महारम्भ-परिग्रहादिहेत्वकरणनियमेनैवोपपत्तेः ।। २१ ।। = ग्रन्थिभेदे यथाऽयं स्याद् बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः ।। २२ ।। ग्रन्थिभेद इति । यथाऽयं = अकरणनियमो बन्धहेतुं मिथ्यात्वं परम् उत्कृष्टं सप्ततिकोटिकोट्यादिस्थितिनिमित्तं प्रति आश्रित्य ग्रन्थिभेदे (स्यात् = ) निरूप्यते । कादिहेतुभूतमहाऽऽरम्भ- महापरिग्रहादिलक्षणाऽवद्यसम्बन्धी अकरणनियमः अप्रवर्तनैकान्तिकत्वलक्षणः अनुमीयते, अकरणनियमसाधिकाया नरकगमनादिवृत्तिनिवृत्तेः = नरकगमनादिलक्षणवृत्तिप्रतियोगिकनिवृत्तेः महाऽऽरम्भ-परिग्रहादिहेत्वकरणनियमेनैव = महाऽऽरम्भ - महापरिग्रहादिलक्षणो यो नरकगमनादिहेतुः तदकरणप्रत्याख्यानेनैव उपपत्तेः । तदुक्तं योगबिन्दी अतोऽकरणनियमात् तत्तद्वस्तुगतात्तथा । वृत्तयोऽस्मिन् निरुध्यन्ते तास्तास्तद्बीजसम्भवाः ।। ← (यो . बि . ४१५ ) इति ।।२० / २१ ।। इदमेव दृष्टान्तद्वारेण समर्थयमानः प्राह- ' ग्रन्थिभेद' इति । यथा = येनैव प्रकारेण अकरणनियमः सप्ततिकोटिकोट्यादिस्थितिनिमित्तं सप्ततिकोटिकोटिसागरोपमादिकालपर्यन्तभवस्थितिहेतुभूतं मिध्यात्वं = मिथ्यात्वादिकं आश्रित्य ग्रन्थिभेदे निरूप्यते । तदुक्तं उपदेशपदे पावे अकरणनियमो पायं परतन्निवित्तिकरणाओ । नेयो य गंठिभेए भुज्जो तदकरणरूवो उ ।। ← ( उप. प. ६९५ ) इति । तद्वृत्तिलेशस्त्वेवम् → पापे अब्रह्मसेवादौ शीलभङ्गादिरूपेऽकरणनियम उक्तरूपः प्रायो = बाहुपरेषां विवक्षितपापं प्रति कृतात्यन्तोत्साहानां केषाञ्चिद् भव्यविशेषाणां पापनिवृत्तिः तस्याः करणात् ज्ञेयश्च = ज्ञातव्यः पुनर्ग्रन्थिभेदे = उक्तलक्षणमोहग्रन्थि ल्येन परतन्निवृत्तिकरणात् या तन्निवृत्तिः विदारणे भूयः पुनरपि तदकरणरूपस्तु व्यावर्त्तितपापाऽकरणरूप एव । इह यथा कस्यचिन्नी = = = = = = = = द्वात्रिंशिका - २०/२२ = અનુમાન થાય છે. કારણ કે નરકગમન વગેરેની વૃત્તિઓની નિવૃત્તિ તો મહાઆરંભ અને મહાપરિગ્રહ વગેરે સ્વરૂપ નરકાદિહેતુઓના અકરણનિયમથી જ સંગત થાય છે. (૨૦/૨૧) વિશેષાર્થ :- મેઘ = વાદળ પાણીનું સિંચન કરે છે તેમ ધર્મનું સિંચન કરે તે ધર્મમેઘ સમાધિ કહેવાય છે. ધર્મ તરીકે પુણ્ય નહિ પણ અશુક્લ-કૃષ્ણ કર્મ સમજવું. પાતંજલ યોગદર્શનમાં પુણ્ય શુક્લ, પાપ =કૃષ્ણ તથા તાત્ત્વિક ધર્મ અશુક્લઅકૃષ્ણ તત્ત્વ. આવા ધર્મને આપે તે ધર્મમેઘ સમાધિ કહેવાય. તેનો સમાવેશ સંપ્રજ્ઞાતયોગમાં થાય છે. પ્રકૃતિ-પુરુષ વગેરે ૨૫ તત્ત્વની ભાવના કરવાથી ફળની તૃષ્ણા ખતમ થાય છે. તેના કારણે વિવેકખ્યાતિ = પુરુષ-પ્રકૃતિગત ભેદનું જ્ઞાન થાય છે. તેવી અવસ્થામાં અશુક્લ-કૃષ્ણ ધર્મને જે સમાધિ આપે તે ધર્મમેઘસમાધિ કહેવાય છે.(૨૦/૨૧) # અણનિયમવિચાર A ગાથાર્થ :- જેમ ઉત્કૃષ્ટ બંધહેતુની અપેક્ષાએ ગ્રંથિભેદના અવસરે અકરણનિયમ કહેવાય છે તે રીતે નકાદિ ગતિઓ દૂર કરવાના અવસરે તેના હેતુસંબંધી અકરણનિયમ સમજવો. (૨૦/૨૨) ટીકાર્થ :- ૭૦ કોટાકોટિ સાગરોપમ સ્થિતિનું નિમિત્ત તીવ્ર મિથ્યાત્વ છે. આ મિથ્યાત્વ કર્મબંધનું મુખ્ય કારણ છે. તેની અપેક્ષાએ જેમ અકરણનિયમ ગ્રંથિભેદના અવસરે દર્શાવવામાં આવે છે. Page #144 -------------------------------------------------------------------------- ________________ • विशिष्टक्षयोपशमत एवाऽऽत्यन्तिकदोषोच्छेदः • एवं नरकादिगतिषु निवर्तनीयासु तद्धेतुगोचरो ।।२२।। = १३७३ नरकादिहेतुविषयोऽकरणनियमो ज्ञेयः दुःखात्यन्तविमुक्त्यादि नाऽन्यथा स्याच्छ्रुतोदितम् । हेतुः सिद्धश्च भावोऽस्मिन्नेवं' वृत्तिक्षयौचिती ।। २३ ।। रोगस्याऽपि दुर्भिक्षादिषु तथाविधभोजनाऽभावात् शरीरकार्श्यमुत्पद्यते, अन्यस्य तु पूर्यमाणभोजनसम्भवेऽपि राजयक्ष्मनाम्नो रोगविशेषात् । तत्र प्रथमस्य समुचितभोजनलाभेऽविकलस्तदुपचयः स्यादेव । द्वितीयस्य तु तैस्तैरुपचयकारणैरुपचर्यमाणस्याऽपि प्रतिदिनं हानिरेव । एवं सामान्यक्षयोपशमेन निवृत्तिमन्त्यपि कृतानि पापानि सामग्रीलाभात् पुनरपि समुज्जृम्भन्ते । विशिष्टक्षयोपशमवतस्तु सम्पन्नराजयक्ष्मण इव शरीरं तावत् पापं प्रतिभवं हीयते यावत्सर्वक्लेशविकलो मुक्तिलाभः ← (उप.प. ६९५ वृ.) । एवं मिथ्यात्वाद्युत्कृष्टस्थितिबन्धाऽकरणनियमप्रकारेण नरकादिहेतुविषयः नरकादिदुर्गत्याक्षेपकमहारम्भ-महापरिग्रहादिगोचरः अकरणनियमो ज्ञेयः । इत्थमेव सम्मत्तम्मि उ लद्धे ठइयाइं नरयतिरियदाराई ← (उ.मा. २७० ) इति उपदेशमालायां धर्मदासगणिवचनस्य पूर्वोक्तस्य (पृ. ४४१ ) उपपत्तेः। अत एवोक्तं योगबिन्दौ ग्रन्थिभेदे यथैवाऽयं बन्धहेतुं परं प्रति । नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः । । ← (यो.बिं.४१६) इति । ग्रन्थिभेदे सति यथा मिथ्यात्वाद्युत्कृष्टस्थितिं जीवो नियमेन नैव बध्नाति तथैव वृत्तिसङ्क्षये सति नरकादिहेतुक्लिष्टकर्म जीवो नियमेन नैव बध्नातीति भावः ।।२०/२२ ।। अत्रैव विपक्षबाधमाह- 'दुःखे 'ति । = એ રીતે નરક વગેરે ગતિઓ દૂર કરવાના અવસરે નરકાદિના હેતુઓને વિશે અકરણનિયમ જાણવો. (२०/२२ ) વિશેષાર્થ :- તીવ્ર મિથ્યાત્વમોહનીય કર્મ ન બાંધે તેવી ગ્રંથિભેદકાલીન ભૂમિકામાં અકરણનિયમ ઉપદેશપદ ગ્રંથમાં બતાવેલ છે. તે જ રીતે નરકાદિને દૂર કરવા તેના કારણનું સેવન ન કરવાની ભૂમિકામાં પણ અકરણનિયમ સંગત થઈ શકે છે. તીવ્ર મિથ્યાત્વને નહિ સેવવું તે જેમ અકરણનિયમ છે. તેમ નરકાદિના કારણો નહિ સેવવા તે પણ અકરણનિયમ છે. વાસ્તવમાં તીવ્ર મિથ્યાત્વ બંધાય નહિ તેવી આત્મદશા એ અકરણનિયમ છે. તે રીતે નરકાદિ ગતિમાં લઈ જાય તેવા કારણોનું સેવન ન થઈ શકે તેવી આત્મદશા પણ અકરણનિયમ છે. પ્રથમ અકરણનિયમ ગ્રંથિભેદ અવસરે હોય છે. બીજા અકરણનિયમ કેવલીદશામાં હોય છે. માટે ૨૧મી ગાથામાં ‘વૃત્તિસંક્ષય નામના યોગથી પાપને નહિ કરવાનો નિયમ = પાપવિષયક અકરણનિયમ જણાય છે'- આવું જે જણાવેલ છે તે વ્યાજબી છે. આવું નક્કી થાય છે. (૨૦/૨૨) * અણનિયમ પ્રત્યે અંતઃણપરિણામ કારણ ગાથાર્થ :- જો આવું માનવામાં ન આવે તો ‘દુઃખથી અત્યન્ત વિમુક્તિ મળે છે' ઈત્યાદિરૂપે સિદ્ધાન્તમાં પ્રતિપાદન કરેલું સંગત નહિ થાય. અકરણનિયમ પ્રત્યે અંતઃકરણનો ભાવ હેતુરૂપે સિદ્ધ छे. खा रीते वृत्तिक्षय मानवो व्याभजी छे (२०/२3) १. मुद्रित - हस्तप्रतिषु '... स्मिन्निति' एवं पाठः । परं व्याख्यानुसारेण '...न्नेवं' इति पाठो युक्ततमः । Page #145 -------------------------------------------------------------------------- ________________ १३७४ • अकरणनियमाऽऽवश्यकताप्रज्ञापनम् • द्वात्रिंशिका-२०/२३ दुःखेति । अन्यथा दुःखाऽत्यन्तविमुक्त्यादि श्रुतोदितं = सिद्धान्तप्रतिपादितं न स्यात् । तदाह-“अन्यथात्यन्तिको मृत्युर्भूयस्तत्राऽगतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ।।" (योगबिन्दु-४१७) न च तत्त्वज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं, तस्याऽऽत्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धत्वकरणनियमस्याऽवश्याऽऽश्रयणीयत्वादिति भावः। ____ प्रकृते योगबिन्दुसंवादमाह- ‘अन्यथेति । तवृत्तिस्त्वेवम् → अन्यथा = अकरणनियमाऽनभ्युपगमे आत्यन्तिकः = अपुनर्भावी मृत्युः = नरकादिगोचरः भूयः = पुनरपि तत्र = नरकादिषु अगतिः आत्यन्तिकी तथा इति समुच्चये, न युज्यते हिः = यस्मात् सन्यायात् = सद्युक्तेः किम् ? इत्याह इत्यादि = आत्यन्तिकमृत्य्वादि समयोदितं = सिद्धान्तनिरूपितं वस्तु - (यो.बि.४१७ वृत्ति) इति । न च → यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन !। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ।। - (भ.गी.४/३७) इति भगवद्गीतावचनात् तत्त्वज्ञानेनैव = षड्विंशतितत्त्वविज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ सत्यां किं = सृतं अकरणनियमेन इति वाच्यम्, वेदान्तोक्तरीत्या तत्त्वज्ञानस्याऽप्रारब्धकर्मनाशकत्वेऽपि प्रारब्धकर्मनाशकत्वाऽयोगात् । न च तस्य साक्षात् मिथ्याज्ञानीयाऽऽत्यन्तिकनिवृत्तावेव हेतुत्वं, तस्याश्च दुःखाऽत्यन्तमुक्ताविति नाऽकरणनियमाऽऽवश्यकतेति वाच्यम्, तस्य = तत्त्वज्ञानस्य आत्यन्तिकमिथ्याज्ञाननाशद्वारा आत्यन्तिकदुःखविमुक्तिं प्रति हेतुत्वोपगमे = कारणत्वाऽङ्गीकारे तु तद्धत्वकरणनियमस्य = आत्यन्तिकमिथ्याज्ञाननिवृत्तिहेतुभूताऽकरणनियमस्य अवश्याऽऽश्रयणीयत्वात् = नियमेनाऽङ्गीकर्तव्यत्वात् । न हि नरकादिहेतुगोचराऽकरणनियममृते आत्यन्तिकमिथ्याज्ञाननिवृत्तिः कदापि सम्भवति । तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तावपि विनाऽकरणनियमं तस्या आत्यन्तिकत्वाऽसम्भवात् । इत्थमपुनर्भावेन दुःखविमुक्तयेऽप्यकरणनियमस्य चरणपरिणामाऽपराऽभिधानस्याऽऽवश्यकताऽनपलपनीयैव । तदुक्तं समरादित्यकथायां → नत्थि असझं नाम चरणपरिणामस्स, एसो खलु परमामयं पावविसपरिणईए, वज्जं कम्मपव्वयस्स - (सम.क.भव.४/पृष्ठ-३३४) इति । अत एव ज्ञान-दर्शनाभ्यां चारित्रमुत्कृष्यते । तदुक्तं आवश्यकनियुक्ती श्रीभद्रबाहुस्वामिभिः → जम्हा दंसण-णाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ।। सुट्ठ वि सम्मद्दिट्ठी न सिज्झई चरण-करणपरिहीणो । जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ।। ટીકાર્ચ - ૨૨મી ગાથામાં જણાવી ગયા તે પ્રકારનો અકરણનિયમ માનવામાં ન આવે તો દુઃખથી અત્યંત વિમુક્તિ મળે છે ઈત્યાદિરૂપે સિદ્ધાન્તમાં બતાવેલ વાત સંગત નહિ થાય. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “અકરણનિયમ ન માનવામાં આવે તો મૃત્યુ ફરીથી ન થવું તથા નરક વગેરેમાં ગમન ન થવું' વગેરે બાબત યુક્તિસંગત નહિ બની શકે. તથા “અત્યન્ત મૃત્યુ વગેરેથી રહિત બને છે' ઈત્યાદિરૂપે શાસ્ત્રમાં બતાવેલ વસ્તુ પણ સાચી યુક્તિથી સંગત નહિ થઈ શકે.” ‘તત્ત્વજ્ઞાનથી જ દુઃખથી અત્યંત છૂટકારો સંગત થઈ શકે છે તો શા માટે અકરણનિયમને માનવો?” આવી શંકા કરવી વ્યાજબી નથી. કારણ કે તત્ત્વજ્ઞાન મિથ્યાજ્ઞાનનો અત્યંત નાશ કરવા દ્વારા દુઃખથી કાયમ છૂટકારો મેળવવાનો હેતુ છે. આવું માનવામાં આવે તો મિથ્યાજ્ઞાનના કાયમી છુટકારાના કારણ તરીકે Page #146 -------------------------------------------------------------------------- ________________ करुणातः शत्रुपरिणामशुद्धिः १३७५ अस्मिन् = तत्तत्पापस्थानाऽकरणनियमे च सिद्धः = पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानाऽनुगततया प्रतिष्ठितो भावः = अन्तःकरणपरिणामो हेतुः । तदुक्तं- " हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । 'प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः || ” ( योगबिन्दु - ४१८) इति । एवं = अकरणनियमोपपत्तौ वृत्तिक्षयौचिती = वृत्तिक्षयस्य न्याय्यता, हेत्वकरणनियमेन फलाऽनुत्पत्तिपर्यायोपपत्तेस्तत्प्रागऽभा' ← (आ.नि.११६७,११६४ ) इति । एवं तत्तत्पापस्थानाऽकरणनियमे च = हिंसा-मृषावादादिपापस्थानकगोचराऽकरणनियममवश्यमङ्गीकर्तव्यं प्रति च पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया परपीडापरिहारकारणीभूतं यत् तत्त्वज्ञानं उपलक्षणतः तीव्रश्रद्धानञ्च ताभ्यामनुविद्धतया प्रमाणतः प्रतिष्ठितः अन्तःकरणपरिणामो हेतुः । तदुक्तं साक्षेप - परिहारं समरादित्यकथायां भयवं ! अह कीइसो पुण चरणपरिणामो त्ति पवुच्चइ ? भगवया भणियं - सम्मन्नाणपुव्वयं तिव्वरुईए दोसनिवत्तणं ← (सम.क. भव. ४ पृष्ठ - ३३५) इति । शत्रु-मित्रोदासीनानां यथावस्थितव ग्रन्थकारः प्रकृते योगबिन्दुसंवादमाह - ' हेतुमि 'ति । तद्वृत्तिस्त्वेवम् → हेतुं अस्य = अकरणनियमस्य तत्तत्पापस्थानविषयस्य परं उत्कृष्टं भावं अन्तःकरणपरिणामं सत्त्वादीनां जनानां आगसः = अशुभ परिणामरूपस्य अपराधस्य निवर्तनं निवृत्तिहेतुं; प्रधाना = स्तुविज्ञानाऽनुगतत्वेन भावरूपा या करुणा = परदुःखसमुच्छेदनप्रवृत्तिः तद्रूपं स्वभावो यस्य तत् तथा ब्रुव प्रचक्षते सूक्ष्मदर्शिनः निपुणाऽऽभोगभाजः इति । यथा करुणया क्रियमाणया शत्रूणामपि क्लिष्टपरिणामलक्षणोऽपराधो निवर्तते चण्डकौशिकसर्पस्येव भगवति, सा सर्वपापानामकरणनियमनिमित्तम् ← (यो. बिं. ४१८ वृत्ति ) इति । = = = • = = त्वकरणनियमेन = नरकगमनादिहेतुपापगोचराऽकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेः = नरकगमनादिलक्षणफलाऽनुत्पादाऽभिधानपर्यायविशेषसङ्गतेः । न च प्राक् ( द्वा. द्वा.२०/२१ पृ.१३७२) वृत्तयो नरकगमनादिलक्षणा आवेदिताः, तत्क्षयस्य नरकगमनादिविरहेऽसम्भवात्, प्रतियोगिनोऽपि स्वनाशं प्रति हेतुत्वादिति नैव नरकगमनादिहेत्वकरणनियमेन नरकगमनादिकमन्तरा वृत्तिक्षयसम्भव इति शङ्कनीयम्, वृत्तिक्षयपदेनाऽत्र नरकगमनादिप्रतियोगिकप्रागभावक्षयस्यैवाऽभिमतत्वेनोक्ताऽसङ्गत्यसम्भवात् । न चैवमपि અકરણનિયમનો અવશ્ય સ્વીકાર કરવો જ પડશે. કારણ કે મિથ્યાજ્ઞાનની સંપૂર્ણ નિવૃત્તિ અકરણનિયમ દ્વારા જ થઈ શકે છે. તે તે પાપસ્થાનના અકરણનિયમ પ્રત્યે પરપીડાની નિવૃત્તિના હેતુભૂત એવા તત્ત્વજ્ઞાનથી અનુગતરૂપે સિદ્ધ એવો અંતઃકરણનો પરિણામ જ હેતુ છે. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “શત્રુ વગેરે જીવોને વિશે અશુભ પરિણામસ્વરૂપ અપરાધથી પાછા ફરવું એ જ અકરણનિયમનો પ્રકૃષ્ટ ભાવહેતુ છે કે જે પ્રધાન કરુણાસ્વરૂપ છે.- એવું સૂક્ષ્મદૃષ્ટિવાળા મહાત્માઓ કહે છે.” एवं. । खा रीते अ४२९|नियम संगत थवाथी वृत्तिक्षय मानवो व्याजी छे. आरए के नराहिना હેતુને વિશે અકરણનિયમ કરવાથી નરકાદિ ફળની અનુત્પત્તિસ્વરૂપ પર્યાય પણ ઘટી શકે છે. નરકાદિના १. मुद्रितप्रतौ हस्तप्रतौ च ' प्रधानं क...' इति पाठः । योगबिन्दुग्रन्थाऽनुसारेणाऽत्र 'प्रधानक...' इति पाठो योजितः । २. मुद्रितप्रतौ प्राग्भावा...' इत्यशुद्धः पाठः || Page #147 -------------------------------------------------------------------------- ________________ १३७६ • प्रागभावोच्छेदस्वरूपमीमांसा • द्वात्रिंशिका-२०/२३ वापगमस्याऽपि योग्यताविगमाऽऽख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य तस्य फलनियतत्वात् । तदुक्तं- “मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते ।।" (योगबिन्दु-४२३) इति ।।२३।। नरकगमनादेर्दुर्निवारत्वं स्यात्, प्रागभावोच्छेदस्य तत्प्रतियोगिजननव्याप्तत्वादिति वक्तव्यम्, तत्प्रागभावापगमस्य = नरकगमनादिलक्षणवृत्तिप्रतियोगिकप्रागभावोच्छेदस्य प्रागभावप्रतियोगिजननव्याप्यत्वाऽसिद्धेः । न हि घटोत्पादपूर्वकालावच्छेदेन मार्तकपालस्य भस्मीकरणे घटप्रागभावो नापति, न वा तदपगमे घटोत्पत्तिस्तत्र सम्मता केषाञ्चित् । अत एव जैनदर्शने प्रागभावोच्छेदः फलजननयोग्यतोच्छेदस्वरूप एवाऽङ्गीक्रियते । निरुक्तप्रागभावाऽपगमकाले प्रतियोगिसामग्रीसत्त्वे प्रतियोग्युत्पादो भवति, यथा शिल्पिप्रयत्नगोचरदार्वादेः प्रतिमाप्रागभावाऽपगमे प्रतिमानिष्पत्तिः। प्रतियोगिसामग्रीविरहे तु नैव प्रतियोग्युत्पत्तिः, यथा दार्वादेः भस्मीकरणतः प्रतिमाप्रागभावाऽपगमे प्रतिमाऽनुदय इति । इत्थञ्च प्रतियोग्युत्पादः प्रतियोगिजननसामग्रीविघटनं वा प्रागभावाऽपगमफलमिति सिध्यति । प्रकृते नरकगमनादिलक्षणवृत्तिप्रागभावापगमस्य अपि योग्यताविगमाख्यस्य = नरकगमनादियोग्यतोच्छेदस्वरूपस्य हेत्वकरणनियमेनैव = नरकगमनादिकारणीभूतमहाऽऽरम्भपरिग्रहादिलक्षणपापगोचराऽकरणनियमद्वारैव फलवत्त्वात् = सफलत्वात् । अकरणनियमस्य प्रतियोगिसामग्रीविघटकत्वात् प्रकृते वृत्तिस ङ्क्षयाभिधानो योग्यताविगमस्वरूपो यः प्रागभावापगमः तत्फलं नरकगमनादिसामग्रीविघटनमेव द्रष्टव्यम् । तद्विरहितस्य = प्रकृताऽकरणनियमशून्यस्य तस्य = नरकगमनादिप्रागभावाऽपगमस्य तु तच्छमनात्मकस्य तद्दमनस्वरूपस्य वा फलनियतत्वात् = नरकगमनादिलक्षणफलोपधायकत्वात्, तत्सामग्रीसम्पत्तेः । इत्थञ्चाऽकरणनियमस्याऽपि नरकगमनादिवृत्तिदाहकतया सफलत्वं सिद्धम् । ____ अधिकृतसमर्थनाय ग्रन्थकृद् योगबिन्दुसंवादमावेदयति- ‘मण्डूके'ति । तद्वृत्तिस्तु → मण्डूकभस्मन्यायेन = दर्दुरशरीरक्षारीकरणदृष्टान्तेन वृत्तिबीजं = शारीर-मानसचेष्टानिमित्तं तत्तत्कर्मरूपं महामुनिः = क्षपकः अनिवृत्तिबादरादिः तत्तद्गुणस्थानकस्थः योग्यतापगमात् = तत्तत्कर्मसम्बन्धयोग्यतात्यन्तोच्छेदात् दग्ध्या = शुक्लध्यानदावानलेन भस्मभावमापाद्य ततः = सर्वदहनानन्तरं कल्याणं निवृत्तिरूपं अश्नुते = लभते - (यो.बिं.४२३ वृ.) इति । अध्यात्म-भावना-ध्यान-समता-वृत्तिसङ्क्षय-सम्प्रज्ञाताऽसम्प्रज्ञातयोग-धर्ममेघसमाधि-पापाऽकरणनियमादिसहायात् तथाभव्यत्वात् तत्तत्कर्मबन्धाऽपगम इव तत्तत्कर्मबन्धयोग्यताऽपगमोऽपि सम्पद्यत इत्यत्रत्यं तात्पर्यमवधेयं मनीषिभिः ।।२०/२३ ।।। પ્રાગભાવની નિવૃત્તિ પણ યોગ્યતાવિલય નામે ઓળખાય છે. તેના હેતુને વિશે અકરણનિયમ કરવાથી જ નરકાદિયોગ્યતાવિલય પણ સફળ થાય છે. અકરણનિયમરહિત નરકાદિયોગ્યતાવિલય તો નરકાદિગમન સ્વરૂપ ફળનું અવિનાભાવી જ છે. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “દેડકાની ભસ્મના ઉદાહરણથી મહામુનિ યોગ્યતાવિલયથી વૃત્તિબીજને બાળીને ત્યાર બાદ આત્મકલ્યાણને મેળવે છે.” ૯ (૨૦૧૩) વિશેષાર્થ - તત્ત્વજ્ઞાન સાક્ષાત્ મિથ્યાજ્ઞાનનો અત્યંત ઉચ્છેદ ન કરી શકે પરંતુ “પાપને નહિ કરું' તેવા પ્રકારના દેઢ પ્રણિધાન સ્વરૂપ અકરણનિયમથી જ મિથ્યાજ્ઞાનનો સર્વથા ઉચ્છેદ થઈ શકે १. मुद्रितप्रतौ 'तस्य' इति पदं नास्ति । Page #148 -------------------------------------------------------------------------- ________________ • યોવૃષ્ટિપ્રસ્તાવના • १३७७ ननु यद्येक एव योगस्तदा कथं भेदः ? भेदे च प्रकृते किं तदन्तर्भावप्रयासेनेत्यत आहयोगे 'जिनोक्तेऽप्येकस्मिन् दृष्टिभेदः प्रवर्तते । क्षयोपशमवैचित्र्यात् समेघाद्योघदृष्टिवत् ।। २४ ।। योगदृष्टिनिरूपणोपायभूतां शङ्कामुत्थापयति- 'ननु' इति । છે. માટે ‘જ્ઞાનાગ્નિ સર્વ કર્મને ભસ્મીભૂત કરે છે, દુઃખનો અત્યંત ઉચ્છેદ કરે છે' આવું માનનારા જૈનેતર વિદ્વાનો મિથ્યાજ્ઞાનના અત્યંત ઉચ્છેદ દ્વારા તત્ત્વજ્ઞાનને સર્વથા દુઃખોચ્છેદનું કારણ માને તો પણ મિથ્યાજ્ઞાનના આત્યંતિક ઉચ્છેદ માટે અકરણનિયમ માનવો તો જરૂરી જ છે. ઉપરોક્ત અકરણનિયમ વિના, પાપને નહિ કરવાનું પ્રણિધાન કર્યા વિના તો મિથ્યાજ્ઞાન કેવળ તત્ત્વજ્ઞાનના સહારે મૂળમાંથી ઉખડી જાય તેવું શક્ય જ નથી. માટે તત્ત્વજ્ઞાનવાદીઓએ પણ અકરણનિયમને ઉપયોગી માનવો જરૂરી છે. અકરણનિયમ વિરતિનો પણ પર્યાયવાયી શબ્દ બને છે. માટે જ્ઞાન અને ચારિત્રથી મોક્ષ થાયઆ વાત યુક્તિસંગત સિદ્ધ થાય છે. # અણનિયમની આવશ્યક્તા સર્વ જીવોને પીડા નહિ પહોંચાડવાની સાવધાની રખાવવાનું કાર્ય તત્ત્વજ્ઞાન કરાવે છે. આવા તત્ત્વજ્ઞાનથી વણાયેલો અંતઃકરણનો પ્રકૃષ્ટ નિર્મળ પરિણામ અકરણનિયમનું કારણ છે. અકરણનિયમના પ્રભાવે મિથ્યાજ્ઞાનનો અત્યંત ઉચ્છેદ થવાથી તત્ત્વજ્ઞાન કાયમ માટે દુઃખથી છૂટકારો અપાવે છે. અકરણનો નિયમ એટલે નહિ કરવાનું પ્રણિધાન. નરકાદિના હેતુભૂત મહાઆરંભ અને મહાપરિગ્રહનો અકરણનિયમ કરવાથી ભવાન્તરમાં નરકાદિ ગતિ મળતી નથી. નરકાદિમાં જવાની જીવની યોગ્યતાને અકરણનિયમ ખલાસ કરે છે. જો અકરણનિયમ દ્વારા નકાદિમાં જવાની યોગ્યતા બાળી નાંખવામાં ન આવે અને અન્ય કોઈ આરાધના દ્વારા ભવાંતરમાં નરકાદિગમનયોગ્યતા ૨વાના ન થાય તો કાલાંતરમાં નરક વગેરેમાં જવાનું ઊભું જ રહે છે. કારણ કે અન્ય આરાધના દ્વારા નરકાદિયોગ્યતાનું દમન કે શમન થાય છે. જ્યારે અકરણનિયમ દ્વારા તો તેનું દહન થાય છે. જેમ દેડકાની રાખ થઈ ગયા પછી તેમાંથી નવો દેડકો ઉત્પન્ન નથી થઈ શકતો. પરંતુ દેડકાના શરીરનું ચૂર્ણ થયું હોય તો વરસાદ પડતાં તેમાંથી અનેક દેડકાઓ ઉત્પન્ન થાય છે. તેમ અન્યવિધ આરાધના દ્વારા નરકાદિગમનની યોગ્યતાનું દમન કે શમન થયું હોય તો ફરીથી મહાઆરંભ - મહાપરિગ્રહ વગેરે નિમિત્ત મળતાં ફરીથી તે જીવ નરકાદિમાં જાય છે. પરંતુ અકરણનિયમ દ્વારા નરકાદિગમનની યોગ્યતાનું દહન થઈ ગયું હોય તો ફરીથી નરકાદિમાં જીવ જતો નથી. માટે અકરણનિયમનો સ્વીકાર કરવામાં આવે તો જ મોક્ષ થઈ શકે. તમામ દુ:ખમાંથી કાયમી છૂટકારો થઈ શકે છે. માટે તત્ત્વજ્ઞાનની જેમ અકરણનિયમ પણ આદરણીય છે. તત્ત્વજ્ઞાન = સમ્યગ્ જ્ઞાન. અકરણનિયમ વિરતિપરિણામ. (૨૦/૨૩) = અહીં એક શંકા થાય છે કે‘જો યોગ એક જ હોય તો તેના ભેદ - પ્રભેદ કેવી રીતે પડી શકે ? તથા જો જુદા - જુદા દર્શનોમાં દર્શાવેલા યોગો જુદા - જુદા પ્રકારના હોય તો પ્રસ્તુતમાં તે તમામ યોગોનો અંતર્ભાવ કરવાનો પ્રયાસ કરવાની શી જરૂર છે ?' પરંતુ આ શંકાના નિરાકરણ માટે ગ્રંથકારશ્રી જણાવે છે કે ગાથાર્થ :- જિનોક્ત યોગ એક હોવા છતાં પણ ક્ષયોપશમની વિવિધતાના લીધે દૃષ્ટિભેદ પ્રવર્તે છે. જેમ કે સમેઘ વગેરે ઓષ્ટિ. (૨૦/૨૪) ૨. હસ્તાવર્ગે ‘બિનેત્તેઽવ્યે સ્મિન્' કૃતિ પાઠઃ ત્રુટિત । Page #149 -------------------------------------------------------------------------- ________________ १३७८ • दर्शनभेदनिबन्धननिरूपणम् • द्वात्रिंशिका - २०/२४ योग इति । 'जिनोक्ते अर्हता सर्वज्ञेन प्रोक्ते तत्त्वत एकस्मिन्नपि योगे क्षयोपशमवैचित्र्यात् दृष्टिभेदो = दर्शनविशेषः प्रवर्तते । समेघादौ = मेघसहितरात्र्यादौ ओघदृष्टिवत् सामान्यदर्शनं इव ( = समघाद्योघवृष्टिवत्) । यथा हि- एकस्मिन्नपि दृश्ये समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अमेघायां तु मनागधिकतरग्राहिणी । एवं समेघाऽमेघयोर्दिवसयोरप्यस्ति विशेषः । तथा सग्रहऽाग्रहयोश्चित्तविभ्रम-तदभावाभ्यामर्भकाऽनर्भकयोरपि मुग्धत्व - विवेकाभ्यामुपहताऽनुपहत = = श्रीसुव्रतं जिनं नत्वा गुरून् सिद्धान् तथैव च । स्मृत्वा च भारतीमद्य तत्प्रसादमुपेत्य वै ।।१।। स्वतन्त्रं क्वचिदालम्ब्य परतन्त्रमपि क्वचित् । अनुभवमनुल्लङ्घ्याऽष्टधा दृष्टिर्विभाव्यते ।।२ ।। सर्वज्ञेन प्रोक्ते तत्त्वतः = परमार्थतो मोक्षयोजकत्वरूपेण एकस्मिन्नपि योगे योगदप्रतिपाद्ये उद्देश्ये क्षयोपशमवैचित्र्यात् ज्ञानावरणादिकर्मक्षयोपशमप्रभृतिभेदात् दर्शनविशेषः सामान्यदर्शनं = पश्यत्तातारतम्यं प्रवर्तते अविगानेन आत्मकल्याणौपयिका ये वस्तुगता सुनयसापेक्षहेयोपादेयत्वादिधर्मास्तदनुपरक्तदृष्टिः इव, इयञ्च भवाभिनन्दिसत्त्वगताऽवसेया । उदाहरणद्वारैतत्स्पष्टयति- 'यथा ही 'ति । समेघाऽमेघयोः दिवसयोरपि अस्ति विशेषः । समेघे दिवसेऽमेघदिवसकालीनदृष्टितोऽल्पतरग्राहिणी दृष्टिः सम्पद्यत इति विशेषः सार्वलौकिकः । अनेनानुकूल-प्रतिकूलकालद्वैविध्यं प्रतिबन्धकसमवधानाऽसमवधानद्वैविध्यञ्च दृष्टिभेदप्रयोजकतयोपदर्शितम् । = = इदानीं द्रष्टृभेदप्रयुक्तदृष्टिभेदमाविष्करोति- सग्रहाऽग्रहयोः व्यन्तरादिदेवगृहीताऽगृहीतयोः यथाक्रमं चित्तविभ्रम-तदभावाभ्यां एकस्मिन्नपि दृश्ये भवति दृष्टिभेदः । एवं अर्भकाऽनर्भकयोरपि = बालकतदितरयोरपि यथाक्रमं मुग्धत्व-विवेकाभ्यां सामान्यधर्मग्रह - विशेषधर्मग्रहलक्षणो दृष्टिभेदो भवति । उपहताऽनुपह = * ક્ષયોપશમભેદથી દૃષ્ટિભેદની સંગતિ * ટીકાર્થ :- સર્વજ્ઞ અરિહંત ભગવંતે બતાવેલ યોગ પરમાર્થથી એક હોવા છતાં પણ ક્ષયોપશમની વિવિધતાના લીધે દૃષ્ટિભેદ = દર્શનમાં ભેદભાવ પ્રવર્તે છે. જેમ વાદળાવાળી રાત્રિ, વાદળા વગરની રાત્રિ વગેરેમાં ઓધદર્શન = સામાન્યદર્શન બદલાય છે તેમ ઉપરોક્ત યોગદૃષ્ટિ બદલાય છે. (મતલબ એ છે કે જેમ વાદળા વગેરેની વિવિધતાના લીધે જેમ ઓષ્ટિ બદલાય છે તેમ ક્ષયોપશમના ફેરફારને લીધે યોગદિષ્ટ બદલાય છે.) તે આ રીતે- એક જ વસ્તુ જોવાની હોય પણ વાદળાવાળી અંધારી રાત હોય તો નજર અત્યંત અસ્પષ્ટ રીતે કંઈક જોઈ શકે છે. વાદળા વગરની રાત હોય તો તે જ વસ્તુને કંઈક વધુ સારી રીતે સામાન્ય નજર ઓળખી શકે છે. આ જ રીતે તે જ ચીજને વાદળાવાળા દિવસમાં જોવામાં આવે તો વધુ સારી રીતે જોઈ શકાય છે. તથા વાદળા વગરનો દિવસ હોય તો તે જ ચીજને અત્યંત વધુ સ્પષ્ટ રીતે નજર ઓળખી શકે છે. આ જ રીતે તે જ વસ્તુને દેવના વળગાડવાળો માણસ તથા વળગાડ વગરનો માણસ જુએ તેમાં પણ વસ્તુદર્શનમાં તફાવત પડી જાય છે. કારણ કે વળગાડવાળી વ્યક્તિને ચિત્તવિભ્રમ હોય છે જ્યારે અન્ય વ્યક્તિને તેવો ચિત્તવિભ્રમ નથી હોતો. આ જ રીતે તે જ ચીજને નાનો બાળક જુએ અને યુવાન જુએ તો તેમાં પણ વસ્તુદર્શન બદલી જાય १. मुद्रितप्रतौ ' ( जिनेन) अर्ह...' इति पाठ: प्रकल्प्य योजितः । २ हस्तादर्शे 'एकेऽपि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'प्रवन्नीता' इत्यशुद्धः पाठः । ४ मुद्रितप्रतौ ' तथा ' इत्यशुद्धः पाठः 1 Page #150 -------------------------------------------------------------------------- ________________ • स्थिरादिदृष्टिषु दर्शनभेदाऽभावसमर्थनम् • १३७९ लोचनयोश्च दोष - गुणाभ्यां ग्राहकयोरपि । तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदाऽवबोधात् । तलोचनयोश्च काचकामलाद्युपहताऽनुपहतनयनयोश्च यथाक्रमं दोष-गुणाभ्यां = निर्मलदृष्टिप्रतिबन्धकसहकारिभ्यां विपर्यस्ताऽविपर्यस्तग्रहणलक्षणो दृष्टिभेदो भवति । एवमेव निम्नोन्नत - दूराSSसन्न - व्यवहिताऽव्यवहितादिक्षेत्रभेदादपि विशदाऽ विशदबोधात्मको दृष्टिभेदः सम्भवति । तथा = तेनैव प्रकारेण प्रकृतेऽपि पारलौकिकेऽपि प्रमेये योगदृष्टिभेदः भव्याभव्यादिग्राहकद्रव्य-कर्मभूम्यकर्मभूम्यार्याऽनार्यदेशलक्षणक्षेत्रचरमावर्ताऽचरमावर्तादिकाल-ज्ञानावरणादिक्षयोपशमतदुदयलक्षणभाव- नरनारकादिभवलक्षणसामग्रीभेदात् क्षयोपशमवैचित्र्यादिहेतुकः अयं दर्शनभेदः = सम्भवतीति भावनीयम् । एतन्निबन्धनः प्रतिपत्तिभेद इति योगाचार्याः प्रचक्षते । तदुक्तं बालरामायणे अपि वस्त्वन्तरमतिशयानो हि प्रज्ञाप्रकर्षः ← (बा. रा.१/७) इति । ज्ञानावरणादिक्षयोपशमवैचित्र्यप्रयुक्तवैचित्र्यापन्नानामोघदृष्टीनां प्राथमिक योगदृष्टीनाञ्च मिथ्यात्वोदयसहकृतानां दर्शनभेदप्रयोजकत्वमिति यावत् तात्पर्यम् । एतेनाऽऽत्मनः सच्चिदानन्दैकस्वरूपत्वे कथं दृष्टिभेदः ? इति प्रत्यस्तम्, यथा जात्यस्य मरकतमणेः मलोपदिग्धस्य यावन्नाऽद्यापि समूलमलाऽपगमः तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतो जायमानाऽभिव्यक्तिः नानाविधा तथैव सच्चिदानन्दैकपारमार्थिकस्वभावस्याऽप्यात्मन आवरणमलपटलतिरोहितस्य यावन्नाऽखिलकर्ममलाऽपगमः तावद् यथा यथा देशतः कर्ममलोच्छेदः तथा तथा तस्योपजायमाना दृष्टिरपि नानाविधा भवति । तदुक्तं → मलविद्धमणेर्व्यक्तिर्व्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः।। ( जीवाभिगम १ । ४९ वृत्तौ उद्धृतः ) यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः । । ( जीवा. १।४९ वृत्तौ उद्धृतः ) ← इति विभावनीयम् । न खलु = नैव अयं = छद्मस्थप्रणीतनानादर्शनगोचररुचिविशेषलक्षणो नानाकुदर्शनविशेष्यकस्वतन्त्रप्रामाण्याभ्युपगमलक्षणो वा दर्शनभेदः स्थिरादिदृष्टिमतां वक्ष्यमाणस्थिरा - कान्ता-प्रभा - पराऽभिधानदृष्टिशालिनां भिन्नग्रन्थीनां योगिनां सम्भवति, यथाविषयं पारमार्थिकहेयोपादेयविषयमनतिक्रम्य यद्वा सर्वज्ञ = = = = છે. કારણ કે બાળક મુગ્ધ હોય છે જ્યારે યુવાન વિવેકી હોય છે. મુગ્ધતાથી જે દર્શન થાય તેના કરતાં વિવેકથી જે દર્શન થાય તે જુદું જ હોય. તે જ રીતે જેની આંખમાં કમળો, વધુ પડતા નંબર વગેરે હોય તે તથા તેજસ્વી આંખવાળો માણસ તે જ વસ્તુને જુએ તો તેના દર્શનમાં પણ ઘણો તફાવત પડી જાય છે. કારણ કે પ્રથમ વ્યક્તિની આંખમાં દોષ છે જ્યારે બીજી વ્યક્તિની આંખમાં તેજસ્વિતા વગેરે ગુણ રહેલ છે. જેમ એક જ વસ્તુનું ઓઘદર્શન ઉપરોક્ત વિભિન્ન પરિસ્થિતિમાં બદલાઈ જાય છે તેમ પ્રસ્તુતમાં યોગદર્શન યોગદિષ્ટ પણ ક્ષયોપશમ બદલાતાં બદલાઈ જાય છે. આ વાતની વિચારણા શાંતચિત્તે કરવી. ક્ષયોપશમના તફાવતના કારણે યોગદર્શનમાં = યોગદૃષ્ટિમાં ભેદ પડી જાય છે- એમ યોગાચાર્યો કહે છે. પરંતુ આ દર્શનભેદ યોગદિષ્ટભેદ પાંચમી સ્થિરા વગેરે દૃષ્ટિવાળા સમ્યગદૃષ્ટિ યોગીઓને હોતો નથી. કારણકે એમને પોતપોતાના વિષય મુજબ નયવિશેષનો સાચો બોધ = - = Page #151 -------------------------------------------------------------------------- ________________ १३८० • स्थिरादिषु वैजात्यकृतभेदाऽभावेऽपि नैर्मल्यकृतभेदस्थापनम् • द्वात्रिंशिका - २०/२४ प्रवृत्तिरपि अमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसंजीविन्यचरकचारणनीत्येत्याहुः || २४ ॥ प्रणीततत्त्वव्यवस्थामनुल्लङ्घ्य स्वपरभूमिकौचित्येन नयभेदाऽवबोधात् अनेकान्तवादघटकीभूतसुनयविशेषाऽपेक्षभावनाज्ञानोदयात् । अयमाशयोऽत्र भिन्नग्रन्थयो हि योगिनः सर्वज्ञदर्शनमेव तात्त्विकरुचिगोचरतामापादयन्ति, न त्वसर्वज्ञदर्शनानि । तेष्वप्यवस्थितं यथावस्थितं तु तत्त्वं स्याद्वादघटकीभूततत्तत्सुनयार्पणयाऽङ्गीकुर्वन्तोऽपि न तेषु स्वातन्त्र्येण प्रामाण्यमुद्रां निष्टङ्कयन्ति, षड्दर्शनानां सर्वज्ञदर्शनाऽङ्गतया निश्चितत्वेन सर्वज्ञोपज्ञागमैकदेशतयैव प्रामाण्यात् । = एतेन अन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरदर्शनेषु सम्यग्दृशां द्वेषोत्पादोऽपि निराकृतः, सम्यग्दृशामै - दम्पर्यार्थान्वेषणपरतया परिशुद्धमूलागमार्थ- विरुद्धवाक्यार्थाऽननुप्रवेशेन तत्र यावदुपपन्नं तावद्ग्रहणात् । तदुक्तं षोडशके तत्राऽपि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्याऽपि न सद्वचनं सर्वं यत् प्रवचनादन्यत्।। ← ( षो. १६ / १३ ) इति । अत एव त एव परमार्थतः शास्त्रवेदिनः । तदुक्तं अध्यात्मोपनिषदि तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशाऽविशेषेण यः पश्यति स शास्त्रवित् ।। ← (अध्या. उप. १/७० ) । इत्थञ्च स्वपरसिद्धान्तविभागोऽपि तत्त्वतस्तेषां न सम्भवतीति कुतो दर्शनभेदसम्भवोऽमीषाम् ? । तदुक्तं योगबिन्दौ आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम्? ← (यो. बिं. ५२५) इति पूर्वं (पृ.२१४) उक्तमेव । न चैवं योगदृष्टीनां पञ्चधात्वमेव स्यात्, न त्वष्टविधत्वमिति शङ्कनीयम्, स्थिरादिदृष्टिमतां बोधवैजात्यकृतदर्शनभेदोऽसत्त्वेऽपि बोधगतनैर्मल्य-प्राबल्यादितारतम्यतः स्थिरादिदृष्टिष्वपि भेदसम्भवेन योगदृष्टीनामष्टधात्वोपपत्तेरिति भावनीयमाकलितसमयरहस्यैः । प्रवृत्तिः कायिकादिचेष्टा अपि अमीषां स्थिरादिदृष्टिमतां परार्थं दाराशयत्वात् = स्वकीयगुण परकीयदोषाऽप्रकाशनौदासीन्यादिलक्षणगाम्भीर्य-निर्व्याजोदारतागर्भिताऽन्तःकरणशालित्वात्। इदमपि मैत्र्यादिपारतन्त्र्येण = मैत्री - प्रमोद - करुणा-माध्यस्थ्यभावनाऽधीनतया भवति। अत्राऽपि माह विनिवृत्ताऽऽग्रहतया 'मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु' इत्येवं यः स्व-परदर्शनविभागगोचराऽभिनिवेशस्तद्रहिततया अत्रापि हेतुमाह- शुद्धबोधभावेन = असंमोहप्रज्ञास्थानीय – विशुद्धभावनाज्ञानसद्भावेन । परोपकारकरणप्रकारमाह- 'चारिचरके 'त्यादि । इदञ्चोदाहरणं प्राग् ( द्वा.द्वा.२/१५ भाग१ पृ.१०५) विभावितमेवेति न तन्यते । अत्र च चारिसञ्जीविनीचारकारकज्ञानतोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः ।। ← (अध्या. उप. १/६९) इति अध्यात्मोपनिषत्कारिकाया भावनाज्ञानप्रतिपादिकाया भावार्थोऽप्यनुसन्धेयः ||२० / २४ ।। परहितकृते, गम्भीरो થતો હોય છે. તથા ભિન્નગ્રન્થિવાળા સમકિતી યોગીઓની પ્રવૃત્તિ પણ બીજાના હિત માટે હોય છે. આનું કારણ એ છે કે એમનો બોધ શુદ્ધ હોય છે. તેથી કદાગ્રહની નિવૃત્તિ થાય છે. આ જ કારણસર તે સમકિતી જીવો મૈત્રી વગેરે ભાવનાને આધીન બને છે. તેથી તેમનો આશય ગંભીર અને ઉદાર બને છે. ઘાસ ચરવા છતાં સંવિની ઔષિધને ન ચરનાર બળદને ચરાવવાની પદ્ધતિ મુજબ સ્થિરા વગેરે દૃષ્ટિવાળા જીવો પરોપકારને કરે છે. -આ પ્રમાણે પૂર્વાચાર્યો કહે છે. (૨૦/૨૪) = = = = Page #152 -------------------------------------------------------------------------- ________________ • યોદિવ્યાથા • १३८१ सच्छ्रद्धासङ्गतो बोधो दृष्टिः सा चाऽष्टधोदिता । मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा ॥२५॥ सच्छ्रनेति । सच्छ्रद्धया शास्त्रबाह्याऽभिप्रायविकलसदूहलक्षणया सङ्गतो (=सच्छ्रद्धासङ्गतः) व्याख्यापुरस्सरं दृष्टिभेदानाचष्टे- 'सच्छ्रद्धेति । तस्याः = दृष्ट्याः उत्तरोत्तरगुणाऽऽधानद्वारा = હ સમક્તિી જીવોનો નાયબોધ યથાવસ્થિત હોય હ | વિશેષાર્થ - “સ્થિરા વગેરે પાછલી ચાર યોગદષ્ટિને પામેલા ભિન્નપ્રન્થિવાળા સમકિતી જીવોને દર્શનભેદ ન હોય” આમ જે કહેલ છે તેનાથી અનેક બાબત સૂચિત થાય છે. જેમ કે પ-૬-૭-૮ દષ્ટિવાળા તમામ યોગીઓને ભગવાનના વચનમાં પૂર્ણ શ્રદ્ધા હોય છે. અન્ય ધર્મો પ્રત્યે શ્રદ્ધા-રુચિ-આકર્ષણ ન હોય. આ દૃષ્ટિએ તેમનામાં દર્શનભેદ નથી હોતો. જ્યારે પ્રથમ ચાર દષ્ટિવાળા યોગીમાં કોઈક બૌદર્શનને સાચું માને, કોઈક વેદાંતદર્શનને તો કોઈ સાંખ્યદર્શનને સાચું માને. આમ તેમનામાં દર્શનભેદ = દર્શનવિષયક શ્રદ્ધામાં ભેદ હોય છે, પોતાની દૃષ્ટિમાં ભેદ હોય છે. આવું સ્થિરા વગેરે દૃષ્ટિવાળા યોગીઓમાં ન હોય. તેથી તેમાં દર્શનભેદ ન હોય એમ જણાવ્યું. દર્શનભેદનો બીજો એક અર્થ એવો પણ થાય છે કે “પદર્શન જિન અંગ ભણીજે ઈત્યાદિ ઉક્તિ મુજબ બૌદ્ધાદિ છ દર્શનને જિનદર્શનના અંગ - ઘટક માને. અર્થાત્ બૌદ્ધ વગેરે છ દર્શનનો જિન શાસનમાં સમાવેશ થઈ જાય - આમ સમકિતી જીવ માને. તેથી બૌદ્ધાદિદર્શનને જિનપ્રવચનના અંગ તરીકે જુએ, જિનદર્શનથી ભિન્નપણે = સ્વતંત્રપણે પ્રમાણ તરીકે ન સ્વીકારે. કારણ કે દરેક દર્શનની માન્યતા પોતપોતાના નયની ઉચિત મર્યાદામાં સત્ય છે, જિનદર્શનની માન્યતા કરતાં ભિન્ન નથી. જેમ કે સાંખ્યદર્શન આત્માને નિત્ય કહે તો તે વાતનો શુદ્ધ દ્રવ્યાર્થિક નયની દૃષ્ટિએ સમકિતી સત્યરૂપે સ્વીકાર કરશે. બૌદ્ધદર્શન આત્માને અનિત્ય કહે તો તેની વાતનો શુદ્ધ પર્યાયાર્થિક નયની દષ્ટિએ સમકિતી જીવ સત્યરૂપે સ્વીકાર કરશે. આમ સમકિતી જીવ માટે દર્શનભેદ રહેતો નથી. જ્યારે પ્રથમ ચાર દષ્ટિવાળા યોગીઓ પોતપોતાના દર્શનને સ્વતંત્રરૂપે પ્રમાણ માને છે.તેથી બૌદ્ધ વિદ્વાન સાંખ્યદર્શન કરતાં પોતાના બૌદ્ધદર્શનને સ્વતંત્ર માને, સ્વતંત્રરૂપે સર્વથા પ્રમાણ માને. આવો દર્શનભેદ યોગની પ્રથમ ચાર દૃષ્ટિમાં વર્તતા યોગીઓમાં હોય. પણ પાછલી ચાર યોગદષ્ટિમાં રહેલ યોગીમાં ન હોય. આ વિશેષતા છે. તેમ છતાં પાંચમી કરતાં છઠ્ઠી, છઠ્ઠી યોગદષ્ટિ કરતાં સાતમી દૃષ્ટિમાં ભેદ છે. જો તેવો ભેદ ન હોય તો માત્ર પાંચ જ યોગદષ્ટિ રહે, આઠ નહિ. તેથી ક્ષયોપશમના તારતમ્ય મુજબ છેલ્લી ચાર યોગદષ્ટિવાળા યોગીઓમાં દષ્ટિભેદ, દર્શનભેદ છે જ. પરંતુ તે દર્શનભેદ બોધની વિશદતાની અપેક્ષાએ સમજવો, નહિ કે બોધના વૈજાત્યની અપેક્ષાએ. ચારિસંજીવનીદષ્ટાંત બીજી બત્રીસીના પંદરમા શ્લોકમાં બતાવેલ હોવાથી અહીં તેની વિસ્તૃત છણાવટ અમે નથી કરતા. (૨)/ર૪) હ આઠ યોગદષ્ટિનો નિર્દેશ છે ગાથાર્થ :- સમ્યક શ્રદ્ધાથી યુક્ત એવો બોધ દષ્ટિ કહેવાય છે. તે આઠ પ્રકારે કહેવાયેલ છે. તેના નામ આ મુજબ છે. મિત્રા, તારા, બલા, દીપા, સ્થિરા, કાન્તા, પ્રભા અને પરા દૃષ્ટિ.(૨૦૦૫) ટીકાર્ચ - શાસ્ત્રબાહ્ય એવો અભિપ્રાય જેમાંથી નીકળી ગયેલ તેવી સુંદર ઊહાપોહ ગર્ભિત શ્રદ્ધાથી Page #153 -------------------------------------------------------------------------- ________________ १३८२ • सुश्रद्धोपेतबोधस्याऽसत्प्रवृत्तिव्याघातकत्वम् • द्वात्रिंशिका-२०/२६ बोधो दृष्टिः, तस्या उत्तरोत्तरगुणाऽऽधानद्वारा सत्प्रवृत्तिपदाऽऽवहत्वात् । तदुक्तं- “सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात् सत्प्रवृत्तिपदावहः ।।” (योगदृष्टि-१७) इति। सा चाष्टधोदिता मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा चेति ।।२५।। तृण-गोमय-काष्ठाग्निकण-दीप प्रभोपमा । रत्न-ताराऽर्क-चन्द्राऽऽभा क्रमेणेक्ष्वादिसन्निभा ।।२६।। अद्वेष-जिज्ञासा-शुश्रूषादिवक्ष्यमाण(द्वा.द्वा.२०/२७ पृ.१४००)गुणयोग-क्षेमद्वारेण सत्प्रवृत्तिपदावहत्वात् = वेद्यसंवेद्यपदादिप्रापकत्वात् । अत्र योगदृष्टिसमुच्चयसंवादमाह- 'सदिति । श्रीहरिभद्रसूरिकृता तवृत्तिस्त्वेवम् → 'सच्छ्रद्धासङ्गतो बोध' इत्यनेनाऽसच्छ्रद्धाव्यवच्छेदमाह । असच्छ्रद्धा चेह शास्त्रबाह्या स्वाऽभिप्रायतः तथाविधाऽसदूहनात्मिका गृह्यते। तद्वैकल्यात् सच्छ्रद्धासङ्गत इति एवम्भूतो बोधः = अवगमः, किम्? इत्याह दृष्टिरित्यभिधीयते, दर्शनं = दृष्टिः इति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाऽऽहअसत्प्रवृत्तिव्याघातात्' इति तथाश्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन, किम् ? इत्याह सत्प्रवृत्तिपदावहः इति शास्त्राऽविरुद्धप्रवृत्तिपदाऽऽवहः = अवेद्यसंवेद्यपदत्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद् दोषः + (यो.दृ.स.१७ वृत्ति) इति । दृष्टिनामान्याह- "मित्रे'त्यादि । स्पष्टम् ।।२०/२५।। मित्रादिभेदभिन्नानां दृष्टीनां फलादिद्वारा निदर्शनमात्रतो निरूपणं कुर्वन्नाह- 'तृणेति । (१) अनादिकालतो भीमभवकान्तारपतितस्याऽसहायस्य जीवस्य परमहितचिन्तकतया यथार्थाभिधाना સંગત એવો બોધ અહીં દષ્ટિ તરીકે વિવક્ષિત છે. કારણ કે તેવી યોગદષ્ટિ ઉત્તરોત્તર ગુણનું આધાન કરવા દ્વારા સપ્રવૃત્તિપદ = વેદસંવેદ્યપદ લાવે છે. તેથી જ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “સુંદર શ્રદ્ધાથી સંગત એવો બોધ દષ્ટિ કહેવાય છે. ખોટી પ્રવૃત્તિને દૂર કરીને કે અટકાવીને શાસ્ત્રથી અવિરુદ્ધ પ્રવૃત્તિ કરવાની આત્મદશા સ્વરૂપ વેદ્યસંવેદ્યપદને તેવી બોધાત્મક યોગદષ્ટિ લાવે છે.” તે યોગદષ્ટિ मा8 मारे डेवायेर छे. ते मा भु४ (१) भित्रा, (२) तारा, (3) बदा, (४) ही, (५) स्थिर, (६) अन्ता, (७) मा भने (८) ५२॥ दृष्टि. (२०/२५) વિશેષાર્થ:- ખોટી, મનફાવતી, સ્વચ્છંદ રીતે પ્રવર્તતી શ્રદ્ધાના બદલે શાસ્ત્રાનુસારી શ્રદ્ધા - વિચારણાથી ગર્ભિત એવો બોધ અહીં યોગદષ્ટિ તરીકે માન્ય છે. તેના દ્વારા નવા - નવા ઉત્તમ કક્ષાના ગુણો પ્રગટે છે, ગલત વૃત્તિ – પ્રવૃત્તિ છૂટે છે અને શાસ્ત્રમાન્ય સુંદર પ્રવૃત્તિ કરાવે તેવી આત્મદશા તૈયાર થાય છે. આમ અવેદ્યસંવેદ્યપદના ત્યાગથી વેદસંવેદ્યપદની પ્રાપ્તિ - સ્થિરતા - નિર્મળતા કરાવે તે યોગદૃષ્ટિ સમજવી. એના આઠ પ્રકાર આગળની ગાથામાં ક્રમસર બતાવવામાં આવશે. (૨૦૦૫) આઠ યોગદૃષ્ટિનું સંક્ષેપમાં નિરૂપણ હ थार्थ :- 40 418 हष्टिमो मस२ (१) तृनिनो ४५८, (२.) छन। भनिनो ४७, (3) au5311भनिनो ४९१, (४) हीवानी प्रमा, (५) रत्ननी प्रमा, (६) रानी प्रमा, (७) सूर्यनी प्रमा भने (८) यंद्रनी प्रभा समान छोय छे. ते दृष्टिमी मस२. शे२... वगैरे. समान छे.(२०/२६) १. मुद्रितप्रती '...घातस...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....दीप्रप्र..' इत्यशुद्धः पाठः । Page #154 -------------------------------------------------------------------------- ________________ • मित्रायां बोधाऽस्थैर्य-प्रयोगवैकल्यमीमांसा • १३८३ तृणेति । (१) मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात्। अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्याऽयोगादिति । मित्रा दृष्टिः काल-भवितव्यतापरिपाकादिसहकारेणाऽऽविर्भवति । सा च प्रथमा सच्छ्रद्धासङ्गतशुद्धात्मतत्त्वगोचरांऽऽशिकानुभूतिलक्षणा दृष्टिर्हि तृणाग्निकणोपमा भवति । सा च न = नैव तत्त्वतः = परमार्थतः अभीष्टकार्यक्षमा = दीर्घकालसाध्यं यत् श्रोतव्यश्रवण-कर्तव्यकरण-सकलहेयहानोपादेयोपादानप्रबलतरसानुबन्धसकामनिर्जरादिलक्षणमभिमतं स्वकार्य तत्कर्तुं समर्था भवति; स्वल्पस्थितिकतया सम्यक्प्रयोगकालं = श्रुत-ज्ञातार्थविषयकसमुचितयत्ननिर्वर्तनकालं यावत् अनवस्थानात् = सम्यगवस्थानविरहात् । महत्तृणाग्निस्तु कदाचित् स्वेष्टं कार्यमल्पकालसाध्यं कुर्यादपि । परं तृणाग्निकणस्य तु नेष्टकार्योपधायकता स्यादिति प्रकृते बोधस्य तृणाग्निकणोपमाऽऽविष्कृता ग्रन्थकृता। न चाऽभव्य-दूरभव्यादिबोधस्य देशोनपूर्वकोटिकालस्थितिकत्वे शास्त्रसिद्ध कथं न मित्रोपेतयोगिबोधस्य सम्यक्प्रयोगकालं यावदनवस्थानमिति शङ्कनीयम्, केवलस्य बोधस्य चिरस्थितिकत्वसम्भवेऽप्यात्मकल्याणरुचि-श्रद्धाधुपेतस्याऽसगशुद्धात्मगोचरस्य बोधस्य मित्रायां दृष्टौ चिरतरकालाऽवस्थानसम्भवविरहात्, अद्यापि कर्ममलबलाऽपगमविशेषविरहात् । अत एव न प्रबलतरक्लिष्टकर्मनिर्जरा निरन्तरमस्यामुपजायते । सम्मतश्चाऽयमर्थः परेषामपि । तदुक्तं रामगीतायां → आदावुत्पद्यमानस्य ज्ञानस्याऽवीर्यवत्तया । शक्तिर्नाशयितुं न स्याद् वीर्यवत् सञ्चितव्रजम् ।। - (रा.गी.१०/१७) इति । न च तादृशबोधस्याऽल्पकालीनत्वेऽपि तज्जन्यसंस्कारद्वारा स्मृत्युपधानादभीष्टकार्यक्षमत्वं भविष्यतीति वाच्यम्, तादृशबोधस्य अल्पवीर्यतया = स्वल्पशक्तिकतया ततः = तादृशबोधलक्षणमित्रादृष्टितः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः = सम्यक्प्रयोगोपधायकस्मरणकारणीभूतकुशलसंस्कारोपस्थापनाऽसम्भवात् । मोक्षानुष्ठानन्तु स्मृतिमूलमेव भवति, 'स्मृतिमूलं च मोक्षसाधनानुष्ठानम्' (आ.नि. प्रथमशिक्षाव्रत-भा. ४/पृ.८३४) इति हारिभद्रीयावश्यकवृत्तिवचनात् । न चैवं तद्बोधस्याऽल्पवीर्यत्वे विकलप्रयोगस्याप्यनुपपत्तिरेव स्यादिति वाच्यम्, तादृशबोधाद् विकलप्रयोगनिमित्तभूतस्मृतिबीजरूपमन्दसंस्काराऽऽधानसम्भवात् । ततश्च विकलप्रयोगभावात् = 'सम्यक्प्रणिधान-२यथावस्थितविधि-सूक्ष्मयतना- तीव्रश्रद्धा- सदनुष्ठानकालव्याप्युपयोग-निरन्तरनिर्व्याजबहुमानभाव- प्रबलसंवेगोत्कट धृतिप्रभृतिशून्याऽनुष्ठानसद्भावाद् भावतः वन्दनादिकार्याऽयोगात् । तत्त्वतो मोघीभूतमेव द्रव्यतो वन्दनादिकं विकलानुष्ठानं, परमार्थतोऽ टीst :- (१) मित्रानामनी हष्टि (= सत् श्रद्धासंपन्न लो५) तृएन। अनि समान छ. ४ ते ઘાસનો અગ્નિકણ વિશિષ્ટ પ્રકાશ આપવા વગેરે સ્વરૂપ સ્વકાર્ય કરવા સમર્થ નથી તેમ મિત્રા નામની દૃષ્ટિ પણ પરમાર્થથી પોતાનું ઈષ્ટ કાર્ય કરવા સમર્થ નથી. કારણ કે સમ્યફ રીતે શુભ અનુષ્ઠાનના પ્રવૃત્તિકાળ સુધી તેવો બોધ ટકતો નથી. આનું કારણ એ છે મિત્રાદષ્ટિવાળા યોગીના બોધની શક્તિ અલ્પ હોવાથી તેનાથી તેવા સંસ્કારનું આધાન થઈ શકતું નથી કે જેનાથી કાલાંતરમાં પટુ સ્મૃતિ ઉત્પન્ન થઈ શકે. માટે તે જીવ ધર્મક્રિયા કરે તો ખોડખાંપણવાળી હોય. તેથી પ્રભુવંદનાદિ ધર્મકાર્યને ભાવથી કરી શકતો નથી. Page #155 -------------------------------------------------------------------------- ________________ १३८४ • अध्यात्मनिष्ठतया क्रियाकरणविधानम् • द्वात्रिंशिका-२०/२६ (२) तारा दृष्टिोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात् । ननुष्ठानमिति यावत् तात्पर्यम् । प्रकृते → इन्द्रियैः कर्माण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म - (निरा.२४) इति निरालम्बोपनिषद्वचनतात्पर्यमपि यथातन्त्रमनुयोज्यम् । न चैवमलमनयाऽननुष्ठानाऽऽपादिकया दृष्ट्येति वाच्यम्, अस्या दृष्ट्या भाववन्दनाद्यनुपधायकत्वेऽपि अंशतः सम्यग्बोधरूपत्वेनाऽतिमन्दशुभबन्ध-स्वल्पतमसकामनिर्जरानिमित्तत्वाऽनपायात्, अन्यथा तदुत्तरास्वपि दृष्टिषु तदनुपपत्तेरिति । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चयवृत्तौ → अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टीनामपि सतीत्वाद् - (यो.दृ.स.गा.१५ वृ. ) इत्येवं श्रीहरिभद्रसूरिभिरुक्तम् । शुक्लपक्षीयद्वितीयायाः शशिनः कालान्तरे पूर्णप्रकाशप्राप्तिवदिदं भावनीयम् । सम्मतञ्चेदं परेषामपि । तदुक्तं आत्मप्रबोधोपनिषदि → स्वल्पोऽपि बोधो निबिडं बहुलं नाशयेत् तमः ।। - (आ.प्र.२८) इति । इयञ्च मित्रा दृष्टिः चरमावर्त एव लभ्यते, तदुक्तं अध्यात्मतत्त्वालोके → अन्त्ये परावर्त इमां च दृष्टिं कल्याणरूपां लभते सुभागः । હેતુ: પરો પાવમસ્વિતાSત્ર ઘને મને નો સતિ સર્વવૃદ્ધિઃ || ૯ (તસ્વ.૩/૮૬) (२) मित्रापेक्षया मनाक् तारत्वगर्भप्रकाशशालितया यथार्थाभिधाना द्वितीया तारा दृष्टिः गोमयाऽग्निकणसदृशी आंशिकशुद्धात्मतत्त्व संवेदनगर्भा हेयोपादेयगोचरा । इयं द्वितीया दृष्टिः मित्राऽपेक्षोत्कर्षशालिनी सती अपि उक्तकल्पैव = मित्रासदृश्येव, मित्राऽऽसन्नतमतया तत्त्वतः = परमार्थतो विशिष्टस्थिति (કહેવાનો આશય એ છે કે જેમ ઘાસને આગ લાગે ત્યારે તે સળગી ઉઠે છે. ત્યાર બાદ એ આગ ઓલવાઈ જાય ત્યારે તેના કણીયા-અગ્નિકણ રહે છે. આ અગ્નિકણને બૂઝાઈ જતાં વાર ન લાગે તેમ મિત્રાદષ્ટિવાળા યોગીનો બોધ પણ લાંબો સમય ટકતો નથી. એથી તે જીવ પ્રભુવંદનાદિ ક્રિયા કરતો નથી. કરે તો પણ બોધ ભૂલાઈ જવાથી ભાવથી આરાધના ન કરે. ભાવોલ્લાસપૂર્વક વિધિ-જયણાપૂર્વક આરાધના ન કરી શકવાના લીધે તેનો બોધ નિષ્ફળપ્રાયઃ બને છે. જે આરાધના સામાન્ય ભાવથી કરે તે પણ લાંબો સમય ચાલતી નથી. માટે તેને ગુરુઉપદેશના પ્રભાવે, મિથ્યાત્વની મંદતાના સહકારથી, “મારે આત્મહિત સાધવું છે' આવી રુચિ-શ્રદ્ધા પ્રગટે છે. પણ વિપરીત નિમિત્તો મળતાં તે શ્રદ્ધા ભાંગી પડે છે. કેમ કે તે અલ્પબળવાળી છે. માટે શ્રદ્ધાસંપન્ન બોધ પણ લાંબો સમય ટકતો નથી. શાસ્ત્રબોધ કદાચ જ્ઞાનાવરણના ક્ષયોપશમથી લાંબો કાળ ટકે. પણ શ્રદ્ધાસંપન્ન, આત્મકલ્યાણરુચિવાળો બોધ લાંબો સમય ટકતો નથી. અહીં એક વાત ખાસ ધ્યાનમાં રાખવી કે સૌપ્રથમ આંશિક શુદ્ધઆત્મસ્વરૂપગોચર અનુભવજ્ઞાન મિત્રાદષ્ટિમાં મળે છે. પણ તે અતિઅલ્પકાલીન હોય છે.) (૨) તારા દૃષ્ટિ છાણના અગ્નિકણ સમાન હોય છે. આ દષ્ટિ પણ મિત્રાદષ્ટિ જેવી જ છે. અર્થાત તારાદષ્ટિવાળા યોગીનો બોધ પણ મિત્રાદષ્ટિવાળા યોગીના બોધ જેવો જ હોય છે. કારણ કે પરમાર્થથી દીર્ઘ કાળ અને વિશિષ્ટ બળથી રહિત છે. મતલબ કે મિત્રાદષ્ટિની જેમ તારાદષ્ટિમાં પણ શ્રદ્ધાસંપન્ન બોધ લાંબો સમય ટકતો નથી તથા તેનું વિશિષ્ટ બળ હોતું નથી. માટે તારાદષ્ટિ સ્વરૂપ બોધથી પણ પ્રભુવંદનાદિ ધર્મઆરાધનાના સમયે સ્મરણમાં દઢતા આવતી નથી. શાસ્ત્રોક્ત રીતે અનુષ્ઠાન કરવાની સ્મૃતિમાં મજબૂતાઈ ન હોય તો ધર્મસાધના ખોડખાંપણવાળી થાય છે. તેથી ભાવથી આરાધના Page #156 -------------------------------------------------------------------------- ________________ १३८५ • तारायां स्मृतिमूलमोक्षानुष्ठानाऽयोगः अतोऽपि प्रयोगकाले स्मृतिपाटवाऽसिद्धेः, तदभावे प्रयोगवैकल्यात्, ततः तथातत्कार्याऽभावादिति । (३) बला दृष्टिः काष्ठाऽग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनाऽत्र मनाक् स्थिति-वीर्ये। अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चाऽर्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । वीर्यविकलत्वात् = प्रयोगकालावधिकस्थिति-साङ्गसदनुष्ठानप्रयोजकसामर्थ्यशून्यत्वात् । अतोऽपि = तारातोऽपि प्रयोगकाले = चिकीर्षितानुष्ठानकरणाऽवसरे स्मृतिपाटवाऽसिद्धेः = अनुष्ठानगताऽवैकल्यप्रयोजकविशिष्टप्रणिधानविधि-यतना-श्रद्धाद्यखिलाऽङ्गोपस्थापकत्वलक्षणपटुतोपेतस्मरणाऽनुदयात् । तदभावे = निरुक्तस्मृतिपाटवाऽभावे सति कायादिना कथञ्चित्करणेऽपि क्षेपादिदोषेण प्रयोगवैकल्यात् = विकलप्रयोगभावात् । सम्यक्स्मृतिमूलं ह्यनुष्ठानं प्रोक्तं जिनेश्वरैः । अत एव धर्मबिन्दौ श्रीहरिभद्रसूरिभिः उपयोग धानता ← (ध.बि. ५/२५), → आज्ञानुस्मृतिः ← (ध. बिं. ५ / ७४) महागुणत्वाद् वचनोपयोगस्य (ध. बिं. ६/४० ) ← इत्यादिकमुक्तम्। तदुक्तं तैरेव श्रावकप्रज्ञप्तिवृत्तौ स्मृतिमूलो धर्मः ← ( श्रा. प्र. १०८ ) इति । → स्मृतिमूलं नियमानुष्ठानम् ← (आ.नि. भाग-४/पृ. ८२७, प्रथमगुणव्रतनिरूपणे) इति हारिभद्रीयाऽऽवश्यकनिर्युक्तिवृत्तिवचनमप्यत्राऽवश्यमनुस्मर्तव्यम् । यथोक्तं प्रवचनसारोद्धारवृत्तौ सिद्धसेनसूरिभिरपि → स्मृतिमूलं हि सर्वमनुष्ठानम् ← (प्र.सारो. २८० वृ.) । ततः = तस्मात् कारणात् तथातत्कार्याऽभावात् = भावतो वन्दनादिकार्याऽयोगात् । कदाचिद् व्यवहारतो विधि-यतनाद्युपेतसदनुष्ठानकरणेऽपि अज्ञानाऽनाभोगमिथ्यात्वादितो विषयकषायादिगोचरव्यक्ताऽव्यक्तपक्षपात जननेन निश्चयतः प्रयोगवैकल्यमेवात्र । यस्य कस्यचिदनुष्ठानस्य स्वल्पतमकालसाध्यस्य मानसिकनमस्कारादिलक्षणस्य विषयकषायाऽऽवेशाद्यनुपरक्तचित्ततया सम्पादनेऽपि स्वाऽभिप्रायगताया अव्यक्ततद्रुच्या अनपगमेन प्रयोगवैकल्यमत्राऽपरिहार्यमेव । अस्तु वा प्रधानद्रव्यानुष्ठानं दशाविशेषे । भाववन्दनाद्यनुपधायकत्वेऽप्यंशतः समीचीनबोधरूपत्वेनाऽवस्थाविशेषे अंशतः प्रधानद्रव्यानुष्ठानसम्पादकत्वेन चास्याः शुभकर्मबन्ध-स्वल्पतरसकामनिर्जरानिमित्तताऽनपलपनीयेति ध्येयम्। (३) आद्यदृष्टिद्वयापेक्षया आंशिक शुद्धात्मस्वरूपविषयितांशे बलवत्प्रकाशोपेतत्वाद् वन्दनादिकार्ये बलाधायकत्वाच्च यथार्थाभिधाना तृतीया बला दृष्टिः हि काष्ठाऽग्निकणतुल्या भवति । इयं उक्तबोधद्वयात् = आद्यदृष्टिद्वितयमपेक्ष्य ईषद्विशिष्टा भवति । तद्भावेन = मनाग्वैशिष्ट्यसद्भावेन अत्र = बलायां दृष्टौ मनाक् स्थिति-वीर्ये आद्यबोधद्वयापेक्षयाऽधिके भवतः | अतः = अस्मादेव कारणात् पटुप्राया स्मृतिः भवति, इह बलायां दृष्टौ प्रयोगसमये = वन्दनादिप्रयोगकाले तद्भावे च = पटुप्रायःस्मृतिसद्भावे च अर्थप्रयोगमात्रप्रीत्या केवलं सार्थकवन्दनादिसदनुष्ठानकरणप्रेम्णा यत्नलेशभावात् प्रणिधानादिगर्भप्रयत्नलेशसद्भावात् । वन्दनादौ કરવા સ્વરૂપ બોધનું કાર્ય થતું નથી. (૩) બલાદિષ્ટ કાષ્ઠના અગ્નિકણ સમાન છે. પૂર્વોક્ત બે બોધ કરતાં અહીં કાંઈક વિશિષ્ટ બોધ હોય છે. પૂર્વોક્ત બે બોધની અપેક્ષાએ અહીં વિશિષ્ટતા હોવાના કારણે બલા દૃષ્ટિમાં વર્તમાન એવા જીવના શ્રદ્ધાસંપન્ન બોધની સ્થિતિ અને શક્તિ થોડી વધારે હોય છે. આથી અહીં સ્મૃતિ લગભગ મજબૂત હોય છે. બલા દૃષ્ટિમાં પ્રભુવંદનાદિ આરાધનાના સમયે પટ્ટુપ્રાયઃ સ્મૃતિ હોવાથી માત્ર સાર્થક ધર્મારાધના વિશે પ્રીતિ હોય છે. તેથી ભાવથી પ્રભુવંદનાદિ આરાધના કરવાનો આંશિક પ્રયત્ન કરે છે. = • = Page #157 -------------------------------------------------------------------------- ________________ १३८६ • बलायां प्रधानद्रव्यानुष्ठानोपवर्णनम् • द्वात्रिंशिका-२०/२६ (४) दीपा दृष्टिीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात् । अतोऽत्रोदने स्थिति-वीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । ____ मात्रपदेनेदं सूचितं यदुत वन्दनादिप्रवृत्तौ यथा स्वाभाविकी बलवती च प्रीतिरस्यां दृष्टौ वर्तमानस्य जीवस्योपजायते तथा न वन्दनादिपरिणतौ हेतु-स्वरूपाऽनुबन्धशुद्धायां सोपजायते । प्रीतिपदेनाऽत्र भक्तिव्यवच्छेदः कृतः, तादृशपूज्यत्वबुद्धेरद्याप्यनुदयात् । ‘लेश'पदेन चेदमावेदितं यद् वन्दनादिप्रवृत्तौ बलवत्प्रीतिसत्त्वेऽपि यावती तत्सम्पादनगोचरा स्वकीया शारीर-मानसादिशक्तिः तदनिगृहनेनाऽसौ तत्र न प्रवर्तते किन्तु तन्निगृहनेनैव, उत्थानादिदोषात् यतनावरणलक्षणतथाविधवीर्याऽन्तरायाधुदयाच्च । अर्थप्रयोगमात्रप्रीत्यादिना तथास्मृत्या यदा वन्दनादौ प्रवृत्तिर्जायते तदा बाहुल्येन प्रधानद्रव्यानुष्ठानमस्यां सम्पद्यते। → स्मृतिमूलत्वात् मोक्षसाधनाऽनुष्ठानस्य 6 (प्र.सारो.२१०वृत्ति) इति प्रवचनसारोद्धारवृत्तिकृद्वचनमपीत्थं सङ्गच्छते । ततश्च यतनावरणोदयादिना भावानुष्ठानानुपधायकत्वेऽपि प्रायशः यथावसरं प्रधानद्रव्यानुष्ठानजनकत्वेनास्याः तथाविधस्मृतिजनकस्थिति-वीर्यकलितसमीचीनबोधांशतो प्रबलशुभकर्मबन्धनिरनुबन्धस्वल्पसकामनिर्जरानिमित्तता प्रतीतैव । अत एवाऽत्र प्राक्तनाऽशुभाऽनुबन्धाः अंशतः शिथिलीभवन्ति नवीनाऽशुभाऽनुबन्धाश्च बाहुल्येन न सञ्चीयन्ते, विशुद्धियोगेनाऽभिप्रायगताया विषय-कषायादिरुच्याः अनुत्थानात् । तदुक्तं योगदृष्टिसमुच्चये बलामधिकृत्य → नाऽस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते - (यो.दृ.स.५०) इति भावनीयम् । (४) आद्यदृष्टित्रितयाऽभ्यासप्रकर्षवशादुत्पद्यमाना आंशिकशुद्धात्मतत्त्वविषयितांशे दीप्रप्रकाशोपेततया यथार्थाऽभिधाना चतुर्थी दीपा दृष्टिः भवति । यथा दीपप्रभायामखिलस्थूलवस्तूनि समुपलभ्यन्ते न तु सूक्ष्माणि तथैवाऽत्राऽखिलस्थूलहेयोपादेयवस्तूनि बुध्यन्ते, न तु स्वपरिणाम-प्रणिधानादिगतसूक्ष्महेयोपादेयधर्मा इतीयं दीपप्रभासदृशी । तथाविधप्रकाशमात्रादिनेह सर्वत्र साधर्म्यमवसेयम् । प्रकृते → स्वल्पाऽपि दीपकणिका बहुलं नाशयेत् तमः ८ (आ.बो. २८) इति आत्मप्रबोधोपनिषद्वचनमपि यथागममनुयोज्यम् । ततश्च उक्तबोधत्रयात् = आद्यदृष्टित्रितयमपेक्ष्य दीप्रा विशिष्टतरा भवति । अत एव अत्र = दीप्रायां दृष्टौ उदग्रे = सातिशये स्थिति-वीर्ये = समवस्थान-सामर्थ्य भवतः । अत एवेयं सम्यक् प्रयोगकालं यावदवतिष्ठते पटुस्मृतिबीजकुशलसंस्कारांश्चाऽऽदधाति । तत् = तस्मात् कारणात् पटव्यपि = स्वभूमिकोचिताऽनुष्ठानाऽवैकल्यप्रयोजकाऽखिलाऽङ्गोपस्थापकत्वलक्षणपाटवशालिनी अपि प्रयोगसमये = सदनुष्ठानप्रवृत्त्यवसरे स्मृतिः सम्भवति। (પ્રસ્તુતમાં સાર્થક આરાધના કરવાની પ્રીતિ હોય છે. પરંતુ આરાધકપરિણતિ કેળવવા ઉપર તથાવિધ પ્રીતિ હોતી નથી. આ બાબતને જણાવવા માટે “માત્ર' શબ્દ વપરાયેલ છે. “પ્રીતિ’ શબ્દ દ્વારા અહીં ભક્તિનો નિષેધ કરેલ છે. અર્થાત્ બલાદષ્ટિમાં પ્રીતિ અનુષ્ઠાન હોય છે. પરંતુ ભક્તિ અનુષ્ઠાન નથી હોતું. બલાદષ્ટિથી પ્રીતિ અનુષ્ઠાન શરૂ થાય છે. તથા ચોથી દષ્ટિથી ભક્તિ અનુષ્ઠાન શરૂ થાય છે. આ દૃષ્ટિ પૂર્વની બે દૃષ્ટિ કરતાં બળવાન હોવાથી “બલા' એવું નામ સાર્થક છે.) (૪) દીપ્રા નામની ચોથી દૃષ્ટિ દીપકની પ્રભા સમાન છે. પૂર્વોક્ત ત્રણ પ્રકારના બોધથી અહીં બોધ અધિક ચઢિયાતો હોય છે. તેથી અહીં બોધની સ્થિતિ અને શક્તિ વધુ પ્રમાણમાં હોય છે. તેથી પ્રભુવંદનાદિ ધર્મક્રિયા કરવાના અવસરે સ્મૃતિ પણ દઢ બને છે. Page #158 -------------------------------------------------------------------------- ________________ • मिथ्यादृशां सकामनिर्जरामीमांसा • एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ तथाभक्तितो यत्नभेदप्रवृत्तेरिति एवं निरुक्तप्रकारेण भावतोऽपि व्यावहारिकसत्प्रणिधानादिभावतोऽपि, अत्र = दीप्रायां दृष्टौ द्रव्यप्रयोगः = द्रव्यप्रवृत्तिः वन्दनादौ = वन्दनादिविषयिणी, तथाभक्तितः = नमस्कार्यादिगोचरस्वकीयबोधाद्युपस्थापितामर्थप्रयोगमात्रगोचरां भक्तिमवलम्ब्य, न तु जिनवचनादितः, यत्नभेदप्रवृत्तेः = अनुष्ठानोचिताऽन्तःकरणपरिणामप्रवाहहेतुप्रयत्नविशेषोदयात् । अपिशब्देन द्रव्यसमुच्चयः कृतः । बलायामर्थप्रयोगमात्रप्रीत्या वन्दनादौ यत्नलेशोदयो दीप्रायान्त्वर्थप्रयोगमात्रभक्त्या तत्रैव यत्नविशेषोदय इत्येतावान् प्रकर्षोऽत्र विद्यत एव तथापि भ्रान्त्यादिदोषसद्भावेन जिनवचनतो यत्नविशेषानुदयादत्र 'द्रव्यप्रयोग' इत्यभिधानं सङ्गच्छत एव । परमार्थतो वचोऽसङ्गाऽनुष्ठाने एव भावाऽनुष्ठाने भवतः, प्रीति भक्त्यनुष्ठाने तु द्रव्याऽनुष्ठाने । कारणे कार्यत्वोपचारेण त्वत्र तात्त्विकाऽध्यात्म-भावनासीमाऽऽक्रान्तो वन्दनादिप्रयोग इष्यत एव सूक्ष्मबोधविरहेऽपि विवेकबाहुल्येन स्थूलहेयोपादेयगोचरबोधोत्कर्षात् । अत एवाऽस्याः पूर्वाऽपेक्षया प्रशस्तविपाकिप्रबलतर शुभकर्मबन्ध-शुभानुबन्धशालिप्रबलसकामनिर्जरानिमित्तता गीयते योगज्ञैः । ननु मिथ्यादृष्टेः सकामनिर्जरा कथं सम्भवेत् स्वल्पीयस्यपीति चेत् ? तत्कारणसद्भावादित्यवेहि । तथाहि- भगवत्यां (व्या.प्र.शत. १ उद्दे. १) औपपातिकसूत्रादी (औ.सू.७३) अकामनिर्जरया व्यन्तरेष्वेवोत्पादस्य पाखण्ड्यादीनां भणितत्वेऽपि 'चरग-परिव्वायग बंभलोगो जा' (बृ.सं. १५२ ) इत्यादिना बृहत्सङ्गहण्यादी ब्रह्मलोके तदुत्पादकथनस्य, भगवत्यां ईशानेन्द्रजीवतामली- चमरेन्द्रजीवपूरण- (भग. ३/१-२) तापसादीनाञ्चेन्द्रत्वादिपदप्राप्तेः कथनस्य सकामनिर्जरां विनाऽनुपपत्तेः । न हि कुशलमूलां बुद्धिपूर्विकां सकामनिजरां विनेन्द्रादिपदोपलब्धिः सम्भवति । तदुक्तं सिद्धसेनगणिभिः तत्त्वार्थभाष्यवृत्ती यः पुनः कुशलमूलो विपाकः (=कर्मविपाकः कर्मनिर्जरा) तपसा द्वादशविधेन परिषहजयेन वा कृतः सोऽवश्यन्तयैव बुद्धिपूर्वकः ( = सकाम : ) । तं एवंविधं गुणतः इति गुणं उपकारकं एव चिन्तयेत् यस्मात् स तादृशो विपाकः शुभमनुबध्नाति, अमरेषु तावदिन्द्र- सामानिकादिस्थानानि अवाप्नोति, मनुष्येषु च चक्रवर्ति-बलदेवमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभाऽनुबन्धः ← (त.सू. ९/ ७भा.वृ.) । = = = 9 १३८७ अथ पूरण-तामल्यादीनामिन्द्रपदप्राप्तिरकामनिर्जरयैव, तेषां बालतपस्वित्वेन निर्देशात्, तदुक्तं भगवत्यां पूरणाधिकारे तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं, बालतवोकम्मेणं... ← (भग.३/२/१४३) इत्यादि, तामल्यधिकारे चतए णं से तामली बालतवस्सी बहुपडिपुण्णाई सट्ठि वाससहस्साइं परियागं पाउणित्ता... ← (भग.३/१/१३५ ) इत्यादि । तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि मासं सोऽनशनं कृत्वा मृत्वा बालतपोवशात् । अभूच्चमरचञ्चायां चमरेन्द्रोऽर्णवस्थितिः ।। ← (त्रि.स. पु. १० / ४ / ३८६ ) इति । इत्थञ्च तेषां तपसो बालत्वाऽनुपपत्त्या सकाम - निर्जरात्वमपोद्यते इति चेत् ? मैवम्, अकामनिर्जरा- बालतपसोरैक्ये चउहिं ठाणेहिं जीवा देवत्ताए कम्मं पकरेंति, देवत्ताए कम्मं पकरेत्ता देवेसु उववज्जंति । तं जहा - (१) सरागसंजमेणं, (२) આ રીતે ભાવથી પણ ચોથી દૃષ્ટિમાં પ્રભુવંદનાદિ આરાધનામાં દ્રવ્યપ્રવૃત્તિ હોય છે. કારણ કે તથાવિધ ભક્તિથી વિશેષ પ્રકારના પ્રયત્ન દ્વારા પ્રવૃત્તિ થાય છે. આમ પહેલા ગુણઠાણાનો પ્રકર્ષ આટલો Page #159 -------------------------------------------------------------------------- ________________ १३८८ • अकामनिर्जरा - बालतपसोः भेदस्थापनम् · द्वात्रिंशिका-२०/२६ संजमाऽसंजमेणं, (३) अकामनिज्जराए, (४) बालतवोकम्मेणं ← ( औपपा. ७३ ) इति औपपातिकसूत्रे, → चउहिं ठाणेहिं जीवा देवाउयत्ताए कम्मं पकरेंति । तं जहा ( १ ) सरागसंजमेणं, (२) संजमाऽसंजमेणं, (३) बालतवोकम्मेणं, (४) अकामणिज्जराए ← (स्था. ४ । ४ । ३७३ ) इति स्थानाङ्गसूत्रे, सरागसंयमसंयमासंयमाऽकामनिर्जरा-बालतपांसि दैवस्य ← (त.सू. ६/२० ) इति तत्त्वार्थसूत्रे, सर्वभूतानुकम्पा, अगारिष्वनगारिषु च व्रतिषु अनुकम्पाविशेषः, दानं, सरागसंयमः, संयमाऽसंयमः, अकामनिर्जरा, बालतपोयोगः, क्षान्तिः शौचमिति सवेद्यस्याऽऽस्रवाः ← (त.सू. ६ । १३ - भा.) इति तत्त्वार्थभाष्ये च तयोः पार्थक्येन निर्देशाऽनुपपत्तेः, बालतपः पदे कर्मधारयसमासानङ्गीकाराच्च । तदुक्तं स्थानाङ्गवृत्तौ बाला इव बालाः मिथ्यादृशः, तेषां तपःकर्म- तपःक्रिया बालतपःकर्म ← (स्था. ४/४ / ३७३ वृत्ति) ← इति । तत्त्वार्थभाष्ये अपि बालो मूढ इत्यनर्थान्तरम्, तस्य तपः = बालतपः ← ( त.भा. ६।२०) इत्युक्तम् । ततश्च बालतपसः सकामनिर्जरात्मकत्वसम्भवेन न मिथ्यादृशामपि सकामनिर्जराऽनुपपत्तिः । सा च सानुबन्धा निरनुबन्धा वेत्यन्यदेतत् । तदुक्तं सेनप्रश्नोत्तरे अपि प्रथमोल्लासे सम्यग्दृष्टिव्यतिरिक्तानां जीवानां सर्व्वथा निर्जरा नास्ति एव इति वक्तुं न शक्यते । “अणुकंपऽकामनिज्जर, बालतवो दाण-विणय-विब्भंगे। संजोगविप्पओगे वसणूसवइड्डि-सक्कारे।।” ( आ. नि. ८४५ ) इति आवश्यक निर्युक्तौ मिथ्यादृशां सम्यक्त्वप्राप्तिहेतुष्वकामनिर्ज्जराया उक्तत्वात् केषाञ्चिच्चरकपरिव्राजकादीनां स्वाभिलाषपूर्व्वकं ब्रह्मचर्यपालनादत्तादानपरिहारादिभिब्रह्मलोकं यावद् गच्छतां सकामनिर्ज्जराया अपि सम्भवाच्चेति ← (से .प्र. उल्लास- १/प्रश्न- १७- पृ. ३) इति । सेनप्रश्नोत्तर एव तृतीयोल्लासे अपि क्रियावादिनामक्रियावादिनां च केषाञ्चित् सकामनिर्जरापि भवतीत्यवसीयते यतोऽकामनिर्जराणामुत्कर्षतो व्यन्तरेष्वेव, बालतपस्विनां चरकादीनां तु ब्रह्मलोकं यावदुपपातः प्रथमोपाङ्गादावुक्तोऽस्तीति, तदनुसारेण पूर्वोक्तानां सकामनिर्जरेति तत्त्वम् ← (से .प्र.उ.३) इति कथितम्। आसन्नमुक्तिगामिनो मिथ्यादृष्टेरपि चरमावर्तकाले मिथ्यात्वमन्दतायां ग्रन्थिदेशसमीपे कर्मक्षयोद्देशेन तपश्चर्यादिसम्भवात् सकामनिर्जराऽनपलपनीयैव, तल्लक्षणसाम्राज्यात् । तदुक्तं प्रवचनसारोद्धारवृत्तौ → 'कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि सकामा शमिनां मता ।। ← (प्र.सारो.द्वार-६७/गा.५७३/निर्जराभावना-श्लो. ३-पृष्ठ- ४६१ ) इति । → निरासक्त्या कृतं कर्म निर्जरार्थं प्रजायते ← ( म.गी. ३ / २८) इति महावीरगीतावचनादपि स्वात्मशुद्ध्युद्देशेन निर्निदानानुष्ठानप्रवणानां मिथ्यादृशामपि सकामनिर्जराऽनाविलैव । चरमावर्तकालशुक्लपाक्षिकत्वाऽपुनर्बन्धकत्व-मित्रादियोगदृष्टिसद्योगावञ्चकादियोग-कुलयोगित्वादीच्छादियम-शमदमादिगुणगणबलेन मिथ्यादृशां सकामनिर्जराऽनपलपनीयैव । प्रकृते गुणनिबन्धना हि विशिष्टनिर्जरा ← ( श्रा. प्र. ३५ ) इति श्रावकप्रज्ञप्तिवृत्तौ श्रीहरिभद्राचार्योक्तिरपि सुसंवादिनी वर्तते । तदुक्तं सेनप्रश्नोत्तरे चतुर्थोल्लासे अपि ये चरक परिव्राजकादिमिथ्यादृष्टयोऽस्माकं कर्म्मक्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकष्टं कुर्वन्ति तेषां तत्त्वार्थभाष्यवृत्ति - समयसारसूत्रवृत्ति-योगशास्त्रवृत्त्यादिग्रन्थानुसारेण सकामनिर्ज्जरा भवतीति सम्भाव्यते, यतो योगशास्त्रचतुर्थप्रकाशवृत्तौ सकामनिर्जराया हेतुर्बाह्याऽभ्यन्तरभेदेन द्विविधं तपः प्रोक्तं, तत्र ' षट्प्रकारं बाह्यं तपो, बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्पर = = Page #160 -------------------------------------------------------------------------- ________________ • दीप्रायां शुभानुबन्धिसकामनिर्जरासिद्धिः प्रथमगुणस्थानकप्रकर्ष' एतावानिति समयविदः । प्रत्यक्षत्वात् कुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच्चेति (यो . शा. ४ / ८९ वृत्ति) । तथा- 'लोकप्रतीतत्वात्कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यत्वाद् बाह्यत्वमिति (उत्त. ३० / ७ बृ.वृ.) त्रिंशत्तमोत्तराध्ययनचतुर्दशसहस्त्रीवृत्तौ । एतदनुसारेण षड्विधबाह्यतपसः कुतीर्थिकाऽऽ सेव्यत्वमुक्तं परं सम्यग्दृष्टिसकामनिर्ज्जरापेक्षया तेषां स्तोका भवति, यदुक्तं भगवत्यष्टमशतकदशमोद्देशके 'देसाराहए' (भ.सू. ८/१० / ३५३ ) इति । 'बालतपस्वी स्तोकमंशं मोक्षमार्गस्याऽऽराधयतीत्यर्थः, सम्यग्बोधरहितत्वात्क्रियापरत्वाच्चेति ( भगवतीवृत्ति-८/१०/३५३) तया च मोक्षप्राप्तिर्न भवति, स्तोककर्म्माशनिर्ज्जरणात्, भवत्यपि च भावविशेषाद् वल्कलचीर्यादिवत् । यदुक्तं “आसंबरो अ सेयंबरो अ बुद्धो य अहवा अन्नो वा । समभावभाविअप्पा, लहेइ मुक्खं न संदेह ।।” ( सम्बोधप्रकरण - २ ) ← इति (से. प्र. उल्लास ४ / प्रश्न - १०५ ) । प्रकृते दीप्रायां दृष्टौ शुभाऽनुबन्धशालिप्रबलसकामनिर्जराऽनभ्युपगमे से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलेसमाणे विजा विसुज्झमाणे वि जाणइ । से णं पुव्वामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्मं रोएति, समणधम्मं रोएत्ता चरित्तं पडिवज्जइ, चरित्तं पडिवज्जित्ता लिंगं पडिवज्जइ । तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं, सम्मद्दंसणपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहिं से विब्भंगे अन्नाणे सम्मत्तपरिग्गहिए ओही परावत्तइ ← ( भग. ९ / ४ / ३६६ ) इति भगवतीसूत्रवचनप्रबन्धोऽपि अश्रुत्वा केवलिप्रकरणगतो नोपपद्येत । ततश्चैतत्सर्वं काव्यप्रकाश-ध्वन्यालोकादिदर्शितेन 'सोऽयमिषोरिव दीर्घ-दीर्घतरो व्यापारः' (का.प्र.५/४७, ध्व . १ / ४ ) इतिन्यायेन गम्भीरधियाऽऽद्ययोगदृष्टिचतुष्टये यथागममनुसन्धेयम् । इत्थञ्च प्रधानद्रव्याऽऽज्ञायोगप्रकर्षोऽप्यत्रैव विश्राम्यति, प्रथमगुणस्थानकलभ्यप्रकृष्टबोधभावादिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः = जिनागमवेदिनो व्याचक्षते । प्रकृते गुणा ज्ञानदर्शन-चारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरेतेषां शुद्धयशुद्धिप्रकर्षाऽपकर्षकृतः स्वरूपभेदः, तिष्ठन्ति अस्मिन् गुणा इति कृत्वा । गुणानां स्थानं गुणस्थानम् । मिथ्यादृष्टेः गुणस्थानं मिथ्यादृष्टिगुणस्थानम् ← (पं.सं.भा-१/ पृ. ४१ - वृत्ति ) इति पञ्चसङ्ग्रहवृत्तिकृदुत्तिरप्यवधेया । सूत्रकृताङ्गवृत्तिकृतामप्येवमेवाभिप्रायः (सू.कृ.२ ।२ ।२ । ३२ वृ.) । तदुक्तं प्रवचनसारोद्धारवृत्तौ श्रीसिद्धसेनसूरिभिः कर्मस्तववृत्तौ च देवेन्द्रसूरिभिः प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः ← (प्र. सारो. १३०२ वृत्ति, क. स्त. २ वृत्ति ) इति । विनयविजयोपाध्यायेन काचिन्मनुजपरवादिवस्तुगोचरा तेषामप्यविपर्यस्ता प्रतिपत्तिर्भवेत् ← ( द्र. लो. प्र. पृष्ठ- ४८२ ) इत्येवं लोकप्रकाशे द्रव्यविभागे मिथ्यादृष्टीनां गुणस्थानकसम्भवः सामान्यतो दर्शितः । હોય છે. એમ આગમવેત્તાઓ કહે છે. (ભાવ અનુષ્ઠાનમાં વંદનીય વગેરે પ્રત્યે જેવા પ્રકારનો અહોભાવ, આદરભાવ, રુચિ, શ્રદ્ધા વગેરે હોય છે તેવા પ્રકારનો અહોભાવ વગેરે ચોથી દૃષ્ટિવાળા જીવોને નથી હોતો. આથી ભાવ અનુષ્ઠાનમાં જેવા પ્રકારના અહોભાવ વગેરેથી વંદનાદિ ધર્મપ્રવૃત્તિ થાય તેવા પ્રકારના અહોભાવ વગેરેથી વંદનાદિ ધર્મપ્રવૃત્તિ ચોથી દૃષ્ટિમાં નથી થતી. તેથી ચોથી દૃષ્ટિમાં દ્રવ્યઅનુષ્ઠાન હોય છે, ભાવઅનુષ્ઠાન નહિ. १. हस्तादर्शे '... स्थानप्रकर्ष' इति पाठः । = १३८९ = Page #161 -------------------------------------------------------------------------- ________________ १३९० • सम्यग्दर्शनान्तरङ्गोपायदर्शनम् • द्वात्रिंशिका-२०/२६ वस्तुतस्तु व्यक्तगुणस्थानमपुनर्बन्धकदशायां तादृशकुशलाऽनुष्ठानयुक्तत्व एवाऽङ्गीक्रियते नयविशेषाभिप्रायेण । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → अपुनर्बन्धको यस्माद् गुणस्थानकमेव हि । मिथ्यादृष्टिरपि ह्युक्तः स च तादृक्रियान्वितः ।। (ब्र.सि.स. ५४) इत्युक्तम् । एतेन → मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन गुणस्थानकत्वसिद्धेः - (ध.सं.१८/ पृ.४५) इति धर्मसङ्ग्रहवृत्तिकृद्वचनमपि व्याख्यातम् । दीप्रायां दृष्टाववस्थितेन योगिना → 'भासा-मइ-बुद्धि-'विवेग-"विणयकुसलो 'जियक्ख गंभीरो । 'उवसमगुणेहिं जुत्तो निच्छय-ववहारनयनिउणो ।। १°जिण-गुरु-सुयभत्तिरओ ११हिय-मियपियवयणपिरो धीरो१२ । संकाइदोसरहिओ१३ अरिहो सम्मत्तरयणस्स ।। ८ (द.शु. २५०/२५१) इति दर्शनशुद्धिप्रकरणप्रदर्शितानि त्रयोदशगुणरत्नानि समुपादीय, सिद्धर्षिगणिदर्शितरीत्या सततं → अवधीरणीयो भवप्रपञ्चः, आराधनीयो विलीनरागद्वेषमोहोऽनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णः परमात्मा, वन्दनीयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः साधवः, प्रतिपत्तव्यानि जीवाऽजीव-पुण्य-पापाऽऽश्रव-संवर-निर्जरा-बन्ध-मोक्षलक्षणानि नवतत्त्वानि, सर्वथा पेयं जिनवचनाऽमृतं, नेयं तदङ्गाऽङ्गीभावेन, अनुष्ठेयमात्महितं, उपचेयं कुशलं, विधेयं निष्कलङ्कमन्तःकरणं, हेयं कुविकल्पजल्पजालं, अवसेयं भगवद्वचनसारं, विज्ञेयं रागादिदोषवृन्दं, लेयं सुगुरुसदुपदेशभेषजं, देयं सततं सदाचरणे मानसं, अवगेयं दुर्जनप्रणीतकुमतवचनं, निमेयं महापुरुषवर्गमध्ये स्वरूपं, स्थेयं निष्पकम्पचित्तेन - (उपमितिभव. भा.२/प्रस्ताव-७/पृ.२२०) इति । इत्थञ्च चतुर्दशपूर्वधरसमरादित्यवाचकोक्तरीत्या (हरिभद्रसूरिकृत समरादित्यकथाभव ९/पृ.९४७) वीतरागादिदर्शनेन, विशुद्धधर्मश्रवणेन, गुणाधिकसङ्गमेन, पक्षपातेन गुणेषु, तथाभव्यतानियोगेन, अनुकम्पादिभावनया, पूर्वोक्तेभ्यः (पृ.१७८,६२६,१३८८) → अणुकंपऽकामणिज्जर-बालतवे दाण-विणय-विब्भंगे। संयोग-विप्पओगे वसणुसवइड्ढि-सक्कारे ।। अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । संमद्दसणलंभो, विरयाविरईइ विरइए।। - (आ.नि.८४५,८४८) इति आवश्यकनियुक्तिदर्शितेभ्यः यस्य कस्यचिदपि निमित्तस्य सम्यक्परिणमने, → आदे हि कम्मगंठी जा बद्धा विसयरागरागेहिं । तं छिन्दन्ति कयत्था तव-संजम-सीलगुणेन ।। - (शी.प्रा. २७) इति शीलप्राभृतदर्शितरीत्या तपश्चर्यादिसचिवस्य, → दिढे सुएऽणुभूए कम्माण खए कए उवसमे अ । मण-वयण-कायजोगे अ पसत्थे लब्भए बोही ।। 6 (आ.नि.८४४) इति आवश्यकनियुक्त्यनुसारेण प्रशस्तयोगादौ प्रवृत्तस्य, कर्मप्रकृतिवृत्त्यनुसारेण जघन्येन तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन च शुक्ललेश्यायां वर्तमानस्य, (क प्रकृति. उपशमनाकरण-गा.४ मलय.वृ.) यद्वा अवस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामधिकृत्य तु → सम्मत्तसुयं सव्वासु लहइ (आ.नि.८२२) इति आवश्यकनियुक्तिवचनात् सर्वासु लेश्यासु वर्तमानस्य, सूक्ष्मेषु आत्मपरिणामविशेषरूपेषु (आचाराङ्ग ११२ वृत्ति) अध्यवसायेषु अनुभागबन्धस्थानाऽपराभिधानेषु (पञ्चसङ्ग्रह द्वार-२) प्रशस्तेषु समवस्थितस्य, विशिष्टकर्मक्षयोपशमतो दुर्भेदभावकर्मग्रन्थिभेदद्वारेण वक्ष्यमाणा स्थिरा दृष्टिः सम्पद्यते। समरादित्यराजकुमारोपदेशश्रवणे तन्मित्राणामशोकादीनां सम्यक्त्वोत्पादावसरे श्रीहरिभद्रसूरिभिः પરંતુ આ દ્રવ્યઅનુષ્ઠાન પ્રધાન હોય છે, અપ્રધાન નહિ. વચનાનુષ્ઠાનની ભૂમિકા ન હોવાથી આ દૃષ્ટિમાં ભાવઅનુષ્ઠાન માન્ય નહિ હોય એમ જણાય છે. પ્રથમ ગુણસ્થાનકે રહેલા જીવના આધ્યાત્મિક ગુણવિકાસની પરાકાષ્ઠા ચોથી દીપ્રા દૃષ્ટિમાં હોય છે. એવું શાસ્ત્રજ્ઞોનું કથન છે.) For Private & Personal use only Page #162 -------------------------------------------------------------------------- ________________ • जटाविच्छेदनिर्देश: • १३९१ (५) स्थिरा च भिन्नग्रन्थेरेव सा च रत्नाऽऽभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती समरादित्यकथायां तहाभव्वयाए असोयाईण विचित्तयाए कम्मपरिणामस्स, कुमारसन्निहाणसामत्थेण, विसुद्धयाए जोयाण, उक्कडयाए वीरियस्स वियम्भिओ कुसलपरिणामो, वियलिओ किलिट्ठकम्मरासी, अवगया मोहवासणा, तुट्टा असुहाणुबंधा, जाओ कम्मगण्ठिभेओ, खओवसममुवगयं मिच्छत्तं, आविहूओ सम्मत्तपरिणामो ← (स.क.भव / ९ पृ.८७९) इति यदुक्तं तदत्राऽपि योजनीयम् । दर्शितगुणानामसाधारणत्वाद्युज्यत एतत् । अत एवोक्तं धर्मबिन्दो भवन्ति त्वल्पा अप्यसाधारणगुणाः कल्याणोत्कर्षसाधकाः ← (ध. बिं. ४ / २१ ) इति पूर्वोक्तं (पृ. ८३०) भावनीयम् । एतेन अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः । योगाभ्यासस्तथाऽल्पोऽपि महापापं विनाशयेत् ।। ← (शि.पु.वायुसंहिता-२६) इति शिवपुराणवचनमपि व्याख्यातम् । यदपि संयुक्तनिकाये देवतासंयुक्ते शक्तिवर्गे जटासूत्रे सीले पतिट्ठाय नरो सपञ्ञ चित्तं पञ्ञञ्च भावयं । आतापी निपको भिक्खु सो इमं विजटये जटं । । येसं रागो च दोसो च अविज्जा च विराजिता । खीणासवा अरहन्तो तेसं विजटिता जटा ।। यत्थ नामञ्च रूपञ्च असे उपरुज्झति । पटिघं रूपसञ्ञा च एत्थेसा छिज्जते जटा || ← (सं.नि. १ । १ । ३ ।३ । २३ पृ. १६ ) इति सुगतेनोक्तं तदप्यत्राऽतिगम्भीरधियाऽनुयोज्यं ग्रन्थिभेदकामिभिः बहुश्रुतैः । पञ्ञञ्च प्रज्ञां च, आतापी तपस्वी, निपको विवेकशीलः, विजये विघटयेत्, ट जटां ग्रन्थिमिति यावत्, विराजिता विशोषिताः, पटिघं प्रतिहिंसा, शिष्टं स्पष्टम् । एतद्रहस्यं तु द्वाविंशतितमद्वात्रिंशिकायां ( द्वा. २२ / २४ पृ. १५२५) दर्शयिष्यामः । = = = = (५) साम्प्रतं पञ्चमी दृष्टिः स्थिरा उच्यते, हेयोपादेयगोचरसूक्ष्मविवेकस्थैर्यात् । सा च भिन्नग्रन्थेरेव भवति, तस्या ग्रन्थिभेदोपहितत्वात् । इत एवाऽऽरभ्य शुद्धात्मतत्त्वगोचरो व्यक्तः स्वाऽनुभवप्रकाश उपजायते क्रमशो वर्धते विशुध्यति चाऽग्रे । तदुक्तं अध्यात्मगीतायां सम्यग्दृष्टिमनुष्याणां स्वानुभवः प्रकाशते । तदुत्तरे गुणस्थाने विशेषतारतम्यता ।। ← (अध्या. गी. ३०९) इति । अत एव च सा रत्नाभा भवति । तदवबोधः = भिन्नग्रन्थेरवबोधो हि रत्नभास्समानः । यथा स्नेहपरिवर्धिताऽपि दीपप्रभा पवनादिना कम्पते, स्नेहं हरति उत्तपते, मलिनीभवति फुत्कारेण च विलीयते तथा नायमिति रत्नप्रभातुल्यो भवति । प्रकृते → मरुद्भिः पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् । विषयस्नेहरहितो रत्नदीपः प्रकाशते ।। ← (सु. नी. ७/७ ) इति सुभाषितनीविवचनं नोत्तपते न स्नेहं हरति न निर्वाति न मलिनो भवति । तस्योज्ज्चलो निशि निशि प्रेमा रत्नप्रदीप इव ।। ← ( आ.श.३१७) इति आर्यासप्तशतीवचनं अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते रक्ता रत्नदीपा इवोत्तमाः ।। ← ( शां. प . १३/५, सु. ल. पृ.१०६) इति शार्ङ्गधरपद्धति-सुभाषितसुधानन्दलहर्योः वचनं च यथागमं योजनीयम् । एतेन → अपेक्षन्ते न पात्राणि न स्नेहं न दशान्तरम् । सदा लोकहिताऽऽसक्ता रत्नदीपा इवोत्तमाः ।। ( ) ← इत्यपि व्याख्यातम्। तद्भावः = सम्यग्दृष्टिपरिणामो हि अप्रतिपाती, आध्यात्मिकप्रतिपातोपनायकविशिष्टाऽभिनवकर्मबन्धानुपार्जनात् । प्राक्कृतकर्मोदयतः प्रतिपातसम्भवेऽपि सम्यक्त्वोपस्थितिकालीन = = = (૫) પાંચમી સ્થિરા નામની યોગદૃષ્ટિ ગ્રંથિભેદને કરનારા સમ્યગ્દષ્ટિ જીવોને જ હોય છે. તે રત્ન જેવી છે પાંચમી દૃષ્ટિવાળા યોગીનો બોધ રત્નની પ્રભા જેવો સ્થિર હોવાથી તેનું નામ સ્થિરા દૃષ્ટિ છે. પાંચમી ષ્ટિવાળા યોગીઓનો ભાવ અપ્રતિપાતી હોય છે, વર્ધમાન હોય છે, આધ્યાત્મિકવિઘ્નશૂન્ય Page #163 -------------------------------------------------------------------------- ________________ १३९२ • स्थिरायां प्रणिधानादिवैविध्यम् • द्वात्रिंशिका-२०/२६ प्रवर्धमानो निरपायो नाऽपरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति ।। बध्यमानकर्मनिमित्तकप्रतिपाताऽसम्भव एव, कण्टकविघ्नोपनायककर्मबन्धकरणेऽपि पूर्वकृतकुकर्मोदयं विना स्वरसतो ज्वर-दिङ्मोहस्थानीयविघ्नोपनायककर्माऽनुपार्जनात् । ___ इत्थं सम्यग्दृष्टिपरिणामोऽप्रतिपाती सन् काल-भवितव्यतादिपरिपाकानुसारेण मन्दतया तीव्रतया वा प्रवर्धमानः सानुबन्धप्रबलसकामनिर्जरामुपदधानो निरपायः = सूक्ष्मविवेकदृष्टिप्रभावेन नरक-तिर्यग्गतिनपुंसकवेद-स्त्रीवेद-हुण्डकसंस्थान-सेवार्तसंहनन-स्थावर-सूक्ष्माऽपर्याप्त-साधारणदशा-दुर्भगाऽनादेय-स्त्यानर्द्धित्रिकाऽशुभविहायोगत्यादिलक्षणाऽपायजनकक्लिष्टकर्मबन्धाऽनुपधायकः 'असंतापगे परिवारस्स' (पं.सू.२) इति पञ्चसूत्रवचनाद् नाऽपरपरितापकृत् प्रत्युत विवेकगर्भ-मैत्र्यादिभावनाभाविततया स्वस्य परेषाञ्च परितोषहेतुः = आद्यदृष्टिचतुष्टयजन्यतोषादधिको यस्तोषस्तस्य कारणं तथा प्रायेण = बाहुल्येन प्रणिधानादियोनिः = पारमार्थिक-परिशुद्धप्रणिधान-प्रवृत्त्यादिहेतुः। न च दीप्रायामपि प्रणिधानं पूर्वमावेदितं भवद्भिरिति कथं नाऽनेन साकं तस्य विरोधः ? इति शङ्कनीयम्, तत्र व्यवहारनयाभिप्रेतं चितैकाग्र्यनिमित्तस्मृतिपाटवप्रभृतिलक्षणं प्रणिधानमावेदितम्, अत्र तु पूर्वं योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/११ भाग-३ पृ.६९६) दर्शितं नैश्चयिकमिति विरोधाऽभावादिति भावनीयम् । ननु स्थिरायां → शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् - (अ.सा.१८/१५०) इति अध्यात्मसारवचनानुसारतः सर्वदैव सम्यक्त्वादिगोचरप्रणिधानादिः स्यादिति 'प्रायेण' इति पदमनतिप्रयोजनमिति चेत् ? मैवम्, प्रकृते प्रणिधानादेर्न सम्यक्त्वादिगोचरताऽभिमता किन्तु अहिंसादियमगोचरतैव । सा तु निकाचितकर्मपारवश्येन परदारोपसेवनादिकाले निवर्ततेऽपि । एतद्बोधनाय 'प्रायेण' पदस्याऽऽवश्यकत्वादित्यवधेयम् । स्थिरायां हि महामोहादिपलायनेन विशालीभवति कुशलाशयः, क्षीयन्तेतमां प्राचीनक्लिष्टकर्माणि, पूर्ववन्न बध्यन्ते नूतनानि, संप्रविलीयते दुरितानुबन्धः, निवर्तन्ते मिथ्याविकल्पाः, प्रहीयते भवसन्तानः, समुल्लसति जीववीर्यं, निर्मलीभवत्यात्मा, प्रविघाटयति चित्ताऽपवरकाऽऽवरणकपाटं, ततः प्रादुर्भवन्ति स्वाभाविकगुणविशेषाः, विलोकयति तानयं विमलसंवेदनाऽऽलोकेन, ततः समुपजायतेऽनभिष्वङ्गाऽऽनन्दसन्दोहः, उपशाम्यति बहुदोषजनकविषयतृष्णेत्येवमपवर्गमार्गे द्रुतमभिसर्पत्ययं निजभवितव्यता-भवस्थित्यादिसहायेनेत्यायूह्यम् । હોય છે, બીજાને નુકશાનકારક નથી હોતો, પરિતોષનું કારણ હોય છે. તથા પ્રાયઃ પ્રણિધાનાદિ આશયનું કારણ હોય છે. (દીપકનો પ્રકાશ પવન વગેરેથી બૂઝાઈ જાય છે તથા સૂક્ષ્મ ચીજને દેખાડતો નથી. જ્યારે તલકરત્ન વગેરે રત્નોનો પ્રકાશ પવન વગેરેથી બૂઝાતો નથી અને સૂક્ષ્મ વસ્તુને દેખાડે છે. તેમ દીપ્રાદષ્ટિ સુધી બોધ વિપરીત નિમિત્તોથી બૂઝાઈ જાય છે તથા પ્રથમ ચારદષ્ટિવાળો જીવ “એક સિદ્ધ રહે ત્યાં અનંતા સિદ્ધ ભગવંત રહે, “જે મોક્ષનું કારણ તે સંસારનું કારણ વગેરે સૂક્ષ્મ બાબતોને તથા નય, નિલેપ, પ્રમાણ, સપ્તભંગી, સક્લાદેશ, વિક્લાદેશ વગેરે સૂક્ષ્મતમ ભાવોને અસંદિગ્ધ રીતે સમજી શક્તો નથી. જ્યારે સ્થિરાદષ્ટિનો બોધ વિપરીત નિમિત્તો મળવા છતાં રવાના નથી થતો તથા ઉપરોક્ત સૂક્ષ્મભાવોને શાસ્ત્રાધારે નિઃસંદેહ રીતે સમજી શકે છે, ભગવાનના આશય મુજબ તે પદાર્થોને હૃદયથી સ્વીકારી શકે છે. માટે પ્રથમ ચાર દૃષ્ટિનો બોધ સ્થૂલ અને અસ્થિર કહેવાય છે જ્યારે પાછલી ચાર દૃષ્ટિનો બોધ સૂક્ષ્મ અને સ્થિર કહેવાય છે.) Page #164 -------------------------------------------------------------------------- ________________ • कान्तायां शुद्धोपयोगानुसारिक्रिया • १३९३ (६) कान्ता तु ताराऽऽभा, तदवबोधस्ताराभास्समानः । अतः स्थित एव प्रकृत्या । निरतिचारमत्राऽनुष्ठानं शुद्धोपयोगाऽनुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । (७) प्रभाऽर्काऽऽभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, यदपि गोपेन्द्रेण निवृत्ताधिकारायां प्रकृतौ धृतिः, श्रद्धा, सुखा, विविदिषा, विज्ञप्तिरिति तत्त्वधर्मयोनयः ← (ललितविस्तरा पृ. ४९ ) इत्युक्तं तदपि आद्य दृष्टिपञ्चके ललितविस्तरानुसारेण योज्यम् । तथाहि- मित्रायां निःश्रेयसधर्मभूमिकारूपमार्गबहुमानादिगुणनिबन्धनभूता धृतिः सम्पद्यते भगवतश्च तदा तेषु तत्त्वतोऽभयदातृत्त्वम् । तारायां तत्त्वावबोधनिबन्धना श्रद्धा धृतिजन्या सज्जायते भगवतश्च परमार्थतः तान् प्रति चक्षुर्दातृत्वम् । बलायां दृष्टौ धृति - श्रद्धाजन्या विविदिषादिजननी निर्दोषा सुखासिकाऽऽविर्भवति भगवतश्च वस्तुतो मार्गदातृत्वम् । दीप्रायां दृष्टौ भयार्त्तसमाश्वासस्थानकल्पा तत्त्वचिन्तनरूपाऽध्यवसायात्मिका विविदिषा प्रादुर्भवति भगवतश्चार्थगत्या दीप्रायामवस्थितान् प्रति शरणदातृत्वम् । स्थिरायां च दृष्टौ धृतिश्रद्धा-सुखाद्युपहिता सम्यग्दर्शनात्मिका विज्ञप्तिरुपपद्यते भगवतश्चेह स्थितान् जीवानधिकृत्य भावतो बोधिदातृत्वमिति सूक्ष्ममीक्षणीयम् । = (६) षष्ठी कान्ता दृष्टिः ताराभा । तदवबोधः एतदृष्टिवर्तिजीवबोधः ताराभास्समानो भवति । अतः अस्मात् कारणात् स्थित एव प्रकृत्या = स्वभावतः । निरतिचारं अत्र = कान्तायां दृष्टौ अनुष्ठानं = स्वगुणस्थानकयोग्याऽनुष्ठानाऽऽसेवनं, उदग्रौचित्य - विवेकदृष्टि-यतनावरणकर्मक्षयोपशमादितः। अंशतोऽप्यप्रशस्तकषायराहित्येन शुद्धोपयोगानुसारि केवलनिर्विकल्पाऽसङ्गसाक्षिमात्रशुद्धज्ञायकस्वभावानुसारि तदनुष्ठानं भवति । तदपि विशिष्टाऽप्रमादसचिवं निद्रा-विषय- कषायादिप्रमादरहितशास्त्राज्ञाशुद्धाऽसङ्गप्रयत्नसहायं, विनियोगप्रधानं स्वात्मतुल्यपरफलकर्तृत्वाऽऽशयमुख्यं भवति यतः तद् गम्भीरोदाराशयं = गम्भीरोदाराशयप्रयुक्तमिति। गम्भीरोदाराशयप्रयुक्तत्वादेवेदमनुष्ठानं विनियोगप्रधानमिति भावः । (७) विशदतरविवेकोपेतकान्ताऽभ्यासप्रकर्षवशाज्जायमाना प्रकृष्टचैतन्यप्रकाशशालितया यथार्थाऽभिधाना सप्तमी प्रभा दृष्टिः अर्काऽऽभा भवति । प्रकृते विवेकेनाऽऽत्मनोऽज्ञानं येषां नाशितमात्मना । तेषां विकाशमायाति ज्ञानमादित्पवत्यरम् ।। ← ( ग.गी. ४ / १५ ) इति गणेशगीतावचनमपि योज्यम् । तदवबोधः तरणिभास्समानः = सूर्यप्रकाशतुल्यः सन् सद्ध्यानहेतुरेव सर्वदा भवति, शुद्धात्मद्रव्योत्थितस्य शुद्धात्मद्रव्यग्रहणप्रवणप्रकृष्टस्पर्शज्ञानीयाऽस्खलितप्रवाहस्य शुद्धचैतन्यरूपेण परिणतस्य सदा धर्म-शुक्लध्यानोपनायकत्वात् । तदुक्तं षोडशके स्पर्शस्त्वक्षेपतत्फलः ← ( षो. १२/१५)। अन्तर्मुहूर्त्तात् परतो विवक्षितध्यानोपरमे तु चिन्तन - भावनाऽनुप्रेक्षादौ चित्तं विश्राम्यति, तदनु पुनर्ध्यानान्तराऽऽरोहणे प्रवर्तते । अत एव न इह प्रभायां प्रायो विकल्पाऽवसरः ध्यानाऽनुपयोगिसङ्कल्प-विकल्पाऽवकाशः, (૬) કાન્તાદૃષ્ટિ તારા સમાન હોય છે. છઠ્ઠી યોગદૃષ્ટિમાં રહેલા યોગીનો બોધ તારાની કાંતિ સમાન કાંત = તેજસ્વી હોય છે. માટે સ્વભાવથી જ તેનો બોધ સ્થિર જ હોય છે. કાંતાદૃષ્ટિમાં અનુષ્ઠાન નિરતિચાર, શુદ્ધ ઉપયોગને અનુસરનારું, વિશિષ્ટ પ્રકારના અપ્રમત્તભાવની સહાયતાવાળું, વિનિયોગની મુખ્યતાવાળું તેમ જ ગંભીર-ઉદાર આશયવાળું હોય છે. (૭) પ્રભા દૃષ્ટિ સૂર્ય જેવી હોય છે. આ દિષ્ટમાં રહેલા યોગીનો બોધ સૂર્યની પ્રભા સમાન હોય १. 'तु' पदं मुद्रितप्रतौ नास्ति । = = = - Page #165 -------------------------------------------------------------------------- ________________ द्वात्रिंशिका - २०/२६ • प्रभायां शास्त्रभारापगमः • १३९४ प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्राऽन्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिपरानुग्रहकर्तृता, नाशः, निर्विकल्पदशाऽऽरोहणेन विकल्पदशायाः क्षीयमाणत्वात् । प्रकृते नाऽध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन । एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।। ← ( सं . गी. ६ /१०१) इति संन्यासगीतावचनमपि यथागममनुयोज्यम् । → शास्त्रसंज्ञां तथा लोकसंज्ञां कीर्त्यादिवासनाम् । नाम-रूपादिमोहं च त्यक्त्वाऽऽत्मनि तो भव ।। ← (अध्या.गी. ५६ ) इति अध्यात्मगीतावचनमप्यस्यां लब्धाऽधिकारं भवति । प्रशमसारं प्रकृष्टोपशमरसप्रधानं परिशुद्धनैश्चयिकाऽखण्डरत्नत्रयगोचराऽपरोक्षाऽनुभवोपस्थापितं सुखं इह प्रभायां वर्तते, रागादिविभावदशायाः क्षीणत्वात् । अत एव अत्र दृष्टौ अन्यशास्त्राणि अकिञ्चित्कराणि तल्लभ्यस्योपलब्धत्वात्, तत्सीमाऽतिक्रान्तप्रायत्वाच्च । → न तर्कं पठेत्, न शब्दमपि, बृहच्छब्दान्नाऽध्यापयेत् ← ( ना. परि. ५ / ९) इति नारदपरिव्राजकोपनिषद्वचनं, → अमृतेन तृप्तस्य पयसा किं प्रयोजनम् ? । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति ? ← (पै.४/९) इति पैङ्गलोपनिषद्वचनं, भारो विवेकिनः शास्त्रं ← (महो. ३/१५) इति च महोपनिषद्वचनं, पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः । स्वात्मप्रकाशरूपं तत् किं शास्त्रेण प्रकाश्यते ? ।। ← (यो . शि. ५ ) इति योगशिखोपनिषद्वचनं, स्वरूपाऽनुसन्धानव्यतिरिक्ताऽन्यशास्त्राऽभ्यास उष्ट्रकुङ्कुमभारवद् व्यर्थः । न योगशास्त्रप्रवृत्तिः । न साङ्ख्यशास्त्राभ्यासः । न मन्त्रतन्त्रव्यापारः । नेतरशास्त्रप्रवृत्तिर्यतेरस्ति ← ( सं . उप. १/५९) इति संन्यासोपनिषद्वचनं, लोकाऽनुवर्तनं त्यक्त्वा त्यक्त्वा देहाऽनुवर्तनम् । शास्त्राऽनुवर्तनं त्यक्त्वा स्वाऽध्यासाऽपनयं कुरु ।। ← (अक्ष्यु. ४३/ अध्या.३) इति अक्ष्युपनिषदऽध्यात्मोपनिषदोः वचनं शास्त्रेण न स्यात् परमार्थदृष्टिः कार्यक्षमं पश्यति चाऽपरोक्षम् ← (वरा.२/६९) इति पूर्वोक्तं (पृ.११३९) वराहोपनिषद्वचनं, ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ।। ← ( त्रिपु . ५ / १८) इति च त्रिपुरातापिन्युपनिषद्वचनं नाऽनुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् ← (शा. २३, वरा.४/३३) इति शाट्यायनीयोपनिषद्-वराहोपनिषदोश्च वचनं परमार्थत इहैवाऽधिकृतमित्यवगन्तव्यम् । प्रकृते → तथा दानं तपो वेदाऽध्ययनं चाऽन्यकर्म वा । सहस्रांशं तु नाऽर्हन्ति सर्वदा ध्यानकर्मणः ।। ← (शि.गी. १६/ १३) इति शिवगीतावचनमप्यनुयोज्यं यथातन्त्रम् । केवलं समाधिनिष्ठं प्रकृष्टसम्प्रज्ञातसमाधिविश्रान्तं स्वभूमिकोचितं कायोत्सर्गादिलक्षणं अनुष्ठानं भवति । भिक्षाटनादिक्रियाऽपि नाऽत्र समाधिभङ्क्त्री भवति, परिपक्वध्यानयोगाऽऽरूढत्वात् । तदुक्तं अध्यात्मसारे → देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी । । ← ( अ.सा. १५/११ ) इति । अत एव तत्सन्निधौ = प्रकृतदृष्टिसम्पन्नस्य योगिनः सन्निधाने वैरादिनाशः इत्थं पराऽनुग्रहकर्तृता कर्तृत्व-भोक्तृत्वदशाशून्यत्वेऽप्यसङ्गभावेनैव यथोचितपरहितार्थसम्पादनमपि = = = છે. તે બોધ સર્ધ્યાનનો જ સર્વદા હેતુ હોય છે. અહીં પ્રાયઃ વિકલ્પને અવસર નથી હોતો. અહીં પ્રશમભાવની મુખ્યતાવાળું સુખ હોય છે. આ દિષ્ટમાં અન્ય શાસ્ત્રો અકિંચિત્કર હોય છે. તેમનું અનુષ્ઠાન સમાધિનિષ્ઠ હોય છે. તેમના સાન્નિધ્યમાં વૈરાદિનો નાશ થાય છે. તેઓ બીજા જીવો ઉપર અનુગ્રહ કરે Page #166 -------------------------------------------------------------------------- ________________ • परायां सङ्कल्प-विकल्पोच्छेदः १३९५ औचित्ययोगो विनेयेषु तथाऽवन्ध्या सत्क्रियेति । ( ८ ) परा तु दृष्टिश्चन्द्राऽऽभा', तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, सम्भवति, चरमतीर्थकरस्य चण्डकौशिकानुग्राहकत्वमिव । एतेन आत्मशक्तिप्रकाशार्थं योगिना यद् विधीयते । परार्थं तत् प्रबोद्धव्यं गताः स्वार्थाः परार्थताम् ।। ← ( म.गी. ३ ।६८) इति महावीरगीतावचनमपि व्याख्यातम् । यदि विनेयास्सन्ति तर्हि औचित्ययोगो वाचनाप्रदानादिलक्षणो विनेयेषु । एतावता च जिनकल्पिकपरिहारविशुद्धि-यथालन्द-प्रतिमाप्रतिपन्नमुनीनामिव स्थविरकल्पिनामपि केषाञ्चित् परिपक्वज्ञानयोगानामियं प्रभा दृष्टिस्सम्भवतीति सूचितम् । तथा अवन्ध्या = परिपूर्णफलोपधायिका स्वभूमिकोचिता शक्त्यनिगूहनेनाऽसङ्गभावेन च प्रतिलेखन- प्रमार्जनेर्यासमिति - गुप्त्यादिलक्षणा सत्क्रिया भवति । इतिः समाप्त्यर्थे। (८) प्रभाऽभ्यासप्रकर्षोत्तरकालीना काष्ठाप्राप्तप्रकर्षान्विततया यथार्थाभिधानाऽष्टमी दृष्टिः परा भवति । चरमा हि सा तु दृष्टिः चन्द्राभा भवति, सौम्यत्वाऽऽह्लादकत्व-परिपूर्णत्व-शैत्यादिसाधर्म्यात् । तदवबोधः काष्ठाप्राप्तशान्त-स्थिर-ध्रुव-शुद्धा सङ्गचैतन्यमयतया सद्ध्यानरूप एव सर्वदा भवति । → ग्राह्य-ग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् । स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाऽभिधीयते ।। ← (बृ.सं. २ / ४२ ) इति बृहत्संन्यासोपनिषत्प्रतिपादितमोक्षाऽऽ सन्नवर्तित्वेन → सर्वेच्छारोधनाच्छान्तहृदि सुखं प्रकाशते । शुभाऽशुभमनोवृत्ते रोधादात्मा भवेत् प्रभुः ।। ← ( अध्या.गी. ४९ ) सर्वजातीयसङ्कल्प-विकल्पस्य निरोधतः । आत्मशान्तिर्भवेत्पूर्णा नाऽन्यथा कोटियत्नतः ।। ← ( अ.गी. ३९४ ) यत्र तर्का न गच्छन्ति यत्र नैव मनोगतिः । रागद्वेषलयो यत्र तत्राऽऽत्मा जायते प्रभुः ।। ← (अ.गी. ३७८) इति अध्यात्मगीतावचनतात्पर्यपरिणमनेन च कृत्स्ननिर्विकल्पदशाऽऽरूढतयैतद्दृष्टिशालिनो विकल्परहितं मनो भवति । → मनोऽपि जायते नूनं सम्यग् भर्जितबीजवत् ← (शं.गी.६ / १५५ ) इति शम्भुगीतावचनमप्यत्रैव लब्धाऽवकाशं परमार्थतो द्रष्टव्यम् । प्रकृते यस्य सङ्कल्पनाशः स्यात् तस्य मुक्तिः करे स्थिता ← (मं. बा. २ / ३ ) इति मण्डलब्राह्मणोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । इत्थञ्च → स्वरूपाऽनुसन्धानं विनाऽन्यथाऽऽचारपरो न भवेत्, तदाचारवशात् तत्तल्लोकप्राप्तिर्ज्ञानवैराग्यसम्पन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राऽऽचारप्रसक्तिः ← (ना. परि. ५/१०) इति नारदपरिव्राजकोपनिषद्-वचनमप्यत्रैव परमार्थतो लब्धाऽधिकारमवगन्तव्यम् । संसारमुक्तिगोचरविकल्पस्यापि विरहे तत्कामना तु सुतरां न वर्ततेऽत्र, मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः ← ( ) इति वचनात् । एतेन मोक्षेऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिषेधकारी ← (पद्म. पं. १/५५) इति पद्मनन्दिपञ्चविंशिकावचनमपि व्याख्यातम् । प्रकृते कार्योदये नैति मुदं कार्यनाशे न खिद्यते । आमूलान्मनसि છે. શિષ્યો ઉપર ઔચિત્ય મુજબ પ્રવૃત્તિ કરે છે. તથા તેમની સુંદર ક્રિયા અમોઘ હોય છે. (૮) પરાષ્ટિ ચંદ્રસમાન છે. પરા ષ્ટિમાં રહેલા યોગીનો બોધ ચંદ્રની ચાંદની સમાન હોય છે. તે બોધ સર્વદા સધ્યાન સ્વરૂપ જ છે. તેમનું મન વિકલ્પરહિત હોય છે. १. मुद्रितप्रतौ ‘विनयेषु' इत्यशुद्धः पाठः । २. हस्तादर्शे '...चभा' इति त्रुटितोऽशुद्धश्च पाठः । Page #167 -------------------------------------------------------------------------- ________________ १३९६ • समाधिमग्नस्यानुष्ठानाऽऽवश्यकत्वाऽभावः • द्वात्रिंशिका-२०/२६ विकल्प-रहितं मनः, 'तदभावेनोत्तमं सुखं, आरूढाऽऽरोहेणवन्नाऽनुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । क्षीणे सङ्कल्पस्य कथा च का ? ।। ← (सं.गी. १० / ७६ ) इति संन्यासगीतावचनमप्यनुयोज्यम् । → लोकसंज्ञामपाकृत्य शास्त्रसंज्ञां तथा पराम् । शुद्धप्रेमणि संलीनः प्रेमवान् राजते सदा ।। ← (प्रे.गी. ३४) इति प्रेमगीतावचनमप्यत्र चरितार्थं भवति । = तदभावेन मयध्रुवात्मस्वभावनिमज्जनलक्षणं सुखं भवति, बृहत्कल्पभाष्यवचनप्रामाण्यात् । प्रकृते वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् । अवासनत्वात् सततं यदा न मनुते मनः || अमनस्ता तदोदेति परमोपशमप्रदा । विज्ञानञ्च प्रवर्धेत सद्यः कैवल्यकारणम् ।। ← ( रा.गी. ६/५३-५४) इति रामगीताकारिके अपि स्मर्तव्ये । मनोनाशी महोदयः ← (मु.२/ ३९, महो.५/९७) इति मुक्तिकोपनिषद् -महोपनिषद्वचनमप्यत्राऽनुसन्धेयम् । तदुक्तं मैत्रायण्युपनिषदि अपि → मानसे च विलीने तु यत् सुखं चाऽऽत्मसाक्षिकम् । तद् ब्रह्म चाऽमृतं ← (मैत्रा. ६ / २४ ) इति, → समाधिनिर्धोतमलस्य चेतसो निवेशितस्याऽऽत्मनि यत् सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते । । ← (मैत्रा. ६ / ३४ ) इति च । आनन्दसमुद्रमग्ना योगिनो भवन्ति, तदपेक्षया इन्द्रादयः स्वल्पानन्दाः ← (मं. बा. २ / ५) इति मण्डलब्राह्मणोपनिषद्वचनमपीहैव लब्धाऽधिकारम् । आरूढISS रोहणवद् नाऽनुष्ठानं प्रतिक्रमणादि । पर्वताऽग्रमारूढस्य यथाऽऽरोहणं न शक्यं सप्रयोजनं वा तथाऽस्य प्रतिक्रमणादि विज्ञेयमित्यर्थः । कृतं कर्म परित्यज्य सततं जनवर्जितः । शून्याऽशून्यमयो भूत्वा न किञ्चिदपि चिन्तयेत् ।। ← (शि.गी. १८/३० ) इति शिवगीतावचनं यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ।। ← (भ.गी. ३ / १७) इति भगवद्गीतावचनम्, तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति । न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ।। ← ( अ.गी. ८ / २) इति च अष्टावक्रगीतावचनमपि अस्यां दशायां तात्पर्यवृत्त्या परिणतं भवति । प्रकृते फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः । उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः ।। ← ( ग.गी. ३ / २६ ) इति गणेशगीतावचनमपि यथातन्त्रमनुयोज्यम् । → ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति । तदस्ति चेत् ? न स तत्त्वविद् भवति ← (पै.४/ ९) इति पैङ्गलोपनिषद्वचनं ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चाऽस्ति किञ्चित् कर्तव्यमस्ति चेत् ? न स तत्त्ववित् ।। ← (जा.द.१/२३) इति जाबालदर्शनोपनिषद्वचनं नाऽकृतेन = अनुभूयमाननिरुपाधिकपूर्णानन्द विकल्पत्वावच्छिन्नप्रतियोगिताकाऽभावेन हेतुना उत्तमं निव्विकप्पसुहं सुहं ← (बृह. भा. ५७१७ ) इति વિકલ્પ ન હોવાના કારણે તેમને ઉત્તમ સુખ હોય છે. જેમ કોઈ પર્વત વગેરે ઉપર ચઢી ગયો હોય તેને તે પર્વત વગેરે ઉપર ફરીથી ચઢવાનું નથી હોતું. તેમ અતિચાર વગેરે દોષોની શુદ્ધિ થઈ ગયેલી હોવાના કારણે તેને પ્રતિક્રમણાદિ કરવાની જરૂર નથી હોતી. આ દૃષ્ટિમાં રહેલા યોગીઓ યોગ્યતા મુજબ પરોપકારની પ્રવૃત્તિ કરે છે. તથા એમની ક્રિયા અમોઘ હોય છે. १. प्राचीनमुद्रितप्रतौ तदा भावेनो...' इत्यशुद्धः पाठः । हस्तादर्शे तु 'तदभावैनो' इत्यशुद्धः पाठः । २. प्राचीन '...णवभा (तोऽ) नुष्ठानं' इत्यशुद्धः पाठः । Page #168 -------------------------------------------------------------------------- ________________ • समाहितस्योच्छृङ्खलप्रवृत्त्ययोगः • १३९७ ___ तथा क्रमेण मित्राद्यनुक्रमेणेक्ष्वादिसन्निभा, दृष्टिः, इक्षु-रस-कक्कब-गुडकल्पाः खल्वाद्याश्चतस्रः कृतेनाऽर्थो न श्रुति-स्मृति-विभ्रमैः । निर्मन्दर इवाऽम्भोधिः स तिष्ठति यथास्थितः ।। - (महो.४/ ४१) इति च महोपनिषद्वचनं, → व्यवहारमिदं सर्वं मा करोतु करोतु वा । अकुर्वन् वाऽपि कुर्वन् वा जीवः स्वात्मरतिक्रियः ।। (अन्न.२/१०) इति → अध्यात्मरतिराशान्तः पूर्णपावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति ।। - (अन्न.२/२६) इति च अन्नपूर्णोपनिषद्वचनं, → कृतं कृत्यं प्राप्तं प्रापणीयमित्येव नित्यशः । व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथाऽपि वा ।। ममाऽकर्तुरलेपस्य यथारब्धं प्रवर्तताम् । अथवा कृतकृत्योऽपि लोकाऽनुग्रहकाम्यया ।। शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ?। - (अवधू.२२/२३/२४) इति च अवधूतोपनिषद्वचनमपि परमार्थत इहैव लब्धाऽधिकारमवसेयम् । तथा आयुषि तथाविधकर्मक्षपणादिप्रयोजने च सति धर्मदेशनादिना परोपकारित्वं यथाभव्यं = सम्यग्दर्शन-विरत्यादिपरिणामयोग्यजीवमनुसृत्य भवति । अत एवाऽस्य इषुलक्ष्यक्रियोपमा अवन्ध्या = स्वपरगतफलोपधायिका क्रिया धर्मदेशनादिका केवलिसमुद्घाताऽऽयोज्यकरण-योगनिरोधादिका वा विज्ञेया। → शून्या दृष्टिवृथा चेष्टा विकलानीन्द्रियाणि च । न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरः ।। ___ न जागर्ति न निद्राति नोन्मीलति न मीलति । अहो परदशा क्वापि वर्तते मुक्तचेतसः ।। - (अ.गी.१७/९-१०) इति अष्टावक्रगीतोक्तिरप्यत्रानुयोज्या यथागममागमनिष्णातैः । प्रकृते च → मित्रादृशो लक्षणमस्ति मैत्री, तारादृशो मानसिको विकासः । बलादृशः साधनशक्तिमत्त्वं दीप्रादृशोऽन्तःकरणस्य दीप्तिः।। स्थिरा स्थिरायाः खलु तत्त्वभूमिः, कान्तादृशः साम्यसमुज्ज्वलत्वम् । ध्यानप्रभाभासुरता प्रभायाः, समाधियोगश्च परः परायाः ।। तृण-गोमय-काष्ठहव्यभुक्कणदीपप्रभयोपमीयते । इह रत्न-भ-भानु-चन्द्रमःप्रभया दृष्टिषु दर्शनं क्रमात् ।। खेदादिदोषा इह निर्गतास्तथाऽद्वेषादिका अष्ट गुणाः श्रिताः क्रमात् । इत्येवमष्टाङ्गाष्टकमष्टकं दृशां सक्षेपतोऽदीत योगिसम्मतम् ।। (अ.तत्त्वा.३/१३३-१३६) इति न्यायविजयकृता अध्यात्मतत्त्वालोककारिका अप्यनुसन्धेयाः सङ्क्षिप्तरुचिभिः । मिथःषट्स्थानपतितत्वेन सूक्ष्मभेदतोऽनन्तप्रकारा अपि सामान्येन निरुक्तरीत्या योगिनामष्टधा दृष्टिः सम्भवति । तदुक्तं योगदृष्टिसमुच्चये → इयञ्चाऽऽवरणाऽपायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ।। - (यो.दृ.स.१८) इति । __ अत्रैव दृष्टिगतसंवेगादिमाधुर्यलक्षणं विशेषमाह- तथा इक्षु-रस-कक्कब-गुडकल्पा यथाक्रमं मधुरतरा आद्याः चतस्रः = मित्रा-तारा-बला-दीपा दृष्टयः भवन्ति । ततोऽपि माधुर्यविशेषोपेता यथाक्रम स्वादुतराः खण्ड-शर्करा-मत्स्यण्ड-वर्षोलकसमाः च अग्रिमाः चतस्रः = स्थिरा-कान्ता-प्रभा-परा दृष्टयो भवन्ति इत्याचार्याः = योगाचार्या वदन्ति, इक्ष्वादीनामेव तथाभवनादिति । रुच्यादिगोचरा एवैता भवन्ति, ઈક્ષ વગેરે તુલ્ય આઠ દૃષ્ટિઓ છે તથા મિત્રા, તારા વગેરે ક્રમ મુજબ આ યોગદષ્ટિઓ ઈસુ વગેરે તુલ્ય હોય છે. પ્રથમ ચાર યોગદષ્ટિ ક્રમશઃ શેરડી, શેરડીનો રસ, ઈશુરસનો ઉકાળો અને ગોળ સમાન હોય છે. તથા છેલ્લી ચાર દષ્ટિઓ Page #169 -------------------------------------------------------------------------- ________________ • संवेगवैविध्योपदर्शनम् • द्वात्रिंशिका - २०/२६ खण्ड-शर्करा-मत्स्यण्ड- वर्षोलकसमाश्चाऽग्रिमा इत्याचार्याः । इक्ष्वादिकल्पानामेव रुच्यादिगोचराणां संवेगमाधुर्यभेदोपपत्तेः, नलादिकल्पानामभव्यानां संवेगमाधुर्यशून्यत्वादिति ।।२६।। १३९८ न तु प्रवृत्त्यादिगोचराः । इक्ष्वादिकल्पानां अभिव्यक्तरुचिइक्षु-तद्रसादितुल्यानां रुच्यादिगोचराणां श्रद्धा-धृति-प्रणिधि-परिणत्यनुभूत्यादिलक्षणाऽऽशयविशेषविषयाणां एव संवेगमाधुर्यभेदोपपत्तेः । आद्यासु चतसृषु दृष्टिषु यथाक्रमं मुक्त्यद्वेष- मनाग्मुक्तिराग-मुक्त्यौत्सुक्यादिलक्षणसंवेगमाधुर्यं व्यवहारनयाऽभिप्रेतमवगन्तव्यम् । अग्रिमासु च चतसृषु दृष्टिषु पारमार्थिकदेव-गुरु-धर्मगोचरनिश्चलाऽनुरागादिलक्षणं निश्चयाऽनुगृहीतव्यवहारनयाऽभिप्रेतं यद्वा देहेन्द्रियाऽन्तःकरण-शब्द-कर्म-पुद्गलादिगोचराऽभ्रान्तभेदविज्ञान-भेदविज्ञानपरिणति - देहादिपृथग्भावादिलक्षणं शुद्धनिश्चयनयाभिमतं संवेगमाधुर्यं यथाक्रमं विशुद्धतरं सम्भवति । तदुक्तं श्रीहरिभद्रसूरिभि आवश्यकनिर्युक्तिवृत्तौ संवेगः शरीरादिपृथग्भावो मोक्षौत्सुक्यं वा ← (आ.नि.१२२५ हा. वृ.) इति । अन्यविधा च संवेगव्याख्या पूर्वोक्ता (पृ.६७०, पृ.८८५, पृ.१०३०) इह स्मर्तव्या । मित्राद्यासु दृष्टिषु क्रमशो यथासम्भवं मुक्त्यद्वेष-भीमभवभय - हिंसाद्यरति - धार्मिकादि गोचरबहुमानमुक्तिराग-सुदेवादितत्त्वश्रद्धा-देहादिभेदविज्ञान-देहादिपृथग्भावादिलक्षणः संवेगः प्रकृष्यते इति यावत् तात्पर्यम्। = = = नलादिकल्पानां ओघदृष्टिमात्रनिमग्नानां अभव्यानां त्वेकाऽपि योगदृष्टिः नैव सम्भवति, अत्यन्ताऽयोग्यतया संवेगमाधुर्यशून्यत्वात् । नलाभिधानं तृणं सर्वथा माधुर्यशून्यं भवतीति तदुपमाऽभव्यानां सङ्गच्छतेतमाम् । न चोपदेशादिनाऽपि तात्त्विकसंवेगमाधुर्यमभव्येषु सम्भवति, एकान्तेनाऽयोग्यस्वभावत्वात् । एतेन स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ।। ← (पं.तं. १/२८० ) इति पञ्चतन्त्रवचनमपि व्याख्यातम् । तदुक्तं शुक्रनीतौ अपि उपदेशो हि मूर्खाणां क्रोधायैव शमाय न । पयःपानं भुजङ्गानां विषायैवाऽमृताय न ।। ← ( शु.नी. ४ । १ । १९) इति । एतावता एकान्तनित्य - क्षणिकात्मपक्षे दृष्टिभेदाऽभावः सूचितः, तथा तत्परिणमनाऽनुपपत्तेरिति भावनीयमष्टमद्वात्रिंशिकोक्तरीत्या ( द्वा.द्वा. ८/१५-२३, पृ. ५७७-६०७ ) ।।२० / २६ ।। ક્રમસર ખાંડ, સાકર, મત્સ્યડી અને વર્ષોલક સમાન હોય છે. -એમ યોગાચાર્યો કહે છે. શેરડી વગેરે સમાન એવી જ આ યોગદૃષ્ટિઓ છે. રુચિ, સમજણ વગેરેને આ દૃષ્ટિઓ પોતાનો વિષય બનાવે છે. તેથી જ તે દૃષ્ટિઓમાં સંવેગસ્વરૂપ વિશિષ્ટ માધુર્ય સંગત થાય છે. અભવ્ય જીવો તો નલ નામના નીરસ ઘાસ સમાન છે. કારણ કે તેમાં સંવેગરૂપી મધુરતા નથી હોતી. (૨૦/૨૬) વિશેષાર્થ :- શેરડીમાંથી શેરડીનો રસ બને. તેમાંથી ઈક્ષુરસનો ઉકાળો બને. તેમાંથી ગોળ બને. તેમાંથી ખાંડ બને. તેમાંથી સાકર બને, તેમાંથી મત્સ્યડી બને. તેમાંથી વર્ષોલક બને, મત્સ્યડી અને વર્ષોલક અત્યંત મધુર પદાર્થ છે. તેમાં પણ વર્ષોલક અત્યંત સર્વશ્રેષ્ઠ મધુર પદાર્થ છે. યોગષ્ટિમાં રહેલી મધુરતા પણ આવા જ પ્રકારની છે. તથા શેરડીમાંથી શેરડીનો રસ બને છે તેમ મિત્રામાંથી તારાદિષ્ટ, તારાદિષ્ટમાંથી બલા દૃષ્ટિ પ્રગટે છે- આમ સમજવું. ઈક્ષુ વગેરેમાં મુખ્ય ગુણ મધુરતા છે તેમ યોગદૃષ્ટિમાં મુખ્ય ગુણ સંવેગ છે. રુચિ, સમજણ વગેરેનું મૂળ સંવેગ છે. મુક્તિઅદ્વેષ, મુક્તિરાગ, ભવવૈરાગ્ય, સુદેવાદિતત્ત્વ વિષયક શ્રદ્ધા, દેહાદિભેદજ્ઞાન, દેહાદિપૃથભાવ વગેરે વિવિધ સ્વરૂપે સંવેગ Page #170 -------------------------------------------------------------------------- ________________ • यमादीनां योगाङ्गत्वकथनम् . १३९९ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ॥२७।। यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- “यम-नियमाऽऽसन-प्राणायाम-प्रत्याहारधारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्येति” (यो.सू.२-२९) तैर्युक्तानाम् (=यमादियोगयुक्तानां) इयञ्च योगदृष्टिः सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाऽभिधातुं योगदृष्टिसमुच्चय(यो.दृ.स.१६)कारिकामाह- ‘यमादी'ति । योगदृष्टिसमुच्चयवृत्त्यनुसारेण व्याख्यानयतियमादयः योगाङ्गत्वात् कारणे कार्यत्वोपचारेण योगा उच्यन्ते । अत्र पातञ्जलयोगसूत्रसंवादमाह- ‘यमे'ति । अस्य राजमार्तण्डव्याख्या एवम् → इह कानिचित् समाधेः साक्षादुपकारकत्वेनाऽन्तरङ्गाणि, यथा धारणादीनि । कानिचित् प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति, यथा यम-नियमादीनि । तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा सति आसनजये प्राणायामस्थैर्यम् । एवमुत्तरत्राऽपि योज्यम् + (यो.सू.२/२९ रा.मा.) इति । यथा चैतत्तथा भावयिष्यतेऽग्रे (द्वा.२१/३ पृ.१४२५)। → अभ्यास-वैराग्य-श्रद्धा-वीर्यादयोऽपि यथायोगमेतेष्वेव स्वरूपतो नान्तरीयकतयाऽन्तर्भावयितव्याः + (यो. सू.२/२९ त.वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । वात्स्यायनेन तु न्यायसूत्रभाष्ये → योगशास्त्राच्चाऽध्यात्मविधिः प्रतिपत्तव्यः । स पुनः (१) तपः (२) प्राणायामः (३) प्रत्याहारः (४) ध्यानं (५) धारणा - (न्या.सू.४/२/४६ भा.) इत्येवमुक्तमित्यत्राऽनुसन्धेयम् । यम-नियमादीनामात्मदर्शनहेतुत्वमस्माकमप्यभिमतमेव । तदुक्तं अध्यात्मगीतायां श्रीबुद्धिसागरसूरिभिः → अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमकिञ्चनम् । अभक्ष्यवस्तुसंत्याग, आत्मदर्शनहेतवः ।। ईश्वरप्रणिधानाद्वा, सद्गुरोर्बोधतस्तथा । अनेकान्तनयज्ञानाद्, दर्शनं स्वात्मनो ध्रुवम् ।। वीतरागप्रभोः श्रद्धा, भक्त्या तद्गुणसेवनम् । क्षमा शौचं च स्वाध्याय आत्मदर्शनहेतवः ।। 6 (अ.गी.२८-३०) इति। अत्र च → यम-नियमाऽऽसन-प्राणायामाः प्रत्याहृतिश्च धारणया। सार्धं ध्यान-समाधी इत्यष्टाङ्गानि योगस्य ।। - (अ.तत्त्वा. ३/५) इति अध्यात्मतत्त्वालोककारिकाऽप्यनुसन्धेया । ___ एवमेव बौद्धाभिमतः सम्यग्दृष्टि-सङ्कल्प-वाक्कर्मान्ताऽऽजीव-व्यायाम-स्मृति-समाधिलक्षणोऽष्टाङ्गिको मार्गोऽपि यथाक्रममासु यथागमं योजनीयः । तदुक्तं मज्झिमनिकाये दीघनिकाये च → अयमेव अरियो મિત્રાદિ યોગદષ્ટિઓમાં રહેલો હોઈ શકે છે. પ્રાથમિક કક્ષાનું સંવેગમાધુર્ય મિત્રાદષ્ટિમાં આવે છે. તે આગલી દૃષ્ટિઓમાં વિશેષ સ્વરૂપે પરિણમે છે. (૨૦/૨૬) યોગદૃષ્ટિઓમાં રોગપ્રવૃત્તિ, ગુણલાભ, દોષત્યાગનો વિચાર હ ગાથાર્થ :- ખેદાદિ દોષોના પરિહારપૂર્વક યમાદિ યોગથી યુક્ત તથા અષાદિ ગુણોમાં રહેલા એવા જીવોને આ યોગદષ્ટિઓ ક્રમશઃ હોય છે -એમ મહાત્માઓને સંમત છે. (૨૦૦૭) ટીકાર્ય - યમ, નિયમ વગેરે યોગનું અંગ હોવાથી યોગ કહેવાય છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ छ । 'यम, नियम, आसन, प्रायाम, प्रत्यार, ५।२९॥, ध्यान भने समापि- भामाठ योगनगो Page #171 -------------------------------------------------------------------------- ________________ 1400 * बौद्धाभिमताऽष्टाङ्गिकमार्गसमवतारप्रतिज्ञा * द्वात्रिंशिका-२०/२७ खेदादीनां ध्यानाऽभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतः (=खेदादिपरिहारतः) अद्वेषादयो येऽष्टौ गुणाः / तदुक्तं- “अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः / परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे" (षोडशक-१६/१४) इति। अट्ठङ्गिको मग्गो सेय्यथिदं- (1) सम्मादिट्ठि, (2) सम्मासङ्कप्पो, (3) सम्मावाचा, (4) सम्माकम्मन्तो, (5) सम्माआजीवो, (6) सम्मावायामो, (7) सम्मासति, (8) सम्मासमाधि - (म.नि.भाग-१/५/४/ 463, दी.नि. 1 / 6 / 375) इति / तत्र प्रथम-द्वितीययोः प्रज्ञास्कन्धे, तृतीय-चतुर्थ-पञ्चमानां शीलस्कन्धे, अवशिष्टानाञ्च समाधिस्कन्धे सङ्ग्रहः बौद्धमतानुसारेण मज्झिमनिकाये क्षुद्रवेदल्लसूत्रे दर्शितः (म.नि. 15 / 4 / 463) इत्यवधेयम् / यथा चैतत्सम्भवस्तथा यथास्थानं दर्शयिष्यामः / __ खेदादीनां दोषाणां ध्यानाऽभिधानस्थले योगभेदद्वात्रिंशिकायां (ध्याना.स्थ.१८/१२-२०) प्रोक्तानां = षोडशकानुसारेण निरूपितानां परिहारतः अष्टौ गुणा यथाक्रममष्टसु दृष्टिषु जायन्ते / अत्र षोडशक(षो.१६/१४)संवादमाह- 'अद्वेष' इति / अस्य प्रकृतग्रन्थकारकृता योगदीपिकाव्याख्यालेश एवम् - (1) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः / (2) जिज्ञासा = तत्पूर्विका तत्त्वज्ञानेच्छा / (3) शुश्रूषा = बोधश्रोतःसिराकल्पा तत्त्वजिज्ञासापूर्विका / (4) श्रवणं = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् / (5) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः / (6) मीमांसा = बोधाऽनन्तरभावितत्त्वविचाररूपा / ततः श्रवणादिपदानां द्वन्द्वः / (7) परिशुद्धा = सर्वतो भावविशुद्धा प्रतिपत्तिः = मीमांसोत्तरभाविनी 'इदमित्थमेवेति निश्चयाऽऽकारा परिच्छित्तिः तत्त्वविषयैव / (8) प्रवृत्तिः = परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया क्रिया / प्रवृत्तिशब्दो द्विः आवर्त्यते / तेनायमर्थः - तत्त्वे प्रवृत्तिः अष्टाङ्गिकी = अष्टभिरद्वेषादिभिरङ्गनिर्वृत्ता 6 (षोड.१६/१४ यो.दी.वृ.) इति / ___ यत्तु हरिभद्रसूरिभिः एव ब्रह्मसिद्धान्तसमुच्चये - अद्वेषश्चैव जिज्ञासा शुश्रूषा श्रवणं तथा / बोध ईहा सुविज्ञप्तिः प्रतिपत्तिस्तथैव च / / (ब्र.सि.३५) इत्येवमद्वेषादिनिर्देशोऽकारि तत्तु नयान्तराभिप्रायेण बोद्धव्यम्, यतस्तत्रेहापर्यन्तमपुनर्बन्धकस्य, सुविज्ञप्तौ सम्यग्दृष्टेः प्रतिपत्तौ च चारित्रिणोऽधिकारित्वमुक्तम् / तदुक्तं तत्रैवाऽग्रे - अत्राप्यधिकारिणो युक्ता अपुनर्बन्धकादयः / त्रय एव समासेन शेषास्त्वनधिकारिणः / / __ अपुनर्बन्धकस्याथ विविधोपासना मता / सम्यग्दृष्टेः सुविज्ञप्तिः प्रतिपत्तिश्चरित्रिणः / / - (ब्र.सि.३७-३८) इति / एवमेव प्राक् (द्वा.द्वा.१९/२३ पृ.१३०९) प्रवृत्तचक्रयोगिनिरूपणाऽवसरे ये शुश्रूषादयः प्रज्ञागुणा उक्ताः तेऽपि नयान्तराऽभिप्रायेण योज्या अत्र नानानयाऽभिप्रायान्वेषणकुशलैः / इदमप्यत्राऽवधातव्यम्- संन्यासगीतायां - છે.” આ યમાદિ યોગોથી યુક્ત એવા જીવોને ખેદાદિ દોષના ત્યાગથી અષાદિ ગુણો પ્રગટે છે. ધ્યાનના નિરૂપણના અવસરે ખેદાદિ આઠ દોષોનું નિરૂપણ પૂર્વે (બત્રીસી -18/12 થી 20 શ્લોક) કહેલ છે. તે આઠ દોષો યોગના વિરોધી આશયસ્વરૂપ છે. તે આઠ દોષના ત્યાગથી અદ્વેષ વગેરે ગુણો પ્રગટે છે. આ मा6 गु षोडश अंथमा भु४५ मतावे॥छ ? “अद्वेष, शिसा, शुश्रूषा, श्रवण, पोष, भीमांसा, પરિશુદ્ધ પ્રતિપત્તિ અને તત્ત્વવિષયક પ્રવૃત્તિ - આમ તત્ત્વને વિશે આઠ પ્રકારે પ્રવૃત્તિ પ્રગટેલી હોય છે.” Page #172 -------------------------------------------------------------------------- ________________ • अष्टविधज्ञानयोगादिसमवतारप्रतिज्ञा • १४०१ भूमिका कर्मयोगस्य, शुभेच्छा प्रथमा स्मृता । विचारणा द्वितीया स्यात् तृतीया तनुमानसा ।। सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ।। पूर्णज्ञानं विनैतासां राजयोगी भवेन्न हि । ← (सं.गी. ९ / ३९-४१ ) इत्येवं याः सप्त कर्मयोगभूमिका दर्शिताः याश्च महोपनिषदि ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीया तु तृतीया तनुमानसी ।। सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ।। ← ( महो. ५ / २४-२५) इत्येवं ज्ञानयोगरूपेण सप्त भूमिका दर्शिताः तन्मध्ये प्रथमा मित्रा - तारयोः दृष्ट्योः विज्ञेया, अवशिष्टाश्च क्रमशो बलादिषु योज्याः यथागमं बहुश्रुतैः । यच्च शुभेच्छादिभूमिकासप्तकमुद्दिश्य वराहोपनिषदि भूमित्रयेषु विहरन् मुमुक्षुर्भवति । तुरीयभूम्यां विहरन् ब्रह्मविद् भवति। पञ्चमभूम्यां विहरन् ब्रह्मविद्वरो भवति । सप्तमभूम्यां विहरन् ब्रह्मविद्वरिष्ठो भवति ← ( वरा.४/१) इत्युक्तं तदप्यत्राऽग्रे च समवताराऽवसरेऽनुस्मर्तव्यं स्व-परसमयोक्तपदार्थसमवतारकामिभिः । यथा चैतत्सम्भवस्तथा दर्शयिष्यामो यथास्थानमग्रे । एवमेव प्रथमा भूमिका नामपरा रूपपराऽपरा । स्याद्विभूतिपरा नाम्ना तृतीया भूमिका मता || तथा शक्तिपरा नाम चतुर्थी भूमिका भवेत् । एवं गुणपरा ज्ञेया भूमिका पञ्चमी बुधैः ।। षष्ठी भावपरा ज्ञेया, सा स्वरूपपराऽन्तिमा । पूर्णज्ञानं विनैतासां राजयोगी भवेन्न हि ।। ← (सं.गी. ९ / ४२-४४) इत्येवं संन्यासगीतायां याः सप्त उपासनाभूमिका दर्शिताः तन्मध्ये प्रथमा नामपरा मित्रा - तारयोः, अवशिष्टाश्चाऽभिधानमात्रप्रतीता अवशिष्टासु बलादिदृष्टिसु यथातन्त्रमनुयोज्याः स्व-परसमयवेदिभिर्गम्भीरधिया । प्रकृते उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च ← ( का .मी.अ. ११) इति काव्यमीमांसावचनमनायासेन स्मृतिगोचरीभवति । किञ्च, संन्यासगीतायां → ज्ञानदा ज्ञानभूमेर्हि प्रथमा भूमिका मता । संन्यासदा द्वितीया स्यात् तृतीया योगदा भवेत् ।। लीलोन्मुक्तिश्चतुर्थी वै पञ्चमी सत्पदा स्मृता । षष्ठ्यानन्दप्रदा ज्ञेया सप्तमी तु परात्परा ।। ← (सं.गी.९/४५-४७) इत्येवं याः सप्त ज्ञानभूमिका दर्शिताः तन्मध्यात् प्रथमा ज्ञानदा → लेखना पूजना दानं... ← ( द्वा.द्वा. २१/१६), स्वाध्यायादिष्टदर्शनम् ← (द्वा.द्वा.२२/४) इति च वक्ष्यमाणरीत्या मित्रा-तारयोः योगदृष्ट्योः सम्भवति, अवशिष्टाश्च बलादिष्विति समाकलितस्व-परसमयरहस्यैरागमाऽविरोधेनाऽनुयोज्यम्, न तु मूढतया भाव्यम् । एवमेव श्रीधीशगीतायां सप्तानां ज्ञानभूमीनां प्रथमा ज्ञानदा भवेत् । संन्यासदा द्वितीया स्यात् तृतीया योगदा भवेत् ।। लीलोन्मुक्तिश्चतुर्थी स्यात् पञ्चमी सत्पदा स्मृता। षष्ठ्यानन्दप्रदा ज्ञेया सप्तमी च परात्परा ।। ← ( श्रीधी. ३ | ३६-३७ ) इत्येवं याः सप्त ज्ञानभूमयो दर्शिताः तन्मध्यात् प्रथमा आद्ययोः द्वयोः, अवशिष्टाश्च यथाक्रमं बलादिषु इच्छा - प्रवृत्त्यादिभेदेन यथातन्त्रं समवतार्याः स्वपरसमयसमन्वयनिष्णातैः । इदमप्यत्रावधातव्यम्- यदुत ' खेदादित्यागाऽ द्वेषादिगुण - यमादियोगाङ्गानि यस्यां दृष्टौ समवतारितानि तानि सर्वाण्येव तस्यामेव वर्तन्त एव तत्पूर्वं पश्चाद्वा सर्वथैव न सन्त्येवेति एकान्तो नास्ति । तानि तत्तद्दृष्टौ शक्त्या सम्भावनया वा वर्तन्ते बाहुल्येन । तत्पूर्वमपि इच्छादिभेदभिन्नतया तत्सत्त्वे Page #173 -------------------------------------------------------------------------- ________________ १४०२ • ज्ञानदादिभूमिकासमवतारविचारः . द्वात्रिंशिका-२०/२८ तत्स्थानां तत्प्रतिबद्धवृत्तीनां (=अद्वेषादिगुणस्थानां) क्रमेणैषा = दृष्टिः सतां भगवत्पतञ्जलि-भदन्तभास्करादीनां योगिनां मता = इष्टा ॥२७॥ आद्याश्चतस्रः 'सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ॥२८॥ आद्या इति। आद्याश्चतस्रो = मित्राद्या दृष्टय इह = जगति मिथ्यादृशां भवन्ति । सापायपाता = दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः। कर्मवैचित्र्याद् भ्रंशयोगेन सपाताश्च । तु नैव काऽपि बाधाऽस्माकमनेकान्तवादिनाम् । एवमेव बौद्धसम्मताऽष्टाङ्गयोग-वैदिकशुभेच्छादिकर्मयोगसमवतारेऽपि तत्राऽवगन्तव्यम् । प्रकृतसप्तविधज्ञानभूमिकासु ज्ञानदा न्यायदर्शनानुसारेण, संन्यासदा वैशेषिकतन्त्राऽनुसारेण, योगदा योगदर्शनाऽनुसारेण, लीलोन्मुक्तिः साङ्ख्यदर्शनानुसारेण, सत्पदा कर्ममीमांसादर्शनानुसारेण, आनन्दप्रदा उपासनामीमांसातन्त्रानुसारेण, परात्परा च ब्रह्ममीमांसानुसारेण राजयोगसंहितायां दर्शितेत्यवधेयं बहुश्रुतैः । प्रकृतार्थे → योगभेदसमूहोऽपि चिदानन्दप्रकाशने । हेतुरेवं परिज्ञाय मा मुहः साधनेष्वपि ।। योगसाधनभेदेषु धर्मभेदेषु च क्वचित् । ज्ञानिनो नैव मुह्यन्ति सम्यग्विज्ञानशक्तितः ।। - (अध्या.गी. ६१/६२) इति अध्यात्मगीतावचने स्मर्तव्ये । तत्प्रतिबद्धवृत्तीनां = अद्वेषादिगुणसंलग्नाऽध्यवसायप्रवाहाणां क्रमेण = आनुपूर्व्या दृष्टिः = मित्रादियोगदृष्टिः भगवत्पतञ्जलि-भदन्तभास्करादीनां आदिपदेन बन्धुभगवद्दत्तादीनां च योगिनां इष्टा । यथैवेयं व्यवस्था तथैवाने तत्तदृष्टौ दर्शयिष्यते ।।२०/२७ ।। एता विभागद्वयेन विभजति- 'आद्या' इति । दुर्गतिहेतुकर्मबलेन = नरक-तिर्यग्गत्यादिलक्षणाऽपायहेतुभूतकर्मबन्धकरणप्रभावेन तन्निमित्तभावात् = नरकादिदुर्गतिनिमित्तत्वाद् अपायसहिताः → विधिरनतिक्रमणीयः - (प्र.ना.२ ११) इति प्रतिमानाटकादिवचनात् कर्मवैचित्र्यात् = आद्यदृष्टिचतुष्कवर्तिजीवबद्धकुकर्मोदयस्य विचित्रत्वाद्, यद्वा → प्रायः सत्पुरुषोऽप्यनर्थसमये बुढ्या परित्यज्यते - (शु.स. पृ.२१) इति शुकसप्ततिवचनानुसारेण कालवैचित्र्याद्, यद्वा → नियतिः सर्वभूतानां नियोगेष्विह कारणम् - (वा.रा.४।२५।४) इति वाल्मीकिरामायणवचनानुसारेण नियतिवैचित्र्याद् → विहितस्याऽननुष्ठानात् निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ।। - (या.स्मृ.३ ।५।२१९) इति આ અદ્વેષ વગેરે આઠ ગુણોમાં જેમની ચિત્તવૃત્તિ પ્રતિબદ્ધ છે તેવા યોગી પુરુષોને આ આઠ યોગદષ્ટિ હોય છે. આવું ભગવાન પતંજલિ, ભદંત ભાસ્કર વગેરે યોગીઓને માન્ય છે. (૨૦/ર૭) વિશેષાર્થ - મિત્રા વગેરે આઠ યોગદષ્ટિમાં ક્રમસર યમ, નિયમ વગેરે એક-એક યોગ પ્રાપ્ત થાય છે. ખેદ, ઉદ્વેગ વગેરે દોષો ક્રમશઃ નિવૃત્ત થાય છે. તથા અષ, જિજ્ઞાસા વગેરે ગુણો પ્રગટે छ. म पात प्रत्ये दृष्टिना नि३५९॥ quते ४२वाम मावशे. (२०/२७) હ સાપાય - નિરપાય દૃષ્ટિની વિચારણા છે. ગાથાર્થ :- અહીં મિથ્યાષ્ટિઓને મળનારી પ્રથમ ચાર દૃષ્ટિ અપાયયુક્ત અને પતનયુક્ત છે. તથા પાછલી ચાર દૃષ્ટિ ભિન્નગ્રન્થિવાળા જીવને મળે છે કે જે પરમાર્થથી નિરપાય હોય છે.(૨૦૦૮) ટીકાર્થ :- જગતમાં મિથ્યાષ્ટિ જીવો પાસે મિત્રા વગેરે આદ્ય ચાર દષ્ટિ હોઈ શકે છે. દુર્ગતિમાં લઈ જનારા કર્મના બળને લીધે દુર્ગતિમાં જવામાં આ દૃષ્ટિ નિમિત્ત બની શકે છે. (અર્થાત્ દુર્ગતિમાં જતા १. हस्तादर्श ‘सांपायापा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘भवति' इत्यशुद्धः पाठः । Page #174 -------------------------------------------------------------------------- ________________ • स्थिरादीनामप्रतिपातमीमांसा • १४०३ = न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथोत्तराः = चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतश्च निरपायाः । श्रेणिकादीनामेतदभावोपात्तकर्मसामर्थ्येन प्रतिपातेऽपि हि तस्याऽपायस्याऽपि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदु:खभावेऽ विक्रियाऽनुपपत्तेः । याज्ञवल्क्यस्मृतिप्रभृतिवचनोपदर्शितनिमित्ततो भ्रंशयोगेन अधःप्रतिपातसम्बन्धेन सपाताश्च मित्राद्याः चतस्रो भवन्ति । प्रकृते प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ← (पं.तं. २/४ ) इति पञ्चतन्त्रवचनमपि संवदति । स्वभ्यस्तमित्रादित = इदञ्च सम्भवमधिकृत्योक्तं, न तु सपाताः प्रतिपातयुता एव, ताभ्यः = एव तदुत्तरभावात् तारादिदृष्टिलाभादिति । 'काममपयातु रसाऽसृग्मांस-वसाऽस्थि-मज्जा-वीर्य-चर्मशरीरादिकं किन्तु समग्रेण पुरुषबलेन पुरुषवीर्येण पुरुषकारेण पुरुषपराक्रमेण पुरुषस्थाम्ना पुरुषोत्साहेनाऽनुपादायाऽपवर्गं नोपरमे कदापि कुत्रापि कथमपी'ति दृढनिश्चयशालिनां मिथ्यादृशामपि भवितव्यतापरिपाकादिसहकारेण उत्तरोत्तरबलवद्दृष्टिलाभस्याऽनपलपनीयत्वात् । स्थिराद्याश्च चतस्रः परमार्थतो निरपायाः, तदवबोधस्याऽतिविमलस्य प्रवर्धमानतरपरिणामेनाऽप्रतिपातित्वात् । श्रेणिकादीनां तु एतदभावोपात्तकर्मसामर्थ्येन स्थिरादिदृष्टिलाभपूर्वकालबद्धकुकर्मोदयप्रभावेण दुर्गतौ प्रतिपातः सञ्जातः । सम्यग्ज्ञानपूर्वकालबद्धकर्मणः सम्यग्ज्ञानोदयानन्तरमपि स्वफलजननसामर्थ्यं परैरपि स्वीक्रियते एव । तदुक्तं परैः अध्यात्मोपनिषदि ज्ञानोदयात् पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ।। ← ( अध्या. ५३ ) इति । किन्तु तेषां दुर्गतौ प्रतिपातेऽपि हि तस्य = नरकादिगमनलक्षणस्य अपायस्य व्यवहारतः प्राप्तस्य अपि सदृष्ट्यविघातेन निश्चयतः अनपायत्वात् । पाकेन = विजाती तत्त्वगोचरसूक्ष्मविमलदर्शनाऽव्याघातकत्वेन तत्त्वतः याऽग्निसंयोगेन वज्रतण्डुलवत् विक्लित्तिशून्य-वज्रमयतण्डुलस्येव तदाशयस्य = कायदुःखभावेऽपि पाकसदृशेनाऽतिदुःसहकायिकदुःखकोटिना विक्रियाऽनुपपत्तेः श्रेणिकादिपरिणामस्य अनन्ताऽनुबन्धिक्रोधादि = = = = = = = જીવને પ્રથમ ચાર દૃષ્ટિ અટકાવી શકતી નથી.) માટે પ્રથમ ચાર દૃષ્ટિ અપાયયુક્ત તથા કર્મની વિચિત્રતાના કારણે પ્રથમ ચાર દૃષ્ટિમાં રહેલા જીવો તે-તે દૃષ્ટિથી ભ્રષ્ટ પણ થઈ શકે છે. આમ ભ્રંશના યોગે કરીને પ્રથમ ચાર દૃષ્ટિ પતનયુક્ત કહેવાય છે. પરંતુ ‘પ્રથમ ચાર દૃષ્ટિ પતનવાળી જ હોય' તેવો કોઈ નિયમ નથી. કારણ કે તે દૃષ્ટિમાંથી જ આગળની નવી નવી યોગદૃષ્ટિઓનો જન્મ થાય છે. तथो. । तथा स्थिरा वगेरे छेटली यार दृष्टिमो थिमेट हरनारने होय छे. परमार्थथी छेल्ली यार યોગદૃષ્ટિઓ નિરપાય છે. શ્રેણિક રાજા વગેરે ક્ષાયિક સમ્યગ્દષ્ટિ જીવોનું દુર્ગતિમાં ગમન થયું હતું તે સ્થિરાદિ દષ્ટિની ગેરહાજરીમાં ઉપાર્જન કરેલા ક્લિષ્ટ કર્મના સામર્થ્યથી જાણવું. તેમ છતાં નરકગમનસ્વરૂપ તે અપાય પણ તેમની સષ્ટિમાં = યોગદિષ્ટમાં વ્યાઘાત ન કરવાના લીધે પરમાર્થથી અપાયસ્વરૂપ નથી રહેતો. જેમ વજ્રના ચોખાને પકવવામાં આવે તો પણ પાકથી = અગ્નિસંયોગથી તે સીઝતા નથી. તેમ નરકમાં કાયિક દુ:ખ હોવા છતાં શ્રેણિક મહારાજા વગેરેનો આશય વિકૃત થતો નથી. नाऽप्रति स हि ..' इत्यशुद्धः पाठः । १. मुद्रितप्रती 'सामर्थ्ये हि तस्याऽपा..' इत्येवं त्रुटितः अशुद्धश्च पाठः । पाटणहस्तप्रतौ २. हस्तादर्शविशेषे च 'प्रतिसहि..' इत्यशुद्धः पाठः । Page #175 -------------------------------------------------------------------------- ________________ • विषकण्टकविद्धपादोदारणम् • द्वात्रिंशिका - २०/२८ योगाचार्या एवात्र प्रमाणम् । तदुक्तं- " प्रतिपातयुताश्चाऽऽद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ।। " ( योगदृष्टि - १९) इति ।। २८ ।। १४०४ लक्षणविकाराऽसम्भवात् । प्रत्युत अन्नो न कुणइ अहियं हियं पि अप्पा करेइ न हु अन्नो । अप्पक सुह- दुक्खं भुंजसि ता किस दीणमुहो ? ।। ← (वैराग्यशतक - २७) सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ।। (समरादित्यकथा - भव - २ पृ. १६०, सम्बोधसप्ततिका- १२० ) इत्यादिभावनया विशुद्धतर एवाऽऽशयस्सञ्जायते । योगाचार्या एव अत्र = स्थिरादिदृष्टिमतां दुर्गत्या दावप्याशयाऽविकृतौ प्रमाणं = आलम्बनम् । = प्रकृते योगदृष्टिसमुच्चयसंवादमाह - 'प्रतिपाते 'ति । अस्य व्याख्या त्वेवम् प्रतिपातयुताः भ्रंशोपेताः । आद्याश्चतस्रः = दृष्टयो मित्रादिरूपाः 'एता अपि च ' प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव, ताभ्यस्तदुत्तरभावादिति । 'नोत्तरास्तथा' न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः, यतः एवं 'सापाया अपि दुर्गतिहेतुत्वेन एतास्ता एता एव । कथमित्याह - प्रतिपातेन भ्रंशेन नेतराः न स्थिराद्याः सापाया इति । आह- कथं श्रेणिकादीनामेतदप्रतिपातादपायः ? उच्यते- एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य 'सापाया अपि तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सदृष्ट्यघाते सत्य (प्य) पायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवाऽत्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ← (यो. दृ.स. १९ वृत्ति) इति । = प्रकृते विषकण्टकविद्धपादोदाहरणमनुयोज्यम् । तथाहि कश्चिद् दीर्घकालतो विषमतरविषकण्टकविद्धपादः ज्ञातिजनादिसहायेनोपसुवैद्यमानीतः महता शस्त्रक्रियासंरम्भेणोद्धृतविषशल्यः सन् “ (१) व्रणसंरोहणकारि पथ्यमेव त्वया भोक्तव्यम्, अन्यथा कण्टकीयविषलवदोषविजृम्भणेन व्रणोत्कोपोऽवश्यम्भावी, (२) यथावसरमौषधसम्पृक्तजलेन व्रणभागः प्रक्षालनीयः, (३) व्रणप्रक्षालनोत्तरं तत्र संरोहणौषधलेपः प्रदातव्यः, (४) अधिकतरं नाऽटनीयम्, (५) आतप - पवनबहुलस्थान - सर्वस्नान- व्यायामविशेषादिः व्रणप्रकोपकारी परिहर्तव्यः” इत्येवं सुवैद्येनोपदिष्टो गृहमागत्य ज्ञातिजननिवारितोऽपि तदुपदेशभङ्गकारी मरणं तत्तुल्यपीडनं वाऽऽपद्यते । तदुपदेशवर्ती तु व्रणाऽपायपरिमुक्तः सन् सदैव विशिष्टतरस्वास्थ्यसुखभाजनं भवति । तथैव प्रकृतेऽपि योज्यम् । विषकण्टकलक्षणं भवाभिनन्दित्वं ज्ञातिजनतुल्यः कल्याणमित्रादिः, सुवैद्यसमः सद्गुरुः, शस्त्रक्रियासंरम्भोपमं सदुपदेशादिना वक्ष्यमाण ( द्वा.द्वा.२१/२, पृ.१४२० + २२/२, पृ.१४७६) यम-नियमादिप्रदानं, पथ्यभोजनसदृशं पूर्वोक्त ( द्वाद्वा. १२/१ भाग - ३, पृ. ८३५) पूर्वसेवापरिपालनं, विषदोषस्थानीयोऽविद्यादोषः, व्रणोत्कोपजातीयं दीर्घतरभवाटवीविभ्रमणं, औषधसम्पृक्तजलस्थानाभिषिक्तः प्रागुक्ता ( द्वा. द्वा. १८/२, भाग-४ पृ. १२२१, १८/९ पृ. १२३२)ऽध्यात्मानुविद्धभावनायोगः, लेपसमानं वक्ष्यमाण(द्वा.द्वा. २३/२४ भाग-६, पृ. १५८९) लक्षणं सदनुष्ठानं, अटनसदृक्षं विषयोपभोगरतिस्मृति-सङ्कल्पादिकरणं, आतप-पवनादिबहुलस्थानादिसदृक् प्रागुक्ता ( द्वाद्वा. ७/३१ भाग - २, पृ. ५३४ ) ऽना = યોગાચાર્યો જ આ બાબતમાં પ્રમાણભૂત છે. તેથી તો યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘પ્રથમ ચાર યોગદૃષ્ટિઓ પતનયુક્ત છે. તથા પાછલી ચાર યોગદૃષ્ટિ પતન પામનારી નથી. પતનના કારણે પ્રથમ ચાર યોગદૃષ્ટિઓ અપાયવાળી પણ છે. પણ છેલ્લી ચાર દૃષ્ટિઓ અપાયવાળી નથી.' (૨૦/૨૮) Page #176 -------------------------------------------------------------------------- ________________ • मित्रादि-स्थिरादिदृष्टिविभागहेतूहनम् • १४०५ प्रयाणभङ्गाऽभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ।।२९।। प्रयाणेति । प्रयाणस्य = कन्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन (=प्रयाणभङ्गाभावेन) निशि = रात्रौ स्वापसमः पुनर्विघातः = प्रतिबन्धः 'दिव्यभवतः२ = स्वर्गजन्मनः सकाशात् यतनसेवनं, परणं तु लब्धदृष्टिपातः, मरणतुल्यपीडनिभं निदानादिलदार तिवारमालिन्यवाहुल्यं, विशिष्ट तरस्वास्थ्यसुखलाभश्चाऽग्रेतनदृष्टिलाभ इत्यवगन्तव्यम्। मित्रादिदृष्टिप्रतिपातकालेऽवेद्यसंवेद्यपदमपि प्रभवत्येव । प्रकृते → तमः पतनकाले हि प्रभवत्यपि भास्वतः -- (ह.पु.१४/४०) इति हरिवंशपुराणोक्तिरपि पूर्वोक्ता(पृ.१२०२) स्मर्तव्या । निरपाय आसन्नभव्यस्तु सुगुरूपदेशवर्ती प्रतिपातमन्तरेण मित्रादितः तारादिलाभसन्मुखमभिधावत्येवाऽनवरतम् । तदपेक्षया मित्रादि-स्थिरादिदृष्टिविभागव्यवस्था ह्येवं बोध्या । तथाहि- आद्यासु चतसृषु दृष्टिषु देहेन्द्रियादिप्रतिश्रोतोवृत्त्यनुविद्धो बोधो भवति, अन्त्यासु त्वन्तर्गमनाऽनुविद्धो बोधः प्रकृष्यते । मित्राद्यासु चतसृषु शास्त्र-गुर्वाधुपदेश-तर्काऽनुमानाऽनुप्रेक्षादिसहकृता परोक्षा तत्त्वश्रद्धा भवति, अग्रिमासु चाऽपरोक्षा सूक्ष्मतत्त्वश्रद्धा समुत्कृष्यते । मित्रादिषु योगिभिः आत्मप्रियत्वावस्थाऽनुभूयते स्वभूमिकोचितकुशलानुष्ठाने परोक्षश्रद्धया प्रवर्तनात् । एतेन → कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति तेसं पियो अत्ता - (सं.नि.कोसलसंयुत्त-१।४।११५-पृ.८८) इति संयुक्तनिकाये प्रियसूत्रं व्याख्यातम् । स्थिराद्यासु चतसृषु दृष्टिषु वर्तमानैः योगिभिः आत्मरक्षितत्वदशाऽनुभूयते, प्रत्यक्षश्रद्धागर्भसूक्ष्मेक्षिकया तथाप्रवर्तनात् । एतेन → कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति तेसं रक्खितो अत्ता - (सं.नि. ११।५।११६-पृ.८९-कोसलसंयुक्त) इति संयुक्तनिकाये आत्मरक्षितसूत्रमपि व्याख्यातम् । आद्यासु चतसृषु कर्तृत्व-भोक्तृत्वभावपुरस्सरो धर्मपुरुषार्थ उदयते तदुत्तरासु चाऽसङ्गसाक्षिभावोपहितो मोक्षपुरुषार्थः प्रवर्धते । आदिमासु चतसृषु विवेकबोधाऽनुसारेण प्रवृत्तिशुद्धिः प्रधानतामापद्यते स्थिराद्यासु च चित्तवृत्तिपरिशुद्धसंवर्धनं मुख्यतामाबिभर्ति । मित्रादिचतुष्के सामान्यतो निरनुबन्धसकामकर्मनिर्जरा सम्पद्यते स्थिरादिषु च सानुबन्धा प्रबलतरसकामनिर्जराऽनन्तगुणशुद्ध्या परिवर्धत इत्यादिकं यथागममूहनीयमवहितमानसः ।।२०/२८ ।। ___केवलं परभवे दिव्यभावतः स्थिरादिदृष्टिमतां विश्रामस्थानीयः चारित्रव्याघातस्सम्भवतीति दर्शयन् योगदृष्टिसमुच्चय(यो.दृ.स.२०)कारिकासंवादमावेदयति- 'प्रयाणे'ति । सुगमो व्याख्यार्थः । नवरं पूर्वं शुद्धभावेन सदनुष्ठानकरणान्नैव स्वर्गेऽपि समुपनतभोगादिसामग्र्यां तथाविधाऽऽसक्तिरिति द्योतनार्थं હ દેવના ભવથી ચારિત્રમાં વ્યાઘાત અબાધક જ ગાથાર્થ :- દેવના ભવના કારણે થતો ચારિત્ર સંબંધી વ્યાઘાત = અભાવ રાત્રિની નિદ્રાતુલ્ય છે. કારણ કે તેમાં પ્રયાણનો ભંગ થતો નથી. (૨૦/૨૯) ટીકાર્ય :- જેવી રીતે કન્યાકુમારી વગેરે દૂરના નગરમાં જતો કોઈ મુસાફર સતત રોજ પ્રયાણ કરે તો પણ તેને રાતે વિશ્રામ લેવા વચલા ગામ વગેરેમાં રોકાવું પડે છે. વચલા ગામમાં રાતવાસો १. मुद्रितप्रतौ सर्वत्र हस्तादर्श च 'पुनर्दिव्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिव्यभव्यत' इत्यशुद्धः पाठः । Page #177 -------------------------------------------------------------------------- ________________ १४०६ • सराग- वीतरागचारित्रफलमीमांसा • चरणस्य = चारित्रस्य उपजायते ।। २९ ।। तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रनिरन्तरगतिप्राया योगप्रवृत्तयः ।। ३० ।। ' चारित्रस्य विघात उपजायते' इत्युक्तम्, अन्यथा 'सम्यग्दर्शनस्य विघात उपजायत' इत्युक्तं स्यात् । सम्मतञ्चेदं परेषामपि । अत एव शम्भुगीतायां किन्तु शुद्धस्य भावस्य साहाय्यात् कार्यकारिणः । भाग्यवन्तो न सज्जन्ते विषयेषु कदाचन ।। ← (शं.गी. १/१०७ ) इत्युक्तम् ।।२० / २९ ।। व्यापन्नदर्शनानां ग्रैवेयकोत्पादस्येव स्थिरादिदृष्टिमतां स्वर्गगमनस्य तथाविधौदयिकभावयोगेन चारित्रव्याघातकारित्वेऽपि न विपाकविरसत्वमिति दर्शयन्नाह - ' तादृशी 'ति । यद्यपि चारित्रस्य मोक्षहेतुत्वमेव तथापि सरागचारित्रदशाभाविनि प्रशस्तरागादिरूपे औदयिके भावे स्वर्गजनकता सम्भवति । यद्वा चारित्रस्य सरागत्व - वीतरागंत्वाभ्यां स्वर्ग- मोक्षोभयहेतुत्वं सम्भवति । अत एव जति णं भंते ! संजमे अणण्यफले, तवे वोदाणफले, किंपत्तियं णं भंते ! देवा देवलोएसु उववज्जंति ? पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति ← (भग. २/५/१०९) इत्येवं भगवत्यां पूर्वतपःपूर्वसंयमयोः स्वर्गहेतुत्वमुक्तम् । यद्वा रागसाहित्य - राहित्याभ्यां स्वर्ग-मोक्षजनकताऽवच्छेदकरूपभेद एव चारित्रेऽवसेयः । यद्वा चारित्रत्वेनैव मोक्षहेतुताऽस्तु सङ्कोचे मानाऽभावात्, सरागता - कालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेः । द्वात्रिंशिका - २०/३० वस्तुतः सरागचारित्रस्य स्वर्गहेतुत्वं 'सविशेषणी हि विधि-निषेधो विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन रागमात्र एव पर्यवस्यति । एतेन पुव्वतवसंजमा होंति रागिणो, पच्छिमा अरागस्स । रागो संगो वृत्तो, संगा कम्मं भवे तेणं ।। ← (नि.भा. ३३३२) इति निशीथभाष्यवचनमपि व्याख्यातम् । यद्वा मोक्षोद्देशेन पाल्यमानस्य चारित्रस्य मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न फलत्वम्, कर्मांशप्रतिबन्धाच्च न तदा मोक्षोत्पाद: । ततो गत्यन्तरजनकाऽदृष्टाऽभावादर्थत एव स्वर्गोत्पत्तिरित्यवसेयम् । सर्वे एते सदादेशाः, भगवदनुमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वादिति स्याद्वादकल्पलतोक्तरीत्या (स्या. क. १/२२) विभावनीयम् । सरागत्व-वीतरागत्वयोः तु निरतिचारेऽपि चारित्रे विद्यमानतयैकस्मिन्नुभयहेतुत्वमेव, न तु केवलं मोक्षहेतुत्वमित्यपि वदन्ति । प्रकृते च 'निश्चयनयपर्यालोचनायां सरागचारित्रकालीना योगा एव स्वर्गहेतवो न चारित्रम् । घृतस्य दाहकत्ववद् व्यवहारनयेनैव चारित्रस्य स्वर्गजनकत्वोक्ते’रित्यारभ्य ‘स्थिरકરવા છતાં તેના પ્રયાણનો પ્રવાસનો ભંગ થતો નથી. (રાત્રે ચાલવાનું બંધ કરીને સૂવા માત્રથી તેણે પ્રવાસ બંધ કર્યો તેમ નથી કહી શકાતું. કારણ કે તે સવારે ઉઠીને આગળ ચાલવાનો જ છે.) બરાબર આ જ રીતે સ્થિરાદિ દૃષ્ટિને પામેલા યોગીઓ દેવલોકમાં જન્મે તેના લીધે ચારિત્રનો અભાવ થાય છે. પરંતુ ચારિત્રનો આ વ્યાઘાત મુસાફરની વચલા ગામમાં થતી નિદ્રા સમાન = વિશ્રામતુલ્ય છે. કેમ કે તેનાથી મોક્ષનગ૨માં જવા માટે કરેલા પ્રયાણનો ભંગ થતો નથી. (૨૦/૨૯) = ગાથાર્થ :- તથાવિધ ઔદયિક ભાવ વિલીન થતાં યોગીઓની ફરીથી યોગપ્રવૃત્તિ શરૂ થાય છે કે જે જાગતા માણસની નિરંતર ગતિતુલ્ય હોય છે. (૨૦/૩૦) Page #178 -------------------------------------------------------------------------- ________________ • व्यवहारे सुप्त आत्मनि जागर्ति • १४०७ तादृशीति । तादृशि = स्वर्गगतिनिबन्धने सरागचारित्रदशाभाविनि' औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया (=जाग्रन्निरन्तरगतियोगरूपस्य चारित्रस्य मोक्षहेतुत्वं तदवान्तरजातीयस्य च स्वर्गहेतुत्वमिति वैजात्यद्वयं वा कल्पनीयमि'त्यन्तं विवरणं प्रतिमाशतकवृत्तौ (प्र.श.९३) दृश्यम् । ___ क्षीरनीरन्यायेन सङ्कीर्णभावानां कथञ्चिदभेदस्य सुवचत्वात् । अनयैव दिशा ‘घृतं दहती'तिवत् पूर्वसंयमः स्वर्गहेतुरिति व्यवहारेण प्रतिपादनात् । तत्त्वतस्तु प्रशस्तरागस्यैव स्वर्गहेतुत्वात्, चारित्रस्य तु मोक्षहेतुत्वात् मोक्षहेतोः संसारहेतुत्वाऽयोगादिति सूक्ष्ममीक्षणीयमिति व्यक्तं गुरुतत्त्वविनिश्चयवृत्तौ (गु. त. वि.१/९८ वृत्ति) । ___ वस्तुतस्त्वौदयिकभावानामपि प्रशस्तत्वे क्षायोपशमिकभाववदुपकारकत्वमेव । तदुक्तं वैराग्यकल्पलतायां → शस्तैरौदयिकैर्भावैः क्षायोपशमिकैरिव । नीयन्ते मुनयो अ॒र्ध्वमप्रशस्तैरधः पुनः ।। - (वै. क.स्त.५/१२९१) इति । एतेन → कलौ सरागधर्मस्य प्रवृत्तिर्मोक्षकारिका - (कृ.गी.२२१) इति कृष्णगीतावचनमपि व्याख्यातम् । इत्थञ्च तथाविधभावनायोगाद्युपबृंहितचारित्रपालनाऽऽहितसंस्कारवशात् स्वर्गलोकेऽपि तेषां निग्रंथगुरुबहुमानाऽनशनिभक्ति-कृतज्ञता-केवलिपूजा-जिनाऽनाशातनाविनयादिगुणगणाऽनुबन्धोऽप्यनाविल एव । इदमेवाभिप्रेत्य चन्द्रकवेध्यकप्रकीर्णके → देवा वि देवलोए निच्चं दिव्वोहिणा वियाणित्ता । आयरियाण सरंता आसन-सयणाणि मुच्चंति ।। देवा वि देवलोए निग्गंथं पवयणं अणुसरंता । अच्छरगणमज्झगया आयरिए वंदया एन्ति ।। 6 (चं.वे.३३-३४) इत्युक्तम् । तदुक्तं संस्तारकप्रकीर्णके च → देवा वि देवलोए भुञ्जन्ता बहुविहाई भोगाइं । संथारं चिन्तन्ता आसण-सयणाई मुञ्चन्ति ।। - (सं.प्र.२७) इति । सारावलीप्रकीर्णकेऽपि → देवा देवीहिं समं चारण-विज्जाहरा य सिद्धाय । पूर्व करन्ति तुट्ठा केवलनाणिस्स साहुस्स ।। 6 (सा.प्र.११) इत्युक्तमित्यवधेयम् । तथा → जिणदेवछंदओ जिणघरंमि पडिमाण तत्थ अट्ठसयं । दो चमरधरा खलु पुरओ घंटाण अट्ठसयं ।। - (द्वी.सा.प्र.२००) इति द्वीपसागरप्रज्ञप्तिदर्शितजिनगृहादौ भक्तिसमापूरितहृदयतयाऽपि तेषां तत्र शुद्धिरनाविलैव ।। इत्थं निश्चयनयतः सरागचारित्रदशाभाविनि = ससङ्गचारित्राऽवस्थाभाविनि स्वर्गगतिनिबन्धने तादृशप्रशस्तरागे स्वर्गादिफलरूपेण विलीने सति पुनः विशुद्धयोगसंस्कारप्रभावात् → जो सुत्तो ववहारे सो जोई जग्गए सकज्जम्मि । जो जग्गदि ववहारे सो सुत्तो अप्पणो कज्जे ।। (मो.प्रा.३१) इति मोक्षप्राभृतदर्शितया रीत्या योगित्वाऽऽक्रान्तानां = योगिनां → या निशा सर्वभूतानां तस्यां जागर्ति संयमी - (भ.गी.२/६९) इति भगवद्गीतोक्तया, → यत्र लुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी । 1 ટીકાર્ચ - સરાગ ચારિત્રની અવસ્થામાં જે પ્રશસ્ત રાગાદિ સ્વરૂપ ઔદયિક ભાવ હોય છે તે દેવગતિનું કારણ છે. તેવો ઔદયિક ભાવ વિલીન થતાં યોગીઓને યોગની પ્રવૃત્તિ થાય છે. જેમ કન્યાકુમારી તરફ રોજ ગમન કરતો મુસાફર રાતની ઊંઘ પૂરી કરીને સવારે જાગે અને જાગેલો તે સતત કન્યાકુમારી १. 'दशावति (दशाभाविनि) औद...' इति मुद्रितप्रतौ पाठः । हस्तादर्श ‘दशावति' इति पाठो नास्ति । Page #179 -------------------------------------------------------------------------- ________________ १४०८ • जन्मान्तरसंस्कारात् पुनः योगप्रवृत्तिः • द्वात्रिंशिका-२०/३० प्रायाः) योगानां' प्रवृत्तयो (=योगप्रवृत्तयः) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मप्रबुद्धा यत्र ते विद्वान् सुषुप्तिं याति योगिराट् ।। - (याज्ञ.२२) इति याज्ञवल्क्योपनिषदुपदर्शितया रीत्या सद्दृष्ट्यव्याघातवतां प्रगे जाग्रतः पथिकस्य या निरन्तरा गतयः संवेगादिलक्षणाः तत्प्राया योगानां = चारित्रादियोगानां पुनः प्रवृत्तयो भवन्ति, प्रतिबन्धकविरहे सामग्र्याः कार्यमनुत्पाद्याऽनुपरमात् । इदमेवाभिप्रेत्य योगशास्त्रे → जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ।। (यो.शा.१२/१३) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । एतेन → अनेकजन्मसंस्कारात् श्रद्धावान् मां प्रपद्यते - (म.गी.१११) इति महावीरगीतावचनमपि व्याख्यातम् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायाम् → एतज्जन्मकृतानां वा कर्मणां यादृशी स्मृतिः । अङ्किता जीवचित्ते स्यादासक्तिः स्याद्धि तादृशी ।। - (शं.गी.१९३) इति । तदुक्तं गुणानुरागकुलके अपि → जं अब्भसइ जीवो गुणं च दोसं च एत्थ जम्मम्मि। तं पावइ परलोए तेण य अब्भासजोएण ।। - (गुणा.कु.८) इति पूर्व(पृ.१२३५) उक्तमेव । युक्ततरञ्चैतत् । न हि शुद्धभावोपात्तं कर्म न शुद्धभावान्तरहेतुरिति सम्मतम् । तदुक्तं ललितविस्तरायां → शुद्धभावोपात्तं कर्म अवन्ध्यम्, सुवर्णघटायुदाहरणात् । एतदुदयतो विद्याजन्म, कारणाऽनुरूपत्वेन - (ल.वि. अन्नत्थ.पृ.८९) इति । यथोक्तं पञ्चवस्तुके अपि → परिसुद्धमणुट्ठाणं पुव्वावरजोगसंगयं जं तं । हेमघडत्थाणीयं, सया वि णिअमेण इट्ठफलं ।। (पं.व.१६०६) इति। प्रकृते → सग्गं तवेण सव्वो वि पावए, किंतु झाणजोएण । जो पावइ, सो पावइ परलोये सासयं लोयं ।। अइसोहणजोएणं सुद्धं हेमं हवेइ जह, तह य । कालाईलद्धीए अप्पा परमप्पओ हवदि ।। 6 (मो.प्रा.२३-२४) इति मोक्षप्राभृतश्लोकयुगलतात्पर्यमपि यथागममत्राऽनुयोज्यं शुद्धयोगस्वरूपहेतू-फलविभावननिपुणैः। एतावताऽपवर्गाऽप्रतिपन्थिनामेवाऽभ्युदयादीनामुपनायकत्वं योगप्रवृत्तावाधातुं समर्थस्यैव परमार्थतो योगाधिकारित्वं, न चेच्चरमशरीरीति फलितम् । एतेन → कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याऽविरोधेन स कार्यं कर्तुमर्हति ।। - (वा.रा.५ ।४१ ।१५) इति वाल्मीकिरामायणवचनमपि व्याख्यातम् ।। . इत्थञ्च अक्षेपेणैव = द्रुतमेव मोक्षपुरप्राप्त्युपपत्तेः, प्रशस्तरागादिविलये सति तथाविधकर्मरूपश्रमाभावेन = भोगाद्युपनायक-निकाचितकर्मलक्षणश्रमविरहेण तदपनयनार्थ-स्वापसमस्वर्भवेन = तादृशकर्मलશહેર તરફ ગતિ કરે તેમ આ વાત સમજવી. કહેવાનો આશય એ છે કે સ્વર્ગમાંથી મનુષ્ય ભવમાં આવ્યા બાદ સ્થિરાદિ દૃષ્ટિવાળા યોગીઓની થતી યોગસાધના દ્વારા ઝડપથી મોક્ષનગરની પ્રાપ્તિ સંગત થઈ શકે છે. કારણ કે જેમ મુસાફરને મુસાફરીનો શ્રમ દૂર થવાથી કન્યાકુમારી શહેરની પ્રાપ્તિ ઝડપથી થાય છે. તેમ યોગીઓને તથાવિધ ભોગોપનાયક = વિષયસુખપ્રાપક કર્મસ્વરૂપ શ્રમ દૂર થવાથી મોક્ષનગરની પ્રાપ્તિ ઝડપથી થઈ શકે છે. જેમ મુસાફર થાકને દૂર કરવા માટે વિશ્રામ કરે છે તેમ યોગી પુરુષ ભોગપ્રાપક કર્મને હટાવવા માટે વિશ્રામ-નિદ્રાદિતુલ્ય દેવલોકને પ્રાપ્ત કરે છે. તે સ્વર્ગના ભવથી ભોગાવલી કર્મ દૂર થવાથી વિના વિલંબે માનવભવમાં ચારિત્રની સાધના કરીને મોક્ષને પ્રાપ્ત કરે છે. (૨૦/૩૦) १. मुद्रितप्रतौ 'योगिनां' इत्यशुद्धः पाठः । Page #180 -------------------------------------------------------------------------- ________________ • कुशलाभ्यासानुबन्धक्रमेण मोक्षप्राप्तिः . १४०९ रूपश्रमाऽभावेन तदपनयनार्थस्वापसमस्वभवेनाऽविलम्बादिति भावः ।।३०।। क्षणश्रमविनोदनिमित्तकनिद्रातुल्यदेवभवेन अविलम्बात् = कालक्षेपाऽभावात् । यथा कान्यकुब्जादिसामीप्येऽनवरतप्रयाणजनितश्रमाऽपगमे सति प्रगे पथिकानां निद्राऽनावश्यकतया ताजक् स्वेष्टकान्यकुब्जादिनगरप्राप्तिर्भवति तथाऽऽसन्नमुक्तीनामौदयिकभावाऽपगमे सति क्षीणप्रायकर्ममलतया दिव्यभवाऽविनाभाविकालक्षेपविरहेण स्वभूमिकोचितचारित्रादिप्रवृत्त्या झटिति शिवपुरप्राप्तिर्भवति इति भावः। प्रकृते च → दिव्यभोगाऽवसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ।। दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ।। ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ।। (यो.शा.१०/२२-२४) इति योगशास्त्रकारिका अनुसन्धेया मनीषिभिः ।। एतेन → पुण्याच्च धनमवाप्नोति कीर्तिमिहैव तद्धनात् । परत्राऽपि स्वःसौख्यं च ह्यपवर्ग क्रमात्ततः ।। (हिंगु.१।९) इति हिङ्गुलप्रकरणवचनमपि व्याख्यातम् । तदुक्तं संन्यासगीतायां अपि → धाचाररतः सत्त्वं वर्धयन् परमोन्नतिम् । ऐहिकीमामुष्मिकी च प्राप्य मोक्षं ततोऽश्नुते ।। - (सं.गी.२/२६) इति । → तेऽपि भुक्त्वा महाभोगान् मल्लोके पुनरत्र च । जातास्सद्यो विमुच्यन्ते पूर्ववासनयाऽन्विताः।। - (रा.गी.११/२०) इति रामगीतावचनमपि यथातन्त्रमत्राऽनुयोज्यम् । यथोक्तं वीरभद्रसूरिभिरपि आराधनापताकायां → जे वि उ जहण्णियं तेउलेसियाऽऽराहणं पवज्जंति। ते वि जहन्नेणं चिय लहंति सोहम्मदेविड्ढिं ।। भोगे अणुत्तरे भुंजिऊण तत्तो चुया सुमाणुस्से । इड्ढिमउलं चइत्ता चरंति जिणदेसियं धम्मं ।। - (आ.प.८५२-८५३) इति । तदुक्तं तत्त्वार्थसूत्रभाष्ये अपि → तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात् प्रच्युतो देश-जाति-कुल-शील-विद्या-विनय-विभव-विषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाऽभ्यासाऽनुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यति - (त.सू. १०/७ भा.पृष्ठ-३२५) इति । तत्र = सौधर्मादिषु कल्पेषु, शिष्टं स्पष्टम् । → ततो ठाणाई देवेऽपीहेज्जा । तं जहा- (१) माणुस्सगं भवं, (२) आरिते खेत्ते जम्म, (३) सुकुलपच्चायातिं (स्था. ३।३।१८४) स्थानाङ्गसूत्रतात्पर्यमप्येतदर्थानुपात्येवाऽवगन्तव्यम् । इत्थमेव लवसत्तमादिदेवानामेकावतारित्वाद्युपपत्तेः । तदुक्तं देवेन्द्रस्तवप्रकीर्णके → जत्थ अनुत्तरगंधा तहेव रूवा अणुत्तरा सद्दा । अच्चित्तपोग्गलाणं रसो य फासो य गंधो य ।। पप्फोडियकलिकलुसा पप्फोडियकमलरेणुसंकासा । वरकुसुममहुकरा इव सुहमयरंदं निघोट्टंति ।। वरपउमगब्भगोरा सव्वेते एगगब्भवसहीओ । गब्भवसहिविमुक्का सुंदरि ! सुक्खं अणुहवंति ।। 6 (दे.स्त.२२२-२२४) इति । एतेन → यद्यन्तरा विपद्येत ज्ञानयोगार्थमुद्यतः । योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ।। अनुभूय सुखं तत्र स जातो योगिनः कुले । ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ।। 6 (शि.पु.वायुसंहिता-३३-३४) इति शिवपुराणवचनमपि व्याख्यातम् । अत एव संन्यासगीतायां → विचित्रेयं कर्मशक्तिर्ययैकः सात्त्विकाऽऽश्रितः। नीयते हि पदं मुक्तेर्नरः संशुद्धमानसः ।। - (सं.गी.४/१२) १. 'स्वभावे' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #181 -------------------------------------------------------------------------- ________________ १४१० • मित्रादिदृष्टिनां द्रव्ययोगतया मोक्षयोजकत्वम् • द्वात्रिंशिका-२०/३१ मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः। मार्गाऽभिमुखभावेन कुर्वते मोक्षयोजनम् ।।३१।। मिथ्यात्व इति । मिथ्यात्वे = मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्ते अपुनर्बन्धकत्वादिभावेन मित्राद्या अपि दृष्टयः चतस्रः किं पुनः स्थिराद्या इत्यप्यर्थः मार्गाभिमुखभावेन = 'मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते, चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ।।३१।। इत्युक्तमिति । तदुक्तं योगशिखोपनिषदि अपि → योगसिद्धिं विना देहः प्रमादाद् यदि नश्यति । पूर्ववासनया युक्तः शरीरं चाऽन्यदाप्नुयात् ।। ततः पुण्यवशात् सिद्धो गुरुणा सह सङ्गतः । पश्चिमद्वारमार्गेण जायते त्वरितं फलम् ।। पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ।। 6 (यो.शि.१ १४१-२-३) इति यथातन्त्रं गम्भीरबुद्ध्या भोगोपनायककर्मसङ्क्षयोपायवेदिभिः विभावनीयम् ।।२०/३०॥ प्रकृतमेव समर्थयति- 'मिथ्यात्व' इति । अपुनर्बन्धकत्वादिभावेन मिथ्यात्वमोहनीये मन्दतां = उत्कृष्टस्थितिबन्ध-रसबन्धस्थानीयसंयोगविशेषाऽप्रतियोगितां प्राप्ते सति मित्राद्या अपि किं पुनः स्थिराद्या दृष्टयः मार्गसांमुख्येन = प्राथमिकमोक्षमार्गसन्मुखपरिणामरूपेण निश्चयतो द्रव्ययोगतया व्यवहारतश्च भावयोगतया मोक्षयोजनं कुर्वते, तासां चरमावर्तभावित्वेन सहकारियोग्यतोपनायकतया स्वरूपयोग्यतासम्पन्नानां तदाश्रयीभूतजीवानां समुचितयोग्यतासिद्धेः = पूर्वं (द्वा.द्वा.१०/१७ भाग-३ पृ.७०७) व्यावर्णितस्वरूपायाः समुचितयोग्यताया निष्पत्तेः । स्थिराद्यास्तु दृष्टयः स्वभूमिकोचितपारमार्थिकरत्नत्रयैकनिमज्जनलक्षणमोक्षमार्गाऽभिमुखभावेन निश्चयतो भावयोगतया मोक्षयोजनं कुर्वते ग्रन्थिभेदेन यतेन्द्रियत्वेन चोपहितयोग्यतासिद्धेरिति भावनीयम् ।।२०/३१।। વિશેષાર્થ :- સરાગ સંયમ પાળતી વખતે ઊભો થયેલ પ્રશસ્ત રાગ સ્વજન્ય કર્મરૂપે, કર્મસાધ્ય ફળ આપવા સ્વરૂપે દેવલોકમાં હાજર છે. તે સ્વર્ગગતિ-ભોગ વગેરે ફળ આપવા સ્વરૂપે રવાના થાય त्यारे भानवमभ यात्रिनी साधना योगी श३ ७३. छ. उन्या भारी = भोक्ष, भुसा३२ = योगी, श्रम = हिमवहाय भ, निद्रा = स्व. डीनी विगत 2ीर्थमा स्पष्ट छे. (२०/30) ગાથાર્થ - મિથ્યાત્વ મંદ થતાં મિત્રા વગેરે દષ્ટિઓ પણ મોક્ષમાર્ગની અભિમુખતા લાવવા દ્વારા भोक्ष साथे संयोग शवे छे. (२०/३१) ટીકાર્ય - મિથ્યાત્વ મોહનીય કર્મ અપુનબંધકદશા વગેરે દ્વારા મંદ બને છે. આવી અવસ્થા થતાં સ્થિરાદિ દષ્ટિઓ તો શું? મિત્રા વગેરે ચાર યોગદષ્ટિઓ પણ મોક્ષમાર્ગની અભિમુખતા જીવમાં લાવવા દ્વારા દ્રવ્યયોગરૂપે મોક્ષની સાથે જીવનો યોગ કરી આપે છે. કારણ કે મિત્રાદિ દષ્ટિઓ ચરમાવર્ત કાળમાં પ્રગટ થવાના કારણે જીવમાં મોક્ષની સમુચિત યોગ્યતા સિદ્ધ થયેલી હોય છે. (૨૦/૩૧) વિશેષાર્થ :- ચરમાવર્તમાં પ્રવેશ કર્યા બાદ જ મિથ્યાત્વ મંદ બની શકે. જ્યારે મિથ્યાત્વ મંદ બને ત્યાર પછી મિત્રા વગેરે યોગદષ્ટિઓ પ્રગટે. પ્રગટેલી મિત્રાદિ દૃષ્ટિઓ જીવને મોક્ષમાર્ગની સન્મુખ १. मुद्रितप्रतौ 'मार्गासां....' इत्यशुद्धः पाठः । Page #182 -------------------------------------------------------------------------- ________________ • क्रमिकमोक्षमार्गयात्राविवरणम् • १४११ प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्यादृगप्युक्तः परमानन्दभागतः ।।३२।। प्रकृत्येति । अतः = उक्तहेतोः सूत्रे = जिनप्रवचने प्रकृत्या = निसर्गेण भद्रको = निरुपमकल्याणमूर्तिः, शान्तः = क्रोधविकाररहितः, विनीतः = अनुद्धतप्रकृतिः, मृदुः = निर्दम्भः, उत्तमः = सन्तोष___ उपसंहरति- 'प्रकृत्येति । भद्रकविशेषणेन विशिष्टपुण्यसम्पन्नत्वमाविष्कृतम् । शान्तः = क्रोधादिविकाररहित इति । प्रकृते → अन्धवत् पश्य रूपाणि, शृणु शब्दमकर्णवत् । काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ।। - (अमृ.ना.१५) इति अमृतनादोपनिषदर्शितं प्रशान्तलक्षणमपि यथातन्त्रमनुयोज्यम् । शान्तादिविशेषणचतुष्टयेनाऽनन्ताऽनुबन्धिकषायचतुष्कहासातिशयो द्योतितः । प्रकृतविशेषणपञ्चकविशिष्टो मिथ्यादृगपि = मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषोपहिताऽऽत्मपरिणामवानपि मित्रादिदृष्टिषु वर्तमानः निरतिशययोगसुखभाजनं = स्वभूमिकोचित-परमकाष्ठाप्राप्त-बन्धुरयोगोपासनाऽऽनन्दभुग् उक्तः । अनादौ संसारे पर्यटयतो जीवस्याऽस्यामवस्थायामागतायां सत्यां परिपक्वप्राया भवितव्यता, क्षीणप्रायमतिक्लिष्टकर्मजालं, अत एव तदा कर्मविवरलभ्यं सर्वज्ञशासनं, सञ्जायते च तत्र चारुताबुद्धिः, प्रवर्तते मनाक्पदार्थजिज्ञासा, प्रवचनलवेऽप्यधिगते विकसितवदनः सम्पद्यते, समुत्पद्यते कुशलकर्मलेशबुद्धिः, हीयते च पौद्गलिकसुखास्था, विमुञ्चति ह्ययं रौद्रतां, रहयति मदाऽन्धता, परित्यजति स्वार्थप्रकर्ष, विजहाति गाढकदर्यतां, शिथिलयति कौटिल्यातिरेकं, न विधत्ते रागोत्कर्ष, अपहस्तयति द्वेषप्रकर्ष, अपाकरोति महामोहदोषम् । ततोऽस्य जीवस्य प्रसीदति मानसं, विमलीभवत्यन्तःकरणं, समुच्छलति प्रज्ञापाटवं, निवर्तते काय-कुटुम्ब-कलत्र-कनकादिभ्यः परमार्थबुद्धिः, समुपजायते चाऽध्यात्मप्रकर्षापयिकतत्त्वाऽभिनिवेशः । एतेन → संनिरुध्येन्द्रियग्रामं राग-द्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ।। - (या.स्मृ.३।४।६१) इति याज्ञवल्क्यस्मृतिवचनमपि व्याख्यातम् । प्रकृते च → मार्गानुसारिताया भद्रकभावे प्रवर्तमानस्य । भगवद्दर्शनमेतद् भगवद्बहुमानभावेन ।। भगवदवलोकनेयं प्रोक्ता मार्गप्रणालिका सद्भिः । द्रव्यश्रुताद् विनैनां स्थूलज्ञानं न चाऽऽन्ध्यहरम् ।। (वै.क.ल. २/६३-६४, वै.रति. १/६३-६४) इति वैराग्यरति-वैराग्यकल्पलताकारिकायुगलमप्यनुसन्धेयम् । प्रकृते च → मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः કરે છે. મોક્ષમાર્ગને અભિમુખ કરવા દ્વારા યોગદષ્ટિઓ યોગીનો મોક્ષની સાથે યોગ કરી આપે છે. કારણ કે ચરમ પુદ્ગલપરાવર્ત કાળમાં જીવની અંદર મોક્ષ માટેની સમુચિત યોગ્યતા હોય છે. અચરમાવર્ત કાળમાં તો ભવ્ય જીવમાં પણ મોક્ષની ફક્ત સ્વરૂપયોગ્યતા જ હોય છે, સમુચિત યોગ્યતા નથી હોતી.(૨૦/૩૧) હ મિથ્યાષ્ટિ પણ પરમાનંદ પામે છે. ગાથાર્થ :- માટે જ પ્રકૃતિથી ભદ્રક, શાંત, વિનીત, મૂદુ, ઉત્તમ, એવા મિથ્યાદષ્ટિ જીવ પણ પરમાનંદનું ભાન બને છે- એમ આગમમાં જણાવેલ છે. (૨૦/૩૨) ટીકાર્ય - મિત્રાદિ દષ્ટિઓ પણ જીવને મોક્ષની સાથે જોડી આપે છે. તે કારણે (૧) જે સ્વભાવથી ભદ્રક એટલે કે અદ્વિતીય કલ્યાણમૂર્તિ હોય, (૨) ક્રોધાદિના વિકારથી રહિત હોવાના લીધે શાંત હોય, (3) स्वभावमi Brus डोवाना २९ विनीत डोय, (४) महित डोवाथी भू डोय, (५) Page #183 -------------------------------------------------------------------------- ________________ १४१२ • मार्गप्रवेशाय मिथ्यादृशां चारित्रदानम् • द्वात्रिंशिका - २०/३२ सुखप्रधानः, मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनं उक्तः शिवराजर्षिवदिति।। ३२।। खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमाप्नुवन्ति, तदा मार्गाभिमुख्यात्तेषामिक्षु-रस- कक्कब-गुडकल्या मित्रा तारा बला दीप्रा चेति चतस्रो योगदृष्टय उल्लसन्ति, भगवत्पतञ्जलि भदन्तभास्करादीनां तदभ्युपगमात् ← (ध.सं.गा.१९/पृ. ४२) इति धर्मसङ्ग्रहवृत्तिकृदुक्तिः स्मर्तव्या । इदञ्चात्राऽवधेयम्- चरमावर्तकाले प्रथमं तावत् सहजमलह्रासविशेषः सम्पद्यते, ततश्च कदाग्रहभोगतृष्णादिह्रासाद् भवाभिनन्दिता हीयते, तदनन्तरं अपुनर्बन्धकता प्राप्यते, तत्पश्चात् धर्मबीजानि लभ्यन्ते ततः मित्रादिदृष्टिलाभः इत्येवं क्रमेण मिथ्यादृशां विकासः शास्त्रकृतां सम्मतः । इत्थञ्च मिथ्यादृगपि तत्त्वाऽद्वेष-जिज्ञासा-शुश्रूषा-श्रवण- प्रज्ञापनीयत्व-गुणवत्पारतन्त्र्याऽघभीरुत्वादिगुणगणोपेतः योगगोचर-खेदोद्वेग-क्षेपोत्थानलक्षणचित्तदोषपरिहारेण स्वभूमिकोचितयम-नियमाऽऽसनप्राणायामप्रवृत्तः सन् कुतर्कग्रहनिवृत्तिपरायणतया स्वान्तःकरणे विशुद्धतथाविधमोक्षमार्गं सृजतीत्याशयः । तदुक्तं अध्यात्मतत्त्वालोके → दृशश्चतस्रः प्रथमाः सृजन्ति मार्गाभिमुख्येन विमुक्तियोगम् । मिथ्यात्ववत्योऽपि तदल्पभावात् योग्यत्वभाजोऽन्तिमपुद्गलस्था: ।। ( अ. त. ३ / ११६ ) शान्तो विनीतश्च मृदुः प्रकृत्या भद्रस्तथा चारुचरित्रशाली। मिथ्यादृगप्युच्यत एव सूत्रे निर्वाणभाग् धर्मितया प्रशस्तः ।। ← ( अ.त. ३ / ११७) इति । → गंठिगसत्ताऽपुणबंधगाइयाणं पि दव्वतो आणा ← (उप.प. २५३ ) इति उपदेशपददर्शितः प्रधानद्रव्याज्ञायोगोऽपि प्रकृतयोगिनि वर्तते, उपदेशपदोक्तानां (गा. २५७) आज्ञार्थपर्यालोचन-गुणरागसमुपलब्धजिनाज्ञाविस्मय- भवभयानां तल्लिङ्गानामुपलब्धेः । इत्थमेव प्रशमादिगुणान्वितसम्यग्दर्शनाऽऽक्षेपकग्रन्थिभेदसामर्थ्यलाभोपपत्तेः । तदुक्तं अध्यात्मसारे शान्तो दान्तो भवेदीदृगात्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः सैव साधकयोग्यता ।। ← (अ.सा. १६ / ६८) इति । अत एव एतादृशस्य व्रतपालने धीरस्य विरक्तस्य मिथ्यादृशोऽपि चारित्रं गीताथैर्दीयते । तदुक्तं अध्यात्मसारे अतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः ।। ← ( अ.सा. २/१७) इति प्रकृतिभद्रकत्वादयो मिथ्यादृशां परमानन्दभाक्त्वे हेतुत्वेनोक्ताः द्रष्टव्याः । परं ताव पइण्णाओ उणा वि सह गोवलब्भते अत्थो । जाव य लोगपसिद्धो दिट्ठतो न पयासति ।। ← ( ) इति वचनाद् अत्र दृष्टान्तमाह- शिवराजर्षिवदिति । तदुदाहरणं आवश्यकनियुक्तिवृत्तौ वृद्धविवरणानुवादरूपेण श्रीहरिभद्रसूरिभिः सामायिकोपलम्भकनिरूपणाऽवसरे अत्थि मगधा जणवए सिवो राया, तस्स धणસંતોષસુખને મુખ્ય કરનાર હોવાથી ઉત્તમ હોય તેવો મિથ્યાદૅષ્ટિ જીવ પણ શિવરાજર્ષિની જેમ પરમાનંદનું અજોડ યોગના સુખનું ભાજન બને છે એવું આગમમાં બતાવેલ છે. (૨૦/૩૨) વિશેષાર્થ :- જેનો સ્વભાવ જ આત્મોન્નતિને સાધવાનો હોય તેવા જીવો પ્રકૃતિથી ભદ્રક કહેવાય. આ સિવાયના બીજા ચાર વિશેષણો ચારેય કષાયની મંદતાને સૂચિત કરે છે. મિથ્યાત્વ ઘટે, કષાય ઘટે, પ્રકૃતિ ભદ્રક બને - એટલે જીવ યોગષ્ટિઓને સાધતો - સાધતો પરમાનંદને પામે તેમાં કોઈ આશ્ચર્ય નથી. તપસ્વી, વૈરાગી અને ભદ્રક એવા શિવરાજર્ષિને સાત દ્વીપ-સમુદ્રનું વિભંગ જ્ઞાન ઉત્પન્ન થયું હતું. મિથ્યાર્દષ્ટિ હોવા છતાં પણ તેમનું મિથ્યાત્વ મંદ હતું, કષાય પાતળા હતા, પ્રકૃતિ ભદ્રક = - Page #184 -------------------------------------------------------------------------- ________________ • शिवराजर्षिदृष्टान्तः ।। इति योगावतारद्वात्रिंशिका ।। २० ।। धन्न - हिरण्णाइ पइ - दियहं वड्ढति, चिंता जाया- अत्थि धम्मफलं ति, तो महं हिरण्णादि वड्ढति, ता पुणं करेमित्ति कलिउण भोयणं कारितं, दाणं च णेण दिण्णं, ततो पुत्तं रज्जे ठविउण सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसामोक्खियतावसाण मज्झे तावसो जातो छठ्ठठ्ठमातो परिसडियपंडुपत्तादि आणिउण आहारेति, एवं से चिट्ठमाणस्स कालेण विभंगणाणं समुप्पन्नं संखेज्जदीवसमुद्दविसयं, ततो नगरमागंतूण जधोवलद्धे भावे पण्णवेति । अण्णता साधवो दिट्ठा, तेसिं किरियाकलावं विभंगानुसारेण लोएमाणस्स विसुद्धपरिणामस्स अपुव्वकरणं जातं, ततो केवली संवृत्तोति ← ( आ.नि.८४६ हारि.वृ.) इत्येवमावेदितमिति शम् || २० / ३२ || मिथ्यादृशां चतस्रश्च दृष्टयः सुदृशामपि । भाव्यमाना मुदे स्युः स्व-परतन्त्रसमन्वयात् ।।१।। इति मुनियशोविजयविरचितायां नयलतायां योगावतारद्वात्रिंशिकाविवरणम् ।।२०।। • હતી. તેથી જ ગૌતમ સ્વામીનો મેળાપ થતાં મોક્ષમાર્ગે ઝડપથી આગળ વધીને પરમાનંદ સાધી લીધો. શિવરાજર્ષિનું ઉદાહરણ આવશ્યક નિર્યુક્તિ ગ્રંથની ૮૪૬મી ગાથાની ટીકામાં શ્રીહરિભદ્રસૂરિજી મહારાજે સંક્ષેપમાં બતાવેલ છે. ભગવતીસૂત્ર વગેરેમાં શિવરાજર્ષિનું ઉદાહરણ વિસ્તારથી આવે છે. માટે મિથ્યાર્દષ્ટિ પણ આત્મવિકાસને - ગુણવિકાસને સાધી શકે છે. આ વાત નિર્વિવાદ સત્ય છે. આગળની ત્રણ બત્રીસીમાં આ બાબત સ્પષ્ટ થતી જશે. માટે અહીં આ બાબતનો વિસ્તાર કરવામાં નથી આવતો. (२०/३२) ૨૦મી બત્રીસી પૂર્ણ. १४१३ Page #185 -------------------------------------------------------------------------- ________________ १४१४ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. સવિતર્ક-નિર્વિતર્ક સંપ્રજ્ઞાતયોગને સમજાવો. ૧. ૨. સાસ્મિત સમાધિ કોને કહેવાય ? તે સમજાવો. સમાપત્તિને સમજાવો. ૩. ૪. સવિતર્ક સમાપત્તિના ૪ પ્રકાર સમજાવો. ૫. ઋતંભરાપ્રજ્ઞા કોનું ફળ છે ? અને તેને (ઋતંભરા પ્રજ્ઞાને) સમજાવો. ૬. અસંપ્રજ્ઞાત સમાધિને સમજાવો. ૭. કૈવલ્યપ્રાપ્તિના ૨ કારણ સમજાવો. ઋત અંતરાત્મા ૮. યોગશાસ્ત્ર પ્રમાણે બાહ્યાત્મા, અંતરાત્મા અને પરમાત્માનું સ્વરૂપ વર્ણવો . (બી) નીચે યોગ્ય જોડાણ કરો. ૧. વિચાર ૨. અનુભૂતિ ૩. તદંજનતા ૪. ૫. ૬. ૭. ૮. અકરણનિયમ (સી) ખાલીજગ્યા પૂરો. ૧. સવિતર્ક સમાપત્તિના ..પ્રકાર છે. (૫,૪,૬) ૨. સમાપત્તિમાં કેવલ અર્થનો પ્રતિભાસ હોય છે. (નિર્વિતર્ક, સવિર્તક, સવિચાર) ભેદથી દર્શનમાં ભેદભાવ પ્રવર્તે છે. (ક્ષયોપશમના, વચનના, પરિણામના) ૪. સભ્યશ્રદ્ધાથી યુક્ત એવો બોધ કહેવાય છે. (દર્શન, જ્ઞાન, દૃષ્ટિ) ૩. ૫. ૬. ૭. ૮. દલ શિવોદય • પદાર્થોનો પરમાર્થ • ૨૦- યોગાવતાર બત્રીસીનો સ્વાધ્યાય ...... ...... ષ્ટિના પ્રકાર છે. (૮,૯,૧૦) દીવાની પ્રભા સમાન દૃષ્ટિ હોય છે. (તારા, બલા,દીપ્રા) દૃષ્ટિમાં પ્રીતિ અનુષ્ઠાન હોય છે. (બલા, તારા, દીપ્રા) દૃષ્ટિ મિથ્યાદષ્ટિને હોય છે. (પહેલી પ, પહેલી ૩, પહેલી ૪) સત્ય સમાધિ વિરતિપરિણામ સંપ્રજ્ઞાત અસ્મિતા તન્મયતા ...... અધિષ્ઠાયકસ્વરૂપ ઉપાદાન द्वात्रिंशिका - २० Page #186 -------------------------------------------------------------------------- ________________ • ઊંડા રહસ્યોની શોધ • १४१५ ૪ ૨૦- નયલતાની અનુપ્રેક્ષા છે (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. પાતંજલ વિદ્વાનો યોગના કેટલા પ્રકાર માને છે ? એમાં સંપ્રજ્ઞાત યોગના પ્રકાર જણાવો. ૨. સવિચાર - નિર્વિચાર સમાધિ કોને કહેવાય ? ૩. ૪ પર્વનું નિરૂપણ કરો. ૪. સંસ્કારના ૩ પ્રકાર સમજાવો. ૫. જૈનદર્શન મુજબ જીવાત્મામાં પરમાત્મસમાપત્તિ કઈ રીતે સંગત થાય છે. ૬. અંતરાત્મા વગેરે વિષે અન્ય મત સમજાવો. ૭. અરિહંતધ્યાન તે જ આત્મધ્યાન એ કઈ રીતે ? તે સમજાવો. ૮. અકરણનિયમ સમજાવો. (બી) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ૧. સંપ્રજ્ઞાતની વ્યુત્પત્તિ કરો. ૨. આનંત સંપ્રજ્ઞાત સમાધિ કોને કહેવાય ? ૩. પ્રકૃતિલય કોને કહેવાય ? ૪. સવિતર્ક સમાપત્તિ કોને કહેવાય ? ૫. નિર્વિતર્ક સમાપત્તિ કોને કહેવાય ? ૬. નિર્વિચાર સંપ્રજ્ઞાત સમાધિ કોનું ફળ છે ? ૭. અધ્યાત્મપ્રસાદ કોને કહેવાય ? ૮. કઈ સમાધિનો ધ્યાનમાં સમવતાર થાય છે ? ૯. આત્માની સમાપત્તિ કોને કહેવાય ? ૧૦. ધર્મમેઘ સમાધિ કોને કહેવાય ? (સી) ખાલી જગ્યા પૂરો. ૧. આત્માને ......... માનવામાં આવે તો પરમાત્મસમાપત્તિ શકય બને. (પરિણામી, અપરિણામી, નિત્ય) ૨. ......... સમાધિ સંપ્રજ્ઞાતયોગનું જ નામ છે. (ધર્મમેઘ, અધ્યાત્મ, સત્યાનંદ) ૩. ચંદ્રની પ્રભા સમાન ......... દૃષ્ટિ છે. (કાન્તા, પરા, પ્રભા) .......... દૃષ્ટિનો બોધ સ્કૂલ અને અસ્થિર કહેવાય છે. (પ્રથમ ૪, છેલ્લી ૪, ૩ થી ૪) ........ માં અનુષ્ઠાન નિરતિચાર, શુદ્ધ ઉપયોગવાળું હોય છે. (કાંતા, સ્થિરા, દીપ્રા) દૃષ્ટિથી ભક્તિ અનુષ્ઠાન શરૂ થાય છે. (પાંચમી, ત્રીજી, ચોથી) .......... દૃષ્ટિ ગ્રંથિભેદ કરનારા સમ્યગૃષ્ટિ જીવોને જ હોય છે. (ત્રીજી, ચોથી, પાંચમી) જે x ૪ છે. Page #187 -------------------------------------------------------------------------- ________________ १४१६ द्वात्रिंशिका-२० (શ્રી જ્ઞાનવિમલસૂક્તિ યોગની આઠ દૃષ્ટિની સઝાય) ચોપાઈ ચિદાનંદ પરમાત્તમ રૂપ, પ્રણમી બોલું દષ્ટિ સરૂપ, યોગ દષ્ટિ સમુચ્ચયથી લહી, આઠ દષ્ટિ જે પ્રવચન કહી. ૧ ૧ મિત્રા રે તારા ૩ દીપ્રા ૪ બલા ૫ સ્થિરા ૬ પ્રભા ૭ કાંતા ૮ સુણ પરા આઠે યોગદષ્ટિના નામ, એ સમંત કિરિયાના ઠામ. ૨ આઠ કર્મક્ષય-ઉપશમે હોય, ઓઘ દૃષ્ટિ જામે સહુ કોય, નિયમાદિક સહુ રૂઢિ કરે, ગ્રંથિ પાસે તે ફરવું કરે. ૩ મિથ્યા ગુણ ઠાણું જિહાં મિત્રા દષ્ટિ કહી જે સોય, રાગ-દ્વેષ મંદ પરિણામ, નિયમ કરે પણ નહીં મન ઠામ. ૪ અનુગને ઈચ્છાસાર, તારા દષ્ટિ કહી જે સાર, દીપક પરે કરે ઘરને પ્રકાશ, ઈહઈ મોક્ષ પણ પઢમ ગુણવાસ. ૫ દિપા દષ્ટિ કહી જે તાસ, જરા વાંછકને ક્રિયા અભ્યાસ, બલા ચોથી દૃષ્ટિ કહાય, શાસ્ત્રબોધ પણ નહીં નિરમાય. ૬ ગ્રંથિ ભેદ જબ કરે સુજાણ, સ્થિર દૃષ્ટિ તવ પામે ભાણ, વિષય કષાય દમી કરે દયા, સર્વ જીવઢું રાખી મયા. ૭ પ્રભા દૃષ્ટિથી સકલ વિવેક, પ્રગટે જ્ઞાન દીપક તવ છેક, કાંતા દૃષ્ટિ સહુને નમે, પ્રમાદ પાંચને વલી દમે. ૮ નિરતિચાર ક્રિયાનુષ્ઠાન, શુદ્ધ ઉપયોગ સઘલે સાવધાન, ધર્મોદ્યમ કરવા ઉજમાલ, શુદ્ધ વિધે કરણીને ઢાલ. ૯ ધ્યાનાદિક સમવસ્થા કરે, જે કુવિકલ્પ સવિ પરિહરે, નિર્વિકલ્પ ગુણ ધ્યાનારૂઢ, પરાદષ્ટિ જિહાં કિરિયા ગૂઢ. ૧૦ ૧ તણ ૨ ગોમય ૩ કાઝાનિલ ૪ લેશ ૫ દીપશિખા ૬ તારા ૭ રવિ ૮ દેશ, ચંદ્ર સમાન પ્રભા એહની, આઠે દષ્ટિ પ્રભા તેહની. ૧૧ પ્રથમ ચાર અનુસાર ક્રિયા, કરતાં પામે ભવ વિક્રિયા, અંતિમ ચાર થકી સુખ લહે, દર્શન જ્ઞાન ચરિત જિહાં કહે. ૧૨ અંતિમ એક પુદ્ગલ સંસાર, ભવ્ય લહે મિત્રાદિક યાર, અર્ધ પુદ્ગલે સ્થિરાદિક હોય, અભવ્ય જીવ ન લહે એ કોય. ૧૩ જ્ઞાનદષ્ટિ સહુ એહવી દૃષ્ટિ, જેઠ વિચારે તે વિશિષ્ટ, ચેતન જ્ઞાન લહી અબ ચેતી, જ્ઞાનવિમલસૂર કહે ભવિહિત. ૧૪ નોંધ - “જ્ઞાનવિમલ સક્ઝાયસંગ્રહ' પુસ્તકમાં (પૃ.૮) છપાયેલ ઉપરોક્ત સક્ઝાયમાં યોગની ત્રીજી અને ચોથી તથા છઠ્ઠી અને સાતમી યોગદષ્ટિના ક્રમ વગેરેમાં ફેરફાર છે તેની વાચકવર્ગે નોંધ લેવી. Page #188 -------------------------------------------------------------------------- ________________ २१- मित्रा द्वात्रिंशिका (એક્વીસમી બત્રીસીની પ્રસાદી न केवलं भोगसाधनपरिग्रह एव परिग्रहः किं त्वात्मनः શરીર પરિપ્રોડપિ, તથા મોક્ષધનવાછરીરશ્ય ર9/દ્દા (99૪૩૪) માત્ર ભોગસુખના સાધન સ્વરૂપ કંચન, કામિની વગેરે જ પરિગ્રહ છે - એવું નથી. પરંતુ શરીરને ધારણ કરવું તે પણ પરિગ્રહ જ છે. કારણ કે શરીર તથાવિધ ભોગસુખનું સાધન જ છે. Page #189 -------------------------------------------------------------------------- ________________ असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन મોક્ષનપર્યવસાનું મતિ ||૨૧/૧૦|| (પૃ.૧૪૪૨) અસંગદશાની દૃઢતાથી જ અનુષ્ઠાન ઉત્તરોત્તર વિશુદ્ધતર ચઢિયાતા પરિણામવાળા પ્રવાહને ઉત્પન્ન કરાવવા દ્વારા છેલ્લે મોક્ષફળને સંપ્રાપ્ત કરાવનાર બને છે. भावाऽभिग्रहस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याऽभिग्रहस्य स्वाऽऽश्रयशुद्धस्याऽन्यस्याऽपि सम्भवात् ।।२१ / १५ ।। (पृ. १४५१ ) ભાવ અભિગ્રહ તો ગ્રંથિભેદ કરનારા સમ્યગ્દષ્ટિ જીવને જ હોય છે. તો પણ મિત્રાદેષ્ટિમાં વર્તતા અભિન્નગ્રંથિવાળા યોગીને પણ તથાવિધ દ્રવ્યાભિગ્રહ સંભવી શકે છે કે જે પોતાના અંતરંગ આશયથી વિશુદ્ધ થયેલો હોય. Page #190 -------------------------------------------------------------------------- ________________ मिथ्यादृशामप्यहिंसादियमसिद्धसमर्थनम् ।। अथ मित्राद्वात्रिंशिका ।। २१ ।। योगाऽवतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूप • • १४१७ यन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राऽद्वेष एव च ॥ १ ॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं स्वल्पो बोधः तृणाग्निकणोद्योतेन सदृशः । योगाङ्गं च यमो भवेद् इच्छादिभेदः । अखेदः = अव्याकुलतालक्षणः (एव) देवकार्यादौ आदिशब्दाद् = * नयलता योगदृष्टिं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छ्रुत्वा च विदित्वा च सर्वपापैः प्रमुच्यते ।।१।। तत्र = तासु मित्राद्याषु दृष्टिषु मध्ये प्रथमां मित्रां दृष्टिं अत्र मित्राद्वात्रिंशिकायां योगदृष्टिसमुच्चयानुसारेण सप्रपञ्चं = सविस्तरं निरूपयन्नाह - 'मित्रायामिति । यमो वक्ष्यमाणलक्षणः (द्वा. द्वा. २१/२-भाग ५, पृ.१४२०) अहिंसादिरूपः पञ्चविधः तदन्यतरो वा भवेद् इच्छादिभेदः = प्राग् ( द्वा. द्वा. १९/ २६-२७-२८ भाग-५, पृ.१३१२-१३१७) व्यावर्णितरूपः । केषाञ्चिदेको द्वौ त्रयः पञ्च वा यमाः इच्छालक्षणाः, केषाञ्चित्तु प्रवृत्तिरूपोऽहिंसादियमः केषाञ्चित्तु स्थैर्याक्रान्तोऽहिंसादियमः केषाञ्चिच्च सिद्धियमरूपोऽहिंसादियमः । न च मित्रायामहिंसादिगोचरसिद्धियमः कथं सम्भवेत् ? मिथ्यात्वगुणस्थानकवर्तित्वात्तदाश्रयस्येति शङ्कनीयम्, भववैराग्य-तपस्त्यागादिशालित्वे मिथ्यात्वोपेतानामपि केषाञ्चिदहिंसादिसिद्धिसम्भवात् । इत्थमेवाऽग्निशर्माभिधानस्य तापसस्य य आर्जवकौण्डिन्याख्यः कुलपतिः तस्य सुपरितोषाभिधं यत्तपोवनं तद्वर्णनाऽवसरे समरादित्यकथायां पसन्तमय-मयाहिवपमुहविरुद्धसावयगणं ← (समभव-१/पृ.११) इति श्रीहरिभद्रसूरिवचनमुपपद्यते । स्थिरादिदृष्टिमतां यदाऽहिंसादिगोचरसिद्धियमो जायते तदा स ततोऽपि विशिष्टतरोऽवसेयः, अतिसूक्ष्मविशदतरत्तत्त्वबोधात् । एवमेवेच्छा - प्रवृत्त्यादियमेष्वप्यवसेयम् । આ મિત્રાદ્વાત્રિંશિકા પ્રકાશ ફ યોગાવતાર નામની ૨૦મી બત્રીસીમાં મિત્રા વગેરે યોગ દૃષ્ટિઓનો પણ સમાવેશ કરેલ હતો. તેમાંથી સૌ પ્રથમ મિત્રા દૃષ્ટિનું ૨૧મી બત્રીસીમાં વિસ્તારથી નિરૂપણ કરતાં ગ્રંથકારશ્રી જણાવે છે કે ♦ મિત્રા દૃષ્ટિનો પરિચય છે ગાથાર્થ :- મિત્રા દૃષ્ટિમાં દર્શન મંદ હોય છે. जेह नथी होतो. तेभ४ अन्यत्र द्वेष ४ होय छे. યોગના અંગ રૂપે યમ હોય છે. દેવના કામમાં (२१/१ ) ટીકાર્થ :- મિત્રા દૃષ્ટિમાં તત્ત્વબોધ અતિ અલ્પ હોય છે. તૃણના અગ્નિકણનો જે પ્રકાશ હોય છે તેના જેવો મંદ તત્ત્વબોધ હોય છે. ઈચ્છા વગેરે ભૂમિકાના અહિંસાદિ યમ, યોગના અંગ રૂપે મિત્રા દૃષ્ટિમાં પ્રાપ્ત થાય છે. ભગવાન અને ગુરુદેવ વગેરેના કામમાં વ્યાકુળતાવિરહ સ્વરૂપ અખેદ હોય છે. તથાવિધ દ્રવ્ય-ક્ષેત્રાદિ રૂપે કર્તવ્ય તરીકે ઉપસ્થિત થયેલા દેવ-ગુરુ વગેરેના કાર્યમાં તેને ખેદ-વ્યાકુળતા १. 'योगांग' इति मुद्रितप्रतावशुद्धः पाठः । हस्तप्रतौ च 'योगायं' इत्यशुद्धः पाठः । २. हस्तादर्शे 'तन्दं' इत्यशुद्धः पाठः । Page #191 -------------------------------------------------------------------------- ________________ १४१८ • मित्रायां खेदाऽभावसमर्थनम् . द्वात्रिंशिका-२१/१ गुरुकार्यादिपरिग्रहः तथातथोपनतेऽस्मिंस्तथापरितोषान्न खेदः, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभाक्त्वेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषः च = अमत्सरश्च अन्यत्र त्वदेवकार्यादौ तथा तत्त्ववेदितया । तथा-तथोपनते = तथाविधद्रव्य-क्षेत्रादिनाऽऽभोगाऽनाभोग-सहसाकारादिरूपेण सम्प्राप्ते अस्मिन् = देवकार्य-गुरुकार्यादौ, न दृष्टिरागादिना, किन्तु यथावस्थितगुणानुराग-कृतज्ञतादिना तथापरितोषात् = निर्व्याजाऽकृत्रिम-सम्भ्रमादिगर्भपरितोषमवलम्ब्य न खेदः उत्तरकालीन-देवकार्यादिप्रतिबन्धकव्याकुलतामानसदुःखाऽनुबन्धिक्लमादिलक्षणः पूर्वं (द्वा.द्वा.१८/१३ भाग-४ पृ.१२३९) व्यावर्णितस्वरूपः चित्तदोषः; अपि तु देवगुरुकार्यादौ अस्खलवृत्त्या सहर्षं प्रवृत्तिरेव सम्भवति । औपनिषदिकोऽपि मित्रायां वर्तमानो योगी → देव-पितृकार्याभ्यां न प्रमदितव्यम् - (तै.उप.१/११/२) इति पूर्वोक्तं(पृ.८३६) तैत्तिरीयोपनिषदादिवचनमवलम्ब्य देवकार्यादौ कष्टसाध्येऽपि समोदं प्रवर्तत एव । → साधु वाऽसाधु वा कर्म यस्य यद् विहितं पुरा । तदेव तेन कर्तव्यमापद्यपि कथञ्चन ।। (ब्र.पु.३ १२३ १७६) इति ब्रह्माण्डपुराणवचनं पौराणिकानां मित्रायां वर्तमानानां सुकरे दुष्करे वा देवकार्यादौ सप्रमोदं प्रवर्तकम् । एवमेव → दानमानैश्च सत्कारैः सुपूज्यान पूजयेत् सदा - (शु.नी. ३/८४) इति शुक्रनीतिवचनं, → अतिथिः किल पूजाऽर्हः - (वा.रा.५।१ । १११८) इति वाल्मीकिरामायणवचनं, → प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः - (र.वं.१ ७९) इति रघुवंशवचनमपि देवकार्यादौ सोत्साहं प्रवर्तकमवगन्तव्यं नानातन्त्रावस्थितस्य मित्रोपेतस्य । तृणाग्निकणोद्योतसदृशेन सच्छ्रद्धा-रुच्यादिसङ्गताऽऽध्यात्मिकबोधेन देवकार्यादिगोचरो महाऽनर्थकारी खेददोषो विलीयते मित्रायां दृष्टौ । तथा अदेवकार्यादौ = अदेवकार्यस्थानीयभोगादिप्रवृत्तिकर्तरि देवादिकार्याऽकर्तरि च तथा-तथोपनते अद्वेषः = अमत्सरः भवति। अत्र हेतुमाह- तथातत्त्ववेदितया = 'गुणहीनाऽऽचारभ्रष्टादयो जीवा न द्वेषार्हाः अपि तु दया-करुणाद्यर्हाः' इति प्राथमिकाऽध्यात्मतत्त्वविज्ञतया । यद्वा तथातत्त्ववेदितया = ન હોય. પરંતુ તેવા કાર્યમાં સહર્ષ પ્રવૃત્તિ જ હોય છે. જેવી રીતે ભવાભિનંદી = સંસારરસિક જીવ માથું દુઃખે વગેરે તકલીફમાં પણ T.V. વિડીયો, ભોગસુખ વગેરે બાબતમાં પ્રવૃત્તિ છોડતો નથી પણ પકડી રાખે છે તેમ મિત્રાદષ્ટિને પામેલ ધર્માત્મા પ્રભુભક્તિ, ગુરુસેવા વગેરે કામમાં તકલીફ આવી પડે તો પણ તે કાર્યને તે છોડતો નથી પરંતુ કષ્ટ વેઠીને પણ પ્રેમથી કરે છે. છે અઢેષ ગુણની વિચારણા જ अद्वेष. । तथा मित्रा दृष्टिवाणा यात्मामीने महेवार्य प्रत्ये, महेवन आर्य (= भोगसुपनी प्रवृत्ति) કરનારા જીવો પ્રત્યે, દેવાદિ કાર્યને ન કરનારા જીવો પ્રત્યે દ્વેષ-મત્સર-ઈર્ષ્યા થવાની શક્યતા નથી રહેતી. કારણ કે “ગુણહીન, આચારભ્રષ્ટ જીવો પ્રત્યે દ્વેષ કરવો તે મોટો દોષ છે. પાપી જીવો કરુણાપાત્ર છે. તે પ્રમાણે તેને તત્ત્વબોધ થયેલો હોય છે. જો કે માત્સર્યશક્તિનું બીજ તેમાં રહેલું હોય છે તો પણ માત્સર્યભાવ१. हस्तादर्श'...भावेऽपि' इति पाठान्तरम् । २. मुद्रितप्रतौ सर्वत्र हस्तादर्शेषु च '...अपरत्र...' इति पाठः । परं मूलग्रन्थानुसारेणात्र '...अन्यत्र' इति पाठः सङ्गच्छते। अर्थभेदस्तु न कश्चिदित्यवधेयम् । ३. मुद्रितप्रति-हस्तादर्शादौ अनेकत्र 'तत्त्वाऽवे..' इति पाठः । Page #192 -------------------------------------------------------------------------- ________________ • अद्वेषस्वरूपवैविध्यम • १४१९ ____ मात्सर्यवीर्यबीजसद्भावेऽपि तद्भावाकुराऽनुदयात्तथाविधाऽनुष्ठानमधिकृत्य । अत्र स्थितस्य हि करुणांशबीजस्यैवेषत्स्फुरणमिति ।।१।। ‘परलोकयायिन आत्मन एव चिन्ता मुख्यतया कर्तव्या, न त्विहैव स्थास्नोः मलाऽऽविलस्य विपदावहस्य विपद्यशरणस्योपाधिरूपस्य शरीरस्य परस्य वा भोगनिमग्नस्ये'त्युत्पन्नाऽऽत्मबोधतया । तदुक्तं पद्मपुराणोत्तरायां शिवगीतायां → उत्पन्नाऽऽत्माऽवबोधस्य अद्वेष्टुत्वादयो गुणाः । अशेषतो भवन्त्यस्य ननु सन्धानरूपिणः ।। 6 (शि.गी.१/८) इति । वस्तुतस्तु चरमावर्तवर्तिनो मित्रायामागतस्याऽदेवकार्यादौ द्वेषोऽपि सम्भवत्येव केवलं शुद्धाऽऽत्मनि देवादौ वा तस्य द्वेषो न भवति । इत्थमेवाऽवशिष्ट-गुणाऽऽविर्भावसम्भवादित्यस्माकमाभाति । एतेन → सिध्येन्मानसमद्वेषाद् ब्रह्मणि प्रणिधानतः। तुष्टि-श्रद्धा-भावशुद्धि-धृति-मौनाऽऽस्तिकत्वतः ।। (सं.गी.३/१००) इति संन्यासगीतावचनमपि व्याख्यातम् । यद्वा → अन्यधर्मोपरि द्वेषः कर्तव्यो न प्रमादतः । विधर्मिणोऽपि मां यान्ति सर्वत्र साम्ययोगतः ।। 6 (म.गी. ५।४७) इति महावीरगीतावचनादद्वेषः परकीयधर्मादिषु बोध्यः । यद्वाऽद्वेषः सर्वजीवेषु बोध्यः । तदुक्तं भगवद्गीतायां → अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च (भ.गी. १२/१३) इति । ___ यद्वा → सर्वत्राऽद्वेषिणः - (द्वा.द्वा.१९/२२ पृ.१३०७) इति प्रागुक्तकुलयोगिलक्षणाऽनुसारेण प्रकृतेऽद्वेषः सर्वत्र बोध्यः। यद्वा अदेवकार्यादौ = स्वाभिमतभिन्नदेवादिकार्ये = परकीयदेवादिकार्ये यतःकुतश्चिदापतिते अद्वेष इति तावद् वयमवगच्छामः । तत्त्वं तु बहुश्रुतेभ्योऽवसेयम् ।। ___मुद्रितप्रत-हस्तादर्शादौ अनेकत्र 'तथातत्त्वाऽवेदितया' इति पाठः । स च यदि सम्यक् तर्हि पदार्थयोजनेत्थं कार्या- तथातत्त्वाऽवेदितया = सूक्ष्मविवेकदृष्टिगर्भ-यथावस्थितकृत्स्नहेयोपादेयादितत्त्वाऽवेदनेन मात्सर्यवीर्यबीजसद्भावेऽपि = द्वेषेाऽसहिष्णुतादिनिबन्धनयोग्यतायाः सत्त्वेऽपि तथाविधाऽनुष्ठानं = भवाभिनन्द्यादिकृतपापाचारादिकं अधिकृत्य = अपेक्ष्य तद्भावाऽकुराऽनुदयात् = द्वेषादिपरिणामाऽऽविर्भावविरहात् । ____ अत्र = मित्रायां दृष्टौ स्थितस्य = अवस्थितस्य योगिनो हि करुणांशबीजस्य एवेषत्स्फुरणं भवति, तद्विपाकाऽऽलोचनादिना । एवमेव शास्त्रसिद्धहेयोपादेयादिव्यवस्थालक्षणं तत्त्वमधिकृत्याऽप्यऽस्याऽद्वेषोऽवसेयः, आंशिकविवेकदृष्ट्याऽऽध्यात्मिकसुखाऽऽस्वादोपलम्भात् । मन्दमिथ्यात्वाऽनन्तानुबन्धिकषायादिसाचिव्येन तत्राऽप्रीतिसद्भावेऽप्यनिवर्तनीयपक्षपातकृताऽप्रीतिलक्षणो द्वेषस्त्वस्यामवस्थितस्य नैव सम्भवति, सम्भवे वाऽस्या भ्रंश एव स्यादिति भावनीयम् । प्रकृते च → मन्दञ्च मित्रादृशि दर्शनं स्याद् इहोपमानञ्च कणस्तृणाग्नेः। न भक्तिसेवादिषु खेदवृत्तिर्न वर्त्तनं द्वेषि पुनः परत्र ।। - (अ.तत्त्वा. ઈર્ષાભાવ-દ્વેષપરિણામ સ્વરૂપ અંકુરનો તે બીજમાંથી ઉદય ન થવાના કારણે મિત્રા દૃષ્ટિમાં રહેલા જીવને પાપી જીવોના દુરાચારો વગેરે પ્રવૃત્તિને ઉદેશીને કરુણાઅંશનું બીજ જ આંશિક રીતે સ્ફરે છે. (૨૧/૧) विशेषार्थ :- मित्रा दृष्टिमा हर्शन = पो५ = तत्त्वो५ (= मात्मा भने मात्मलित संधी જ્ઞાન) મંદ કક્ષામાં પ્રગટે છે. અત્યાર સુધી જીવ ઓઘ દૃષ્ટિમાં હતો તેનો ત્યાગ કરીને જીવ યોગદૃષ્ટિમાં પ્રવેશે છે. ઓઘદષ્ટિમાં આત્મભાન, આત્મસ્વીકાર, આત્મસ્વરૂપની સમજણ, આત્મગુણરુચિ વગેરે જરાય Page #193 -------------------------------------------------------------------------- ________________ १४२० • अहिंसामाहात्म्यम् • द्वात्रिंशिका-२१/२ यमस्वरूपं सभेदमभिधत्तेअहिंसा-सूनृताऽस्तेय-ब्रह्माऽकिञ्चनता' यमाः। दिक्कालाधनवच्छिन्नाः सार्वभौमा महाव्रतम् ।।२।। ____ अहिंसेति । प्राणवियोगप्रयोजनो व्यापारो हिंसा, तदभावो = अहिंसा । वाङ्मनसोयथार्थत्वं ३/८०) इति अध्यात्मतत्त्वालोककारिकाऽप्यनुसन्धेया । चरमावर्तकालप्रवेशोत्तरं यथाकथञ्चिद् लघुकर्मत्वसम्पत्तौ तथाविधकर्मबन्धाऽभावप्रयोजकशुभाऽऽशयनिबन्धनतयेहाऽद्वेषोऽप्युपयुज्यत एव । इदमेवाऽभिप्रेत्य ब्रह्मसिद्धान्तसमुच्चये → ब्रह्मश्रुताववज्ञानात् कर्मबन्ध उदाहृतः । अतोऽन्यः पुनरद्वेषः शुभाऽऽशयनिबन्धनः ।। ८ (ब्र.सि. ३९) इत्युक्तं श्रीहरिभद्रसूरिभिः इति भावनीयम् ।।२१/१।।। मित्रायामिच्छा-प्रवृत्ति-स्थैर्य-सिद्धियमा यथासम्भवमुपजायन्त इत्यनन्तरमुक्तम्। साम्प्रतं तेषां यमानां किं स्वरूपं को वा विषयः ? इत्याशङ्कायां यमस्वरूपं सभेदं = सप्रकारं अभिधत्ते- 'अहिंसे'ति । हिंसायाः सर्वथा सर्वदा सर्वत्र परमार्थतः त्याज्यत्वात्, → अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् 6 (म.स्मृ. २/१५९) इति मनुस्मृतिवचनात्, → अहिंसा धर्मस्य द्वारमुक्तं महर्षिभिः - (ब्र.पु.५/ ३०/३५) इति ब्रह्माण्डपुराणवचनतः, → अहिंसैषा समाख्याता या चाऽऽत्मज्ञानसिद्धिदा - (लिं.पु.८/ ११) इति लिङ्गपुराणोक्तेश्च अहिंसायाः आत्मश्रेयो-धर्माऽऽत्मज्ञानादिहेतुत्वात् प्रथमं तन्निर्देशः कृतः । सत्यादेरपि तदुपकारायैवोपादानादिति पूर्वं (द्वा.द्वा.८/२४ भाग-२ पृ.६०८) उक्तमत्रानुसन्धेयम् । → ब्रह्मचर्यमहिंसां चाऽपरिग्रहं च सत्यं च यत्नेन हे रक्षत - (आरु.३) इति आरुणिकोपनिषद्वचनं, → अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । यस्याऽस्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः ।। - (शि. પણ ન સંભવે. જ્યારે યોગદષ્ટિમાં પ્રવેશ કરવાને લીધે જીવને કાંઈક અંશે તે પ્રગટે છે. તેથી ભોગસુખ પ્રત્યે કાંઈક અરુચિ - કંટાળો - ઉદ્વેગ વગેરે પ્રગટે છે. ભોગસુખ હવે દુઃખરૂપ, દુઃખહેતુ અને દુઃખાનુબંધી લાગે છે. આ બોધ અલ્પકાલીન છે. અલ્પ શક્તિવાળો છે, અવિકસિત અવસ્થામાં છે, વિકાસશીલ शामi (under progress) छे. तेभ छत मावो । यो५ वने मोघष्टिभांथी ५सेने योगष्टिना ક્ષેત્રમાં ગોઠવી દે છે. માટે તે બોધ પ્રસ્તુતમાં ઘણું મહત્ત્વ ધરાવે છે. ૧૯મી બત્રીસીની ૨૬-૨૭-૨૮મી ગાથામાં ઈચ્છા, પ્રવૃત્તિ, ધૈર્ય અને સિદ્ધિ સ્વરૂપે યમના ચાર પ્રકાર બતાવેલા હતા. તે ચારેય પ્રકારે અહિંસાદિ યમ મિત્રા દૃષ્ટિમાં વર્તતા જીવને આત્મભૂમિકા મુજબ, આચારવિકાસ-ગુણવિકાસ અનુસાર સંભવી શકે છે. માટે અહિંસાદિ પાંચ x ઈચ્છાદિ ચાર = ૨૦ अरे यम प्रथम दृष्टिभ संभवी 3 छे. (२१/१) - ૪ ચમના પાંચ પ્રકાર છે પ્રકારસહિત યમનું સ્વરૂપ ગ્રંથકારશ્રી દર્શાવે છે. थार्थ :- ,सत्य, भयौर्य, प्राययं मने मयिनता- पांय यम छ. हि॥ भने કાલ વગેરેથી અનવચ્છિન્ન એવા યમ સાર્વભૌમ મહાવ્રત સ્વરૂપ બને છે. (૨૧/૨) ટીકાર્થ - પ્રાણવિયોગની પ્રયોજક બને તેવી પ્રવૃત્તિ હિંસા કહેવાય છે. તેનો અભાવ એટલે અહિંસા. વાણી અને મન યથાર્થ રાખવા, નિર્દભ રાખવા તે સત્ય કહેવાય. १. हस्तादर्श ....कांचनता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । Page #194 -------------------------------------------------------------------------- ________________ • सत्याऽस्तेयमहिमाविष्करणम् • सूनृतम् । परस्वाऽपहरणं स्तेयं तदभावो अस्तेयम् । उपस्थसंयमो = ब्रह्म । गी.१५/२९) इति शिवगीतादिवचनञ्चावलम्बते मित्रायां वर्तमानः तन्त्रान्तरीयो योगी अहिंसादिषु च प्रवर्तते । वाङ्मनसोर्यथार्थत्वं सूनृतमिति । सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथाऽनुमितं यथा श्रुतं तथा वाङ्मनश्चेति । परत्र स्वबोधसङ्क्रान्तये वागुक्ता । सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति । एषा सर्वभूतोपकारार्थं प्रवृत्ता, न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यात्, न सत्यं भवेत्, पापमेव भवेत् । तेन पुण्याऽऽभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् ← (यो.सू.२ / २९ भा.) इति योगसूत्रभाष्ये व्यासः । स्थानाङ्गसूत्रे तु → चउव्विहे सच्चे पण्णत्ते । तं जहा- काउज्जुयया, भासुज्जयया, भावुज्जयया, अविसंवायणा जोगे ← ( स्था. ४/४/१/२५४) इत्येवं चतुर्विधं सत्यमुपदर्शितमिति ध्येयम् । प्रकृते → सत्येनोर्ध्वस्तपति ← ( अ. वे. १०/८/१९ ) इति अथर्ववेदवचनं, ऋतेन विश्वं भुवनं विराजथः ← (ऋ.वे.५/६३ / ७) इति ऋग्वेदवचनं इदमहमनृतात् सत्यमुपैमि ← (य. वे. १/५) इति यजुर्वेदवचनं, → कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्ये ← (बृ.उप.३/९/२३) इति बृहदारण्यकोपनिषद्वचनं, → सत्यमिति अमायिता, अकौटिल्यं वाङ् मनः कायानाम् ← (केनो. ४ / ८) इति पूर्वोक्तं (पृ.६८९) केनोपनिषद्भाष्यं, → सत्यान्न प्रमदितव्यम् ← ( तै. उप. १/११/१) इति पूर्वोक्तं (पृ.८५९) तैत्तिरीयोपनिषद्वचनं, → सत्यं परं, परं सत्यं, सत्येन न स्वर्गाल्लोकाच्च्यवन्ते कदाचन ← (तै. आ. १०/६२) इति तैत्तिरीयारण्यकवचनं, → सत्यं हि इन्द्रः ← (शां. आ. ५/१) इति शाङ्ख्यायनारण्यकवचनं चक्षुर्वै सत्यं ← (प्र.ब्रा.१/ १/४ ) → सत्यं म आत्मा ← (तै. ब्रा. ३।७।७) इति च तैत्तिरीयब्राह्मणवचनं, सत्यं ब्रह्मेत्युपासीत ← (श.प. बा. १० ।४ । ५ । २ ) इति शतपथब्राह्मणवचनं सत्यसहिता वै देवाः ← ( ऐ.ब्रा. १ ।१ ।६) इति ऐतरेयब्राह्मणवचनं, धर्मः सत्येन वर्धते ← (मनु.८/८३) इति मनुस्मृतिवचनं सत्यं पुत्रशताद् सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमतां वरम् ← (म.भा. आदिपर्व - ७४ / १०२ ) इति महाभारतवचनं तारणाय ← (मा.पु.८/२० ) इति मार्कण्डेयपुराणवचनं कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ← (लिं. पु. ८/१३) इति लिङ्गपुराणवचनं सत्यं वदेत् प्राज्ञो यत्परप्रीतिकारणम् ← (वि.पु. ३।१२ ।४३) इति विष्णुपुराणवचनं, → अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ← ( प. पु. ५।१८ । ४०३) इति पद्मपुराणवचनं,→ हितं यत्सर्वलोकस्य तत् सत्यं, शेषमन्यथा ← ( भा. मं. शांति - ४०२ ) इति भारतमञ्जरीवचनं, सत्यं निवारयति सर्वसुखप्रतीपम् ← (भा.प. ८/३७) नास्ति सत्यात् परं तपः ← (चा.सू.४१७), → नाऽनृतात्पातकं परम् ← (चा. सू. ४२१ ) इति चाणक्यसूत्रवचनञ्च स्मर्तव्यम् । तदभावः = परस्वाऽपहरणाऽभावः अस्तेयम् । प्रकृते च अवश्यं हि पापः स्यात् परस्वहरणे ← (ला. सं. २/१६८) इति लाटसंहितावचनं, अनादानं परस्वानामापद्यपि विचारतः । मनसा कर्मणा वाचा तदस्तेयं समासतः ।। ← ( लिं. पु. ८ । १५) इति लिङ्गपुराणवचनञ्चाऽनुसन्धेयं व्यवहारनयाऽऽपलालमपि परद्रव्यं न हर्तव्यम् ← (चा.सू. २६८) इति चाणक्यसूत्रवचनमपि इति भारतपरिजातवचनं लम्बिना । एतेन = = १४२१ બીજાનું ધન ઉઠાવી લેવું તે ચોરી કહેવાય. તેનો ત્યાગ કરવો તે અચૌર્ય. જનનેન્દ્રિય ઉપ૨ अंकुश राजवो, अब्रह्म-मैथुनसेवननो त्याग ते ब्रह्मयर्य. लोगसुजना साधनस्व३५ पैसा, वाहन, भीन, Page #195 -------------------------------------------------------------------------- ________________ • अष्टविधब्रह्मचर्यविचारः • द्वात्रिंशिका - २१/२ भोगसाधनानामस्वीकारोऽकिंचनता (= अहिंसा-सूनृताऽस्तेय -ब्रह्माकिञ्चनता) । एते यमाः । तदुक्तं“अहिंसा-सत्याऽस्तेय-ब्रह्मचर्यापरिग्रहा यमा इति" (यो.सू.२ - ३० ) । दिक् = देशस्तीर्थादिः, कालः चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेः ब्राह्मणादिप्रयोजनरूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः (= दिक्कालाद्यनवच्छिन्नाः ) " तीर्थे 'कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, ब्राह्मणान्न हनिष्यामि, देव-ब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि ” व्याख्यातम् । निश्चयनयतस्त्वस्तेयं जाबालयोगे → आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ! ।। ← ( जा. यो. १ / १२ ) इत्येवमुपदर्शितमित्यवधेयम् = उपस्थसंयमः जननेन्द्रियनियमनं ब्रह्म यद्वा अष्टविधमैथुननिवृत्तिः ब्रह्मचर्यम् । तदुक्तं दक्षसंहितायां → ब्रह्मचर्यं सदा रक्षेदष्टधालक्षणं पृथक् । स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।। सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।। ← (द.सं. ७/ ३१-३२) इति । → बस्तीन्द्रिय- मनसामुपशमे ब्रह्मचर्यम् ← ( म. अनु. ६/५ ) इति मनोऽनुशासनवचनं, → ब्रह्मभावे मनश्चारं ब्रह्मचर्यम् ← ( जा. यो. १।१४ ) इति जाबालयोगवचनञ्चाऽत्र स्मर्तव्यम् । एतद्विरहे ज्ञानादिकमप्यफलमुच्यते । तदुक्तं ब्रह्मवैवर्तपुराणे किं तस्य ज्ञान - तपसा, जप-होमप्रपूजनैः । किं विद्यया वा यशसा स्त्रीभिर्यस्य मनो हृतम् ।। ← ( ब्र.वै. पु. २ । १६ । ९२ ) इति । एतेन दान - श्रुत-ध्यान - तपोऽर्चनादि वृथा मनोनिग्रहमन्तरेण । कषायचिन्ताऽऽकुलतोज्झितस्य परो हि योगो मनसो वशत्वम् ।। ← ( अ.क. ९ / ६ ) इति अध्यात्मकल्पद्रुमवचनमपि व्याख्यातम् । उक्तपञ्चविधयमस्वरूपं योगसूत्रेण दृढयति- 'अहिंसेति । अत्र राजमार्तण्डवृत्तिस्त्वेवम् → तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वाऽनर्थहेतुः, तदभावोऽहिंसा । हिंसायाः सर्वकालं परिहार्य - त्वात्प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं = वाङ्मनसोर्यथार्थत्वम् । स्तेयं = परस्वाऽपहरणं, तदभावः = अस्तेयम् । ब्रह्मचर्यं = उपस्थसंयमः । अपरिग्रहः भोगसाधनानामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ← (यो.सू.२/३० रा.मा.) इति । चतुर्दश्यां पुण्येऽहनि वा न हनिष्यामि । देव-ब्राह्मणाद्यर्थव्यतिरेकेणेति । यथोक्तं याज्ञवल्क्यस्मृती મકાન વગેરેનો ત્યાગ કરવો તે અકિંચનતા અપરિગ્રહ કહેવાય. આ પાંચ યમ છે. તેથી યોગસૂત્રમાં भगावेस छे } 'अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य भने अपरिग्रह यम हेवाय. ' યમ મહાવ્રત ક્યારે બને ? તેનું સ્વરૂપ બતાવતા ગ્રંથકારશ્રી કહે છે કે દિક્ हेश, तीर्थ वगेरे तथा अस = ચૌદશ વગેરે. મૂળ ગાથામાં રહેલ ‘આદિ' શબ્દથી બ્રાહ્મણત્વ વગેરે જાતિ તથા બ્રાહ્મણાદિ પ્રયોજન સ્વરૂપ સંકેતનો પણ સ્વીકાર કરી લેવો. તેથી દેશ, કાળ, જાતિ અને સંકેતવિશેષ વગેરેથી અનિયંત્રિત સાર્વભૌમ યમ મહાવ્રત બને છે. જેમ કે ‘તીર્થમાં કોઈને નહિ મારું.' ‘ચૌદશ તિથિના દિવસે કોઈને નહિ મારું.'બ્રાહ્મણોને નહિ મારું.’‘ભગવાન અને બ્રાહ્મણ વગેરેના કાર્ય પ્રયોજન વિના હું કોઈને પણ નહિ મારું' આવી પ્રતિજ્ઞા કરવી તે દેશ-કાલ આદિથી નિયંત્રિત કહેવાય. તેમાં તીર્થ સિવાયનો દેશ સ્થળ, ચૌદશ સિવાયનો કાળ, બ્રાહ્મણ સિવાયના માણસોને મારવાની છૂટ રાખવામાં આવે છે. પરંતુ આ રીતે અમુક દેશ, અમુક કાળ વગેરે નિયંત્રણોને ઉઠાવી લેવામાં = १. हस्तादर्शे 'किंचन' इति पाठः । २ १४२२ = = = = हस्तादर्शे 'हमि' इति त्रुटितः पाठः । = Page #196 -------------------------------------------------------------------------- ________________ • मिथ्यादृशां दीक्षाप्रदानविचारः • १४२३ इत्येवंविधाऽवच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु 'क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतमित्युच्यते । तदुक्तं- “एते तु जाति-देश-काल-समयाऽनवच्छिन्नाः सार्वभौमा → महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् + (या.व.स्मृ.आचारा.१०९) इति पूर्वोक्तं(पृ.४७७) स्मर्तव्यम् । आदिपदेन पितृप्रभृतिग्रहणम् । पितृप्रीत्यर्थं मनुस्मृतौ → द्वौ मासौ मत्स्यमांसेन, त्रीन् मासान् हारिणेन तु। औरभ्रेणाऽथ चतुरः शाकुनेनेह पञ्च वै ।। “(मनु.३/२६८) इत्यादिकं पूर्वं (द्वा.द्वा.७/१३ भाग-२, पृ.४७६) दर्शितमिहा-नुयोज्यम् । एवं 'क्षत्रियाणां युद्ध एव हिंसा, नाऽन्यत्र' इत्यपि समयाऽवच्छिन्नाऽहिंसाऽवसेया। इयं सर्वा न महाव्रतरूपेति ध्येयम् । क्षिप्ताद्यासु पूर्वं (द्वा.द्वा.११/३० भाग-३, पृ.८२५) निरूपितासु चित्तभूमिषु । प्रकृते योगसूत्रसंवादमाह- ‘एत'इति । अत्र राजमार्तण्डवृत्तिरेवम् → जातिः = ब्राह्मणत्वादिः । देशः = तीर्थादिः । कालः = चतुर्दश्यादिः। समयः = ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यन्ते । तद्यथा 'ब्राह्मणं न हनिष्यामि, तीर्थे न कञ्चन हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देव-ब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामी'ति । एवं चतुर्विधावच्छेदव्यतिरेकेण किञ्चित् क्वचित् कदाचित् कस्मिंश्चिदर्थे न हनिष्यामी'त्यनवच्छिन्नाः । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते, न पुनः परिच्छिन्नाऽवधारणम् - (यो. सू. २/३१ रा.मा.) इति । सत्यादिषु जात्याद्यवच्छेदयोजनन्त्वेवमवसेयम् । आपस्तम्बसूत्रे → ब्राह्मणार्थेऽनृतं ब्रूयात् + (आ. स्त. ); भागवते → स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गो-ब्राह्मणार्थे हिंसायां नाऽनृतं स्याज्जुगुप्सितम् ।। - (भा.८/१९/४३), महाभारते च → न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । प्राणाऽत्यये सर्वधनाऽपहारे पञ्चाऽनृतान्याहुरपातकानि ।। 6 (म.भा.आदिपर्व. ८२/१६) इत्येवं सत्याऽवच्छेदा दर्शिताः । तथापि मित्रावस्थितः तन्त्रान्तरीयः योगी → न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि न च कर्तव्यः प्रसङ्गो ह्येष दारुणः ।। - (सं.गी.७/६८) इति संन्यासगीतादिवचनविभावनेन सर्वान् सत्यव्रताऽवच्छेदान् परिहरति तदा सर्वैरेव तैरनवच्छिन्नं द्वितीयं महाव्रतमुच्यते । एवमग्रेऽप्यवसेयम् । हिंसादिपोषकानि दर्शितानि याज्ञवल्क्यस्मृति-मनुस्मृत्यादिवचनानि यथा प्रमाणं न भवन्ति तथोपपादितमस्माभिः अध्यात्मवैशारद्याम् (अध्यात्मोपनिषट्टीका १/२३-२४-२५)। ननु मित्रायां दृष्टौ वर्तमानस्य मिथ्यादृष्टितया कथं निरुक्तमहाव्रतनिर्वाहसम्भवः, अपसिद्धान्ताऽऽपातादिति चेत् ? मैवम्, अपुनर्बन्धकदशायामपि शान्तोदात्तत्वादिगुणसम्पन्नतया मार्गप्रवेशाय दीक्षादानस्य पूर्वं मार्गद्वात्रिंशिकायां (द्वा.द्वा.३/२५) योगावतारद्वात्रिंशिकायां (द्वा.द्वा.२०/३२, भाग-५, पृ.१४११) च આવે અને તમામ દેશ અને કાળમાં તમામ જાતિવાળા જીવોની કોઈ પણ પ્રયોજનવશ હિંસા નહિ કરું' આવી સર્વવિષયક પ્રતિજ્ઞા નિરવચ્છિન્ન = અનિયંત્રિત બને. આવા યમ ક્ષિપ્ત, મૂઢ વગેરે તમામ પૂર્વોક્ત (૧૧મી બત્રીસી – ૩૦મો શ્લોક) ચિત્તભૂમિમાં સંભવે છે. માટે તેને સાર્વભૌમ કહેવાય છે. આવા નિરવચ્છિન્ન સાર્વભૌમ યમ મહાવ્રત કહેવાય છે. તેથી પતંજલ ઋષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ १. मुद्रितप्रतौ 'क्षिप्राद्यासु' इत्यशुद्धः पाठः। २. हस्तादर्श'..च्यते' इत्यशुद्धः पाठः। ३. हस्तादर्श'.नवन्नाः' इति त्रुटितोऽशुद्धश्च पाठः। Page #197 -------------------------------------------------------------------------- ________________ १४२४ नानातन्त्रानुसारेण यमस्वरूपविमर्शः • = महाव्रतम्” (यो.सू.२-३१) इति ।।२।। बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाऽङ्गत्वमुदाहृतम् ।।३।। बाधनेनेति । वितर्काणां योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन'अनुत्थानोपहतिलक्षणेन' (योगसौकर्यतः = ) योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषां निरूपितत्वात्, महाव्रतानामिच्छा-प्रवृत्त्यादिभेदेनाऽनेकविधत्वात् दुःसङ्गं च परित्यज्य पापकर्म परित्यजेत् । चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ।। ← (गु.गी. २४६ ) इति गुरुगीतादिदर्शितलक्षणस्य तन्त्रान्तरवर्तिनोऽपि मित्रायामवस्थितस्य तन्त्रान्तरीयमहाव्रतनिर्वाहकत्वसम्भवाच्च । न चैवमभव्यादीनामपि मित्रादिदृष्टिवर्तित्वापत्तिः, तेषामपि देशोनपूर्वकोटिं यावदहिंसादियमपालनसमर्थत्वादिति शङ्कनीयम्, विशुद्धात्मतत्त्वविषयकांऽऽशिकाऽनुभवविशिष्टस्यैवाऽहिंसादेर्यमत्वेनेहाधिकृतत्वात् । एतेन → ज्ञानयुक्तयमाद्यष्टाङ्गयोगः ← (मं.ब्रा. १ 19 ) इति मण्डलब्राह्मणोपनिषद्वचनमपि व्याख्यातम् । अधुना यमगोचराणि नानामतानि दर्श्यन्ते । प्रथमं तावन्यायमतमुच्यते । नैयायिकदर्शनानुसारेण → समानमाश्रमिणां धर्मसाधनम्, नियमस्तु विशिष्टम् ← ( न्या. सू. ४ ।२ ।४६ भा.) इत्येवं यमस्वरूपं न्यायसूत्रभाष्ये वात्स्यायनेन दर्शितम् । वेदान्तानुसारेण तु सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमो ऽयमिति प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।। ← (तेजो. १ ।१७, अपरो. १०४ ) इत्येवं यमस्वरूपं तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च दर्शितम् । त्रिशिखिब्राह्मणोपनिषदि तु देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ← (त्रि.शि. १ । २८) इत्येवं यमलक्षणमुक्तमित्यवधेयम् । मण्डलतन्त्रब्राह्मणोपनिषदि तु शीतोष्णाहारनिद्राविजयः, सर्वदा शान्तिः, निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः ← (म.तं. बा. १ । २ ) इत्येवं यमप्रकारा दर्शिताः । शाण्डिल्योपनिषदि अहिंसा - सत्याऽस्तेय-ब्रह्मचर्य - दया-जप-क्षमा- धृतिमिताहार - शौचानि चेति यमा दश ← ( शां. १ । २ ) इत्येवं यमभेदा उक्ताः । पूर्वं वादद्वात्रिंशिकायां ( द्वा. द्वा. ८/९ भाग - २, पृ. ५५६ - ७-८ ) नानातन्त्रानुसारेण विलक्षणा यमप्रकाराः प्रदर्शिताः ते इहानुयोज्या यथा-तन्त्रम् ।।२१ / २ ।। 'यमः = = अहिंसादीनां योगाङ्गत्वमुपपादयति- 'बाधनेने 'ति । प्रतिपक्षस्य अहिंसादेः वक्ष्यमाणरीत्या भावनात् हिंसादीनां अनुत्थानोपहतिलक्षणेन अनुदितावस्थानामेवोदययोग्यताहानरूपेण बाधनेन योगस्य पूर्वं व्यावर्णितस्वरूपस्य सामग्रीसम्पत्तिलक्षणात् = सकलकारणकलापमेलनरूपात् सौकर्यात् अहिंसादीनां છે કે‘આ પાંચ યમ જ્યારે દેશ, જાતિ, કાલ અને સંકેતથી અનિયંત્રિત બને છે ત્યારે સર્વચિત્તભૂમિમાં સંભવતા તે યમો મહાવ્રત કહેવાય છે.' (૨૧/૨) १. हस्तादर्शे 'अनुत्थावोप...' इत्यशुद्धः पाठः । २ = = यम योगनुं जररा शा भाटे ? ગાથાર્થ :- વિતર્કોના પ્રતિપક્ષની ભાવનાથી વિતર્કોને અટકાવવા દ્વારા યોગ સરળ બને છે. આ કારણસર અહિંસા વગેરે યમ યોગના અંગ કહેવાયેલ છે. (૨૧/૩) ટીકાર્થ :- હિંસા, જુઠ વગેરે તત્ત્વો યોગના પરિપંથી વિરોધી હોવાથી વિતર્ક કહેવાય છે. તેનાથી વિરોધી અહિંસા વગેરે પદાર્થની ભાવના કરવાથી હિંસા વગેરે તત્ત્વો ઊભા થતાં પૂર્વે જ ખતમ द्वात्रिंशिका - २१/२ हस्तादर्शे '... लक्षणे सति' इति पाठः । = Page #198 -------------------------------------------------------------------------- ________________ • हिंसादिप्रतिपक्षभावनाविवरणम् • १४२५ अहिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् । न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वाऽऽसनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं"वितर्कबाधने प्रतिपक्षभावनमिति” (योगसूत्र २-३३) ।।३।। योगाङ्गत्वं = योगोपकारकत्वं योगविशारदैः उदाहतम् । योगोपकारकत्वप्रकारं विशदयति- न तु = नैव धारणादीनामिव आदिपदेन ध्यान-कृष्णाऽदृष्टहासादिग्रहणं, समाधेः साक्षाद् = अव्यवधानत उपकारकत्वेन रूपेण, न वा आसनादिवत् = आसन-प्राणायामादिवत् उत्तरोत्तरोपकारकत्वेनैव । आसनसिद्धौ सत्यां प्राणायामसिद्धिः, तस्याञ्च सत्यां प्रत्याहारसिद्धिरित्येवं स्वोत्तरयोगाङ्गोपकारकतयैवाऽहिंसादीनां नोपकारकत्वं, किन्तु प्रतिबन्धकहिंसाद्यपनायकतयैव = योगप्रतिबन्धकीभूतहिंसादीनामुच्छेदकतयैवेत्यर्थः । तदुक्तं राजमार्तण्डे → इह कानिचित् समाधेः साक्षादुपकारकत्वेनाऽन्तरङ्गाणि, यथा धारणादीनि । कानिचित्प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति, यथा यम-नियमादीनि । तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा- सति आसनजये प्राणायामस्थैर्यम् । एवमुत्तरत्राऽपि योज्यम् + (यो.सू.२/२९ रा.मा.) इति पूर्वोक्तं(पृ.१३९९)स्मर्तव्यमत्र ।। प्रकृते योगसूत्रसंवादमाह- 'वितर्के'ति । अत्र राजमार्तण्डवृत्तिरेवम् → वितय॑न्त इति वितर्काः = योगपरिपन्थिनो हिंसादयः । तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यम-नियमानां योगाङ्गत्वम् + (यो.सू.२/३३ रा.मा.) इति। एवमेवाऽहिंसादिष्वभ्यस्यमानेषु विघ्नप्राप्तौ प्रतिपक्षभावनमुपयुज्यते। तदुक्तं योगसूत्रभाष्ये व्यासेन → यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् ‘हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामी'ति । एवमुन्मार्गप्रवणवितर्कज्वरेणाऽतिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्- 'घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेने ति भावयेत् । यथा श्वा वान्ताऽवलेही तथा त्यक्तस्य पुनराददानः + (यो.सू.२/३३ भा.) इति । एवं प्रतिपक्षभावनाभावितोऽपि कदाचित् कुकर्मोदयादितो व्रतस्खलने सति सञ्जातपश्चात्तापोऽयं योगी गुरुसमक्षं गर्हते स्वदुश्चरितानि, जुगुप्सते स्वदुष्टभाषितानि, प्रकटयति पूर्वकालभाविनः कुविकल्पान्, निवेदयत्यादित आरभ्य स्ववृत्तान्तम्, अपुनःकरणायोत्तिष्ठति च । इत्थमेवास्य सुप्रत्याख्यानत्वमप्युपपद्यते । अनेन मिथ्यादृष्टित्वादस्य दुष्प्रत्याख्यानत्वमेवेति सर्वथैकान्तोऽपि प्रत्याख्यातः, निरुक्तगुणगणोपेतस्य पारमेश्वरी प्रव्रज्या → तमेव सच्चं णिसंकं जं जिणेहिं पवेइयं (आचारांग-५ ।५।१६२) इति થાય છે. આ રીતે અહિંસાદિની ભાવનાના પ્રતાપે હિંસાદિનો બાધ થવાથી યોગની સામગ્રી સરળતાથી સંપન્ન થાય છે. આમ યોગનું સૌકર્ય કરવાના લીધે અહિંસા વગેરે યમ યોગના અંગ બને છે. ધારણા વગેરે સમાધિના સાક્ષાત્ ઉપકારી છે. આસન વગેરે સમાધિના ઉત્તરોત્તર પરંપરાએ ઉપકારી છે. પરંતુ અહિંસા વગેરે યમ સાક્ષાત્ કે ઉત્તરોત્તર ઉપકારક તરીકે યોગના સહાયક નથી. પરંતુ યોગના પ્રતિબંધક એવા હિંસા, જૂઠ વગેરેને દૂર કરવા રૂપે જ યોગના અંગ તરીકે ઓળખાય છે. તેથી જ યોગસૂત્રમાં જણાવેલ છે કે “વિતર્કસ્વરૂપ હિંસા વગેરે અટકાવવા માટે પ્રતિપક્ષની ભાવના કરવી.” (૨૧/૩) Page #199 -------------------------------------------------------------------------- ________________ १४२६ • अपुनर्बन्धके समयदीक्षाप्रतिपादनम् • द्वात्रिंशिका-२१/३ पूर्वोक्त(पृ.९३,३८४,१४२५)वचनाद् द्रव्यसम्यक्त्वप्रतिपत्तिपूर्वं निवृत्ताऽसद्ग्रहतया तथास्वाभाव्यात् (द्वा.द्वा २१/७ भाग-५, पृ.१४३५) प्रवचनोक्तजीवादितत्त्वाऽधिगमे शक्तिमनिगुह्य निर्दम्भं तत्पालने च सुप्रत्याख्यानरूपेणाऽपि परिणमति एव । तदुक्तं व्याख्याप्रज्ञप्तौ → जस्स णं 'सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-'इमे जीवा इमे अजीवा इमे तसा इमे थावरा', तस्स णं 'सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति । - (व्या.प्र.७।२।२७०) इति । न च चारित्रमोहनीयक्षयोपशमाभावान्न तेषां सुप्रत्याख्यानत्वमिति शङ्कनीयम्, विशुद्धब्रह्मचर्यपालनादिना तस्य तत्राऽनुमेयत्वात्, अन्यथा → जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा । जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं नो आवसेज्जा - (भग.९/४/३६५) इति व्याख्याप्रज्ञप्तिवचनाऽनुपपत्तेः । व्याख्याप्रज्ञप्तिवृत्तिकृता 'वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि' (व्या.प्र. ९/४/३६५ वृ.) इत्येवं व्याख्यातम् । युक्तञ्चैतत् । न हि चारित्रावरणक्षयोपशमविरहे चारित्रपरिणामः प्रादुर्भवति । न वा चारित्रपरिणामविरहे ब्रह्मचारित्वं सम्भवति व्यवह्रियते वा । अन्यथा ग्रैवेयकानुत्तरोपपातिकदेवानामपि ब्रह्मचारित्वं प्रसज्येत । न चैतदिष्टम् । तदुक्तं प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरिभिः ग्रैवेयकादिदेवानुद्दिश्य → यद्येवं कथं न ते ब्रह्मचारिणः ? उच्यते, चारित्रपरिणामाऽभावात् + (प्रज्ञा. ३४/सू.३२३/पृ.५४९) इति । श्रीसिद्धसेनसूरिभिरपि तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्तौ ग्रैवेयकादिदेवानुद्दिश्य → ते च तथाभवस्वभावत्वेन चारित्रपरिणामाभावान्न ब्रह्मचारिणः - (प्र.सारो.१४४० वृ.)। मिथ्यादृग्वतस्य सर्वथैव दुष्प्रत्याख्यानत्वे त्वपुनर्बन्धकादिभ्यो व्रतवितरणं गीतार्थानामन्याय्यमेव स्यादिति दिक् । ___ इत्थं परोपतापराहित्येन, निषिद्धकर्मविरहेण, भोगाऽऽकाङ्क्षादितो निजाऽऽशयाऽदूषणेन, यथाशक्ति कुशलानुष्ठानपरायणतया, गीतार्थगुरुपारतन्त्र्येण चाऽपुनर्बन्धकस्यापि दीक्षाधिकारित्वमुपपद्यते एव । ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.६१-६३) हरिभद्रसूरिभिः या समयदीक्षा दर्शिता सेहाऽनाविलैव तात्त्विकी। मिथ्यात्वदशायामपि प्रव्रज्याऽनङ्गीकारे, प्रकृतिभद्रकत्वाद्यभ्यासानुभावतः सत्पराक्रमेण सुपात्रदान-निर्निदानतपःस्वदारसन्तोषलक्षणशीलादिव्रतग्रहणे सुव्रतित्वमपि सुमनुजत्वादिनिबन्धनं सम्भवत्येव, → वेमायाहि सिक्खाहिं जे नरा गिहिसुव्वया। उवेंति माणुसं जोणिं कम्मसच्चा हु पाणिणो ।। 6 (उत्त. ७/२०) इति उत्तराध्ययनसूत्रतात्पर्योनयनात्। न हि सति सम्यक्त्वे मनुष्यस्य मनुजायुर्बन्धसम्भवः । न च मित्रायां योगिस्मृतेरल्पवीर्यतया (द्वा.२०/२६, भाग-५ पृ.१३८३) न सुप्रत्याख्यानादिसम्भव इति वाच्यम्, बलादिदृष्टिमपेक्ष्याऽल्पवीर्यत्वेऽपि स्वभूमिकोचितगृहीतप्रत्याख्यान-व्रतादिपालनसामर्थ्यस्येहाऽप्रच्यवात्, अन्यथा 'अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः' (यो.सू. २/३५-द्वा.द्वा.२१-६ भाग-५ पृ.१४३२) इत्यादिवक्ष्यमाणयमसिद्धिफलस्येहाऽनुपपत्तिप्रसङ्गात् । ___ यद्यपि 'धर्माधर्मक्षयकरी दीक्षेयं पारमेश्वरी' (ब.सि.३५०) इति ब्रह्मसिद्धान्तसमुच्चयवचनतः 'नासंयतः प्रव्रजति, भव्यजीवो न सिध्यति' निश्चयनयाऽभिप्रायतश्च पारमार्थिकभावसंवराऽभावात् सर्वाराधकत्वाभावाच्च मित्रायां न नैश्चयिकसुप्रत्याख्यानादिसम्भवः तथापि भगवतीसूत्रोक्त(भ.सू.८/१०/४५०)देशाऽऽराधकत्व-दीक्षायोग्यता-कर्मनिर्जराविशेषाद्यपेक्षयेहाऽवस्थितस्याऽसङ्क्लिष्टस्य योगिनोऽपुनर्बन्धकत्वेन पूर्वो Page #200 -------------------------------------------------------------------------- ________________ • मिथ्यादृशामपि भावितात्मानगारादिपदवाच्यता १४२७ क्रोधाल्लोभाच्च मोहाच्च 'कृताऽनुमित-कारिताः । मृदु-मध्याऽधिमात्राश्च वितर्काः सप्तविंशतिः ।।४।। क्रोधादिति । क्रोधः कृत्याऽकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् ( = क्रोधात् ) । क्तरीत्या (द्वा.द्वा.१९/१४, भाग-५ पृ. १२९६) व्यवहारनयतः तात्त्विकाऽध्यात्म - भावनासीमाक्रान्तं सुप्रत्याख्यानादिकमपि सम्भवत्येव, तारतम्यभेदेनाऽसङ्ख्येयत्वात् तत्तद्धर्मस्थानानाम् । सट्ठाणे सट्ठाणे सव्वे बलिया हवंति सव्विसते । एसो नयकप्पो तु ← (पं.क.भा. २२१९) इति पञ्चकल्पभाष्यवचनमपि प्रकृतेऽवधातव्यम् । कथमन्यथा कान्दर्पिकी-कैल्बिषिकी-सांमोह्याभियोगिक्यासुरीभावनाग्रस्तेषु चारित्राऽङ्गीकारः सङ्गच्छेत व्यवहारनयविदाम् ? कथं वेच्छा - प्रवृत्ति स्थैर्य सिद्धिभेदेनाऽहिंसादियमानां मित्रामपेक्ष्य योगदृष्टिसमुच्चयवृत्ती (गा. २१) प्रतिपादनं श्रीहरिभद्रसूरीणामुपपद्येत ? कथं वा दशाविशेषे मिथ्यादृशामपि भाविताऽऽत्माSनगारत्वादिव्यपदेशः सङ्घटेत ? तदुक्तं भगवत्यां अणगारे णं भंते ! भावियप्पा माई, मिच्छदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए विभंगनाणलद्धीए वाणारसीं णयरीं समोहए ... ← ( भग. ३ | ६ |१६२) इत्यादिकमिति यथागमं नानानयाऽभिप्रायकोविदैरतिगम्भीरधिया सम्यगालोच्यमानं विशुध्यति तत्त्वमेतत् । अत्र च इह भरहे केइ जीवा मिच्छादिट्ठी भद्दया भव्वा । ते मरीउण नवमे वरसे होहंति केवलिणो ।। ← (सुकृतसागर-तरङ्ग-१/पृ. ६ उद्धृत ) इति वचनमप्यवश्यमनुस्मर्तव्यम् । → इति नयवादा: चित्राः क्वचिद् विरुद्धा इवाथ च विशुद्धाः । लौकिकविषयातीताः तत्त्वज्ञानार्थमधिगम्याः ।। ← (त.सू.१/३५भा.) इति तत्त्वार्थसूत्रभाष्यसूक्तिरप्यत्राऽनुसन्धेया । । २१ / ३।। इदानीं वितर्काणां हेतु-स्वरूप-प्रकारानाचष्टे - 'क्रोधादिति । क्रोधादिपरिणामः कषति हिनस्ति आत्मानं कुगतिप्रापणादिति कषायः ← ( रा. वा. ६/४) इति राजवार्तिककृत् । प्रकृते कोपो हि नाम लोकस्य दृष्टिरोधकं, अनालोकहार्यं, अन्धकारम् ← (ग. कर्णा. पृ.३८) इति गद्य-कर्णामृतवचनम्, → नाऽकार्यमस्ति क्रुद्धस्य नाऽवाच्यं विद्यते क्वचित् ← ( वा. रा. ५ ।५५ ।५ ) इति वाल्मीकिरामायणवचनं, → क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् ← ( म.भा. आदिपर्व ४२ / ८) इति महाभारतवचनं, → नास्ति क्रोधसमो रिपुः ← (बृ.ना. ७/५४ ) इति बृहन्नारदीयपुराणवचनं, धिक् क्रोधं स्वपराऽपकारकरणं संसारसंवर्धनम् ← (ह. पु. ६१ / १०८) इति हरिवंशपुराणवचनं, अतिरोषणश्चक्षुर्मानप्यन्ध एव जनः ← (ह.च. पृ. १४) इति हर्षचरितवचनं, कोपाऽग्निदग्धस्य क्वाऽपि शान्तिर्न विद्यते ← ( ह.क. ४ । १० । ३० ) इति हरिलीलाकल्पतरुवचनं, इति आनन्दवृन्दावनवचनं, चाणक्यसूत्रवचनमप्यवधेयम् । ગાથાર્થ :- ક્રોધ, લોભ અને वितर्द्वना २७ प्रहार थाय छे. क्रोधान्धः परमान्ध एव ← ( आ.वृ. १५/१४०) आत्मानमेव नाशयति अनात्मवतां कोप: ← (चा. सू. १४८) इति च = આ વિતર્કના ૨૭ પ્રકાર * મોહથી મૃદુ, મધ્ય અને અધિકમાત્રામાં કરણ, કરાવણ અને અનુમોદનથી (२१/४ ) ટીકાર્થ :- ક્રોધ, કર્તવ્ય અને અકર્તવ્યની વચ્ચેની ભેદરેખાને મૂળમાંથી ઉખેડી નાંખે છે. ક્રોધ પ્રજ્જવલનાત્મક ચિત્તધર્મ છે. १. हस्तादर्शे 'कृतानुमेति...' इत्यशुद्धः पाठः । Page #201 -------------------------------------------------------------------------- ________________ १४२८ • तृष्णा-मोहपरिणामनिवेदनम् • द्वात्रिंशिका-२१/४ लोभस्तृष्णालक्षणस्ततः (=लोभात्) च। मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माऽभिमानलक्षणः। इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवति। तदुक्तं-“लोभक्रोधमोह पूर्वकाः" इति ।(योगसूत्र २३४) 'व्यत्ययाऽभिधानेऽप्यत्र मोहस्य प्राधान्यं, स्वपरविभागपूर्वकयोर्लोभ-क्रोधयोस्तन्मूलत्वादिति वदन्ति। लोभः तृष्णालक्षणः इति । अत एव स सर्वदोषाऽऽकरः स्मृतः । प्रकृते → लोभः सर्वाऽर्थबाधकः (यो.शा.४/१८) इति योगशास्त्रवचनं, → कुतो लुब्धस्य सत्यता ? ( (ह.पु.२७/३५) इति हरिवंशपुराणवचनं, → लुब्धे दोषाः सम्भवन्तीह सर्वे - (म.भा.शान्ति.१२०/४८) इति महाभारतवचनं, → लोभमूलानि पापानि - (धर्मा.६/२४) इति धर्मामृतवचनं, → लोभो दशति सर्वदा - (हिंगु.१०/२) इति हिगुलप्रकरणवचनं, → कासां हि नाऽपदां हेतुरतिलोभान्धबुद्धिता - (क.स.सा. ५।१।२०) इति कथासरित्सागरवचनं, → कार्याऽकार्यविचारो लोभाऽऽकृष्टस्य नास्त्येव ( (क.वि.२ ।१) इति कलाविलासवचनं, → लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् + (पं.तं.२ ।१५५) इति पञ्चतन्त्रवचनं, → तृष्णया मतिश्छाद्यते (चा.सू.२२६) इति चाणक्यसूत्रं चाऽवश्यं स्मर्तव्यम् । मोहः अनात्मनि आत्माऽभिमानलक्षणः इति । अयं च त्याज्य एव । तदुक्तं महोपनिषदि → मा भवोऽज्ञो भव ज्ञः त्वं जहि संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ?।। 6 (महो. ४/१३०) इति । प्रकृते → मोहो हि धर्ममूढत्वं - (म.भा.वनपर्व. ३१३/९४) इति महाभारतवचनं, → नास्ति मोहसमं भयम् - (बृ.ना.७/५४) इति बृहन्नारदीयपुराणवचनं, → स्फुटमापदां पदमनात्मवेदिता - (शि.व.१५/२२) इति शिशुपालवधवचनं, → न ह्यज्ञानात् परः पशुरस्ति - (नी.वा.५/३६) इति नीतिवाक्यामृतवचनं च स्मर्तव्यं स्व-परतन्त्रसमवतारनिपुणैः । व्यत्ययाऽभिधानेऽपि = क्रमविपर्ययेण कथनेऽपि अत्र = त्रिषु वितर्कहेतुषु मध्ये मोहस्य प्राधान्यं ज्ञेयम्, स्व-परविभागपूर्वकयोः यथाक्रमं लोभ-क्रोधयोः तन्मूलत्वात् = मोहजन्यत्वादिति पातञ्जला वदन्ति । → तेषां मोहः पापीयान्, नाऽमूढस्येतरोत्पत्तेः - (न्या.सू. ४/१/६) इति न्यायसूत्रमप्येतदर्थाऽनुपाति । 'तेषां' = राग-द्वेष-मोहानां, 'इतरोत्पत्तेः' = रागाद्युत्पत्तेः, शिष्टं स्पष्टम् । લોભનું લક્ષણ તૃષ્ણા છે. મોહનું લક્ષણ છે અનાત્મામાં આત્માનું અભિમાન. સર્વ સંકલેશનું મૂળ આ મોહ છે. વિતર્યાત્મક હિંસા, જુઠ વગેરેના કારણભૂત ક્રોધ, લોભ અને મોહ છે. ક્રોધ, લોભ અને મોહથી ઉત્પન્ન થવાના કારણે વિતર્કના ત્રણ ભેદ છે. સ્વતંત્ર કારણ ત્રણ હોવાથી વિતર્કના ત્રણ ભેદ ઉપરોક્ત રીતે જણાવવામાં આવેલ છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “લોભ, ક્રોધ અને મોહના કારણે વિતર્કો ઊભા થાય છે. યોગસૂત્રમાં અને મૂળ ગાથામાં અહીં મોહનું નામ સૌથી છેલ્લે લખેલ હોવા છતાં પણ તે મુખ્ય કારણ છે. કારણ કે “આ મારું અને પેલું પારકું આ રીતે સ્વ-પરવિભાગની બુદ્ધિથી થતા ક્રમશઃ લોભ અને ક્રોધ મોહમૂલક જ છે. એવું પાતંજલ વિદ્વાનો કહે છે. १. ....मोहमूला' इति हस्तादर्श । परं योगसूत्रानुसारेण '...मोहपूर्वका..' इति पाठो युज्यते । २. 'व्यत्या...' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #202 -------------------------------------------------------------------------- ________________ • मोहजन्याः सर्वे दोषाः . १४२९ ततः कारणत्रयात् कृताऽनुमित-कारिता एते हिंसादयो नवधा भिद्यन्ते । तेऽपि मृदवो = मन्दाः, मध्याश्चाऽतीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं- "मृदुमध्याऽधि'मात्राः" इति (योगसूत्र २-३४) । इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो भावनीय इति वदन्ति ।।४।। ___ कारणत्रयात् = ‘अपकृतमनेन ममे'ति क्रोधात्, मांस-चर्मादिलोभात्, ‘अतो मे धर्मो भविष्यतीति मोहात् स्वयं कृताः, 'साधु साधु' इत्येवमनुमोदिताः ‘त्वं कुरु' इति वचनादिना कारिताः, इति कृताऽनुमित-कारिता एते हिंसादयो नवधा भिद्यन्ते । प्रकृते सम्पूर्ण योगसूत्रमेवं → वितर्का हिंसादयः कृत-कारिताऽनुमोदिता लोभ-क्रोध-मोहपूर्वका मृदुमध्याऽधिमात्रा दुःखाऽज्ञानाऽनन्तफला इति प्रतिपक्षभावनम् + (यो.सू.२/३४)। अस्य राजमार्तण्डवृत्तिरेवम् → हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृत-कारिताऽनुमोदितभेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजनव्यापारेण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः । एतच्च त्रैविध्यं परस्परव्यामोहनिवारणायोच्यते, अन्यथा मन्दमतिरेवं मन्येत- 'न मया स्वयं हिंसा कृतेति नास्ति मे दोष' इति । एतेषां कारणप्रतिपादनाय लोभ-क्रोध-मोहपूर्वका इति । यद्यपि लोभ-क्रोधौ प्रथम निर्दिष्टौ तथाऽपि सर्वक्लेशानां मोहस्याऽनात्मनि आत्माभिमानलक्षणस्य निदानत्वात्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभ-क्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोहपूर्विका सर्वा दोषजातिरित्यर्थः । लोभस्तृष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकाराः अपि हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह- मृदु-मध्याऽधिमात्राः । मृदवो = मन्दाः, न तीव्रा नापि मध्याः । मध्याः, नापि मन्दा नापि तीव्राः । अधिमात्रास्तीव्राः । पाश्चात्या नव भेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृदु-मध्याऽधिमात्रभेदात् त्रैविध्यं सम्भवति । तद्यथायोगं योज्यं । तद्यथा- मृदुमृदुर्मुदुमध्यो मृदुतीव्र इति । एषां फलमाह- दुःखाऽज्ञानाऽनन्तफलाः। दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं चित्तविपर्यासरूपं, ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति + (यो.सू.२/३४ राज.) इति । मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो भावनीयः । तथा चैकाशीतिभेदा सम्पद्यन्ते अतिततः । औप, दोन मने भी स्व३५ ९॥ १२९थी उत्पन्न थन।२ डिंसा वगैरे विताना ४२९, કરાવણ અને અનુમોદનથી નવ ભેદ પડે છે. તે પ્રત્યેક પણ મૂદુ = મંદ, મધ્યમ અને અધિકમાત્રા =તીવ્ર એમ ત્રણ ભેદ ધારણ કરે છે. તેથી જ યોગસૂત્રમાં કહેલ છે કે “વિતર્કો મૂદુ, મધ્યમ અને તીવ્ર માત્રામાં = પ્રમાણમાં થાય છે. આ રીતે વિતર્કના ૨૭ ભેદ થાય છે. પ્રસ્તુતમાં મૃદુ વગેરેમાં પ્રત્યેકમાં પણ મૃદુ, મધ્ય અને અધિમાત્રાનો ભેદ વિચારવો. આવું પણ પાતંજલ વિદ્વાનો કહે છે.(૨૧/૪) १. मुद्रितप्रतौ '...मध्यादि' इत्यशुद्धः पाठः । २. हस्तादर्श '...धिमात्रभेद' इति पाठः । .. इत आरभ्य मुद्रितप्रतौ ‘(वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोहपूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावन)' इत्येवं पाठः सम्पादकेन योगसूत्राद् योजितः । परं कुत्राऽपि हस्तादर्श नोपलभ्यते । Page #203 -------------------------------------------------------------------------- ________________ कूपोदाहरणविभावनम् द्वात्रिंशिका - २१/४ विस्तरतस्त्वसङ्ख्येयभेदा विज्ञेयाः । तदुक्तं व्यासेन योगसूत्रभाष्ये मृदु-मध्याऽधिमात्राः पुनः त्रिविधाः - मृदुमृदुर्मध्यमृदुः तीव्रमृदुरिति । तथा मृदुमध्यो मध्यमध्यः तीव्रमध्य इति । तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनः नियम-विकल्प-समुच्चयभेदादसङ्ख्येया, प्राणभृद्भेदस्याऽपरिसङ्ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ← (यो.सू.२ / ३४ ) इति । इदं चेतसिकृत्य न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके १४३० · • धीरैरहिंसाप्रमुखा यमा दिशा - कालाद्यवच्छिन्नतया विवर्जिताः । ते सार्वभौमा उदिता महाव्रतं वितर्कबाधे प्रतिपक्षचिन्तनम् ।। वितर्कबाधे प्रतिपक्षचिन्तनाद् योगस्य सौकर्यमवेक्ष्य योगिनः । यमेषु योगस्य बभाषिरेऽङ्गतां विघ्नापनेता प्रथमं हि युज्यते ।। हिंसादयः सन्ति वितर्कसंज्ञकाः प्रत्येकमेते खलु सप्तविंशतिः । कृतेस्तथा कारणतोऽनुमोदनात् क्रोधेन लोभेन च मोहतः पुनः ।। नवेति भेदा मृदु-मध्य- तीव्रैर्भेदैस्त्रिभिः सन्ति यथोक्तसङ्ख्याः । પ્રત્યેમેતે મૃત્યુ-મધ્ય-તીવ્રાસ્ત્રિધા પુન: ફ્યુÉદુ-મધ્ય-તીવ્ર ।। ← (ગ.તત્ત્વા.૨/૭૨-૭) ત્યુત્તમ્ ||૨૧/૪।। વિશેષાર્થ :- હિંસા વગેરે વિતર્કના ભેદ-પ્રભેદ નીચે મુજબ સમજવા. (૧) ક્રોધથી મંદમાત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૨) ક્રોધથી મંદમાત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૩) ક્રોધથી મંદમાત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૪) ક્રોધથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૫) ક્રોધથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૬) ક્રોધથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૭) ક્રોધથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૮) ક્રોધથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૯) ક્રોધથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૧૦) લોભથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૧૧) લોભથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા.(૧૨) લોભથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૧૩) લોભથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૧૪) લોભથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૧૫) લોભથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૧૬) લોભથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરવા.(૧૭) લોભથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા.(૧૮) લોભથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૧૯) મોહથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૨૦) મોહથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૨૧) મોહથી મંદ માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૨૨) મોહથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૨૩) મોહથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૨૪) મોહથી મધ્યમ માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. (૨૫) મોહથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરવા. (૨૬) મોહથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક કરાવવા. (૨૭) મોહથી તીવ્ર માત્રામાં હિંસા વગેરે વિતર્ક અનુમોદવા. પાતંજલ વિદ્વાનો તો મૃદુમાત્રાના પણ ત્રણ-ત્રણ પ્રકાર માને છે. મૃદુ-મૃદુમાત્રા, મધ્યમૃદુમાત્રા, Page #204 -------------------------------------------------------------------------- ________________ • हिंसादीनामनन्तदुःखाऽज्ञानजनकता • १४३१ 'दुःखाऽज्ञानाऽनन्तफला अमी इति विभावनात् । प्रकर्षं गच्छतामेतद्यमानां फलमुच्यते।।५।। दुःखेति । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं संशय-विपर्ययादिरूपं, ते अनन्ते = अपरिच्छिन्ने फलं येषां ते तथोक्ताः (=दुःखाऽज्ञानाऽनन्तफला) अमी 'वितर्का इति विभावनात् = निरन्तरं ध्यानात् प्रकर्ष गच्छतां यमानाम् एतत् = वक्ष्यमाणं फलमुच्यते ।।५।। वैरत्यागोऽन्तिके तस्य, फलं चाऽकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ।।६।। वैरेति । तस्य = अहिंसाऽभ्यासवतः अन्तिके = सन्निधौ वैरत्यागः = सहजविरोधिनाम__हिंसाद्यहिंसादिफलं यथाक्रमं दर्शयति- 'दुःखेति। वितर्काः हिंसादयः। निरन्तरं ध्यानात् = द्वेषचिन्तनात् प्रकर्ष = काष्ठाप्राप्तातिशयं गच्छतां यमानां अहिंसादीनां वक्ष्यमाणं = अनन्तरश्लोके निरूपयिष्यमाणं फलमुच्यते, 'वर्तमानसमीपे वर्तमानवद् वेति न्यायेन ‘वक्ष्यते' इत्येतत्स्थाने 'उच्यते' इत्युक्तम् । → 'अनन्तमज्ञानमनन्तदुःखं' फले अमीषां नितरां विभाव्ये । अतः प्रकर्षं समुपेयुषां यत् फलं यमानामभिधीयते तत् ।। - (अ.तत्त्वा.३/७६) इति अध्यात्मतत्त्वालोककारिकाऽप्येनां कारिकामनुसरति ।।२१/५।। एषामहिंसादीनामभ्यासवशात्प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिઅધિ-મૃદુમાત્રા. આ રીતે મધ્યમ અને અધિમાત્રાના પણ ત્રણ-ત્રણ ભેદ સમજી લેવા.આ રીતે વિચાર કરવામાં આવે તો ૨૭ X ૩ = ૮૧ વિતર્કના પ્રકાર સંભવી શકે છે. તથા હિંસા, જૂઠ વગેરેના ભેદથી વિતર્કના પ્રકાર જુદા-જુદા પાડવામાં આવે છે. ૮૧ x ૫ = ૪૦૫ ભેદ વિતર્કના પડી શકે छ. मा वात ध्यासमय रावी. (२१/४) હ વિતર્કફળધ્યાનથી ચમ પ્રક્ટ બને છે ગાથાર્થ :- “અનંત દુઃખ અને અનંત અજ્ઞાનસ્વરૂપ ફળવાળા હિંસા વગેરે વિતર્કો છે- આ પ્રમાણે વિભાવન કરવાથી પ્રકર્ષ પામતા યમોનું આ ફળ કહેવાય છે. (તે ફળ છઠ્ઠી ગાથામાં બતાવવામાં मावशे.) (२१/५) ટીકાર્થ :- પ્રતિકૂળ તરીકે લાગતો રાજસ ચિત્તધર્મ દુઃખ કહેવાય છે. સંશય, વિપર્યય અને અનધ્યવસાયસ્વરૂપ મિથ્યાજ્ઞાન અજ્ઞાન કહેવાય છે. “હિંસા વગેરે વિતર્કના ફળ અનંતા = અપરિમિત દુઃખ અને અજ્ઞાન છે' આ પ્રમાણે નિરંતર ધ્યાન કરવાથી અહિંસાદિ યમો પ્રકર્ષને પામે છે. પ્રકર્ષને પામતા અહિંસાદિ યમોનું ફળ ૬ઠ્ઠી ગાથામાં બતાવવામાં આવશે. (૨૧/૫) હ યમફળ પ્રદર્શન જ थार्थ :- मसि. २३ मने सिद्ध ४२नारनी पासे. मश: (१) वैरत्या, (२) म न ४२१॥ छत ३५ दाम, (3) रत्नानी उपस्थिति, (४) विशिष्ट वीर्याम सने (५) तिस्म२९॥ शान १३५ ३१ भणे छे. (२१/६) ટીકાર્થ :- (૧) જે યોગી પુરુષે અહિંસા વગેરેને સિદ્ધ કરેલી હોય તેમની પાસે સહજ = જન્મજાત १. हस्तादर्श ‘दुःखज्ञाना...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'वितका' इत्यशुद्धः पाठः । Page #205 -------------------------------------------------------------------------- ________________ १४३२ • अभव्यादिफलसिद्धिमीमांसा • द्वात्रिंशिका - २१/६ " प्यहि-नकुलादीनां हिंस्रत्वपरित्यागः । तदुक्तं- " " तत्सन्निधौ वैरत्यागः ” ( योगसूत्र २-३५ ) सत्याऽभ्यासवतश्चाऽकृतकर्मणः = अविहिताऽनुष्ठानस्याऽपि फलं तदर्थोपनतिलक्षणम् । क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । अस्य तु सत्यं तथा प्रकृष्यते, यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् क्रियामकुर्वतोऽपि फलं भवतीति । तदाह"क्रियाफलाऽऽश्रयत्वं" ( योगसूत्र २ - ३६ ) । 44 पादयति- 'वैरे'ति । अहिंसाभ्यासवतः अहिंसाऽभ्यासप्रकर्षाऽतिशयशालिनः । योगसूत्रसंवादमाह - ' तत्सन्निधाविति । सम्पूर्णन्तु सूत्रमेवं- 'अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः' (यो.सू.२/३५) इति । 'अहिंसासिद्धौ सत्यां तस्याऽहिंसकस्य मुनिवर्यस्य सन्निधौ स्वभावविरुद्धानामहि-नकुलादीनामपि वैरत्यागो भवतीत्यर्थः' (म.प्र.२/३५) इति मणिप्रभाकृत् । ' शाश्वतिकविरोधा अप्यश्व-महिष- मूषक - मार्जाराऽहि-नकुलादयोऽपि भगवतः प्रतिष्ठिताऽहिंसस्य सन्निधानात् तच्चित्तानुकारिणो वैरं परित्यजन्ती 'ति (त. वै.२/३५) तत्त्ववैशारद्यां वाचस्पतिमिश्रः । ' मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ।।' ← (यो.वा.मुमुक्षु. १३/६१ ) इति योगवाशिष्ठवचनमप्यत्राऽनुसन्धेयम् । = केचित्तु नवमग्रैवेयकगामिनामभव्यादीनामपि निरतिचारचारित्रपालनाऽवसरेऽहिंसायमसिद्धौ सत्यां तत्सन्निधौ वैरत्यागोऽहि-नकुलादीनां सम्भवतीत्याहुः । तच्चिन्त्यम्, अभव्य - दूरभव्य-जातिभव्यानामचरमावर्तकालवर्तितया मित्राया दृष्ट्या एव लाभो न सम्भवति, कुतो मित्रोत्कर्षलभ्याऽहिंसादियमसिद्धिसम्पादितपरकीयवैरत्यागादिफलं सम्भवेदित्यन्ये । = वा वस्तुतस्तु पूर्वोक्तरीत्या ( द्वा. द्वा. १९ / १ भाग - ५, पृ. १२६८) व्याजतः पाल्यमानत्वेन तदीयाऽहिंसादियमगणनायामेव नाऽवतरतीति कुतः तत्सिद्धि-तत्सम्पाद्याऽहिंसादिलाभसम्भवोऽभव्यादीनामिति ध्येयम् । राजमार्तण्डानुसारेणाऽधुना सत्यमहाव्रतसिद्धिफलमाह - 'सत्ये 'ति । अत्र योगसूत्रसंवादमाह - 'क्रिये 'ति । → 'सत्यप्रतिष्ठायां क्रियाफलाऽऽश्रयत्वम्' ← (यो.सू.२ / ३६ ) इति तु सम्पूर्णं सूत्रम् । अत्र मणिप्रभाव्याख्या सत्यप्रतिष्ठायां सत्यां क्रिया = धर्माधर्मरूपा तत्फलं स्वर्गादिकं, तयोराश्रयो વૈરિવરોધ ધરાવનારા સાપ-નોળીયા વગેરે હિંસક પ્રાણીઓ હિંસકપણાનો = વૈરનો ત્યાગ કરે છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘અહિંસા સિદ્ધ થાય તો તેમના સાન્નિધ્યમાં વૈરનો ત્યાગ થાય છે.’ (૨) સત્યનો અભ્યાસ કરીને સત્યને આત્મસાત્ કરનાર યોગી પુરુષ ફળની પ્રાપ્તિ માટે શાસ્ત્રવિહિત જે અનુષ્ઠાન છે તેને ન કરે તો પણ તેનું પરિણામ પ્રાપ્ત થવા સ્વરૂપ ફળ મળે છે. જેમ કે સ્વર્ગ વગેરે ફળને યજ્ઞ વગેરે આપે છે. તે યજ્ઞ કરવામાં આવે તો તેના દ્વારા સ્વર્ગાદિ ફળ મળે છે. પરંતુ સત્યને સિદ્ધ કરનાર યોગી પુરુષ તો સત્યને એવી પરાકાષ્ઠાએ પહોંચાડે છે કે સ્વર્ગ વગેરે ફળ માટે શાસ્ત્રવિહિત એવી યજ્ઞાદિક્રિયા ન કરવામાં આવે તો પણ તેનું ફળ તે મેળવે છે. તથા તે સત્યસિદ્ધ યોગીના ‘તને આવતા ભવમાં સ્વર્ગ મળશે.' એવા વચનથી સામેની વ્યક્તિને અવશ્ય સ્વર્ગ મળે છે. ભલે તે યજ્ઞ વગેરે ક્રિયા ન કરે તો પણ. તેથી જ તો યોગસૂત્ર ગ્રંથમાં પતંજલિ મહર્ષિએ જણાવેલ છે કે ‘સત્ય સિદ્ધ થાય તો ક્રિયા ન કરવા છતાં પણ ક્રિયાના ફળનું ભાજન તે બને છે.' १. हस्तादर्श '... परिहार' इति पाठान्तरम् । २. 'तस्स..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. प्राचीनमुद्रितप्रती ' ..लक्षणक्रिय...' इत्यशुद्धः 1 Page #206 -------------------------------------------------------------------------- ________________ • अस्तेय-ब्रह्मचर्यादिफलम् • १४३३ अस्तेयाऽभ्यासवतश्च रत्नोपस्थानं = तत्प्रकर्षान्निरभिलाषस्याऽपि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । ब्रह्मचर्याऽभ्यासवतश्च सतो निरतिशयस्य वीर्यस्य लाभः (= रत्नोपस्थानसद्वीर्यलाभः) । वीर्यनिरोधो हि ब्रह्मचर्यं तस्य प्रकर्षाच्च वीर्यं शरीरेन्द्रियमनःसु प्रकर्षमागच्छतीति । ङ्मात्रेण दाता, तस्य भावः = तत्त्वं (= क्रियाफलाश्रयत्वं ) भवति । यथा 'धार्मिको भूया' इत्युक्ते भवति धार्मिकः । ‘स्वर्गमाप्नुही'त्युक्तिमात्रादधार्मिकोऽपि तथैव भवतीत्यर्थः ← (यो.सू.२ / ३६ म.प्र.) इति वर्तते । तस्य वाग् अमोघा भवतीति भावः । नास्त्यप्राप्यं सत्यवताम् ← (चा.सू.१४९) इति चाणक्यसूत्रमपि प्रकृते भावनीयम् । अस्तेयाऽभ्यासवतश्च तत्सिद्धौ सत्यां निरभिलाषस्याऽपि सर्वतः सर्वदिग्भ्यो दिव्यानि रत्नानि स्वयमेव उपतिष्ठन्त इति । तदुक्तं योगसूत्रे 'अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्' (यो.सू.२/३७ ) इति । अस्तेयस्थैर्ये तस्मै स्वयमेव सर्वरत्नान्युपतिष्ठन्ते' (भा.ग.२/३७ ) इति भावागणेशः । ' अस्तेयस्थैर्ये तद्वचनमात्रेण सर्वदिग्भ्यः सर्वरत्नान्युपतिष्ठन्ते' (ना.भ.२ / ३७ ) इति नागोजीभट्टः । ‘अचौर्यदार्थे सति सर्वेषां दिव्यरत्नानामस्य सङ्कल्पमात्रेण प्राप्तिर्भवतीति (म. प्र.२ / ३७) मणिप्रभायां रामानन्दः । 'दिव्यानि रत्नानि योगिनः पुरत उपस्थितानि भवन्तीति ( यो. सुधा. २ / ३७ ) योगसुधाकरे सदाशिवेन्द्रः । ‘ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभ:' (यो.सू.२ / ३८ ) इति योगसूत्रे पतञ्जलिः । अस्य राजमार्तण्डव्याख्यानुसारेण ग्रन्थकृदाह- ब्रह्मचर्याभ्यासवत इत्यादि । योगसूत्रभाष्ये व्यासस्तु यस्य (वीर्यस्य) लाभादप्रतिघातान् गुणानुत्कर्षयति, सिद्धश्च विनेयेषु ज्ञानमाधातुं समर्थो भवतीति ← (यो.सू.२/३८ भा.) आह । भावागणेशस्तु ब्रह्मचर्यस्थैर्ये सति वीर्यलाभः = सामर्थ्यविशेषो भवति, येन स्वयं ज्ञानक्रियाशक्तिमान् भूत्वा परेषु पुरुषः क्षमते ← (यो. सू. २ / ३८ भावा.) इत्याचष्टे । ‘वीर्यनिरोधो हि ब्रह्मचर्यं, तत्सिद्धौ निरतिशयं सामर्थ्यं भवति, येनाऽणिमाद्युपस्थितिर्भवति । शिष्येषूपदेशः सद्यः फलतीति भावः' (यो.सू. २ / ३८ मणि) इति तु मणिप्रभाकृत् । योगसुधाकरेऽपि वीर्यनिरोधो हि ब्रह्मचर्यम् । तत्सिद्धौ निरतिशयं सामर्थ्यं भवति । निरतिशयसामर्थ्यशालिना योगिना कृतः शिष्येषूपदेशः सद्यः फलतीति भावः ← (यो.सू. २ / ३८ योगसु.) इत्युक्तम् । राजमार्तण्डानुसारेणऽपरिग्रहसिद्धिफलप्रतिपिपादयिषयाऽऽह - 'अपरिग्रहे 'ति । 'पूर्वजन्मनि को हमासम् ? (૩) અચૌર્યયમનો અભ્યાસ કરનાર જ્યારે અચૌર્યને સિદ્ધ કરે ત્યારે કશું પણ નહિ ચોરવાના પરિણામનો પ્રકર્ષ થવાથી અભિલાષા ન કરવા છતાં પણ સર્વ દિશાઓમાંથી દિવ્ય રત્નો હાજર થાય છે. (૪) બ્રહ્મચર્ય પાળવાનો ખરા દિલથી અભ્યાસ કરનાર યોગીને બ્રહ્મચર્ય સિદ્ધ થાય ત્યારે અજોડ વીર્યનો શક્તિનો લાભ થાય છે. વીર્યસ્ખલન થતું અટકાવવું તે બ્રહ્મચર્ય કહેવાય છે. તે બ્રહ્મચર્યના પ્રકર્ષથી શરીર, ઈન્દ્રિય અને મનમાં વીર્યશક્તિ પ્રકર્ષને પામે છે. (અર્થાત્ બ્રહ્મચર્યને સિદ્ધ કરનાર યોગી પુરુષનું શરીર, ઈન્દ્રિય અને મન અજબ-ગજબની મૌલિક શક્તિને ધરાવે છે. સ્વપ્રદોષ વગેરેમાંથી તે યોગી મુક્તિ મેળવે છે.) (૫) અપરિગ્રહનો અભ્યાસ કરનાર યોગીને અપરિગ્રહ યમ સિદ્ધ થાય તો જ્યારે તેને ‘હું પૂર્વ જન્મમાં १. मुद्रितप्रतौ 'दिक्कालानि' इत्यशुद्धः पाठः 1 - Page #207 -------------------------------------------------------------------------- ________________ १४३४ • जातिस्मरणलाभविचारः • द्वात्रिंशिका-२१/६ अपरिग्रहाऽभ्यासवतश्च जनुष उपस्थितिः (= जनुरनुस्मृतिः) “कोऽहमासं ? कीदृशः ? किंकार्यकारी" इति जिज्ञासायां 'सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहः । किं त्वात्मनः शरीरपरिग्रहोऽपि, तथाभोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद् बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण' *माध्यस्थ्यमवलम्बते तदा. मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोध इति । तदाह- “जन्मकथन्तासम्बोधः” इति (यो.सू. २-३९) ।।६।। कीदृशः अहमतिष्ठम् ? कथमहमासम् ? किंस्विदिदं ? कथंस्विदिदं ? के वा भविष्यामः ? कथं वा भविष्यामः ? किं कार्यकारी ? इति जिज्ञासायां सत्यां सर्वमेव सम्यग् जानातीत्यर्थः । शरीरपरिग्रहोऽपि परिग्रह एव, शरीरस्य तथाभोगसाधनत्वात् = विषयेन्द्रिय-सुखादिसंविल्लक्षणभोगसाधनत्वात् । प्रवृत्ती = चित्तप्रवृत्तौ । प्रकृते योगसूत्रसंवादमाह- 'जन्मेति । 'अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः' (यो.सू.२/ ३९) इति सम्पूर्ण सूत्रम् । अत्र मणिप्रभावृत्तिः → अपरिग्रहशीलस्य तत्स्थैर्ये सति अतीत-वर्तमानभाविजन्मनां या कथन्ता = किंप्रकारता तस्याः सम्यग्बोधो जिज्ञासापूर्वको भवतीत्यर्थः । 'किंरूपं जन्म? किंप्रकारकं ? किंहेतुकं ? किंफलकं ? किमवसानम् ?' इति शरीरपरिग्रहविरोधिनी जिज्ञासा भवति । ततः कार्यकारणसम्बन्धः 'पुरुषस्याऽजस्य जन्म नर-देव-तिर्यक्त्वप्रकारं क्लेशकर्महेतुकं दुःखैकफलकं पुरुषतत्त्वसम्बोधाऽवसानमि'त्याचार्याऽऽगमतो निश्चित्याऽशरीरः सन्नपरिग्रहकाष्ठामनुभवतीति भावः - (यो.सू.२/३९ मणि.) इत्येवं वर्तते । ___ 'अपूर्वेण देहेन्द्रियादिसङ्घातेन ज्ञानहेतुः संयोगः = जन्म, तस्य कथन्ता च किंप्रकारता । तयोः सम्बोधः = साक्षात्कारः = जातिस्मरणं भवतीति (भा.ग.२/३९) भावागणेशः । अत्र वाचस्पतिमिश्रस्तु → निकायविशिष्टैर्देहेन्द्रियादिभिः सम्बन्धः = जन्म । तस्य कथन्ता = किंप्रकारता, तस्याः सम्बोधः = साक्षात्कारः = सप्रकाराऽतीन्द्रियशान्तोदिताऽव्यपदेश्यजन्मपरिज्ञानमिति यावत् + (यो.सू.२/३९ त.वै.) इत्याह तत्त्ववैशारद्याम् ।। यथोक्तं ब्रह्मसिद्धान्तसमुच्चये हरिभद्रसूरिभिः अपि → કોણ હતો? કેવો હતો? મેં પૂર્વ જન્મમાં શું કાર્ય કરેલા છે?” ઈત્યાદિ જિજ્ઞાસા થાય ત્યારે તેને પૂર્વજન્મનું સાચી રીતે સ્મરણ થઈ શકે છે. માત્ર ભોગસુખના સાધન સ્વરૂપ કંચન, કામિની વગેરે જ પરિગ્રહ છે- એવું નથી. પરંતુ શરીરને ધારણ કરવું તે પણ પરિગ્રહ જ છે. કારણ કે શરીર તથાવિધ ભોગસુખનું સાધન જ છે. તે શરીર હોય ત્યારે તેના પ્રત્યે રાગના તીવ્ર અનુબંધથી ચિત્તની પ્રવૃત્તિ બહિર્મુખ જ રહેવાના કારણે તાત્ત્વિક જ્ઞાન જ પ્રગટ થઈ શકતું નથી. પરંતુ જ્યારે શરીરાદિ પરિગ્રહથી નિરપેક્ષ થઈને મધ્યસ્થભાવનું આલંબન લેવામાં આવે છે ત્યારે મધ્યસ્થ બનેલા યોગીને રાગાદિનો પરિત્યાગ થવાથી સમ્યજ્ઞાનમાં કારણ બને તે પ્રકારનું પૂર્વઅપરજન્મનું જ્ઞાન થાય જ છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “અપરિગ્રહ યમ स्थिर थाय तो न्म या २नो हतो? त्याहि संधि सायुं शान थाय छे.' (२१/६) १.मुद्रितप्रतौ 'सर्वमेव' इति पाठो नास्ति । २.हस्तादर्श 'ग्रहापेक्ष्येण' इति पाठः। ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति। Page #208 -------------------------------------------------------------------------- ________________ • योगबीजग्रहणोपायविमर्शः • १४३५ इत्थं यमप्रधानत्वमवगम्य स्वतन्त्रतः । योगबीजमुपादत्ते श्रुतमत्र श्रुतादपि ॥ ७ ॥ इत्थमिति । इत्थम् उक्तप्रकारेण स्वतन्त्रतः = स्वाभिमतपातञ्जलादिशास्रतो यमप्रधान त्वमवगम्य अत्र मित्रायां दृष्टौ निवृत्ताऽसद्ग्रहतया सद्गुरुयोगे श्रुतात् = जिनप्रवचनात् श्रुतमपि योगबीजमुपादत्ते तथास्वाभाव्यात् ॥ ७ ॥ = 1 तत्सन्निधौ न वैरं स्याद्, वन्ध्यवाक्यत्वं तथाऽस्य न । रत्नोपस्थानमनघं वीर्यलाभश्च सुन्दरः ।। सन्तोषामृततृप्तिः स्यात् तत्रैताः सिद्धयः पराः । असङ्गशक्तियोगश्च महायोगफलप्रदः ।। ← (ब्र.सि. ३०४-३०५ ) इति । प्रकृते च → आद्यव्रतस्थैर्यवतः पुरः स्युर्निसर्गवैरा अपि शान्तिभाजः । सत्यव्रते प्राप्तवति प्रतिष्ठां विनोद्यमेनाऽपि फलस्य सिद्धिः ।। अस्तेयनामव्रतनिश्चलत्वे रत्नानि जायन्त उपस्थितानि । प्रतिष्ठिते ब्रह्मणि वीर्यलाभोऽपरिग्रहे जन्मकथन्त्वबोधः ।। ← ( अ. तत्त्वा.३/७७-७८) इति अध्यात्मतत्त्वाऽऽलोककारिकायुगलमत्राऽहिंसादियमसिद्धिफलद्योतकमनुसन्धेयम् ।।२१ / ६ ।। मित्रायां दृष्टौ व्यवस्थितो योगी यत्साधयति तत्प्रतिपिपादयिषया यमनिरूपणमुपसंहरन्नाह- इत्थमिति । यमप्रधानत्वं योगप्रतिबन्धकहिंसाद्यपनायकत्वेनाऽहिंसादीनां यमानां इह योगप्रवृत्तौ मुख्यत्वं अवगम्य = परिच्छिद्य मित्रायां वर्तमानो योगी प्रबलपुण्योदयतः सद्गुरुयोगे भवभीरुनिर्ग्रन्थगीतार्थगुरुसमागमे सति निवृत्ताऽ सद्ग्रहतया स्वभूमिकोचिताऽऽत्मकल्याणसाधनाऽभ्युपगमप्रतिबन्धकाऽसदभिनिवेशशून्यतया जिनप्रवचनात् = सर्वज्ञाऽऽगममाश्रित्य अपि श्रुतं अवन्ध्यमोक्षहेतुलक्षणं योगबीजं वक्ष्यमा - णप्रकारं उपादत्ते गृह्णाति । न च मित्रायां मिथ्यात्वोदयात्कथमसदभिनिवेशशून्यता, तथात्वे वा कथं न मिथ्यात्वोच्छेदः? इति शङ्कनीयम्, आसन्नभाविकल्याणतया मिथ्यात्वस्य क्षीयमाणत्वादनिवर्तनीयाऽसदभिनिवेशराहित्यस्याऽत्राऽभिप्रेतत्वात् । = = = = वस्तुतो मित्रायां तृणाग्निकणोपमोंऽशतः सम्यग्बोधोऽपि विद्यते एव । अत एव सुगतोक्ताऽष्टा વિશેષાર્થ :- સત્ય યમ સ્થિર થતાં યજ્ઞ વગેરેમાં જે સ્વર્ગાદિની જનક જે શક્તિ છે તેવી શક્તિ યોગીમાં પ્રગટ થવાથી સ્વર્ગાદિ ફળ મળે છે. તથા વચનસિદ્ધિ પણ સત્યનિષ્ઠ યોગીને પ્રાપ્ત થાય છે. તેના કારણે તેના આશિષ કે શાપ નિષ્ફળ જતા નથી. સામેની વ્યક્તિ તેવું કામ કરે કે ન કરે પણ સત્યસિદ્ધ યોગીના વચન મુજબ તથાવિધ ફળ સામેની વ્યક્તિને પ્રાપ્ત થાય જ છે. બાકીની વિગત टीडार्थमां स्पष्ट छे. (२१ / ६ ) # મિત્રાદષ્ટિવાળા યોગબીજને ગ્રહણ કરે ગાથાર્થ :- આ રીતે પોતાના દર્શન મુજબ યમપ્રધાનતાને જાણીને મિત્રાદૃષ્ટિમાં રહેલો જીવ જિનપ્રવચનથી પણ સાંભળેલા યોગબીજને ગ્રહણ કરે છે. (૨૧/૭) ટીકાર્થ :- ઉ૫૨ જણાવી ગયા તે પ્રમાણે યોગી પુરુષ પોતાને માન્ય એવા પાતંજલ વગેરે શાસ્ત્રથી યમની મુખ્યતાને જાણીને મિત્રાદૃષ્ટિમાં રહેલા યોગી કદાગ્રહશૂન્ય હોવાના લીધે સદ્ગુરુનો યોગ થતાં જિનપ્રવચનથી પણ સાંભળેલ યોગબીજને તથાસ્વભાવથી ગ્રહણ કરે છે. (૨૧/૭) Page #209 -------------------------------------------------------------------------- ________________ १४३६ • मित्रायां सम्यग्दृष्टिलाभमीमांसा • द्वात्रिंशिका-२१/७ ङ्गिकमार्गगता कुशलाऽकुशल-तत्कारणादिबोधलक्षणा सम्यग्दृष्टिरपि तथाविधाऽत्राऽनाविलैव । तदुक्तं मज्झिमनिकाये सम्यग्दृष्टिसूत्रे → यतो खो, आवुसो, अरियसावको अकुसलञ्च पजानाति, अकुसलमूलञ्च पजानाति, कुसलञ्च पजानाति, कुसलमूलञ्च पजानाति । एत्तावतापि खो, आवुसो, अरियसावको सम्मादिठ्ठि होति, उज्जुगतास्स दिट्ठि, धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमं सद्धम्मं । कतमं पनावुसो, अकुसलं, कतमं अकुसलमूलं, कतमं कुसलं, कतमं कुसलमूलं ? पाणातिपातो खो, आवुसो, अकुसलं, अदिन्नादानं अकुसलं, कामेसु मिच्छाचारो अकुसलं, मुसावादो अकुसलं, पिसुणा वाचा अकुसलं, फरुसा वाचा अकुसलं, सम्फप्पलापो अकुसलं, अभिज्झा अकुसलं, ब्यापादो अकुसलं, मिच्छादिट्ठि अकुसलं-इदं वुच्चतावुसो अकुसलं । कतमञ्चायुसो, अकुसलमूलं ? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं-इदं वुच्चतावुसो, अकुसलमूलं ।... कतमञ्चावुसो, कुसलं ? पाणातिपाता वेरमणी कुसलं, अदिन्नादाना वेरमणी कुसलं, कामेसु मिच्छाचारा वेरमणी कुसलं, मुसावादा वेरमणी कुसलं, पिसुणाय वाचाय वेरमणी कुसलं, फरूसाय वाचाय वेरमणी कुसलं, सम्फप्पलापा वेरमणी कुसलं, अनभिज्झा कुसलं, अब्यापादो कुसलं, सम्मादिट्ठि कुसलं-इदं वुच्चतावुसो, कुसलं । कतमञ्चावुसो, कुसलमूलं ? अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं- इदं वुच्चतावुसो कुसलमूलं - (म.नि. १।१।१।८९) इति । सम्फप्पलापो = असम्बद्धभाषणं, अभिज्झा = धनतृष्णा, ब्यापादो = परद्रोहः, शिष्टं स्पष्टम् । अन्येऽपि बौद्धदर्शनाभिप्रेताः सम्यग्दृष्टिपर्याया मित्रायां यथागमं योज्याः ।। यथा मज्झिमनिकाय एव → अत्थि हेतु, अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता सङ्किलिस्सन्ति । अत्थि हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतु सप्पच्चया सत्ता विसुज्झन्ति । अत्थि बलं, अत्थि वीरियं, अत्थि पुरिसथामो, अत्थि पुरिसपरक्कमो; न सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वाभिजातीसु सुख-दुक्खं पटिसंवेदेन्तीति तेसमेतं पाटिकखं यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं । इमे तयो अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं-इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति । तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकासं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपखं । सन्तं येव खो पन हेतुं ‘अत्थि हेतू' तिस्स दिठ्ठि होति; सास्स होति सम्मादिट्ठि - (म.नि.२/१/१०/१०२,पृ.७९) इति अर्पणकसूत्रं, → अत्थि दिन्नं, अत्थि यिटुं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिज्ञा सच्छिकत्वा पवेदेन्ती'ति- अयं भिक्खवे ! सम्मादिट्ठि सासवा पुञभागिया उपधिवेपक्का - (म.नि.३/ વિશેષાર્થ :- પાતંજલ યોગદર્શનમાં રહેલા મિત્રાદષ્ટિવાળા યોગી અહિંસા વગેરેની મુખ્યતા સમજીને તેને સ્વીકારે છે. ત્યાર બાદ પુણ્યોદય વગેરેના કારણે ગીતાર્થ જૈન સદ્ગુરુનો સમાગમ થતાં જિનાગમમાં Page #210 -------------------------------------------------------------------------- ________________ • मित्रायां क्रियावादित्वस्थानीया सम्यग्दृष्टिः • १४३७ उक्तयोगबीजमेवाऽऽहजिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ।।८।। जिनेष्विति। जिनेषु = अर्हत्सु कुशलं = द्वेषाद्यभावेन प्रीत्यादिमत्' चित्तम्। अनेन मनोयोगवृत्ति२/७/१३६) इति महाचत्वारिंशत्कसूत्रं, → सम्मादिट्ठिको खो पन होति अविपरीतदस्सनो- ‘अत्थि दिन्नं, अत्थि यिटुं, अत्थि हुत्तं, अत्थि सुकत-दुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिजा सच्छिकत्वा पवेदेन्तीति - (म.नि.१/ ५/१/४४१ पृ.३६२,२/४४६पृ.३६७) इति शालेयकसूत्रं वेरञ्जसूत्रं च मित्रायां दृष्टौ सङ्गच्छते । आदीनवं = दोषं, ओकासं = अवकाशं = च्छिद्रमिति यावत्, नेक्खम्मे = नैष्क्रम्ये प्रथमध्यानादौ आनिसंसं = आनृशंस्यं, शिष्टं स्पष्टम् । महाचत्वारिंशत्क-शालेयक-वेरञ्जकसूत्रोक्तः सम्यग्दृष्टि: जैनदर्शनपरिभाषाऽनुसारेण क्रियावादीत्युच्यत इत्यप्यवधेयम् । तत्स्वरूपञ्च प्राक् (द्वा.द्वा.१४/५ भाग-४ पृ.९४३) दशाश्रुतस्कन्धसूत्रसंवादप्रदर्शनावसरे द्योतितमेवेति स्मृतिप्रबोधनपरतया भाव्यमासन्नभव्यैः। अक्रियावादित्वाऽपराभिधानमिथ्याप्रतिप्रत्तिसत्त्वे न्याय्यकुशलधर्माराधकत्वं नैव सम्भवतीत्यवधेयम् । प्रकृते → गिही वा हि माणव ! पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु न आराधको होति जायं धम्म कुसलं - (म.नि.२ ।५।९।४६३) इति मज्झिमनिकायोक्तिर्यथागमं योज्या बहुश्रुतैः । इत्थञ्च तथास्वाभाव्यात् = आध्यात्मिकसुखाऽऽस्वादाभिमुखस्वभावाविर्भावप्रभावात् पारमेश्वरप्रवचनप्रतिपादिताऽमोघयोगबीजोपादानमत्र सङ्गच्छतेतराम् । तदुक्तं योगदृष्टिसमुच्चये → करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ।। (यो.दृ.स.२२) इति ।।२१/७।। ___योगदृष्टिसमुच्चय(यो.दृ.स.२३)कारिकासंवादेन उक्तयोगबीजमेव ग्रन्थकृद् आह- 'जिनेषु' इति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति- जिनेषु = अर्हत्सु इत्यादि । द्वेषाद्यभावेन = कुदेवादिगोचरदृष्टिरागप्रयुक्तो यो जिनोक्ततत्त्वगोचरद्वेष-जिनविषयकमात्सर्यादिः तद्विरहेण । अनेनाऽऽभिसंस्कारिकविकल्पोद्रेकविरहो द्योतितः । यद्वा रागादिजेतृगोचरद्वेषोपनायकवैषयिकरागाद्याऽऽसङ्गप्राबल्यविरहप्रयुक्तेन जिनगोचरद्वेष-मत्सरादिविरहेण । अनेन सहजकुविकल्पोद्रेकाऽभावो विद्योतितः संशुद्धयोगबीजोपादानाऽवसरे मित्रायां दृष्टौ । तेन कारणेन प्रीत्यादिमत् = प्रीति-भक्ति-श्रद्धा-बहुमानादियुक्तं चित्तम् । जैनकुललब्ध४९॥वेदा योगपीठाने पोताना भात्मभूमिमां पावे छे. (२१/७) જ શુદ્ધ યોગબીજનો પરિચય છે જિનાગમમાં જણાવેલા યોગબીજોને ગ્રંથકારશ્રી બતાવે છે. ગાથાર્થ - જિનેશ્વર વિશે કુશલ ચિત્ત, તેમને સંશુદ્ધ નમસ્કાર અને તેઓને સંશુદ્ધ પ્રણામાદિ सर्वोत्कृष्ट योगणी छे. (२१/८) ટીકાર્થ :- અરિહંત જિનેશ્વર ભગવંતો વિશે દ્વેષ વગેરે ન હોવાથી પ્રીતિ વગેરેથી યુક્ત ચિત્ત શ્રેષ્ઠ યોગબીજ છે. આના દ્વારા મિત્રાદષ્ટિવાળા જીવની મનોવૃત્તિ જણાવી. તથાવિધ મનોયોગથી પ્રેરાઈને १. हस्तादर्श ....मत् चित्तं' इति पाठो नास्ति । Page #211 -------------------------------------------------------------------------- ________________ १४३८ मित्रायां मनोयोगवृत्तिनिरूपणम् द्वात्रिंशिका - २१/८ माह । तन्नमस्कार एव जिननमस्कार एव च तथामनोयोगप्रेरितः, इत्यनेन वाग्योगवृत्तिं । प्रणामादि च पञ्चाङ्गादिलक्षणं, आदिशब्दाद् १ मण्डलादिग्रहः । संशुद्धं अशुद्धव्यवच्छेदार्थमेतत्, जन्मनां जिनोक्ततत्त्वद्वेषे सति त्वोघसंज्ञया जिनेषु विभूषितजिनबिम्बेषु जिनालयेषु वा प्रीत्यादिमच्चित्तं नैव योगबीजरूपेण बोध्यम्, तस्य केवलौघदृष्टिप्रयुक्तत्वात् । जिनोक्ततत्त्वगोचरद्वेषादिविलये सि जैनेतरकुललब्धजन्मनामपि स्वेष्टदेवेषु वीतरागत्वादिरूपेण प्रीत्यादिमच्चित्तं तत्त्वतो जिनेष्वेव कुशलचित्तमिति योगबीजमेवाऽवसेयं मध्यस्थैः । न हि नामाऽऽकारादौ बहिस्तत्त्वे विवदन्ते महात्मानः । इदञ्च प्रधानं योगबीजमित्यादावुपन्यस्तम्, तन्मूलत्वादन्ययोगबीजानाम् । तदसत्त्वे तु बहिर्वृत्त्या सतामप्यन्येषां योगबीजानां बीजाऽऽभासत्वमेव, तात्त्विकयोगबीजसामग्र्यनुपहितत्वात् । अनेन = जिनगोचरकुशलचित्तप्रतिपादनेन मित्रायामवस्थितस्य योगिनो 'विचित्रोऽयं संसारो यत्राऽनन्ताऽऽपद्भाजनं खलु प्राणिनः अभिभूता महामोहेन न पश्यन्ति परमार्थं, न शृण्वन्ति कल्याणमित्राणां सुभाषितानि, प्रवर्तन्तेऽनवरतमात्माऽ हितेषु, बध्नन्ति तीव्राऽशुभविपाककर्माणि, विडम्ब्यन्ते तैरनिशं सर्वत्र, न मुच्यन्तेऽखिलपूर्वदुष्कृतेभ्यो विना वी - तरागवचनकरणेन । न हि भवव्याधिभिषग्वरा इमे वीतरागा अनुपकृतपरहितनिरताः कदापि द्वेष्याः, अहितसमाचरणनिवारणपरा अपि । प्रत्युताऽऽशिविषभुजङ्गम- कान्तार- चारक-सागर- दावानल-महारोगादिस्थानीयदुरन्तसंसारनिस्तारकत्वादिमे एव पूज्यतमा' इत्यादिलक्षणां मनोयोगवृत्तिं ग्रन्थकार आह 1 'नमोऽर्हद्भ्यः, नमोऽस्तु परमदेवेभ्यः, सर्वज्ञेभ्यो नमः' इत्यादिरूपेण जिननमस्कार एव च तथामनोयोगप्रेरितः परमोपास्यतावच्छेदकीभूतवीतरागत्वाद्यवच्छिन्ननमस्कार्यताप्रणिधानगर्भप्रीत्यादिमच्चि = त्तवृत्तिसञ्जनितः । उपलक्षणाज्जिनस्तवन- स्तुत्यादेरप्यत्र ग्रहणं कार्यम् । अनेन निरुक्तजिननमस्कारप्रतिपादनेन मित्रायां स्थितस्य योगिनो वाग्योगवृत्तिं ग्रन्थकार आह । केवलकुशलचित्ताऽपेक्षया तत्प्रयुक्तवाग्नमस्कारस्य बलाऽधिकत्वमवसेयम् । जिनगोचरकुशलचित्तमन्तरेण केवलं बाह्यवृत्त्या ‘नमो अरिहंताणं’ इति वाग्नमस्कारस्तु बीजाऽऽभासतया योगबीजगणनायामेव नाऽवतरति, निह्नवकृतजिननमस्कारादिवत् । तथा जिनेषु एव पञ्चाङ्गादिलक्षणं = भूमिन्यस्तशिरो- जानुद्वय-करयुगलादिस्वरूपं पञ्चाङ्गप्रणिपाताद्यपराभिधानं, आदिशब्दात् मण्डलादिग्रहः प्रदक्षिणाऽभ्युत्थानादिपरिग्रहः । इदमपि तथामनोयोगादिप्रेरितमवसेयम् । जिननमस्कारतोऽपि जिनप्रणामादि बलवद् योगबीजम्, योगत्रिकाऽनुविद्धत्वात् । संशुद्धं, तदन्यसर्वाऽपोहेनाऽऽदरबुद्ध्युपहितत्वात् । प्रणामादिगता संशुद्धिश्च चरमयथाप्रवृत्तकरणभागभाविक्षयोपशमविशेषप्रयुक्तत्वस्वरूपा विज्ञेया, न तु कायादिव्यापारविशेषप्रयुक्तत्वलक्षणा । तेन नाऽभव्यादिकृते जिनप्रणामादावतिव्याप्तिः, न वाऽल्पवीर्यतया सम्यक्प्रयोगकालं यावत्पटुस्मृतिविरहेऽपि मित्रादृष्टिसम्पन्नयोगिकृते विकले जिनप्रणामादावशुद्धत्वापत्तिः । मित्रायां प्रणामादि यदा भवेत् तदा संशुद्धमेव भवेदित्याशयः । केचित्तु अहिंसादियमवत् संशुद्धप्रणामादिकमपि मित्रायामिच्छादिभेदभिन्नमवसेयमिति वदन्ति । संशुद्धજિનેશ્વર ભગવંતોને જ નમસ્કાર કરવો તે સર્વશ્રેષ્ઠ યોગબીજ છે. આનાથી તેવા જીવની વચનયોગની પ્રવૃત્તિ જણાવી. તથા પંચાંગપ્રણિપાતાદિ સ્વરૂપ પ્રણામ આદિ જિનેશ્વર ભગવંતોને કરવા તે પણ શ્રેષ્ઠ યોગબીજ છે. ‘આદિ’શબ્દ દ્વારા પ્રદક્ષિણા વગેરે કાયિક પ્રવૃત્તિ સમજી લેવી. પ્રણામ વગેરેના વિશેષણ તરીકે સંશુદ્ધનું ગ્રહણ કરેલ છે. તેનાથી અશુદ્ધ પ્રણામ વગેરેની બાદબાકી સમજી લેવી. અર્થાત્ જિનેશ્વર १. हस्तादर्शे 'मंझला...' इत्यशुद्धः पाठः । = = = Page #212 -------------------------------------------------------------------------- ________________ • नयभेदतो योगबीजप्राधान्याऽऽविष्करणम् • १४३९ तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाऽनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येक - भावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं = सर्वप्रधानं विषयप्राधान्यात् ।।८।। मिति एतद् योगबीजविशेषणं अशुद्धव्यवच्छेदार्थं = अशुद्धयोगबीजाऽपोहकृतेऽवसेयम् । अत्र हेतुमाह तस्य = अशुद्धयोगबीजस्थानीयस्य जिनप्रणामादेः सामान्येन = व्यवहारत ओघतो वा यथाप्रवृत्तकरणभेदत्वात् = अनादिकालप्रवृत्तयथाप्रवृत्तकरणप्रकारत्वात् । तस्य च चरमविशेषणविनिर्मुक्तयथाप्रवृत्तकरणप्रकाराऽभिषिक्तस्याऽशुद्धस्य जिनगोचरप्रणामादेः योगबीजत्वाऽनुपपत्तेः = विवक्षिताऽमोघयोगबीजत्वाऽसङ्गतेः । अयमाशयः- अचरमयथाप्रवृत्तकरणकालेऽपि ग्रन्थिदेशाऽऽसन्नतया जिनेषु कुशलं चित्तं वाग्नमस्कारः कायिकप्रणामादिकञ्च सम्भवन्ति किन्तु तेषामशुद्धत्वमेवाऽवसेयम्, तथाविधसहजमलहासविरहकालीनत्वात् । अनुपदमेव (द्वा.द्वा.२१/९ पृ. १४४०) वक्ष्यमाणरीत्या चरमावर्तकाले तथाभव्यत्वपरिपाकादिना चरमयथाप्रवृत्तकरणप्राप्तौ विशिष्टतरसहजमलोच्छेदादिसहचरितमेवाऽस्य जिनगोचरकुशलचित्तादिकं संशुद्धं विज्ञेयम् । प्रकृतयोगबीजोपादानं अध्यात्मतत्त्वालोके देवाधिदेवे कुशलं च चित्तं प्रवन्दनं संस्मरणञ्च तस्य । योगस्य बीजं सुमना इदं सद् गृह्णाति दृष्टाविह वर्तमानः ।। ( अ.त.३/८१ ) इत्थमावेदितम् । ननु निरुक्तकुशलचित्त- नमस्कारादिकं किं मिथो मिलितं सद् योगबीजं यदुत प्रत्येकमेव स्वातन्त्र्येण ? इत्याशङ्कायामाह - एतत् सर्वं दर्शितजिनगोचरकुशलचित्त-नमस्कारादिकं सामस्त्य-प्रत्येकभावाभ्यां = संमिलितत्वाऽसंमिलितत्वाभ्यां मोक्षयोजकाऽनुष्ठानकारणम् । एतेषां प्रत्येकमपि मोक्षयोजकाऽनुष्ठानाऽऽक्षेपसामर्थ्यम् । परं मिथो मिलितत्वे तु तादृशसामर्थ्यं विशिष्टतरमवसेयम्, अविलम्बेन तत्सामग्रीसम्पादकत्वात् । प्रकृतं योगबीजं सर्वप्रधानं सर्वेषु योगबीजेषु मुख्यभावमाबिभर्ति, विषयप्राधान्यात् जिनलक्षणविषयप्राधान्यात् । वक्ष्यमाणानां योगबीजानां विषयीभूतेभ्य आचार्यादिभ्यः प्रकृतयोगबीजविषयस्याऽर्हतः पुण्य-गुण- शक्ति - शुद्ध्याद्यपेक्षया प्रधानत्वादस्य सर्वप्रधानत्वमिति भावः । इदं च व्यवहारनयमतम् । निश्चयनयतस्तु यत्र स्वकीयो विशुद्धो भावोऽधिकः तत्रैव फलमधिकम् । तथापि विशुद्धभावोत्कर्षाऽऽधायकतया च बाह्यविशेषोऽप्याद्रियत एव । तदुक्तं व्यवहारसूत्रभाष्ये गुणभूइट्टे दव्वम्मि जेण मत्ताSहियत्तणं भावे । इय वत्थूओ इच्छति ववहारो निज्जरं विउलं ।। ← (व्य.भा.६ / ભગવંત વિશે અશુદ્ધ કુશલચિત્ત, મલિન નમસ્કાર વગેરે યોગબીજ તરીકે પ્રસ્તુતમાં માન્ય નથી. કારણ કે અશુદ્ધ જિનનમસ્કાર વગેરે સામાન્યથી યથાપ્રવૃત્તિકરણનો જ પ્રકાર છે. (મતલબ કે પૂર્વે અચરમાવર્ત કાળમાં યથાપ્રવૃત્તકરણથી ગ્રંથિદેશ પાસે આવીને જેવા અશુદ્ધ કુશળચિત્ત, જિનનમસ્કાર વગેરે કર્યા હતા તેવા જ આ અશુદ્ધ નમસ્કાર છે. એટલે કે અશુદ્ધ જિનપ્રણામાદિ અચ૨માવર્ત કાળમાં કરેલ ભાવહીન પ્રણામાદિનો જ એક પ્રકાર છે. અચરમાવર્ત કાળમાં કરેલા જિનનમસ્કારાદિ જેમ યોગબીજ ન બન્યા તેમ) પ્રસ્તુત અશુદ્ધ જિનનમસ્કારાદિ યોગબીજ બની શકતા નથી. અહીં જણાવેલા કુશલ ચિત્ત વગેરે બધા ભેગા થઈને યોગબીજ બને છે. અથવા પ્રત્યેક પણ યોગબીજ છે. મોક્ષની સાથે જીવનો યોગસંયોગ કરી આપે તે આરાધના યોગ કહેવાય. તેમ જ તેનું જે કારણ હોય તે યોગબીજ કહેવાય છે. પ્રસ્તુત સંશુદ્ધ જિનવિષયક કુશલચિત્ત, પ્રણામ વગેરે યોગબીજો સર્વશ્રેષ્ઠ એટલા માટે કહેવાય છે કે તેનો વિષય જિનેશ્વર ભગવંત છે. જિનેશ્વર સર્વશ્રેષ્ઠ હોવાથી તેને આશ્રયીને થતા કુશલ ચિત્ત, = = Page #213 -------------------------------------------------------------------------- ________________ १४४० • तथाफलपरिपाक तथाभव्यत्वम् • द्वात्रिंशिका - २१/९ = चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । प्रतिबन्धोज्झितं शुद्धमुपादेयधिया ह्यदः ।। ९ ।। चरम इति । अदो हि एतच्च चरमे = अन्त्ये पुद्गलावर्ते भवति । तथाभव्यत्वस्य पात (= तथाभव्यत्वपाकतः) मिथ्यात्वकटुकत्वनिवृत्त्या मनाग्माधुर्यसिद्धेः ' । प्रतिबन्धेन आसङ्गेन १८८) इति । अधिकं तु मत्कृतकल्याणकन्दलीतो ( षोडशकटीका-७/१२) विज्ञेयम् ।।२१/८ ।। यदा यथा योगबीजं संशुद्धं भवति तदा तथा प्रतिपादयितुकाम आह- 'चरम' इति । एतच्च संशुद्धं जिनगोचरकुशलचित्तादिलक्षणं योगबीजम् । कस्माच्चरमावर्त एवैतद् भवति ? इत्यत्र कारणमाह- तथाभव्यत्वस्य पाकतः = चतुःशरणगमन-दुष्कृतगर्हा-सुकृताऽनुमोदनादिप्रयुक्तपरिपाकतः मिथ्यात्वकटुकत्वनिवृत्त्या = सत्तागतमिथ्यात्वमोहनीयकर्मनिष्ठक्लिष्टतमाऽनुभागोच्छेदेन मनाग् माधुर्यसिद्धेः = देहादिभिन्नाऽऽत्मगुणगोचरांऽऽशिकानुभवलक्षणमाधुर्यनिष्पत्तेः । तथाफलपरिपाकीह तथाभव्यत्वमिति पञ्चसूत्रवृत्तिकारः (पं.सू.५/३ वृ.) इति पूर्वमपि (पृ.१०२७) उक्तम् । तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ।। ← (उ.पद. ९९९) इति उपदेशपदेऽपि तदुक्तिरत्राऽनुसन्धेया । तथाभव्यत्वन्तु भव्यत्वमेव कालादिभेदेनाऽऽत्मनां बीजसिद्धिभावात् नानारूपतापन्नमिति (ध. बिं. २/६८) धर्मबिन्दुवृत्तौ श्रीमुनिचन्द्रसूरिः । स्याद्वादकल्पलतायां प्रकृतग्रन्थकृता तु मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिर्भव्यत्वमिति गीयते प्रत्यात्म तथा - तथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वमिति ← (स्या.क.९/६ पृ.६७) व्याख्यातम् । पूर्वं ( द्वा. द्वा. १४ / ३ भाग - ४, पृ. १०२७) दर्शितमपीदमवधारणविकलाऽनुग्रहार्थं पुनरुक्तमिति न पौनरुक्त्यमाशक्यम् । પ્રણામ વગેરે સર્વશ્રેષ્ઠ યોગબીજ છે. (૨૧/૮) વિશેષાર્થ :- જિનેશ્વર ભગવંત વિશે દ્વેષ રવાના થાય તો જ તેમના વિશે ચિત્ત પ્રીતિથી પરિપ્લાવિત બને. અનાદિ કાળથી મોહમૂઢ થયેલા જીવને જિનેશ્વર વિશે દ્વેષ છે. કેમ કે જિન = રાગાદિને જિતનારા. જેને રાગાદિ તીવ્રપણે ગમે તેને રાગાદિના વિજેતા ન ગમે. પૌદ્ગલિક રાગાદિમાં અનાદિ કાળથી જીવ અચરમાવર્ત કાળમાં અટવાયેલ હોવાથી શ્રી જિનેશ્વર ભગવંતો ઉપર તેને દ્વેષ હોય તે સ્વાભાવિક છે. તેથી રાગાદિ ભાવશત્રુ ઉપર જેને અણગમો થાય તેને જ રાગાદિવિજેતા ઉપર દ્વેષ રવાના થાય અને તેમના ઉપર પ્રેમ પ્રગટે. રાગાદિ પ્રત્યે અણગમાપૂર્વક શ્રીજિનેશ્વર ભગવંતો પ્રત્યે જે પ્રીતિયુક્ત ચિત્ત છે તે સંશુદ્ધ હોવાથી યોગબીજ જાણવું. આવું યોગબીજ ચ૨માવર્ત કાળમાં જ અને તે પણ ચરમ યથાપ્રવૃત્ત કાળ ચાલતો હોય ત્યારે જ મળી શકે. અન્યથા યોગબીજ નહિ પણ યોગબીજાભાસ ગણાય.(૨૧/૮) ♦ ચરમાવર્તમાં જ શુદ્ધ યોગબીજગ્રહણ શક્ય ગાથાર્થ :- ચરમ પુદ્ગલાવર્તમાં જ ખરેખર તથાભવ્યત્વના પરિપાકથી પ્રતિબંધશૂન્ય ઉપાદેયબુદ્ધિથી ग्रहण थता योगजी४ शुद्ध होय छे. (२१/८) ટીકાર્થ :- શુદ્ધ યોગબીજ ચરમપુદ્ગલપરાવર્તમાં પ્રાપ્ત થાય છે. કારણ કે ત્યારે તથાભવ્યત્વનો પરિપાક થવાથી મિથ્યાત્વની કડવાશ દૂર થવાથી કાંઈક માધુર્ય આત્મામાં પ્રગટે છે. આ યોગબીજ આસક્તિથી રહિત હોય છે. કારણ કે ત્યારે તીવ્ર આહારાદિ સંજ્ઞાનો ઉદય નથી હોતો તથા સાંસારિક ફળની આકાંક્ષા નથી હોતી. १. हस्तादर्शे ....धुर्याऽसिद्धेः' इत्यशुद्धः पाठः । = 6 Page #214 -------------------------------------------------------------------------- ________________ • संज्ञा-फलाभिसन्धिविरहे शुद्धयोगबीजग्रहणम् १४४१ 'उज्झितं (=प्रतिबन्धोज्झितं ) आहारादिसंज्ञोदयाऽभावात्, फलाऽभिसन्धिरहितत्वाच्च । तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् । अत एव उपादेयधिया अन्याऽपोहेनाऽऽदरणीयत्वबुद्धया शुद्धम् । तदुक्तं- “उपादेयधियात्यन्तं संज्ञाविष्कम्भणाऽन्वितम् । फलाऽभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ।। ” ( यो दृ.स. २५) ।।९।। १. हस्तादर्शे 'उष्ठितं' इत्यशुद्धः पाठः । संशुद्धयोगबीजोपादानमचरमावर्तकाले नैव सम्भवति । तदुक्तं योगदृष्टिसमुच्चये → चरमे पुद्गला - Sवर्त्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ।। ← ( यो दृ. स. २४ ) इति प्रागुक्तं (भाग-३, पृ.८८३) स्मर्तव्यम् । अनादिकालतः संज्ञा आहाराद्याः सर्वजीवानां पृष्ठे लग्नाः । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां आहारो मैथुनं निद्रा भयं ज्ञानं सुखैषणा । इमाः षड्वृत्तयः सन्त्यास्थावराज्जीवसङ्घतः ।। देवतोन्नतसृष्ट्यन्तं विद्यमानाः समानतः । कर्मजालेषु तान् सर्वानाऽऽबद्धान् कुर्वते च ताः ।। = ← (शं.गी.६/१३२-१३३) इति । ज्ञानपदेनौघसंज्ञा ग्राह्या, शिष्टं स्पष्टम् । प्रकृतमुच्यते- या जीवः चरमावर्त्ते प्रविश्याऽपुनर्बन्धकदशां प्राप्य मित्रायां दृष्टौ वर्तते तदाऽनादिकालप्रवृत्तानामाहारादिसंज्ञानां प्राबल्यमपगच्छति । अत एव योगबीजग्रहणादिकं संशुद्धं सम्पद्यत इति द्योतनार्थमाह- आसङ्गेन उज्झतं रहितं, आहारादिसंज्ञोदयाऽभावात् आहारादिदशविधसंज्ञोत्कटोदयविरहात् । इत्थमेव तत्संशुद्धत्वोपपत्तेः। तदुक्तं षोडशके दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति। परहितनिरतस्य सदा गम्भीरोदाराऽऽशयस्य ।। ← ( षो. ५ / १०) इति । तदुपात्तस्य = आहारादिसंज्ञोदयेन भवान्तर्गतफलाऽभिसन्धिना गृहीतस्य तु स्वतः प्रतिबन्धसारत्वात् आसङ्गप्रधानत्वात् । अत एव प्रतिबन्धोज्झितत्वादेव अन्याऽपोहेन वीतरागेतरव्यावृत्त्या आदरणीयत्वबुद्ध्या शुद्धम् । योगबीजसंशुद्ध्यङ्गानामुपदर्शने योगदृष्टिसमुच्चयसंवादमाविष्करोति- ' उपादेयधिये 'ति । अस्य वृत्तिलेशस्त्वेवम् → उपादेयधिया = उपादेयबुद्ध्या अत्यन्तं सर्वाऽन्याऽपोहेन तथापरिपाकात् । सम्यग्ज्ञानपूर्वरूपत्वेन संज्ञाविष्कम्भणाऽन्वितं = क्षयोपशमवैचित्र्यादाहारादिसंज्ञोदयाऽभावयुक्तम् । संज्ञा आहारादिभेदेन दश । तथा चार्षम्- ‘कइविहा णं भन्ते सन्ना पन्नत्ता ? गोयमा ! दसविहा आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना' (प्रज्ञापना- ८/१४७) इति । एतत्सम्प्रयुक्ताऽऽशयाऽनुष्ठानं सुन्दरमप्यभ्युदयाय न निःश्रेयसाऽवाप्तये, परिशुद्ध्यभावात् । भवभोगनिःस्पृहाऽऽशयप्रभवमेतदिति योगिनः । फलाऽभिसन्धिरहितं भवाऽन्तर्गतफलाभिसन्ध्यभावेन । आहअसम्भव्येव संज्ञाविष्कम्भणे पूर्वोदितफलाऽभिसन्धिः । सत्यम् एतत् तद्भवाऽन्तर्गतफलमधिकृत्य, इह આહારાદિ સંજ્ઞા અને ફળકામનાથી ગ્રહણ કરેલા યોગબીજ તો સ્વતઃ આસક્તિપ્રધાન હોય છે. ચરમાવર્તકાલીન મિત્રાદૃષ્ટિમાં વર્તમાન એવા યોગી દ્વારા ગ્રહણ કરવામાં આવતા યોગબીજ શુદ્ધ હોય છે. કારણ કે તે યોગી સાંસારિક આસક્તિથી શૂન્ય હોવાના કારણે જ યોગબીજ સિવાય અન્ય તમામ ચીજની બાદબાકી કરીને આદરણીયપણાની બુદ્ધિથી વિવક્ષિત યોગબીજને ગ્રહણ કરે છે. માટે જ તે યોગબીજ સંશુદ્ધ બને છે. તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે ‘અત્યંત ઉપાદેયબુદ્ધિથી થતું, સંજ્ઞાના નિગ્રહથી યુક્ત અને ફળકામનાથી રહિત એવું જિનવિષયક કુશલચિત્ત વગેરે સંશુદ્ધ છે.’ (૨૧/૯) = = = = = · = Page #215 -------------------------------------------------------------------------- ________________ १४४२ • प्रतिबन्धैकनिष्ठमनुष्ठानं तत्स्थानस्थितिकारि • द्वात्रिंशिका-२१/१० प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव वीरे गौतमरागवत् ॥१०॥ प्रतिबन्धेति । प्रतिबन्धे = स्वासङ्गे एका = केवला निष्ठा यस्य तत्तथा (=प्रतिबन्धैकनिष्ठं) अदो जिनविषयकुशल-चित्तादि तत्स्थानस्थितिकार्येव, तथास्वभावत्वात् । वीरे = वर्धमानस्वामिनि गौतमरागवत् = गौतमीयबहुमानवत् । असङ्गसक्त्यैव ह्यनुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति इति विवेचितं प्राक् ।।१०।। तु तदन्यभवाऽन्तर्गतमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते, तदभिसन्धेरसुन्दरत्वात्, तदुपात्तस्याऽस्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनम् + (यो.दृ.स.२५ वृत्ति) इति । संशुद्धयोगबीजप्रणिधानमवन्ध्यं योगकारणमित्यवधेयम् । तदुक्तं उपदेशपदे → एवं कम्मोवसमा सद्धमगयं उवाहिपरिसुद्धं । थेवं पणिहाणादि वि बीजं तस्सेव अणहं ति।। (उप.प.२३०) इति पूर्वोक्तं(पृ.७२०) स्मर्तव्यम् ।।२१/९।। ____ अनुष्ठानकरणे प्रतिबन्धत्यागप्रयोजनमाह- 'प्रतिबन्धे'ति । स्वाऽऽसङ्गे शुद्धचैतन्यस्वभावरमणताप्रीत्यतिशयितप्रीतिलक्षणे केवला निष्ठा = प्राधान्येन विश्रान्तिः यस्य जिनगोचरकुशलचित्तादेः तत्तथा । असङ्गसक्त्यैव = अभिष्वङ्गरहिताऽनवरतप्रवृत्त्यैव हि अनुष्ठानं क्रियमाणं उत्तरोत्तरपरिणामप्रवाहजननेन = स्वोत्तरगुणस्थानादिक्षीणमोहपर्यन्तगुणस्थानप्रायोग्यविशुद्धाऽध्यवसायसन्ततिजननद्वारा मोक्षफलपर्यवसानं भवति इति विवेचितं विस्तरेण प्राक् योगभेदद्वात्रिंशिकायां (द्वा.द्वा.१८/१८ भाग-४ पृ.१२४५) । तदुक्तं योगदृष्टिसमुच्चयवृत्तौ 'स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकार्येव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत् । વિશેષાર્થ - ચરમાવર્ત કાળમાં જ શુદ્ધ યોગબીજ વાવી શકાય પરંતુ ચરમાવર્તકાળ આવે એટલે યોગબીજ શુદ્ધ જ હોય તેવો નિયમ નથી. મિથ્યાત્વમોહનીયની કડવાશ તીવ્ર હોય ત્યાં સુધી યોગબીજ ચરમાવર્ત કાળમાં પણ અશુદ્ધ જ હોય છે. મિથ્યાત્વની કડવાશ તથાભવ્યત્વના પરિપાકથી દૂર થાય છે. તે કડવાશ દૂર થાય તો દેહાદિભિન્ન એવા આત્માના ગુણોની આંશિક પ્રતીતિ થવા સ્વરૂપ મીઠાશ આત્મામાં પ્રગટે છે. માટે તથાભવ્યત્વનો પરિપાક અહીં મુખ્ય નિયામક જણાય છે. તથાભવ્યત્વના પરિપાકને લીધે સાંસારિક ભોગસુખ પ્રત્યે અતિતીવ્ર બહુમાન રવાના થાય છે, યોગબીજ પ્રત્યે અહોભાવ પ્રગટે છે, સંજ્ઞાઓનું જોર ઓસરે છે. માટે તે સમયે ગ્રહણ થતા યોગબીજ શુદ્ધ હોય છે.(૨૧/૯) જ સમજપૂર્વક પ્રતિબંધને હટાવીએ હ ગાથાર્થ - સ્વતઃ સુંદર હોવા છતાં પણ જે યોગબીજ કેવળ પ્રતિબંધનિષ્ઠ હોય છે તે, પ્રભુ વીર ઉપર ગૌતમ સ્વામીના રાગની જેમ, તે જ ગુણસ્થાનમાં સ્થિતિ કરાવે છે.(૨૧/૧૦) ટીકાર્થ:- અત્યંત તીવ્ર આસક્તિમાં જ કેવળ જેની નિષ્ઠા = પરાયણતા રહેલી હોય તેવા જિનવિષયક કુશલચિત્ત વગેરે યોગબીજ સ્વતઃ સુંદર હોવા છતાં પણ તે જ ગુણસ્થાનમાં જીવને જકડી રાખે છે. કારણ કે તેનો તથાવિધ સ્વભાવ છે. આના ઉદાહરણ તરીકે ચરમતીર્થાધિપતિ શ્રી વર્ધમાનસ્વામી ઉપર ગૌતમસ્વામીનો તીવ્રઆસક્તિગર્ભિત બહુમાન ભાવ લઈ શકાય. અસંગદશાની દઢતાથી જ અનુષ્ઠાન ઉત્તરોત્તર વિશુદ્ધતર ચઢિયાતા પરિણામવાળા પ્રવાહને ઉત્પન્ન કરાવવા દ્વારા છેલ્લે મોક્ષફળને સંપ્રાપ્ત કરાવનાર બને છે. આ पात पूर्व (au...१८/१८ पृ.१२४५) मासंगोषना प्रतिपान अवसरे ४२वी ४ छ.(२१/१०) Page #216 -------------------------------------------------------------------------- ________________ • प्रतिबन्धपदार्थमीमांसा • १४४३ सरागस्याऽप्रमत्तस्य वीतरागदशानिभम् । अभिन्दतोऽप्यदो ग्रन्थिं योगाचार्यैर्यथोदितम् ॥११॥ सरागस्येति । अदः शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थेन तथाविधक्षयोपशमादतिशयिताऽऽनन्दानुभवात् । सरागस्याऽप्रमत्तस्य सतो यतेः वीतरागदएवम्भूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिबीजात्कालेनाऽपि शाल्यकुरः' (यो.दृ.स.२५ वृत्ति) इति । प्रकृते → यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मोऽमयो भवत्यत्र ब्रह्म समश्नुते ।। (बृह.आ. ४।४।६) इति बृहदारण्यकोपनिषद्वचनमप्यवधेयम् । यद्यप्यासङ्गदोषश्चरमायामेव दृष्टौ निवर्तते कात्न्येन तथापि मित्रायां गौतमोदाहरणेनाऽभिष्वङ्गनिवृत्तिनिरूपणं प्रतिबन्धशब्दसाम्यादुचितमेव, दशविधसंज्ञोदयविशेषादिप्रयुक्त-फलाभिसन्धिव्याप्याभिष्वङ्गविशेषस्याऽऽसङ्गस्य च प्रतिबन्धशब्दवाच्यत्वात् । परायां दृष्टौ यथा चित्तमासङ्गदोषरहितं भवति तथा मित्रायां तथाविधफलाऽभिसन्धिव्याप्याऽनुष्ठानगताऽभिष्वङ्गलक्षणदोषरहितं भवतीति संशुद्धं सद् योगनिष्पादकं भवितुमर्हत्येवेति यावत् तात्पर्यम् ।।२१/१०।। ननु मित्रायामभिन्नग्रन्थितया कथं फलाऽभिसन्ध्यादिदोषव्यपगमः कथं वा संशुद्धयोगबीजलाभसम्भवः? इत्याशङ्कायामाह- ‘सरागस्येति । चरमयथाप्रवृत्तकरणसामर्थ्येन = स्वाऽनुभवैकगम्याऽपूर्वाऽऽन्तरिकस्वभूमिकोचिताऽमोघमोक्षमार्गगोचराऽभ्रान्तदिग्दर्शन-स्पर्शन-रोचन-संस्मरण-श्रद्धान-शक्यप्रवर्तनादिकारिचरमयथाप्रवृत्तकरणशक्त्या तथाविधक्षयोपशमात् = सहजमलहासाऽतिशयात् अतिशयिताऽऽनन्दाऽनुभवात् = निर्व्याजनिरुपमात्मानन्दानुभवात् मित्रायामपि दृष्टौ शुद्धयोगबीजोपादानं सम्भवत्येव । अत्रोदाहरणमाहसरागस्य अप्रमत्तस्य सतो यतेः वीतरागदशानिभं यथा चित्तं भवति तथेदं प्रतिपत्तव्यम् । इत्थमेव 'मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथाशुद्धेर्नियोगतः ।।' ( ) इत्युपपद्यते । सरागाऽप्रमत्तयतिचित्तस्य वीतरागतुल्यत्वं योगशतके → ‘वासी-चंदणकप्पो समसुह-दुक्खो मुणी વિશેષાર્થ :- જો કે આસંગ દોષ તો યોગની આઠમી દૃષ્ટિમાં રવાના થાય છે. પરંતુ અહીં આહારાદિસંજ્ઞાના ઉદયથી અને પૌદ્ગલિક ફળની આકાંક્ષાથી જન્ય (વ્યાપ્ય) અનુષ્ઠાનવિષયક આસક્તિ આસંગ’ શબ્દથી ગ્રાહ્ય છે. આવી આસક્તિ મિત્રા દૃષ્ટિમાં ન હોવાથી યોગબીજ શુદ્ધ બને છે. ગૌતમસ્વામીનો મહાવીર મહારાજા ઉપર જે રાગ હતો તે આસંગ નામના આઠમાં ચિત્તદોષ સ્વરૂપ હતો. તેથી “આસંગ' શબ્દસામ્યની દષ્ટિએ અહીં શ્રી ગૌતમસ્વામીના રાગનું ઉદાહરણ ગ્રંથકારશ્રીએ शवित होय तेम ४९॥य छे. (२१/१०) ગાથાર્થ :- જેમ સરાગ અપ્રમત્ત યતિને વીતરાગદશા હોય છે તેમ ગ્રંથિને નહિ ભેદતા પણ મિત્રાદષ્ટિવાળા યોગીનો યોગબીજ શુદ્ધ હોય છે. યોગાચાર્યોએ આવું કહેલ છે કે (જે કહેલ છે તે सागली. याम तावाशे.) (२.१/११) ટીકાર્ય - અનાદિકાલીન રાગ-દ્વેષની પ્રન્થિને નહિ ભેદતા એવા પણ મિત્રાદષ્ટિવાળા યોગીને ચરમ યથાપ્રવૃત્તકરણના સામર્થ્યથી તથાવિધ ક્ષયોપશમ પ્રગટવાના કારણે વિશિષ્ટ કોટિના આનંદનો અનુભવ થાય છે. તેના લીધે શુદ્ધ એવા યોગબીજનું તે ગ્રહણ કરે છે. સરાગ હોવા છતાં પણ અપ્રમત્ત યતિને વીતરાગદશા હોય તેની જેમ આ વાત સમજવી. મતલબ કે સરાગ અપ્રમત્ત મહાત્માને Page #217 -------------------------------------------------------------------------- ________________ १४४४ संशुद्धयोगबीजस्याऽपि द्रव्यानुष्ठानत्वोपपादनम् द्वात्रिंशिका - २१/११ शानिभम् । सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसि - द्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यैः ।। ११ ।। समक्खाओ। भव-मोक्खाऽपडिबद्धो अओ य पाएण सत्थेसु' ।। ← ( यो . श. २०) इति, भगवद्गीतायां च दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतराग-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ।। ← (भ. गी.२/५६) इति यदुक्तं ततोऽपि सिध्यत्येव । यथोक्तं योगदृष्टिसमुच्चयवृत्तौ अपि एतत्तु अभिन्नग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वाद्, अप्रमत्तयतेः सरागस्येव वीतरागभावकल्पम् ← (यो. दृ.स. २५ वृत्ति) इति । एतत् ' शुद्धयोगबीजम् । = ततश्च → वासीचंदणकप्पो समो य माणावमाणेसु ← ( म. वि. प्र. ३५५ ) इति मरणविभक्तिप्रकीर्णकवचनस्य लाभालाभे सुहे दुक्खे जीविए मरणे तहा। समो निंदा-पसंसासु समो माणावमाणओ ।। ← (उत्त. १९/९०) इति उत्तराध्ययनसूत्रवचनस्य वक्ष्यमाण ( द्वा. द्वा. २८/२३ भाग - ७ पृ. १९३१) प्रश्नव्याकरणानुयोगद्वारावश्यक नियुक्ति-निशीथचूर्ण्यादिवचनस्य चाऽनुसारेण सरागस्य सतोऽपि वीतरागत्वप्राप्तौ = अप्रमत्तत्वहेतुना वीतरागतुल्यताप्राप्त अपूर्वः = अप्राप्तपूर्वः कोऽपि मोक्षोऽस्तु मास्तु यदि वा परमानन्दस्तु वेद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ।। ← (यो . शा. १२ / ५१ ) इति योगशास्त्रोतरीत्या स्वाऽनुभवसिद्धः = स्वकीयाऽभ्रान्ताऽखण्डाऽपरोक्षाऽनुभूतिसिद्धः अतिशयलाभः = सकलसांसारिकसुखाऽतिशयिताऽऽनन्दोपलम्भ इव मित्रायामपि दृष्टौ योगिनो योगबीजोपादानवेलायां = जिनगोचरकुशलचित्तादिपरिणमनदशायां अपूर्वः अनादावपि संसारेऽभूतपूर्वः कोऽपि अनिर्वचनीयः स्वानुभवसिद्धः आंशिक निजाऽनुभूतिसिद्धः अतिशयलाभः विशिष्टाऽऽनन्दोपलम्भः अपि सङ्गच्छत एव । यद्यपि मित्रायां जायमानस्य विवेकबोधस्याऽत्यल्पस्थिति-वीर्यतया तात्त्विकभावसंवररूपेण प्रयोगकालं यावदनवस्थानान्नाऽविकलयोगः सम्पद्यते तथापि यावान् नमस्कार - प्रणामादियोगस्सम्पद्यते तावान् संशुद्ध एवेह सम्पद्यते । स्वल्पमप्यमृतममृतमेवोच्यते । न चैवं मित्रायोगिकृतनमस्कारादेर्द्रव्यानुष्ठानत्वव्यपदेशानुपपत्तिस्स्यादिति शङ्कनीयम्, निश्चयनयाऽभिप्रेतस्य भावाऽनुष्ठानपदप्रयोगनिमित्तस्य ग्रन्थिभेदोत्तरकाललभ्यस्य सम्यग्ज्ञानप्रयुक्तस्य शुद्ध्यतिशयस्य विरहेण द्रव्याऽनुष्ठानत्वव्यवहारोपपत्तेः । न हि कार्षापणमात्रेण धनवानिति व्यपदिश्यते । द्रव्याऽनुष्ठानतया तत्कृतजिननमस्कारादेर्योगत्वाऽसम्भवेऽपि योगबीजत्वं तु सम्भवत्येव । प्रस्थकन्यायेनोपचारबहुलनैगमनयतस्तत्र संशुद्धत्वोक्तिरपि सङ्गच्छत एव → नाणपुव्वयं सव्वमेव सम्माणुट्ठाणं ← (स. क. भव- ९ / पृ. ९५५) इति समरादित्यकथागता श्रीहरिभद्रसूरिसूक्तिः तु વીતરાગતાની પ્રાપ્તિ થતાં જેમ અપૂર્વ આનંદ અનુભવાય છે તેમ યોગબીજને ગ્રહણ કરતી વેળાએ મિત્રાદ્દષ્ટિવાળા યોગીને સ્વાનુભવસિદ્ધ કોઈક અપૂર્વ અતિશયલાભ થાય છે. યોગાચાર્યોએ આ મુજબ જણાવેલ છે કે (જે જણાવેલ છે તે બારમી ગાથામાં બતાવાશે.) (૨૧/૧૧) વિશેષાર્થ :- અપ્રમત્ત સાતમા વગેરે ગુણસ્થાનકમાં રહેનાર તિ સરાગી હોવા છતાં આંશિક વીતરાગદશા અનુભવે છે, અપૂર્વ આનંદ અનુભવે છે. તેમ મિથ્યાત્વ મોહનીય કર્મનો ઉદય હોવાથી १. हस्तादर्शे '... वियोग' इत्यशुद्धः त्रुटितश्च पाठः । 1=1 • = = • Page #218 -------------------------------------------------------------------------- ________________ • विवेकदृष्टिसमुत्कर्षे योगबीजशुद्धिसमुत्कर्षः • १४४५ ईषदुन्मज्जनाऽऽभोगो 'योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिग्रन्थिपर्वते ।।१२।। ईषदिति। योगचित्तं = योगबीजोपादानप्रणिधानचित्तं भवोदधौ = संसारसमुद्रे ईषद् = मनाग् उन्मज्जनस्याऽऽभोगः (=उन्मज्जनाऽऽभोगः) । तच्छक्तेः = भवशक्तेः अतिशयस्य = उद्रेकस्य उच्छेदि = नाशकं( तच्छक्त्यतिशयोच्छेदि) । ग्रन्थिरूपे पर्वते (=ग्रन्थिपर्वते) दम्भोलिः = वज्रं, नियमात्तद्भेदकारित्वात् । इत्थं 'चैतत् फलपाकाऽऽरम्भसदृशत्वादस्येति समयविदः ।।१२।। निश्चयनयाऽपेक्षयाऽवगन्तव्या । → आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते + (यो.बि.३८१) इति पूर्वोक्तं(पृ.१११९) योगबिन्दुवचनं तु व्यवहारनयत उपपद्यते । यथा यथा विवेकदृष्टिरुत्कृष्यते तथा योगबीजशुद्धिरप्युत्कृष्यत इति तु इष्यत एव । तदुक्तं योगबिन्दौ → विवेकिनो विशेषेण भवत्येतद्यथागमम् । तथा गम्भीरचित्तस्य सम्यग् मार्गाऽनुसारिणः ।। - (यो.बि.४०३) इति । ‘एतद्' = मैत्र्यादिचिन्तनरूपमध्यात्मम् । भावनीयमेतत्तत्त्वमागम-नयनिपुणैः ।।२१/११।। योगाचार्योदितमेवावेदयति- 'ईषदिति । → यथाहुर्योगाचार्याः ‘योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाऽऽभोगः, तत्सक्त्यतिशयशैथिल्यकारि, प्रकृतेः प्रथमविप्रियेक्षा तदनाकूतकारिणी, मुज्जासमागमोपायनञ्चेतःतदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि, भवचारकपलायनकालघण्टा तदपसारकारिणी समासेने'त्यादि - (यो.दृ.स. २५ वृत्ति) इति योगदृष्टिसमुच्चयवृत्तौ श्रीहरिभद्रसूरिः। उपदेशपदेऽपि → पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवक्खयकरं ति गरुयं बुहेहिं सयमेव विन्नेयं ।। 6 (उप.प.२३२) इत्येवं निर्मलचित्तैकानुभवनीयस्य संशुद्धयोगबीजस्येहलोकाद्याशंसामुक्तस्य लोकोत्तरभावरुचिसारस्य भवक्षयकरत्वमुक्तमिति पूर्व(पृ.७२०)दर्शितमेवेत्यवधेयम् । इत्थञ्च एतत् = एवमेवैतत्तत्त्वम्, तथाविधकालादिभावेन तत्तत्स्वभावतया असङ्ख्येयगुणनिर्जरादितः फलपाकाऽऽरम्भसदृशत्वात् = मोक्षलक्षणमुख्यफलोद्देश्यकपरिपाकप्रारम्भतुल्यत्वाद् अस्य = संशुद्धयोगबीजोपादानप्रणिधानसमभिव्याप्तकुशलचित्तस्य । यथा मुद्गादिपाकोऽग्न्यादिसंयोगे सत्यपि तथाविधकालादिમિત્રાદષ્ટિવાળા જીવમાં અશુદ્ધિ હોવા છતાં પણ મિત્રાદષ્ટિવાળા યોગી દ્વારા ગ્રહણ કરવામાં આવતા યોગબીજ શુદ્ધ હોય છે. યોગબીજની શુદ્ધિને તે અનુભવે છે. માટે જ અપૂર્વ આનંદનો અનુભવ ત્યારે प्रथम दृष्टवाणा वो ७३ छ. (२१/११) હ યોગીના ચિત્તનો આછો પરિચય હ ગાથાર્થ :- યોગચિત્ત ભવસાગરમાં કાંઈક ઉપર આવવાના અનુભવ સ્વરૂપ છે. તથા સંસારની શક્તિના ઉદ્રકનો નાશ કરનાર છે. તેમ જ ગ્રંથિદેશરૂપી પર્વતને વિશે વજ સમાન છે. (૨૧/૧૨) ટીકાર્થ :- યોગબીજને ગ્રહણ કરવાના પ્રણિધાનવાળું ચિત્ત સંસારસાગરમાં ડૂબતા જીવને કાંઈક ઉપર આવવાના અનુભવસ્વરૂપ છે. તથા તેનું ચિત્ત સંસારની રખડપટ્ટી કરાવનારી શક્તિના ઉદ્રકનો ઉચ્છેદ કરનાર છે. તેમ જ ગ્રંથિદેશસ્વરૂપ પર્વતને માટે તે ચિત્ત વજતુલ્ય છે. કારણ કે ગ્રંથિ સ્વરૂપ પર્વતને તે અવશ્ય તોડનાર છે. આ હકીકત આમ જ છે. કેમ કે યોગબીજગ્રહણ કરવાના પ્રણિધાનવાળું ચિત્ત ફલપાકના આરંભ સમાન છે. આવું આગમવેત્તાઓ કહે છે. (૨૧/૧૨) १. हस्तादर्श 'बीजचित्तं' इति पाठः । २. हस्तादर्श 'प्रणिधाने चित्तं' इति पाठः । ३. हस्तादर्श'...स्ने' इत्यशुद्धः पाठः। ४. हस्तादर्श 'चित' इत्यशुद्धः पाठः । Page #219 -------------------------------------------------------------------------- ________________ ન્ત , ૨૪૪૬ • मुद्गादिपाकोदाहरणविचारणा • द्वात्रिंशिका-२१/१३ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु। न चाऽन्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि ॥१३॥ आचार्यादिष्वपीति। आचार्यादिष्वपि = आचार्योपाध्यायतपस्व्यादिष्वपि (हि) एतत् = कुशलचिभावेन सम्पद्यते, न तु तत्क्षणमेव तथा मोक्षमुख्यफलकपाको योगबीजोपादानेऽपि तथाविधकालादिसहायेनैव सम्पद्यते । यथा मुद्गादिपाकाऽऽरम्भे सत्यपि कालान्तरेऽपि कङ्कटुकपाको नैव सम्भवति तथा कदापि कङ्कटुकस्थानीयाऽभव्यादिपाको नैव यत्नसहस्रैरपि सम्पद्यते । यथा समुचिताऽग्निसंयोगे सत्यपि प्रथमभावेन मुदगादिविक्लेदनभावे तथाविधकालविलम्बो भवति परं मदगादिविक्लेदनारम्भोत्तरं झटिति मुद्गादिपाकः सम्पद्यते तथा देव-गुर्वादियोगे सत्यपि प्रथमभावेन विक्लित्तिस्थानीयमुक्त्युपायपरिणमनभावे तथाकालक्षेपो भवति परं तादृशपरिणमनाऽऽरम्भोत्तरं स्थूलकालग्राहिव्यवहारनयतो द्रुतमेव मोक्षतदनुकूलगुणादिपरिपाकः सम्पद्यते । यथा मुद्गादिपाकपूर्वमेवाऽग्निविध्यापन-शरावभङ्गादौ सति तत्पाकाऽभाव एव तथा मोक्षानुकूलात्मगुणादिपरिपाकपूर्वमेव नियतिप्रातिकूल्यादिना हेतुना तादृशबोधाग्निविध्यापन-निकाचितक्लिष्टकर्मोदय-गुर्वाद्याशातनादौ सति तादृशपरिपाकाऽभाव एवेत्यादि विभावनीयं योगाSનુમવેવિશાર્વેઃ ર૧/૧૨ાા. ___ न च केवलं जिनगोचरकुशलचित्तादिकमेव संशुद्धं योगबीजं मित्रायां सम्भवतीति तदन्तराभिधित्सयाऽऽह- 'आचार्यादिष्विति । कुशलचित्तादि, आदिपदेन वाचिकनमस्कार-कायिकप्रणामादेर्भावगर्भस्य છે ફળપામીમાંસા છે વિશેષાર્થ :- યોગબીજને ગ્રહણ કરવાના પ્રણિધાનવાળું ચિત્ત તથાવિધ ચરમાવર્ત કાલાદિના સહકારથી તે તે સ્વરૂપે પરિણમતું હોવાથી મગ વગેરેને પકાવવાના આરંભ સમાન છે. જેમ ચૂલા ઉપર મગને પકાવવાનો પ્રારંભ કરવામાં આવે તેમાં તથાવિધ કાળ સહકારી કારણ છે. ચૂલા ઉપર મૂકવાની બીજી જ ક્ષણે કાંઈ મગ પાકી જતા નથી. પરંતુ અમુક કાળ પસાર થયા બાદ જ તે પાકે છે. સમય પસાર થતાં તે સંપૂર્ણપણે પાકી જાય છે. તે રીતે પ્રસ્તુતમાં સંશુદ્ધ કુશલચિત્તાદિમાં ચરમાવર્તકાળ વગેરેના સહકારથી શુદ્ધિનો પ્રારંભ થઈ ગયો છે, ચિત્તના દોષો પાકીને રવાના થવા તૈયાર થઈ રહ્યા છે. આ કારણસર સમય પસાર થતાં ચિત્ત સંપૂર્ણપણે શુદ્ધ થઈ જશે. મગ વગેરેને ચૂલા ઉપર ચઢાવ્યા બાદ પણ સીઝવાની શરૂઆત થવામાં વાર લાગે છે, અમુક પ્રમાણમાં સમય પસાર થવા દેવો પડે છે. પણ એક વાર સીઝવાની શરૂઆત થાય પછી મગ ઝડપથી પાકી જાય છે, સીઝી જાય છે, ચઢી જાય છે, રંધાઈ જાય છે. તેમ યોગબીજની શુદ્ધિની કે ચિત્તની શુદ્ધિની શરૂઆત થવામાં વાર લાગે છે, અમુક સમય પસાર થવા દેવો પડે છે. પણ એકવાર કાળપરિપાક, ભવિતવ્યતાપરિપાક, તથાભવ્યત્વપરિપાક, ભવસ્થિતિપરિપાક વગેરેના સહકારથી ચિત્ત શુદ્ધિની શરૂઆત થઈ ગયા બાદ જીવનું ચિત્ત ઝડપથી શુદ્ધવિશુદ્ધ-સંશુદ્ધ થતું જાય છે. જો નિયતિ વક્ર-કઠોર ને નઠોર ન હોય તો ભૂલચૂક કર્યા વિના જીવ સડસડાટ મોક્ષમાર્ગે આગળ વધી, ચિત્તને શુદ્ધ કરી ઝડપથી મોશે પહોંચી જાય છે. આ બાબતમાં હજુ આગળ પણ ઊંડી વિચારણા કરી શકાય તેમ છે. (૨૧/૧૨) ગાથાર્થ:- ભાવયોગી એવા આચાર્ય વગેરે વિશે પણ કુશલચિત્ત વગેરે સંશુદ્ધ જ જાણવા. પરંતુ દ્રવ્યયોગી વિશે કુશલચિત્ત વગેરે સંશુદ્ધ ન કહેવાય. ખરેખર ખોટામાં સારાપણાની બુદ્ધિ પણ અસાર જ છે.(૨૧/૧૩) ટીકાર્થ :- તાત્ત્વિક ગુણોથી શોભતા હોવાથી ભાવયોગી બનેલા એવા આચાર્ય, ઉપાધ્યાય, તપસ્વી Page #220 -------------------------------------------------------------------------- ________________ वैयावृत्त्यव्याख्या • १४४७ तादि विशुद्धं संशुद्धमेव भावयोगिषु = तात्त्विकगुणशालिषु योगबीजम् । न चान्येष्वपि = द्रव्याऽऽचार्यादिष्वपि, कूटेऽकूटधियोऽपि हि असारत्वात् = असुन्दरत्वात् तस्याः सद्योगबीजत्वाऽनुपपत्तेः ।। १३ ।। श्लाघनाद्यसदाशंसापरिहारपुरःसरम् । वैयावृत्त्यं च विधिना तेष्वाशयविशेषतः १ । । १४ । । श्लाघनेति । श्लाघनादेः स्वकीर्त्यादेर्याऽसती = असुन्दरा आशंसा प्रार्थना तत्परिहारग्रहणम् । अत एव राजप्रश्नीये जत्थेव धम्मायरियं पासिज्जा, तत्थेव वंदिज्जा नमंसिज्जा ← (रा.प्र. ४/७६) इत्युक्तम् । द्रव्याचार्यादिषु अधर्मजलक्षणेषु द्रव्यलिङ्गोपेतेषु अपि । कूटे = भावलिङ्गशून्ये अकूटधियोऽपि हि असुन्दरत्वात् । इदञ्च विशुद्धव्यवहारनयमतम् । विशेषज्ञानदशायामपि तस्याः = कूटविशेष्यकाऽकूटत्वप्रकारकधियः सद्योगबीजत्वाऽनुपपत्तेः प्रत्युत निर्ध्वंसं ज्ञात्वाऽपि वन्दने आज्ञाविराधनाऽनवस्था-मिथ्यात्वादिलक्षणो दोष एव । तदुक्तं आवश्यकनिर्युक्तो →जह वेलंबगलिंगं जाणतस्स नमओ हवइ दोसो । निद्धंसमिय नाऊण वंदमाणे धुवो दोसो || ← ( आ.नि. ११३७ ) इति । द्रव्य-भावोभयलिङ्गोपेतस्यैव समाहताऽक्षरटङ्क- शुद्धरूप्यकोपेतस्य रूपकस्येव छेकत्वयोगः । तदुक्तं आवश्यकनिर्युक्तौ रुप्पं टंकं विसमाऽऽहयक्खरं नवि खओ छेओ । दुहंपि समाओगे रूवो छेयत्तणमुवेइ ।। ← ( आ.नि. ११३८ ) इति भावनीयं विशुद्धव्यवहारनयनिपुणैः || २१ / १३॥ भावयोगिनां वैयावृत्त्यलक्षणं योगबीजमाह - ' श्लाघने 'ति । पसंसियव्वो कयावि न हु अप्पा ← (आत्मा.कु.४०) इति आत्मावबोधकुलकवचनतात्पर्यार्थपरिणमनेन स्वकीत्र्त्यादेः असुन्दरा या प्रार्थना तत्परिहारपुरस्सरं वैयावृत्त्यमिति । दव्वेण वा भावेण वा जं अप्पणो परस्स वा उवकारकरणं तं सव्वं वेयावच्चं ← (नि.चू. ६६०५) इति निशीथचूर्णिकारः । = • વગેરે વિશે કુશલચિત્ત વગેરે થાય તે સંશુદ્ધ જ યોગબીજ તરીકે જાણવા, પરંતુ દ્રવ્યાચાર્ય વગેરેને વિશે પણ થતા કુશલચિત્ત વગેરેને સંશુદ્ધ યોગબીજ ન સમજવા. કારણ કે ખોટામાં ખરાપણાની બુદ્ધિ પણ સારી નથી હોતી. માટે દ્રવ્યયોગી વિશે ભાવયોગીપણાની બુદ્ધિસ્વરૂપ કુશલચિત્ત વગેરે સંશુદ્ધ योगजी४ जनी न शे. (२१ / १3 ) વિશેષાર્થ :- અંગારમર્દક જેવા દ્રવ્યાચાર્ય - અયોગ્ય આચાર્ય વગેરેમાં ‘આ દ્રવ્યાચાર્યને હું વંદન કરું’ આવું કુશલચિત્ત તો શુદ્ધ નથી જ. પરંતુ દ્રવ્યાચાર્યમાં ‘આ ભાવાચાર્યને વંદનાદિ કરું' આવું કુશચિત્ત પણ ભ્રમસ્વરૂપ હોવાના કારણે અશુદ્ધ જ છે. ઝેરને અમૃત સમજીને પીવે તો પણ નુકશાન જ થાય. तेम खा वात समभवी. ( २१ / १३ ) १. हस्तादर्शे .... वित्त्वत:' इत्यशुद्धः पाठः । * શુદ્ધ વૈયાવચ્ચની ચાર શરત # ગાથાર્થ :- સ્વપ્રશંસા વગેરેની ખોટી આશંસા વગેરેના ત્યાગપૂર્વક ભાવઆચાર્ય વગેરે વિશે વિશેષ પ્રકારના આશયથી વિધિપૂર્વક વૈયાવચ્ચ કરવી તે શુદ્ધ યોગબીજ છે. (૨૧/૧૪) ટીકાર્થ :- સ્વકીર્તિ-પ્રસિદ્ધિ વગેરેની ખરાબ આશંસા-કામના છોડવા પૂર્વક ભાવયોગી એવા આચાર્ય વગેરેને વિશે ચિત્તના વિશિષ્ટ ઉત્સાહથી શાસ્ત્રોક્ત મર્યાદા મુજબ આહાર આદિનું દાન કરવા દ્વારા = Page #221 -------------------------------------------------------------------------- ________________ १४४८ • विधिशुद्धप्रसन्नतातः कर्मनिर्जरा • द्वात्रिंशिका-२१/१४ पुरस्सरं (= श्लाघनाद्यसदाशंसापरिहारपुरस्सरं) वैयावृत्त्यं च व्यापृतभावलक्षणमाहारादिदानेन विधिना = सूत्रोक्तन्यायेन तेषु = भावयोगिष्वाचार्येषु आशयविशेषतः = चित्तोत्साहाऽतिशयात् योगबीजम् ।।१४।। सूत्रोक्तन्यायेन = इहैव सम्यग्दृष्टिद्वात्रिंशिकायां(द्वा.द्वा.१५/६ भाग-४, पृ.१०१३) → 'पुरिसं तस्सुवयारं अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निरासंसो ।।' 6 (उ.पद.२३७) इत्येवं उपदेशपदसंवादतो दर्शितेन । ततश्च स्थानाङ्गसूत्रे → नवविधे पुन्ने पन्नत्ते । तं जहा (१) अन्नपुन्ने, (२) पाणपुन्ने, (३) वत्थपुन्ने, (४) लेणपुन्ने, (५) सयणपुत्रे, (६) मणपुन्ने, (७) वतिपुन्ने, (८) कायपुन्ने, (९) नमोक्कारपुन्ने ८ (स्था. ९/सू.६७६) इत्येवं यन्नवविधं पुण्यमुपदर्शितं तदपीत एवारभ्य प्रकृष्यति विशुद्धयति च । इदमेवाऽभिप्रेत्य ग्रन्थकृदाह- चित्तोत्साहातिशयात = शुद्धचित्तवीर्योल्लासप्रबन्धविशेषतः । तत एव योगसिद्धेः । तदुक्तं योगबिन्दौ → उत्साहात् निश्चयाद् धैर्यात् सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।। - (यो.बि.४११) इति। विवेचयिष्यते चेयं कारिकाऽग्रे (द्वा.द्वा.२२/१८ भाग-५, पृ.१५१२) । तत्तद्योगावलम्बने विधिविशुद्धचित्तप्रसन्नतात एव कर्मनिर्जराऽवगन्तव्या, → जो सो मणप्पसादो जायइ, सो निज्जरं कुणदि ( (व्य.सू.भा ६/ १९०) इति व्यवहारसूत्रभाष्यवचनप्रामाण्यादित्यवधेयम् ।। ___ योगबीजं संशुद्धमित्यावर्तते । तदुक्तं योगदृष्टिसमुच्चये → आचार्यादिष्वपि ह्येतद् विशुद्धं भावयोगिषु । वैयावृत्त्यञ्च विधिवच्छुद्धाऽऽशयविशेषतः ।। - (यो.दृ.स.२६) इति । वैयावृत्त्यञ्चाऽतिगहनो धर्मः प्रोक्तः। तदुक्तं नीतिशतके भर्तृहरिणा → सेवाधर्मः परमगहनो योगिनामप्यगम्यः ८ (नी.श.५८) इति । न च वैयावृत्त्यस्य सम्यग्दर्शनलिङ्गत्वात्कथं मित्रायां दृष्टौ तत्सम्भव इति वाच्यम्, कार्यस्य कारणाऽनुरूपत्वनियमेन सम्यग्दृष्टिलिङ्गतयोक्तस्य वैयावृत्त्यस्य मित्रायामप्यंशत आवश्यकत्वात् । → गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो वेयावच्चे जहासत्ती - (सम्य.स. १६) इति सम्यक्त्वसप्ततिकावचनात्सम्यग्दृष्टावुत्सर्गाऽपवादाभ्यामभिग्रहसहितं वैयावृत्त्यं, मित्रायान्तु शुद्धं सदपि तन्न तथेति विशेषः । क्रमशोऽधिकतरं विशुद्ध्यमानं सदेतदऽप्रतिपाति सम्पद्यते 'सव्वं किर पडिवाइ, वेयावच्चं अपडिवाइ' (ओ.नि.५३२, पु.मा.४१९) इति ओघनिर्युक्तौ भद्रबाहुस्वामिवचनात् पुष्पमालायां च श्रीहेमचन्द्रसूरिवचनात् । तदुक्तं उपदेशपदेऽपि → वेयावच्चं न पडति अणुबंधेल्लं ति 6 (उप.प.२३५) इति । ___ यद्यपि विध्यादरादिपरिकलितस्य तस्य ग्रन्थिभेदोत्तरं जिननामकर्माऽऽक्षेपकत्वं → वेयावच्चेणं तित्थयरनामगोत्तं कम्मं निबंधइ + (उत्तरा.२९/४४) इति उत्तराध्ययनवचनात्प्रसिद्धमेव । तथापि मित्रायां तस्य योगान्तरायनिवर्तकत्वं योगसाधनोपधायकपुण्यनिर्वर्तकत्वञ्चाऽनाविलमेव । वैयावृत्त्यफलप्रतिपादिका → गुणपरिणामो सद्धा वच्छल्लं भत्ती पत्तलंभो य । संधाण तव पूया अव्वोच्छित्ती समाधी य।। - (भ.आ.३११) इति भगवती आराधना अपि यथागममत्राऽनुयोज्याऽऽगमविशारदैः । સેવાના કામમાં લાગ્યા રહેવું, પરોવાયેલા રહેવું તે વૈયાવચ્ચ કહેવાય. આવી વૈયાવચ્ચ સંશુદ્ધ યોગબીજ तरी मोगली य. (२१/१४) વિશેષાર્થ - વૈયાવચ્ચ સંશુદ્ધ યોગબીજ બને તેની ચાર શરત ઉપર જણાવેલી છે. (૧) વૈયાવચ્ચ ભાવયોગીની હોવી જોઈએ, દ્રવ્યયોગીની નહિ. (૨) વૈયાવચ્ચ કરવા દ્વારા પોતાની પ્રશંસા, માન१. हस्तादर्श .....वृत्त्ये' इत्यशुद्धः पाठः । Page #222 -------------------------------------------------------------------------- ________________ वैयावृत्त्यस्य नानादृष्टिषु नानास्वरूपम् • १४४९ भवादुद्विग्नता शुद्धौषधदानाद्यभिग्रहः । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।। १५ ।। यद्यपि षोडशके एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः ।। ← ( षोड . ५/१५ ) इत्येवं वैयावृत्त्यस्य लोकोत्तरतत्त्वसम्प्राप्त्यन्तर्भाव आवेदितः तथापि तस्य मित्रायां मार्गाभिमुखभूमिकोचितयोगौपयिकविशुद्धलौकिकतत्त्वाऽन्तर्भावोऽवसेयः । तारायां दृष्टौ तु तस्य मार्गपतितभूमिकोचित-योगोपायभूतविशुद्धलौकिकतत्त्वान्तर्भावः, बलायां प्राथमिकमार्गानुसारिभूमिकोचित-योगहेतु-विशुद्धतरलौकिकतत्त्वान्तर्भावः, दीप्रायाञ्च दृष्टौ काष्ठाप्राप्तमार्गानुसारिभूमिकोचित-भावयोगाऽऽक्षेपकविशुद्धतमलौकिकतत्त्वाऽन्तर्भावः कार्यः । ग्रन्थिभेदोत्तरञ्च तस्य लोकोत्तरतत्त्वान्तर्भावो विज्ञेय इति यथागममग्रेऽपि सर्वत्र विभावनीयं पर्युपासितगुरुकुलैः । इत्थञ्च प्रकृते विशुद्धवैयावृत्त्यस्य योगबीजत्वं सङ्गच्छतेतराम् । • आचार्यादिवैयावृत्त्यकरणाऽवसरे च स्वभूमिकामपि सेव्याऽनुमेयां विचारपदवीमसावारोपयति स्वचेतसि। अतः पूर्वं (द्वाद्वा.२०/२७ भाग - ५ पृ. १४०१ ) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगगता स्थितः किं मूढ एवाऽस्मि प्रेक्ष्योऽहं शास्त्र - सज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः । । ← (रा.गी. ७/५, वरा.४/३) इति रामगीता-वराहोपनिषद्व्यावर्णितस्वरूपा शुभेच्छाभिधाना प्रथमा भूमिकाऽत्र तारायाञ्चाऽविगानेन सम्भवतीत्यवधेयम् । एतेन स्थितः किं मूढ एवाऽऽस्मि प्रेक्ष्येऽहं शास्त्र - सज्जनैः ← ( महो. ५/ २७) इत्यादिरूपेण महोपनिषदि दर्शिता प्रथमा ज्ञानभूमिकाऽपि समवतारिता । एवमेव शास्त्रसज्जनसम्पर्कवैराग्याभ्यासरूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ।। ← ( अन्न. ५ / ८१ ) इति अन्नपूर्णोपनिषदुक्ताऽऽद्या भूमिकाऽप्यत्र तारायाञ्च दृष्टौ समवतारिता द्रष्टव्या । याऽपि अक्ष्युपनिषदि विरागमुपयात्यन्तर्वासनास्वनुवासरम् । क्रियासुदाररूपासु क्रमते मोदतेऽन्वहम् ।। ग्राम्यासु जडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ।। अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद् बिभेति सततं न च भोगमपेक्षते ।। स्नेह-प्रणयगर्भाणि पेशलान्युचितानि च । देश - कालोपपन्नानि वचनान्यभिभाषते ।। मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ।। तदासौ प्रथमामेकां प्राप्तो भवति भूमिकां । एवं विचारवान् यः स्यात् संसारोत्तारणं प्रति ।। स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः । ← (अक्ष्यु. ५-११) इत्येवं विस्तरेण प्रथमा भूमिका सोपाया दर्शिता साऽपीह तारायाञ्च दृष्टौ यथागममनुयोज्या स्व-परतन्त्रसमवतारकुशलैः ।।२१/१४।। સન્માનની સ્પૃહા વગેરે ન રહેવી જોઈએ. (૩) શાસ્ત્રોક્ત વિધિ-યતના-મર્યાદા સચવાય તે રીતે વૈયાવચ્ચ થવી જોઈએ. (૪) ચિત્તના ઉત્સાહ સાથે વૈયાવચ્ચ થવી જોઈએ. પરાણે, મનને બગાડીને બીજાના દબાણથી, દુભાતા દિલથી નહિ. આ ચાર શરત પાળવાથી વેયાવચ્ચ શુદ્ધ યોગબીજ બને.(૨૧/૧૪) * ભવવૈરાગ્યાદિ યોગબીજની ઓળખાણ ગાથાર્થ :- સંસારથી ઉદ્વિગ્નતા, શુદ્ધ ઔષધ વગેરેના દાનનો અભિગ્રહ તથા સિદ્ધાન્તને ઉદ્દેશીને વિધિપૂર્વક લેખન વગેરે યોગબીજ જાણવા. (૨૧/૧૫) Page #223 -------------------------------------------------------------------------- ________________ १४५० • सहजभववैराग्यप्रतिपादनम् • द्वात्रिंशिका-२१/१५ ____ भवादिति । भवात् = संसारात् उद्विग्नता = इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा बीजान्तरमप्याह- 'भवादिति । कामभोगाऽसारतादिप्रतिपादकस्य → हा ! असुइसमुप्पन्नया य निग्गया य तेण चेव बारेणं । सत्तया मोहपसत्तया रमंति तत्थेव असुइदारयम्मि ।। - (तं.वै.११९) इति तण्दुलवैचारिकप्रकीर्णकसूत्रस्य, → संझब्भरागसरिसे जलबुब्बुयसमाणो कुसग्गजलबिन्दुसण्णिभे, सुविणगदंसणोवमे, विज्जुलयाचंचले - (अनुत्त. ३।१५) इति अनुत्तरोपपातिकदशाङ्गसूत्रस्य, → देवा वि सइंदगा न तत्तिं न तुष्टुिं उवलभंति - (प्र.व्या. १।५।१९) इति प्रश्नव्याकरणसूत्रवचनस्य, → न हु सक्को तिप्पेउं जीवो संसारियसुहेहिं - (म.वि.२५०) इति मरणविभक्तिप्रकीर्णकवचनस्य, → सुट्ट वि मग्गिज्जंतो कत्थवि कयलीइ नत्थि जह सारो । इंदियविसएसु तहा नत्थि सुहं सुट्ट वि गविलृ ।। (भ.प.प्र.१४४, आ.प.७०१) इति भक्तपरिज्ञाऽऽराधनापताकाप्रकीर्णकयोः वचनस्य, → संभोगकाले य अतित्तिलाभो - (उत्त. ३२/४१) इति उत्तराध्ययनसूत्रस्य, → वपुहं धनं दाराः पुत्रा मित्राणि शत्रवः । सर्वथाऽन्यस्वभावानि मूढः स्वानि प्रपद्यते ।। दिग्देशेभ्यः खगा एत्य संवसन्ति नगे नगे । स्व-स्वकार्यवशाद् यान्ति देशे दिक्षु प्रगे प्रगे ।। आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान्। अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः? ।। 6 (इष्टो.८,९,१७) इति इष्टोपदेशकारिकात्रितयस्य, → गेहाः परिजनो वित्तं कलत्रं मित्रमेव च । स्वप्नेन्द्रजालसदृशमनायैव केवलम् ।। - (ब्र.सि.८०) इति ब्रह्मसिद्धान्तसमुच्चयवचनस्य चाऽविगानेनाऽन्तःप्रतिपत्त्या संसाराद् उद्विग्नता इष्टवियोगाद्यनिमित्तकसहजत्यागेच्छालक्षणा जायते, संसारस्य जन्मादिरूपत्वावगमात् । → न सा जाइ न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ सव्वे जीवा अणंतसो।। तं किंपि नत्थि ठाणं लोए वालग्गकोडिमित्तं पि। जत्थ न जीवा बहुसो सुहदुक्खपरंपरं पत्ता ।। सव्वाओ रिद्धीओ पत्ता सव्वे वि सयणसंबंधा। संसारे ता विरमसु तत्तो जइ मुणसि अप्पाणं ।। - (वै.श.२३,२४,२५) इति वैराग्यशतकाद्युक्तरीत्या संसारनिर्गुणताऽवगमात्सहजस्तस्य संसाराद्विरक्तभावः । इष्टवियोगादिनिमित्तको दुःखगर्भितो भवविरागस्तु तत्त्वत आर्तध्यानरूप एव, तदुक्तं 'प्रत्युत्पन्नात्तु दुःखाद् निर्वेदो द्वेष ईदृशः, न वैराग्यम्' (योगदृष्टिवृत्तौ उद्धृतः २७) इति । ___ मित्रायामवस्थितो योगी बौद्धदर्शनगतश्चेत् तदा → अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपसाया, आदीनवो एत्थ भिय्यो । अढिकङ्कलूपमा कामा वुत्ता भगवता, मंसपेसूपमा कामा वुत्ता भगवता, निणुक्कूपमा... अङ्गारकासूपमा... सपिनकूपमा... योचितकूपमा... रुक्काफलूपमा... असिसूनूपमा... सत्तिसूलूपमा... सिप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्योति 6 (म.नि. १।२।२।२३४-पृष्ठ.१८३) इति मज्झिमनिकायगतस्य अलग पमसूत्रस्य → अनिच्चा, भिक्खवे ! कामा तुच्छा मुसा मोसधम्मा मायाकतमेतं, भिक्खवे बाललापनं । ये य दिट्ठधम्मिका 1 ટીકાર્ચ - ઈષ્ટવિયોગ, અનિષ્ટ સંયોગ વગેરે નિમિત્તોને પામ્યા વિના જ સહજ રીતે જ સંસારથી છૂટવાની ઈચ્છા જાગવી તે પણ યોગબીજ છે. Page #224 -------------------------------------------------------------------------- ________________ • नानादर्शनेषु वैराग्यविचारः • १४५१ शुद्धो = निर्दोष औषधदानादेरभिग्रहः (=शुद्धौषधदानाद्यभिग्रहः), भावाऽभिग्रहस्य विशिष्टक्षयोपशमलक्षणस्य भिन्नग्रन्थेरेव भावेऽपि द्रव्याभिग्रहस्य 'स्वाशयशुद्धस्याऽन्यस्यापि सम्भवात् । तथा सिद्धान्तं = आर्षवचनं आश्रित्य, न तु कामादिशास्त्राणि । विधिना = न्यायाऽऽत्तधनसत्प्रयोगादिलक्षणेन कामा, ये च सम्परायिका कामा, या च दिट्ठधम्मिका कामसभा, या च सम्परायिका कामसञ्जाउभयमेनं मारधेय्यं, मारस्सेस विसयो, मारस्सेस निवायो, मारस्सेस गोचरो । एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भावि संवत्तन्ति - (म.नि.३।१।६।६६,पृ.४६) इति आनिञ्ज्यसम्प्रेयसूत्रस्य च परिणमनद्वाराऽपि सहजा भवोद्विग्नता तस्य सम्भवेत् । आदीनवः = दुष्परिणामः, मुसा = मिथ्या, दिट्ठधम्मिकाः = इहलौकिकाः, सम्परायिकाः = पारलौकिकाः, विषयः = वासस्थानं, निवायः = कूटजालं, गोचरः = लक्ष्यः, शिष्टं स्पष्टम् । ____ अथ स वैदिकादितन्त्रगतश्चेत्, तदा → संयोगा विप्रयोगान्ता जातानां प्राणिनां ध्रुवम् । बुबुदा इव तोयेषु भवन्ति न भवन्ति च ।। - (म.भा.शांतिपर्व-२७/३०) इति महाभारतादिवचनपरिणमनतोऽपि तस्य सहजा भवोद्विग्नता सम्भवेदित्यादिकं यथागमं स्व-परतन्त्ररहस्यवेदिभिरनुयोज्यमतिगम्भीरधिया । सहजैतादृशभवोद्विग्नतापरिकलितः सन् मित्रायामवस्थितो योगी भावतो मन्यते यदुत- महामोहो ह्युन्माद इव वर्तते, अखिलाऽकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापकारणतया, शूलमिव द्वेषो गाढहृदयवेदनानिमित्ततया, पामेव कामोऽतितीव्रविषयतृष्णाकण्डूकारितया, गलत्कुष्ठमिव भय-शोकाऽरतिसम्पाद्यं दैन्यं बहुजनजुगुप्साहेतुतया चित्तोद्वेगविधायितया च, नयनाऽऽमय इवाऽज्ञानं विवेकदृष्टिव्याबाधानिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साहविघटकतयेति । अत एवाऽस्याऽऽसन्नमुक्तिगामित्वमचरमावर्त्यपेक्षयाऽवगन्तव्यम् । तदुक्तं मरणसमाधिप्रकीर्णके → जह जह दोसोवरमो जह जह विसएसु होइ वेरग्गं । तह तह वियाणाहि आसन्नं से परमपयं ।। 6 (म.स. ६३२) इति। - विशिष्टक्षयोपशमलक्षणस्य = अनन्ताऽनुबन्ध्यादिकषायक्षयोपशमोपहितस्य भावाऽभिग्रहस्य निर्दोषौषधदानादिगोचरस्य भिन्नग्रन्थेरेव परमार्थतः भावेऽपि = सद्भावेऽपि मित्रायां द्रव्याभिग्रहस्य स्वाशयशुद्धस्य = सामानाधिकरण्यसम्बन्धेन स्वकीयान्तःकरणपरिणतिशुद्धिविशिष्टस्य अन्यस्याऽपि = अभिन्नग्रन्थेरपि तथाविधकालादिभावेन सम्भवात् । न्यायाऽऽत्तधनसत्प्रयोगादिलक्षणेनेति । धर्मबिन्दुवृत्तिकृन्मताऽनुसारतो न्यायेन = शुद्धमान तुलोचितતે જ રીતે ઔષધ-દવા સાધુઓને આપવાનો વિશુદ્ધ અભિગ્રહ કરવો તે પણ યોગબીજ છે. જો કે ભાવ અભિગ્રહ તો વિશિષ્ટ ક્ષયોપશમસ્વરૂપ હોવાથી ગ્રંથિભેદ કરનારા સમ્યમ્ દષ્ટિ જીવને જ હોય છે. તો પણ મિત્રાદષ્ટિમાં વર્તતા અભિન્નગ્રન્થિવાળા યોગીને પણ તથાવિધ દ્રવ્યાભિગ્રહ સંભવી શકે છે કે જે પોતાના અંતરંગ આશયથી વિશુદ્ધ થયેલો હોય. માટે વિશુદ્ધ દ્રવ્યાભિગ્રહ અથવા દ્રવ્યાભિગ્રહની વિશુદ્ધિ મિત્રાદેષ્ટિમાં અસંભવિત નથી. તથા કામશાસ્ત્ર, અર્થશાસ્ત્ર વગેરે ગ્રન્થને નહિ પરંતુ આર્થસિદ્ધાન્તપ્રતિપાદક શાસ્ત્રને આશ્રયીને ન્યાયોપાર્જિત સંપત્તિનો સુંદર વિનિયોગ-સદુપયોગ વગેરે १. मुद्रितप्रतौ 'स्वाश्रय...' इत्यशुद्धः पाठः । २. हस्तादर्श '..स्योपि' इत्यशुद्धा पाठः । Page #225 -------------------------------------------------------------------------- ________________ १४५२ • द्विविधन्यायनिरूपणम् • 'સેલાવિચ યોગવીનમ્ |||| સેવાવિમેવાદ– लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ।। १६ ।। શેલનેતિ । નેવના સલ્લુસ્તવેજી | જૂનના પુઘ્ન-વસ્ત્રાિિમઃ । कलाव्यवहारादिरूपेण (ध. बिं. १/३ वृ.) वृत्त्यसाङ्कर्यवादिवैदिकपरम्पराऽभिप्रायप्रेक्षणप्रवण- षोडशकवृत्तिकृन्मतानुसारतश्च न्यायेन ब्राह्मण-क्षत्रिय-विट्शूद्राणां स्वजातिविहितव्यापारेण आत्तं = स्वीकृतं ( षो. ५/१३) स्वल्पमपि यद् धनं तस्य द्यूतादिव्यसनरहितसम्प्रदानकोचितमूल्यवितरणस्वरूपेण सत्प्रयोगेण आदिपदेनाऽनतिसन्धानादिग्रहः, तल्लक्षणेन विधिना लेखनादिकं योगबीजं इति आवर्तते । तत्त्वार्थसूत्रवृत्ती श्रीसिद्धसेनगणिभिरपि → न्यायः = द्विज-क्षत्रिय-विट्शूद्राणां च स्ववृत्त्यनुष्ठानम् ← (त.सू. ७।१७ वृ.) इत्युक्तमित्यवधेयम् । मित्रादृष्टिमाश्रित्य योगदृष्टिसमुच्चये अपि भवोद्वेगश्च सहजो द्रव्याऽभिग्रहपालनम्। तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।। ← (यो. दृ.स.२७) इति कथितम् ||૨૧/૧૧|| दृष्टिसमुच्चय ( . दृ.स. २८) कारिकोपन्यासेन लेखनादिकमेवाह- 'लेखने 'ति । योगदृष्टिसमुच्चयवृत्त्यनुसारेणैव व्याख्यानयति- लेखना सत्पुस्तकेषु पुस्तक = सच्छास्त्राणामिति यावत् तेषामेव કરવા સ્વરૂપ વિધિ મુજબ લખાવવા વગેરે પણ શુદ્ધ યોગબીજ જાણવા. (૨૧/૧૫) વિશેષાર્થ :- પ્રસ્તુતમાં મિત્રાદૃષ્ટિનું વર્ણન ચાલી રહેલ છે. અભિગ્રહપાલન બે પ્રકારે હોય, દ્રવ્યથી અને ભાવથી. દ્રવ્યાભિગ્રહપાલન પણ બે પ્રકારે હોય, શુદ્ધ અને અશુદ્ધ. અશુદ્ધ દ્રવ્યાભિગ્રહપાલન અભવ્ય, દૂરભવ્ય વગેરે જીવોના અભિગ્રહમાં જાણવું. તથાવિધ પ્રાથમિક શદ્ધિયુક્ત દ્રવ્યાભિગ્રહપાલન મિત્રાદ્યષ્ટિમાં રહેલ જીવોના નિયમપાલનમાં જાણવું. તથા ભાવઅભિગ્રહપાલન તો સ્થિરા વગેરે યોગદૃષ્ટિમાં વર્તતા યોગીઓના પચ્ચક્ખાણપાલનમાં સમજવું. સામાન્યથી દર્શનમોહનીય કર્મ, અનંતાનુબંધી કષાય વગેરેનો વિશિષ્ટ ક્ષયોપશમ જેને થયેલ હોય તેને ભાવ અભિગ્રહપાલન હોઈ શકે. મિત્રાદષ્ટિમાં વર્તતા જીવને દર્શનમોહનીયકર્મનો ક્ષયોપશમ ન હોવાથી દ્રવ્યાભિગ્રહ હોઈ શકે. પરંતુ તે દ્રવ્યાભિગ્રહ શુદ્ધ હોવાનું કારણ એ છે કે પોતાની ભૂમિકા મુજબના શાસ્ત્રમાન્ય કુશલ પરિણામથી ભાવિત થઈને તે ગુરુસેવા વગેરેના અભિગ્રહ લે છે.(૨૧/૧૫) ૧૫ મી ગાથાના ઉત્તરાર્ધમાં ‘લેખનાદિ’ પદમાં ‘આદિ’ શબ્દનો પ્રયોગ કરેલ હોવાથી ત્યાં ‘આદિ’ શબ્દથી શું શું લેવું ? તે બાબતને ગ્રંથકારશ્રી જણાવે છે. . મુદ્રિતપ્રતો ‘સેવનાવિ' કૃતિ પાત્તરમ્ | द्वात्रिंशिका -२१/१६ = * સુશાસ્ત્રલેખનાદિ પણ યોગબીજ ગાથાર્થ ઃ- પવિત્ર શાસ્ત્રોનું લેખન, પૂજન, દાન, શ્રવણ, વાચના, ગ્રહણ, પ્રકાશન, સ્વાધ્યાય, ચિંતન, ભાવના આ યોગબીજ છે. (૨૧/૧૬) ટીકાર્થ :- (૧) સુંદર કાગળવાળા, ટકાઉ, ઊંચી ગુણવત્તાવાળા પુસ્તક-પ્રત વગેરેમાં પવિત્ર શાસ્ત્રોને લખવા તેમ જ લખાવવા એ યોગબીજ છે. (૨) તથા પુષ્પ, વસ્ત્ર વગેરે દ્વારા શાસ્ત્રની પૂજા કરવી. (૩) Page #226 -------------------------------------------------------------------------- ________________ • ज्ञानयोगबीजप्रज्ञापना १४५३ दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । मुक्तिमार्गदिग्दर्शकत्वात्, भावश्रुतकारणतया द्रव्यश्रुतत्वाच्च । स्वतः परैश्च विधिपूर्वं तल्लेखनादिना तद्गोचरबहुमानप्रकर्षाऽभिव्यक्तेस्सच्छास्त्रलेखनादीनां न्याय्यतैव । सत्पुस्तकलेखनप्रयोजन-फलादिकञ्च पञ्चलिङ्गिप्रकरणे श्रीजिनेश्वरसूरिभिः अन्नेसिं पवत्तीए निबन्धणं होइ विहिसमारंभो । सो सुत्ताओ नज्जइ, तं चिय लहेमि ता पढमं । । जिणवयणाऽमयसुइसंगमेण उवलद्धवत्थुसब्भावं । कुस्सुइनियत्तभावा भयंति जिणधम्ममेगे उ 11 जिणवयणं साहंती उ साहू जं ते वि साहणसमत्था । वायरण - छंद- नाडय - कव्वालंकारनिम्माया ।। छद्दरिसणतक्कविआ कुतित्थिसिद्धंतं जाणया धणियं । ता ताण कारणे सव्वमेव इह होइ लेहणीयं । । ← (पं.लि. ६१-६४ ) इत्येवमुक्तं तद्यथासम्भवमत्र योजनीयम् । यद्वा सत्पुस्तकेषु = सुन्दरपत्र- बन्धनादिपरिकलितपुस्तकेषूत्तममस्यादिना पवित्रशास्त्राणां स्वतः परतश्च यथाशक्ति लेखना योगबीजमित्यत्राऽऽवर्तते । सुसाध्वादिभ्यः पठन-पाठनादिकृते दानं = वितरणं पुस्तकादेः सच्छास्त्रप्रतिपादकस्य इत्यपि योगबीजमित्यावर्तते । प्रकृते → धर्मग्रन्थप्रचारश्च कर्तव्यः शक्तितः सदा । ज्ञानागाराणि कार्याणि नानाशास्त्रान्वितानि वै ।। ग्रन्था मुद्रापितव्या हि तत्त्वज्ञानप्रचारकाः । प्राचीनजीर्णशास्त्राणामुद्धारो मोक्षहेतवे ।। ← (जै.गी. २४९,२५२) इति जैनगीताया श्रीबुद्धिसागरसूरिवचनमप्यत्र योज्यमागमाऽनुसारेण । यदपि संन्यासगीतायां स्थापनं पाठशालानां महाविद्यालयस्य च । दुर्लभप्राक्तनाऽनर्घ्यपुस्तकानां प्रकाशनम् ।। तथा विरचनं नव्यग्रन्थानामुपयोगिनाम् । दानञ्च पुस्तकादीनां विद्यार्थिभ्योऽथ पाठनम् ।। ← (सं.गी.३/१९-२० ) इति ब्रह्मदानस्वरूपमावेदितं तदपीहाऽऽगमानुसारेण योज्यम् । तस्य एतेन → लिखित्वा पुस्तकं दत्वा भुक्ति-मुक्तिमवाप्नुयात् ← ( अ.पु. २११/५४) इति अग्निपुराणवचनमपि व्याख्यातम् । प्रकृते यः पठति लिखति सुकृतिं परिपृच्छति पण्डितानुपासयति दिवाकरकिरणैर्नलिनीव विबोध्यते बुद्धिः ।। ← ( नी.द्वि. २२५) इति नीतिद्विषष्टिकावचनमपि यथागममनुयोज्यम् । तन्त्रान्तरीयो मित्रायामवस्थितो योगी प्रकृतसंन्यासगीताऽग्निपुराणादिवचनान्यनुसृत्य सिद्धान्तलेखनादौ प्रवर्तते । जैनतन्त्रस्थितो हि मित्रायामवस्थितो योगी तु सिवसुहफलकप्पतरुं जहट्टियाऽसेसणेयपडिबद्धं । णाणान ओहगहणं जिणवयणं तिहुयणपसिद्धं ।। एयस्स एगदेसोऽवि भावओ भव्वजणपरिग्गहिओ । अत्थोऽविऽवितहणातो दुक्खक्खयकारणं होइ ।। तम्हा रोएतव्वं भावेयव्वं पगासियव्वं य | अव्वक्खित्तेणेदं दुक्खक्खयमिच्छमाणेणं 11 ← (धर्म.सं.१६-१८) इति धर्मसङ्ग्रहण्यादिवचनतः सिद्धान्तलेखनादौ प्रवर्तत इत्यादिकं नानातन्त्रानुसारेणाऽनुयोज्यम् । एवमग्रेऽपि स्वयमवगन्तव्यम् । गुरोस्सकाशे श्रवणं व्याख्यानस्य = शास्त्रोपदेशबोध-सिद्धान्तबोधान्यतरप्रज्ञापनस्य । गुरुविरहे ભણનાર વગેરેને પુસ્તકો વગેરે આપવા. (૪) શાસ્રવ્યાખ્યાનને સુગુરુ પાસે સાંભળવું. (૫) જાતે જ પવિત્ર Page #227 -------------------------------------------------------------------------- ________________ १४५४ • वाचनादिगुणप्रकाशना • द्वात्रिंशिका-२१/१६ वाचना स्वयमेवाऽस्य । उद्ग्रहो = विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो = वाचनादिरस्यैव । चिन्तना 'ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव योगबीजम् ।।१६।। स्वयमेव अस्य वैराग्यबोधादिनिमित्तसत्पुस्तकादेः वाचना = स्वभूमिकौचित्यतः पठनम् । वाचनादिः = गुर्वादिदत्तवाचना-पृच्छनादिः अस्यैव सच्छास्त्रस्य । प्रकृते च वाचनादिस्वाध्यायगुणाः → आयहियं जाणंतो, अहियनिवित्तीए हियपवित्तीए । हवइ जतो सो तम्हा, आयहियं आगमेयव्यं ।। सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तो य । होइ य एक्कग्गमणो, विणएण समाहिओ साहू ।। नाणेण सव्वभावा, नज्जंते जे जहिं जिणक्खाया । नाणी चरित्तगुत्तो, भावेण उ संवरो होइ ।। जह जह सुयमोगाहइ, अइसयरसपसरसंजुयमपुव्वं । तह तह पल्हाइ मुणी, नव नव संवेगसद्धाओ।। णाणाणत्तीए पुणो, दंसण-तव-नियम-संजमे ठिच्चा । विहरइ विसुज्झमाणो, जावज्जीवं पि निक्कंपो।। बारसविहम्मि वि तवे, सब्भिंतरबाहिरे कुसलदिढे । न वि अत्थि न वि अ होही, सज्झायसमं तवोकम्मं ।। 6 (बृ.क.भा. ११६४-६९) इत्यादिरूपेण बृहत्कल्पभाष्योक्ता यथासम्भवमत्र योज्याः । → वायणाए णं निज्जरं जणयइ + (उत्त. २९/१९) इति उत्तराध्ययनोक्तिरप्यत्राऽनुसन्धेया । चिन्तना = अनुप्रेक्षा ग्रन्थार्थतः = ग्रन्थपदार्थ-वाक्यार्थादिकमवलम्ब्य अस्यैव = सच्छास्त्रस्यैव “इमस्स नु खो, आवुसो, अत्थस्स इमानि वा ब्यञ्जनानि एतानि वा ब्यञ्जनानि कतमानि ओपायिकतरानि, इमेसिञ्च ब्यञ्जनानं अयं वा अत्थो एसो वा अत्थो कतमो ओपायिकतरो”ति ? - (दी.नि. ३/६/१७८पृ.९५) इति दीघनिकायदर्शितरीत्या । भावना च → जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माऽधिवासितः ।। त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन्माधुकरी वृत्तिं मुनिचर्यां कदा श्रये ?।। त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्य प्रभवेयं भवच्छिदे ?।। महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकर्षणं वृषाः कुर्युः कदा मयि ?।। वने पद्मासनाऽऽसीनं क्रोडस्थितमृगाऽर्भकम् । कदा घ्रास्यन्ति वक्त्रे मां चरन्तो मृगयूथपाः ।। 6 (यो.शा.३/४१-४५) इति योगशास्त्रोक्तादिस्वरूपा एतद्गोचरैव = गृहीत-परिपृष्ट-परावर्तिताऽनुप्रेक्षित-प्रकाशितादिशास्त्रविषयिण्येव योगबीजं संशुद्धमिति वर्तते । प्रथमयोगदृष्टिवतः प्रकृतदशविधज्ञानयोगबीजोपदर्शनद्वारा श्रुत-चिन्ता-भावनाज्ञानाऽऽराधकत्वं स्वभूमिकौचित्याऽनुसारतो विद्योतितमित्यवधेयम् ।।२१/१६।। શાસ્ત્રો વાંચવા. (૬) સુગુરુ વગેરે પાસેથી વિધિપૂર્વક શાસ્ત્ર અને તેના પદાર્થ-પરમાર્થ વગેરેને જ પોતાની ભૂમિકા મુજબ ગ્રહણ કરવા. (૭) ગુરુ વગેરે પાસેથી ગ્રહણ કરેલા શાસ્ત્રો યોગ્ય જીવોને સમજાવવા. (૮) તથા સુંદર શાસ્ત્રનો જ વાચના, પૃચ્છનાદિ પંચવિધ સ્વાધ્યાય કરવો. (૯) પ્રસ્તુત પવિત્ર ગ્રન્થનું ४ अनुसार शिंतन ५२. (१०) तथा ते ४ शाखनी मावन मावी ते योगी४ छे. (२१/१६) १. मुद्रितप्रतौ 'ग्रंथार्थताऽस्यैव' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Page #228 -------------------------------------------------------------------------- ________________ • औत्सुक्यलक्षणमीमांसा • १४५५ बीजश्रुतौ परा श्रद्धाऽन्तर्विश्रोतसिकाव्ययात् । तदुपादेयभावश्च फलौत्सुक्यं विनाऽधिकः ।।१७।। बीजेति । बीजश्रुतौ = योगबीजश्रवणे परा = उत्कृष्टा श्रद्धा 'इदमित्थमेव' इति प्रतिपत्तिरूपा अन्तर्विश्रोतसिकायाः = चित्ताशङ्काया व्ययात् (=अन्तर्विश्रोतसिकाव्ययात्) । तस्याः = बीजश्रुतेः उपादेयभावश्च = आदरपरिणामश्च (=तदुपादेयभावश्च) । फलौत्सुक्यं = तथा 'बीजे'ति । परा श्रद्धा इति । ततश्च वीर्योत्कर्षात् कालान्तरे स्मृतिरपि पट्वी सम्पद्यते । बौद्धदर्शनवर्ती अपि मित्रायोगी → अत्थि सद्धा ततो विरियं पञा च मम विज्जति - (सु.नि. २८/८) इति सुत्तनिपातादिवचनाऽवलम्बनेन बीजश्रुतिश्रद्धादौ सम्प्रवर्तते । वैदिकस्तु → श्रद्धया परयोपेतास्ते मे युक्ततमा मताः - (भ.गी.१७/१७) इति भगवद्गीतादिवचनाऽवलम्बनेन श्रद्धावान् भवति । फलौत्सुक्यं = अभ्युदयाऽऽशंसा-त्वरालक्षणं = स्वर्गादिगोचराभिलाषप्रयुक्तत्वरास्वरूपं विनेति । षोडशकवृत्तौ → औत्सुक्यं = अकाले फलवाञ्छा (षो.३/८ योगदीपिका) धर्मबिन्दुवृत्तौ च → औत्सुक्यं काङ्क्षारूपम् - (ध.बि.८/४३ वृत्ति) इत्येवं पूर्वमिहैव च योगलक्षणद्वात्रिंशिकायां अधिकृताऽन्यफलेच्छारूपं (द्वा.द्वा.१०/१२,भाग-३ पृ.६९७) यद् औत्सुक्यलक्षणमुक्तं तद् हेतुमुखेनोक्तम् । योगविंशिकावृत्ती प्रवृत्तिलक्षणप्रदर्शनावसरे शीघ्रक्रियासमाप्तीच्छादिलक्षणमौत्सुक्यं (यो.विं.गा.१ पृ.२) दर्शितम् । प्रकृते च हेतु-कार्योभयाऽऽभिमुख्येनौत्सुक्यलक्षणमुक्तम् । यशोभद्रसूरिभिस्तु सुगमार्थकल्पनाभिधानायां षोडशकवृत्ती → औत्सुक्यं = त्वराऽभिलाषाऽतिरेकः - (सुग.३/८) इत्येवं यथाक्रमं कार्यहेतूभयाऽनुविद्धं तल्लक्षणमुक्तम् । तत्स्वरूपन्त्वकालफलोत्कण्ठैवेति ध्येयम् । ‘अकालौत्सुक्यस्य तत्त्वत आर्तध्यानरूपत्वात्' (षोड.३/८ योगदी.) इति योगदीपिकावचनात्तदभावेऽतिशयितयोगबीजश्रुत्युपादेयभावाऽभिधानं सङ्गच्छत एव । प्रकृते → बीजश्रुतौ च संवेगात् प्रतिपत्तिः स्थिराऽऽशया । तदुपादेयभावश्च परिशुद्धो महोदयः ।। વિશેષાર્થ :- ઉપરોક્ત ૧૦ યોગબીજમાંથી પ્રથમ ત્રણ યોગબીજ શ્રુતજ્ઞાનની ભૂમિકા સ્વરૂપ છે. પછી પાંચ યોગબીજ દ્વારા શ્રુતજ્ઞાનનો નિર્દેશ કર્યો છે. પછી નવમા યોગબીજ દ્વારા ચિંતાજ્ઞાનનો અને દશમાં યોગબીજ દ્વારા ભાવનાજ્ઞાનનો ઉલ્લેખ કર્યો છે. મિત્રાદષ્ટિવાળા યોગી પોતાની ભૂમિકા મુજબ યોગબીજને = જ્ઞાનયોગના કારણોને આરાધે છે. આ રીતે તે મોક્ષમાર્ગે આગળ વધે છે. આનાથી ફલિત થાય છે કે જ્ઞાનયોગને સારી રીતે આરાધવો હોય તો શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાનને પોતાની ભૂમિકા મુજબ અવશ્ય આરાધવા જોઈએ. આ રીતે જ શાસ્ત્રના પરમાર્થો સ્પષ્ટ થાય છે અને परिभ. (२१/१६) છે બીજશ્રવણમાં શ્રદ્ધા અને ઉપાદેય ભાવ છે ગાથાર્થ :- આંતરિક શંકા ન હોવાથી યોગબીજનું શ્રવણ કરતી વેળાએ મિત્રાદષ્ટિવાળા યોગીને પ્રકૃષ્ટ શ્રદ્ધા પ્રગટે છે. તથા ફળની ઉત્સુક્તા વિના બીજશ્રવણ પ્રત્યે અધિક ઉપાદેયભાવ ઉછળે છે. (२१/१७) ટીકાર્ય - મિત્રાદષ્ટિવાળા યોગીને યોગબીજનું શ્રવણ કરતી વેળાએ “આ આમ જ છે. એવો નિર્ધાર કરવા સ્વરૂપ દઢ ઉત્કૃષ્ટ શ્રદ્ધા ઉત્પન્ન થાય છે. કારણ કે તેના અંતરમાંથી માનસિક શંકા-કુશંકાઓ દૂર થયેલી હોય છે. તથા દેવલોક વગેરે સ્વરૂપ અભ્યદયની આકાંક્ષા-ઉતાવળ રૂપી ફલઉત્સુકતા ન હોવાથી Page #229 -------------------------------------------------------------------------- ________________ १४५६ • अवञ्चकोदयतः शुभनिमित्तलाभः • द्वात्रिंशिका-२१/१८ अभ्युदयाऽऽशंसात्वरालक्षणं विना अधिकः = अतिशयितो योगबीजम् ।।१७।। निमित्तं सत्प्रणामादेर्भद्रमूर्तेरमुष्य च । शुभो निमित्तसंयोगोऽवञ्चकोदयतो मतः ॥१८॥ निमित्तमिति । अमुष्य च 'अनन्तरोदितलक्षणयोगिनो जीवस्य भद्रमूर्तेः = प्रियदर्शनस्य सत्प्रणामादेः योगबीजस्य निमित्तं शुभः = प्रशस्तः निमित्तसंयोगः = सद्योगादिसम्बन्धः सद्योगादीनामेव निःश्रेयससाधननिमित्तत्वाज्जायतेऽवञ्चकोदयाद्वक्ष्यमाणसमाधिविशेषोदयात्(मतः)।।१८।। 6 (यो.दृ.स.२९) इति योगदृष्टिसमुच्चयकारिकाऽनुसन्धेया । → उद्विग्नता चाऽत्र भवप्रपञ्चात् सामान्यतोऽभिग्रहपालनञ्च । समादरश्चोज्ज्वलधर्मवाचां श्रद्धा पराऽऽत्माऽर्थनिबोधने च ।। एवञ्च दृष्टाविह वर्तमानः कृपापरो दुःखिषु भद्रमूर्तिः । औचित्यसम्पालनतत्परश्च योगाऽभिरूपैः कथयाम्बभूव ।। - (अ.तत्त्वा.३/८३) इति अध्यात्मतत्त्वालोककारिके प्रकृतसमुदिताऽर्थप्रतिपादिके स्मर्तव्ये । दर्शितसंशुद्धयोगबीजस्य दुर्लभता तु → जं दव्वलिंगकिरियाऽणंता तीया भवम्मि सगला वि । सव्वेसिं पाएणं ण य तत्थवि जायमेयं ति ।। 6 (उप.प.२३३) इत्येवं उपदेशपदे दर्शितेत्यवधेयम् । मित्रायामवस्थितो योगी सततं निरूपयति स्वकीयां कुलीनतां, अनुवर्तयति शोभनं स्वकुलक्रमाऽऽचारं, आकलयति शीलं, आलोचयति धर्मसौन्दर्य, आद्रियते दानव्यसनितां, लक्षयति सदाचारपरायणतां, उररीकरोति सत्त्वसारतां, परिपालयति चिरस्नेहभावं कल्याणमित्रादिगोचरं, यथाऽवसरं विचारयति विशेषज्ञतां दीर्घदर्शिताञ्च ।।२१/१७।। अत्रैव यदन्यज्जायते तदभिधातुमाह- "निमित्तमिति। सद्योगादीनां = शिष्टपुरुष-कल्याणमित्र-सद्गुरुप्रभृतिसत्पुरुषसंयोगादीनां निःश्रेयससाधननिमित्तत्वात् = अपवर्गकारणीभूतरत्नत्रयलाभे निमित्तत्वात् । યોગબીજશ્રવણમાં પણ અત્યંત આદરભાવ-ઉપાદેયબુદ્ધિ ઉછળે છે. આ પણ યોગબીજ છે.(૨૧/૧૭) વિશેષાર્થ :- ચિત્તની ચંચળતા--વિહ્વળતા-શંકા-કુશંકા-ઉન્માર્ગગમન-અશુભપ્રણિધાન વગેરેના કારણે બીજશ્રવણમાં શ્રદ્ધા મંદ પડી જાય, અટકી જાય, અશ્રદ્ધા ઊભી થાય – તેવી ઘણી શક્યતા રહે છે. મિત્રાદષ્ટિવાળા યોગી માટે આવું નથી બનતું. તથા ઓઘદૃષ્ટિવાળા જીવોને સ્વર્ગાદિ ફળ જલ્દી મેળવી લેવાની ઉત્સુકતાના લીધે બીજશ્રવણમાં આદરભાવ-અહોભાવ-ઉપાદેયબુદ્ધિ તૂટે છે. પરંતુ ધીરજના કારણે ફળની ઉત્સુકતા ન હોવાના લીધે મિત્રાદષ્ટિવાળા યોગીને બીજશ્રવણમાં અત્યંત બળવાન આદર ભાવ ઉછળે છે. આના લીધે સ્વર્ગાદિ ફળની પ્રાપ્તિ દ્વારા મોક્ષની પણ તેને પ્રાપ્તિ કાળક્રમે થાય છે.(૨૧/૧૭) ગાથાર્થ :- યોગની પ્રથમ દષ્ટિવાળા ભદ્રમૂર્તિ એવા જીવને સુંદર પ્રણામ વગેરે કરવાનું નિમિત્ત બને તેવો શુભનિમિત્ત સંયોગ અવંચક યોગના ઉદયથી થાય-તેવું શાસ્ત્રકારોને માન્ય છે. (૨૧/૧૮) ટીકાર્થ :- હમણાં જેના લક્ષણ બતાવેલા છે તે મિત્રાદષ્ટિવાળા જીવ ભદ્રપરિણામી હોય છે. આવું હોવાથી તેને સુંદર પ્રણામ વગેરે યોગબીજનું નિમિત્ત બને તેવો પ્રશસ્ત સંતસમાગમ વગેરે યોગ મળી જાય છે. તથા સદ્યોગ આદિ જ મોક્ષસાધનાનું નિમિત્ત હોવાના લીધે અવંચક ઉદયથી સજ્જન, સંત આદિ નિમિત્તનો જે યોગ થાય છે તે શુભ હોય છે. - એવું શાસ્ત્રમાં મનાયેલ છે. અવંચક યોગ સમાધિવિશેષસ્વરૂપ છે. તેનું લક્ષણ આગલી ગાથામાં બતાવવામાં આવશે. (૨૧/૧૮) १. हस्तादर्श ‘अन्त...' इत्यशुद्धः पाठः । Page #230 -------------------------------------------------------------------------- ________________ • सत्सङ्गमाहात्म्यद्योतनम् • १४५७ योग-क्रिया-फलाऽऽख्यं च साधुभ्योऽवञ्चकत्रयम्। श्रुतः समाधिरव्यक्त इषुलक्ष्यक्रियोपमः।।१९।। प्रकृते → संसर्गः सदाचारैः - (ध.बिं.१।३०) इति धर्मबिन्दुवचनं, → गुणवदाश्रयान्निर्गुणोऽपि गुणी भवति — (चा.सू.१७६) इति चाणक्यसूत्रं, → संसर्गजा गुणाः - (स्क.पु.मा.को.४५/२५) इति स्कन्दपुराणवचनं, → सतां सङ्गो हि भेषजम् (हितो.४/१०) इति हितोपदेशवचनं, → साधोः सङ्गमनाद् लोके न किञ्चिद् दुर्लभं भवेत् । बहुजन्मसु न प्राप्ता बोधिर्येनाऽधिगम्यते ।। (प.पु.१३/१०१) इति पद्मपुराणवचनं, → सूरि-वाचक-साधूनां साध्वीनां दर्शनं शुभम् । दुर्बुद्धिनाशकं शीघ्रं सर्वमङ्गलकारणम् ।। - (जै.गी.२२८) इति जैनगीतावचनं च संवदति । सद्योगफलं महावीरचरिते → तमांसि ध्वंसन्ते परिणमति भूयानुपशमः, सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम् । अथ प्रत्यासङ्गः कमपि महिमानं वितरति, प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ।। - (म.च.१/१२) इति, आदिपुराणे → धुनोति दवथु स्वान्तात्तनोत्यानंदधुं परम् । धिनोति च मनोवृत्तिमहो साधुसमागमः ।। - (आ.पु.९/१६०) इति, बृहन्नारदीयपुराणे → जडोऽपि याति पूज्यत्वं सत्सङ्गात् जगतीतले । (बृ.ना.पु.८/५) इति, नीतिशतके → जाड्यं धियो हरति सिञ्चन्ति वाचि सत्यं, मानोन्नतं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सङ्गतिः कथय किन्न करोति पुंसाम् ?।। (नी.श.२२) इति, पापताडितके → गुणवान् खलु गुणवतां सन्निकर्षः 6 (पा.ता.पृ.३१) इति, सुभाषितनीव्यां → महान्तं पुरुषं प्राप्य कञ्चित्सत्त्वप्रवर्तकम् । प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ।। - (सु.नी.८/८) इति, हितोपदेशे → कीटोऽपि सुमनःसङ्गाद् आरोहति सतां शिरः । अश्माऽपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ।। - (हितो.२१) इति, भामिनीविलासे → दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरन्तनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति ।। - (भा.वि.१/११९) इति, पञ्चतन्त्रे → महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। - (पञ्च.३/५९) इति, सुवृत्ततिलके च → आत्मशुद्धिजननी गङ्गेव सत्सङ्गतिः ।। - (सु.ति.१६८) इति दर्शितमित्यवधेयम् । प्रकृते च ‘एवंविधस्य जीवस्य' (यो.दृ.स.३३) इत्यादिरूपेण पूर्वं (द्वा.१९/२९,पृ.१३१८) दर्शिता योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । मित्रादिदृष्टिचतुष्केऽवञ्चकयोगो हेतुतः स्थिरादिषु च हेतु-स्वरूपाऽनुबन्धतो विज्ञेयो यद्वा निश्चयनयाऽभिप्रायेण मित्रादिचतुष्टयेऽवञ्चकोदयो द्रव्यतः स्थिरादिषु च भावत इति ।।२१/१८ ।। વિશેષાર્થ :- પરપીડાપરિહારી કલ્યાણકારી ભદ્રકમૂર્તિ પ્રથમદષ્ટિવાળા જીવને પ્રણામ વગેરે યોગબીજનું નિમિત્ત મળે છે. તેને મળનારા નિમિત્તના સંયોગો પ્રાયઃ શુભ જ હોય છે. પોતે બીજાને સારું નિમિત્ત બને તો જે નિમિત્તો પોતાને મળે તે સારા જ બને અથવા સારા નિમિત્ત જ પોતાને મળે.(૨૧/૧૮) - मयऽयोग समाधिविशेषस्व३५ छ. . ગાથાર્થ- સાધુને આશ્રયીને યોગ, ક્રિયા અને ફળ નામે ત્રણ અવંચક યોગ અવ્યક્ત સમાધિરૂપે સંભળાય છે. બાણની લક્ષ્ય તરફની ક્રિયા સમાન આ અવંચક યોગ છે. (૨૧/૧૯) ટીકાર્થ :- સાધુ ભગવંતોને આશ્રયીને યોગાવંચક, ક્રિયાવંચક અને ફલાવંચક યોગ સ્વરૂપ ત્રણ યોગ અવ્યક્ત સમાધિસ્વરૂપ સંભળાય છે. કારણ કે અવ્યક્ત સમાધિના પ્રકરણમાં તે જણાવવામાં આવેલ Page #231 -------------------------------------------------------------------------- ________________ • इषुलक्ष्यक्रियोपमैदम्पर्यम् • द्वात्रिंशिका -२१/२० = योगेति । साधुभ्यः = साधूनाश्रित्य योग क्रिया-फलाऽऽख्यं' अवञ्चकत्रयं = योगाऽवञ्चकक्रियाऽवञ्चक-फलाऽवञ्चकलक्षणं अव्यक्तः समाधिः श्रुतः, तदधिकारे पाठात् । इषुलक्ष्यक्रियोपमः शरशरव्यक्रियासदृशः । यथा शरस्य शरव्यक्रिया तदविसंवादिन्येव, अन्यथा तत्क्रियात्वाऽयो - गात्, तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येवेति भावः । । १९ ।। हेतुरत्राऽन्तरङ्गश्च तथाभावमलाल्पता । ज्योत्स्नादाविव रत्नादिमलाऽपगम उच्यते ।। २० ।। हेतुरिति । अत्र = ' सत्प्रणामादौ अन्तरङ्गश्च हेतुः 'तथाभावमलस्य कर्मसम्बन्धयोग्यतालक्षणअवञ्चकोदयत इत्युक्तमित्यधुना तद्भेदानेवाऽऽह - 'योगे 'ति । पूर्वं योगविवेकद्वात्रिंशिकायां (द्वा.द्वा.१९/ २९-३०, भाग-५, पृ.१३१७- १३१९) एते त्रयो भेदा व्याख्याता एवेहाऽनुसन्धेयाः । तदधिकारे = अव्यक्तसमाध्यधिकारे पाठात् = योगाऽवञ्चकादीनां भणनात्। आद्याऽवञ्चकयोगलभ्या साधुसङ्गतिः मित्रायां हितोत्कर्षनिदानं भवति । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके दुर्बोधधर्मे विपुलोऽम्बुवाहो दुर्वर्त्तनद्रौ निशितः कुठारः । सत्सङ्गतिर्या विबुधैर्न्यगादि तत्प्राप्तिरत्र प्रगतेर्निदानम् ।। ← (अ.तत्त्वा.३/८५)। यथा लक्ष्यवेधधनुर्धरप्रयुक्तस्य शरस्य शरव्यक्रिया लक्ष्यक्रिया तत्परतया तदविसंवादिन्येव लक्ष्याऽवेधलक्षणविसंवादरहितैव भवति, अन्यथा = तद्विसंवादे तत्क्रियात्वाऽयोगात् = शरव्यक्रियात्वाऽसम्भवात् तथा सद्योगाऽवञ्चकादिकमपि सद्योगाद्यविसंवाद्येव । साधूनाश्रित्य योगाऽवञ्चकः तद्योगाविसंवादी । एवं तद्वन्दनादिक्रियां तत्फलं चाऽऽश्रित्य एष एवमेव द्रव्यत इति व्यक्तं योगक्रियाफलाऽऽख्यं यत् श्रूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् ।। ← ( यो दृ.स. ३४ ) इति योगदृष्टिसमुच्चयकारिकाया वृत्तौ । अत एव तत्राऽरुचिर्न कार्येति ध्वन्यते । तदुक्तं जैनगीतायां अरुचिर्न कदा कार्या साधूनां दर्शने जनैः । अश्रद्धा न कदा कार्या सूरि-वाचक- साधुषु ।। ← (जै. गी . २२९) इषुलक्ष्यक्रियोपमोपदर्शनेन तथाविधात्मशुद्धि-गुणरुचि-लक्ष्याऽसंमोहाऽप्रमत्ततादिगर्भा तन्मयताऽत्राऽमोघत्वोपधायकतयोपदर्शयितुमभिप्रेता । प्रकृते धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।। ← ( रु.ह.३८) इति रुद्रहृदयोपनिषवचनं स्मर्तव्यम् ।।२१ / १९।। છે. બાણની વેધ કરવા લાયક સ્થળ તરફ ગતિ થાય તેવી ઉપમા અવંચકયોગને આપવામાં આવેલ છે. જેમ અમોઘ બાણની વેધ કરવા યોગ્ય સ્થાન તરફ ગતિ અવિસંવાદી અમોઘ હોય છે. બાકી તો તે વેક્રિયા જ ન બની શકે. તેમ સદ્યોગાવંચક વગેરે યોગો પણ સદ્યોગ વગેરેના અવિસંવાદી अरस ४ होय छे. जेवो नहीं आशय छे. (२१/१८) વિશેષાર્થ :- અર્જુન બાણ ફેંકે અને લક્ષ વિંધાય નહિ તેવું ન બને. તેમ અવંચકયોગ પણ સાધુના યોગ વગેરેને નિષ્ફળ જવા દેતો નથી. ૧૯મી બત્રીસીના ૨૯-૩૦ શ્લોકમાં અવંચક યોગ કહેલ છે.(૨૧/૧૯) १४५८ = = = ગાથાર્થ :- અહીં તથાવિધ ભાવમલની અલ્પતા એ આંતરિક હેતુ છે. જેમ રત્નની કાંતિ વગેરેમાં રત્ન વગેરેના મેલની નિવૃત્તિ અંતરંગ કારણ કહેવાય છે તેમ ઉપરોક્ત વાત સમજવી. (૨૧/૨૦) ટીકાર્થ :- સજ્જનોને -સાધુ-સંતોને પ્રણામ વગેરે કરવામાં આંતરિક હેતુ છે તથાવિધ કર્મસંબંધની १. हस्तादर्शे '...फलख्यावंय.' इति पाठः । स चार्यतः शुद्धोऽपि मूलानुसारेणाऽशुद्धः । २ हस्तादर्शे 'शया' इत्यशुद्धः त्रुटितश्च पाठः । ३. हस्तादर्शे 'सत्प्रण्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे ' तथाभव...' इत्यशुद्धः पाठो मूलानुसारेण । Page #232 -------------------------------------------------------------------------- ________________ • विशदचित्ते सदुपदेशगुणप्रवेशः • १४५९ स्याऽल्पता ( = तथाभावमलाऽल्पता) । ज्योत्स्नादाविव रत्नकान्त्यादाविव रत्नादिमलाऽपगम उच्यते। तत्र मृत्पुटपाकादीनामिवाऽत्र सद्योगादीनां निमित्तत्वेनैवोपयोगादिति भावः १ ।। २० ।। सत्सु सत्त्वधियं हन्त मले तीव्रे लभेत कः । अङ्गुल्या न स्पृशेत् पङ्गुः शाखां सुमहतस्तरोः ॥ २१ ॥ साधुत्वबुद्धिं हन्त तीव्रे प्रबले मले सत्स्वति । सत्सु साधुषु सत्त्वधियं = = = = सद्योगादेरवञ्चकत्वे हेतुमाह - ' हेतु 'रिति । तथाभावमलस्य सहजमलापराभिधानस्य कर्मसम्बन्धयोग्यतालक्षणस्य प्रभूतपुद्गलपरावर्ताऽऽक्षेपकस्य अल्पता = अत्यल्पता एकपुद्गलपरावर्ताधिकसंसारस्थितिसमुच्छेदकारिणी काल- भवितव्यतादिपरिपाक स्वयोग्यतादिलभ्या । अत एवाऽस्यामवस्थितस्योपदेशसाफल्यम् । तदुक्तं कादम्बर्यां अपि अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः ← (का. पृ. १९६ ) इति । यद्यपि प्रतिपुद्गलपरावर्त्तं कर्मबन्धयोग्यता एवञ्चाऽपगमोऽप्यस्याः प्रत्यावर्त्तं सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ।। ← (यो . बिं. १७० ) इति योगबिन्दुवचनात् हीयत एव तन्निमित्ता भावशुद्धिरपि प्रत्यावर्तं जायत एव तथापि तस्या अत्यल्पत्वेन प्रकृतकार्याऽसाधकत्वादिह चरमावर्तकालीनः प्रभूतसहजमलह्रास एवाऽपेक्षितः । तदुक्तं योगदृष्टिसमुच्चये एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत् कार्यं न यत् क्वचित् ।। ← ( यो दृ.स. ३०) इति । अत्र = सत्प्रणामादौ सद्योगादीनां साधुसमागमादीनां निमित्तत्वेनैव = = = = व्यापारसाफल्यात् ।।२१/२० ।। बहिरङ्गहेतुत्वेनैव उपयोगात् व्यतिरेकेणेदमेव समर्थयति- 'सत्सु ' इति । साधुषु साधुत्वबुद्धिं = स्वोपास्यत्वप्रकारकसंवेदनात्मकप्रतीतिं हन्त इति शोचने प्रबले नानापुद्गलपरावर्ताऽऽक्षेपके कर्मबन्धयोग्यतालक्षणे सहजे मले યોગ્યતા સ્વરૂપ ભાવમલની અલ્પતા. રત્ન વગેરેનો કચરો દૂર થવો તે જેમ રત્નની કાંતિ વગેરેમાં અંતરંગ કારણ કહેવાય છે તેમ ઉપરોક્ત વાત સમજવી. રત્નની કાંતિ વગેરેમાં મૃત્યુટપાકાદિ બાહ્ય સાધનો જેમ ફક્ત નિમિત્તરૂપે જ ઉપયોગી થાય છે તેમ સાધુને પ્રણામ વગેરે કરવામાં સાધુનો સમાગમ તો માત્ર બાહ્ય નિમિત્તરૂપે જ ઉપયોગી બને છે. બાકી તેમાં અંતરંગ મુખ્ય કારણ તો આંતરિક ભાવમલની ઓછાશ જ છે. એવો અહીં ગ્રંથકારશ્રીનો આશય છે. (૨૧/૨૦) વિશેષાર્થ :- સાધુ ભગવંતના દર્શન થતાં ધર્માત્મા બે હાથ જોડીને ભાવપૂર્વક મસ્તક ઝૂકાવે તેમાં સાધુનો યોગ બાહ્ય નિમિત્ત છે તથા વંદન કરનારનો ભાવમલ ઘટેલ છે તે અંતરંગ કારણ છે. તેથી અવંચકયોગમાં નવા દીર્ઘતમસ્થિતિવાળા કર્મ બાંધવાની યોગ્યતા ક્ષીણ થવી તે મુખ્ય હેતુ છે.(૨૧/૨૦) *હળુર્કીને સાધુમાં ઉપાસ્યપણાની બુદ્ધિ જન્મે “ ગાથાર્થ :- ભાવમલ તીવ્ર હોય તો સાધુમાં સાધુપણાની બુદ્ધિને કોણ મેળવી શકે ? ખરેખર, પાંગળો માણસ અત્યંત ઊંચા ઝાડની ડાળીને આંગળીથી અડકી ન શકે. (૨૧/૨૧) ટીકાર્થ :- કર્મબંધ થવાની યોગ્યતા જ્યાં સુધી તીવ્રતમ હોય ત્યાં સુધી સાધુ ભગવંતો પ્રત્યે સાધુપણાની બુદ્ધિને કોણ મેળવી શકે ? પ્રબળતમ કર્મબંધયોગ્યતાના લીધે સાધુ ભગવંતમાં સાધુપણાની બુદ્ધિનો લાભ १. हस्तादर्शे 'भावे' इत्यशुद्धः पाठः । २. हस्तादर्शे 'सत्स्वैति' इत्यशुद्धः पाठः / Page #233 -------------------------------------------------------------------------- ________________ १४६० • सहजमलहानौ प्रतिपन्नधर्मनिर्वाहः • द्वात्रिंशिका-२१/२२ कर्मबन्धयोग्यतालक्षणे' सति को लभेत ? ततो लाभशक्तेरयोगान्न कोऽपीत्यर्थः । अगुल्या पगुः सुमहतस्तरोः शाखां न स्पृशेत्, तत्प्राप्तिनिमित्तस्योच्चत्वस्याऽऽरोहशक्तेर्वाऽभावात्, 'तद्वत्प्रकृतेऽपि भावनीयम् ।।२१।। वीक्ष्यते स्वल्परोगस्य चेष्टा चेष्टाऽर्थसिद्धये । स्वल्पकर्ममलस्याऽपि तथा प्रकृतकर्मणि ।।२२।। वीक्ष्यत इति । स्वल्परोगस्य = मन्दव्याधेः चेष्टा राजसेवादिप्रवृत्तिलक्षणा चेष्टा अर्थस्य कुटुम्बपालनादिलक्षणस्य सिखये = निष्पत्तये (= अर्थसिद्धये) 'वीक्ष्यते । न तु तीव्ररोगस्येव प्रत्यपायाय । स्वल्पकर्ममलस्याऽपि पुंसः तथा प्रकृतकर्मणि योगबीजोपादानलक्षणे । ईदृशस्यैव स्वप्रतिपन्ननिर्वाहक्षमत्वात् ।।२२।। = भावमले सति को लभेत ? तदुक्तं योगदृष्टिसमुच्चयेऽपि → नास्मिन् घने यतः सत्सु तत्प्रतीतिर्महोदया । किं सम्यग् रूपमादत्ते कदाचिद् मन्दलोचनः ?।। 6 (यो.दृ.स.३६) इति । 'अस्मिन् = सहजभावमले' इति पूर्वमपि (पृ.६८६) दर्शितमिहानुसन्धेयम् । प्रकृते च → अन्त्ये परावर्त्त इमां च दृष्टिं कल्याणरूपां लभते सुभागः । हेतुः परो भावमलाऽल्पताऽत्र घने मले नो सति सत्त्वबुद्धिः ।। - (अ.तत्त्वा.३/८६) इति अध्यात्मतत्त्वालोककारिका प्रागुक्ता(पृ.१३८४)अत्राऽनुसन्धेया ।।२१/२१ ।। ___अन्वयेन प्रकृतमेवोपोबलयति- 'वीक्ष्यत' इति । मन्दव्याधेः = क्षीणप्रायरोगस्य अत एव रोगविकाराऽबाधितस्य पुरुषस्य । ईवृशस्यैव = स्वल्पसहजभावमलस्यैव पुरुषस्य स्वप्रतिपन्ननिर्वाहक्षमत्वात् = धृति-श्रद्धादिधर्मयोनिप्रभावतः स्थूलाऽकार्यवृत्तिनिरोधेन स्वाऽङ्गीकृत-साधुप्रणामादियोगबीजदान-शीलादिधर्मपरिपालनसमर्थत्वात् । तदुक्तं योगदृष्टिसमुच्चये → अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध्यर्थं धृत्यैवाऽयं तथा हिते ।। (यो.दृ.स. ३७) इति । प्रकृते च भवमहाव्याधिगृहीतो जन्मादिमहावेदनया पीड्यमानः समापन्ननिर्वेदो गवेषयित्वा भावतः कुशलवैद्यं सर्वज्ञं થવાની શક્તિનો મેળાપ ન થવાથી તેવી અવસ્થામાં કોઈ પણ જીવને સાધુ ભગવંતના દર્શન થવા છતાં તેમાં ઉપાય તરીકેની બુદ્ધિ થઈ શકતી નથી. ખરેખર અત્યંત ઊંચા ઝાડની શાખાને પાંગળો માણસ આંગળીથી અડકી ન શકે. કારણ કે તે ઊંચી ડાળીને પકડવામાં નિમિત્તભૂત ઊંચાઈ કે ઝાડ ઉપર ચઢવાની શક્તિ તે બટકા-પાંગળા માણસ પાસે નથી. તેની જેમ પ્રસ્તુતમાં પણ વિચારવું.(૨૨/૨૧) ગાથાર્થ :- જેને રોગ મંદ થયો હોય તેની પ્રવૃત્તિ ઈષ્ટ અર્થની પ્રાપ્તિ માટે દેખાય છે તેમ પ્રસ્તુત કાર્યમાં પણ સ્વલ્પ કર્મમેલવાળા જીવની પ્રવૃત્તિ સમજવી. (૨૧/૨૨) ટીકાર્થઃ- જે માણસનો રોગ મંદ પડેલો હોય તે માણસની રાજસેવા વગેરે પ્રવૃત્તિસ્વરૂપ ચેષ્ટા કુટુંબના પાલન-પોષણસ્વરૂપ ઈષ્ટ પ્રયોજનની નિષ્પત્તિ માટે સમર્થ બને તેમ દેખાય છે. પરંતુ તીવ્ર રોગવાળા માણસની નોકરી વગેરે પ્રવૃત્તિ તો (રોગ વધારવા દ્વારા કુટુંબને ખર્ચ કરાવવાથી) નુકશાન માટે પુરવાર થાય છે. તેમ જ જીવનો કર્મમળ સ્વલ્પ થયો છે તેને યોગબીજનું ગ્રહણ કરવામાં થતી પ્રવૃત્તિ ઈષ્ટ પ્રયોજનની નિષ્પત્તિ માટે થાય છે. કારણ કે આવો હળુકર્મી જીવ જ પોતે સ્વીકારેલ પ્રતિજ્ઞાનો નિર્વાહ કરવામાં સમર્થ છે.(૨૧/૨૨) १.हस्तादर्श' तालालक्षणे' इत्यशुद्धः पाठः। २.हस्तादर्श '..शक्तेरको..' इति त्रुटितः पाठः । ३.हस्तादर्श ‘सुमहस्त.' इति त्रुटितः पाठः । ४.हस्तादर्श 'तकृतेऽपि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'तप्रतुपि' इत्यशुद्धः पाठः । ५.हस्तादर्श '..येक्ष्यते' इति त्रुटितः पाठः । Page #234 -------------------------------------------------------------------------- ________________ • चरमयथाप्रवृत्तकरणव्यवस्थोपदर्शनम् १४६१ यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वाऽऽसत्तितो विदुः ।। २३ ।। यथेति । यथाप्रवृत्तिकरणे चरमे पर्यन्तवर्तिनि च ईदृशी = योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका स्थितिः = स्वभावव्यवस्था | अपूर्वस्य = अपूर्वकरणस्य आसत्तितः तदुपदेशसमवस्थितं वा गुरुं निवेद्य शरणागतरुग्णत्वेनाऽऽत्मानं, तद्वचनेन प्रतिपन्नः सर्वदुःखनिवारक्षमां जिननमस्कार तपआदिकां सत्क्रियां, बाह्यवेदनया बाध्यमानोऽपि महामोहव्याधिना मुच्यमानः, स्वान्तःसमुपलब्धाऽनुकम्पा-पापभीरुतादिसमुपजनितस्वास्थ्यसुखो बाह्यदुःखमगणयन् सङ्क्लेशव्याधिना अविमुक्तोऽपि कुशलवैद्यवचनानुपालनेन सञ्जाततद्विमोक्षनिश्चयमतिः दार्त्स्न्येन भुवनगुरुप्रभृतिगोचरकुशलचित्तादिलक्षणयोगबीजान्युपादत्ते मित्रायां दृष्टौ वर्तमानो योगी । ततश्च गुणविकासलक्षणेष्टार्थसिद्धिरपि स्वभूमिकाऽनुसारेण ध्रुवैवाऽवगन्तव्येत्यभिप्रायः ।। २१/२२ ।। एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाह- 'यथे 'ति । यथाप्रवृत्तकरणे पूर्वं ( द्वा. द्वा.१५/७ भाग-४ पृ.१०१५) व्यावर्णितस्वरूपे पर्यन्तवर्तिनि चरमावर्त्तकालीने योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका जिनगोचरकुशलचित्तादिलक्षणसंशुद्धाऽमोघयोगबीजपरिणमनाऽन्तरङ्गहेतुभूतस्वल्पसहजभावमलत्व-तथाभव्यत्वपरिपाकादिव्यवस्थापिका स्वभावव्यवस्था = शास्त्रादिसिद्धाऽऽत्मस्वभावमर्यादा । एतेनोत्कृष्टग्रन्थिदेशस्थितिकाऽभव्ये चरमयथाप्रवृत्तकरणापत्तिः निरस्ता । न ह्यभव्यस्य चरमावर्तकाल - स्वल्पसहजमलत्वतथाभव्यत्वपरिपाकादयः सम्भवन्ति । अत एवोक्तं योगदृष्टिसमुच्चये यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ।। ← (यो. दृ.स. ३८) इति । यद्यपि आवश्यक निर्युक्तिवृत्तौ श्रीहरिभद्रसूरिभिः यथैव प्रवृत्तं = यथाप्रवृत्तं तच्चाऽनादि ← ( आ.नि. १०६ वृ.) इति व्याख्यातं, विशेषावश्यकभाष्यवृत्तौ च श्रीहेमचन्द्रसूरिभिः अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविशेषः यथाप्रवृत्तकरणम् ← (वि. आ. भा. १२०२ वृत्ति) इति व्याख्यातमिति यथाप्रवृत्तकरणमनादिकालप्रवृत्तमेव नैगमनयानुसारेणेति तन्मते चरमाऽचरमयथाप्रवृत्तकरणाभ्युपगमो नैव सम्भवति । एतेन जीवस्य अनादिमता यथाप्रवृत्तसंज्ञेन करणेन कथिञ्चद् घर्षणघूर्णनन्यायेन... ← ( उप. भ. प्र.भाग - १ प्रस्ताव - १ / पीठबन्ध - पृ. ४४ ) इत्यादि उपमितिभवप्रपञ्चायाः कथाया वचनमपि व्याख्यातम् । न च सप्ततिकोटाकोटीसागरोपमस्थितिककर्मबन्धकालेऽनादिकालादारब्धमपि यथाप्रवृत्तकरणं न सम्भवतीति विच्छिद्य विच्छिद्य यथाप्रवृत्तकरणप्रवृत्तिः स्वीकार्येति वाच्यम्, प्रकृष्टबन्धकालेऽपि कर्मनिर्जराया जायमानत्वेन कारणविधया तादृशाध्यवसायलक्षणयथाप्रवृत्तकरणसिद्धेः, एकस्याऽप्यध्यवसायस्य जिननामादिपुण्यप्रकृति- केवलज्ञानावरणादिध्रुवबन्धिपापकर्मप्रकृतिबन्धकत्ववत् उत्कृष्टबन्ध - स्वल्पनिर्जराजनकत्वे बाधकाऽभावात् । एतेन अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् ← (वि. आ.भा. १२०३ ) इति विशेषावश्यकभाष्य* ચરમયથાપ્રવૃત્તરણ અપૂર્વ જ છે ગાથાર્થ :- ચરમ યથાપ્રવૃત્તકરણમાં જીવની આવી સ્થિતિ હોય. અપૂર્વકરણની નજીક હોવાના કારણે પરમાર્થથી આ ચરમ યથાપ્રવૃત્તકરણ અપૂર્વ જ છે- એમ યોગવેત્તાઓ જાણે છે.(૨૧/૨૩) ટીકાર્થ ઃ- છેલ્લા યથાપ્રવૃત્તકરણમાં સંશુદ્ધ યોગબીજનું ગ્રહણ કરવામાં નિમિત્ત બને તેવા હળુકર્મીપણાની નિયામક એવી સ્વભાવની વ્યવસ્થા હોય છે. અપૂર્વકરણની નજીક હોવાથી ગ્રંથિભેદસ્વરૂપ ફળમાં કોઈ વિસંવાદ થવાની શક્યતા રહેતી નથી. માટે પરમાર્થથી ચરમ યથાપ્રવૃત્તિકરણ અપૂર્વ જ છે. – એમ યોગના જાણકારો માને = = = • = Page #235 -------------------------------------------------------------------------- ________________ १४६२ चरमयथाप्रवृत्तकरणोत्कृष्टकालमानमीमांसा द्वात्रिंशिका - २१/२४ सन्निधानात् (= अपूर्वाऽऽसत्तितः) फलव्यभिचारायोगात् इदं चरमं यथाप्रवृत्तकरणं तत्त्वतः = परमार्थतः । अपूर्वमेव विदुः = जानते योगविदः, यत उक्तं- “ अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति` योगविदो विदुः " ( यो दृ.स. ३९ ) ।।२३।। प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ।। २४ ।। प्रवर्तते इति । यद् इह जिनप्रवचने गुणस्थानपदं मिथ्यादृशि = मिथ्यादृष्टौ पुंसि प्रवर्त = मलधारवृत्तिवचनमपि व्याख्यातम्, विचित्रतया नैगमस्य बहुभेदत्वात् सामान्यग्राहकं नैगमविशेषं पुरस्कृत्य सैद्धान्तिक यथाप्रवृत्तकरणस्याऽनादिकालप्रवृत्तत्वसम्भवात् तथापि प्रकृते विशेषग्राहकव्यवहारनयाभिप्रायतः चरमयथाप्रवृत्तकरणं बोध्यम् । इदञ्च अपूर्वकरणस्य ग्रन्थिभेदफलकस्य सन्निधानात् = व्यवहारनयाऽभिप्रायेण एक-व्यादिभवग्रहणादारभ्य प्रतिबन्धकबाहुल्ये उत्कर्षतो देशोनपुद्गलावर्तलक्षणाद्, निश्चयनयाऽभिप्रायेण चाऽन्तर्मुहूर्त्तलक्षणात् सान्निध्यात् परमार्थतः अपूर्वमेव । चरमयथाप्रवृत्तकरणकालो निश्चयतोऽन्तर्मुहूर्त्तमात्रं । इदञ्च कर्मग्रन्थिकमतम्। परिस्थूल व्यवहारतश्चोत्कृष्टः स किञ्चिदूनैकपुद्गलपरावर्तलक्षणः । तथाविधकालक्षेपसहिष्णुतया परिस्थूलव्यवहारनयस्त्वतीतानन्तपुद्गलपरावर्तापेक्षयोत्कृष्टतः किञ्चिदुनैकपुद्गलपरावर्तमानकाललक्षणं चरमयथाप्रवृत्तकरणारम्भाऽपूर्वकरणव्यवधानं सन्निधानरूपेणैवाऽङ्गीकरोति । अत एव चरमावर्तिनो जीवस्य मुक्तिमप्यतीवाऽऽसन्नामेवाऽसौ मन्यते । तदुक्तं योगबिन्दौ आसन्न चेयमस्योच्चैश्चरमावर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन ।। ← (यो . बिं. १७६) इति । व्यक्तगुणादिपरिणामग्राहकः शुद्धव्यवहारनयस्तु व्याख्याप्रज्ञप्तिदर्शितरीत्या (श.१४/उ.२१/सू.७१२) उत्कर्षतो निरन्तरदेव-मनुजभवग्रहणकालवत् प्रज्ञापनादर्शितरीत्या (१८/सू.२३७/पृ.३८३) पुरुषवेदकालवद् वा चरमयथाप्रवृत्तकरणकालं उत्कर्षतः सङ्ख्यातभवव्यापि सागरोपमशतपृथक्त्वलक्षणमङ्गीकरोति । एतेन ग्रन्थिदेशे वर्तमानो भव्योऽभव्यो वा, स च तत्र सङ्ख्येयं असङ्ख्येयं वा कालं तिष्ठति ← (बृ.क. भा. १०४वृत्ति) इति बृहत्कल्पभाष्यवृत्तिवचनं व्याख्यातम्, तस्य उत्कर्षतः सागरोपमशतपृथक्त्वलक्षणाऽसङ्ख्येयकालमानयथाप्रवृत्तकरणप्रतिपादनपरत्वादित्यस्माकमाभाति । फलव्यभिचाराऽयोगात् = ग्रन्थिभेदलक्षणं यदपूर्वकरणफलं तद्विसंवादविरहात् कारणात् चरमं यथाप्रवृत्तकरणं नैश्चयिकं व्यावहारिकञ्च परमार्थतः प्रयोजननिष्पत्तिलक्षणं परमार्थमाश्रित्य अपूर्वमेव अपूर्वकरणमेव अशुद्धनैगमनयाऽभिमतप्रस्थकोदाहरणेन इति जानते योगविदः । अत्र योगदृष्टिसमुच्चयसंवादमाह- ‘अपूर्वाऽऽसन्ने’ति। यथोक्तं अध्यात्मतत्त्वालोकेऽपि यथाप्रवृत्तौ करणेऽन्त्य ईदृग् आसत्तिमद्ग्रन्थिभिदः स्वरूपम्। अपूर्वतां तस्य यथाप्रवृत्तेस्ततस्तदासन्नतया वदन्ति ।। ← ( अ तत्त्वा.३/८८) । ।२१/२३ । । इहैव गुणस्थानयोजनामाह- 'प्रवर्तत' इति । यद् = यस्मात् कारणाद् यत्र यत्पदप्रवृत्तिनिमित्तं છે. કારણ કે યોગદૃષ્ટિસમુચ્ચયમાં જણાવેલ છે કે ‘અપૂર્વકરણની નજીક હોવાથી ફળપ્રાપ્તિમાં કોઈ વિસંવાદ ન હોવાથી ચરમયથાપ્રવૃત્તિકરણ ૫૨માર્થથી અપૂર્વ જ છે – એવું યોગવેત્તાઓ માને છે.’(૨૧/૨૩) ગાથાર્થ :- અહીં મિથ્યાદષ્ટિમાં ગુણસ્થાનશબ્દ પ્રવર્તે છે. ખરેખર ‘ગુણસ્થાન’ શબ્દના યોગાર્થની સંગતિ મિત્રાદૃષ્ટિમાં જ સંગત થઈ શકે છે. (૨૧/૨૪) ટીકાર્થ :- જિનશાસનમાં ‘ગુણસ્થાનક’ એવો શબ્દ સૌપ્રથમ પ્રસ્તુત મિથ્યાર્દષ્ટિ જીવમાં અસ્ખલવૃત્તિવાળા = १. हस्तादर्शे 'लयतिचारायोगात्' इत्यशुद्धः पाठः । २ हस्तादर्शे 'पैदमिति' इत्यशुद्धः पाठः । = Page #236 -------------------------------------------------------------------------- ________________ मित्रादृष्टौ गुणस्थानकपदप्रवृत्तिनिमित्तसत्त्वम् = अस्खलद्वृत्ति' प्रयोगविषयीभवति । तस्य = गुणस्थानपदस्य नूनं = निश्चितं अस्यां त्रायां दृष्टौ अन्वर्थयोजना = योगाऽर्थघटना उपपद्यते । सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्याऽस्यामेवोपपत्तेः । तदुक्तं हरिभद्रसूरिभिः- “प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः || ” ( यो दृ.स. ४० ) इति ।। २४ ।। • = = • १४६३ वर्तते तत्रैवाऽस्खलद्वृत्त्या तत्पदं प्रयुज्यते शिष्टैः तस्मात् कारणात् जिनप्रवचने गुणस्थानपदं मिथ्यादृष्टौ पुंसि अस्खलद्वृत्तिप्रयोगविषयीभवति शक्यार्थगोचरसंशय-बाधाऽसम्भवादिप्रयुक्तस्खलनशून्यवृत्ति शाली यः प्रयोगः तद्गोचरीभवति । न चैवं सत्यभव्य-दूरभव्य- जातिभव्य सकृद्बन्धकादिष्वप्यस्खलद्वृत्त्या गुणस्थानपदप्रयोगापत्तिर्दुर्वारा, तेषामपि मिथ्यादृष्टित्वाऽविशेषादिति शङ्कनीयम्, यतो निश्चितं मिथ्यादृष्टेः मित्रायां दृष्टौ उत्पन्नायां सत्यामेव गुणस्थानपदस्य योगाऽर्थघटना = अवयवलभ्यार्थसम्बन्धः उपपद्यते सङ्गच्छते। गुणस्थानपदप्रवृत्तिनिमित्तस्य सत्प्रणामादियोगबीजोपादानगुणभाजनत्वस्य = साधुनमस्काराद्यवञ्चकयोगबीजपरिणमनलक्षणगुणयोग-क्षेम-संवर्धन- संशोधनाद्यतिशयस्य अस्यां = मित्रादियोगदृष्टावेव उपपत्तेः । एवकारेण ओघदृष्टिव्यवच्छेदः कृतः न तु तारादिदृष्टित्रितयव्यवच्छेद इति ध्येयम् । = तदुक्तं हरिभद्रसूरिभिः योगदृष्टिसमुच्चये- 'प्रथममि 'ति । अस्य वृत्तिरेवम् प्रथमं आद्यं यद् गुणस्थानं मिथ्यादृष्ट्याख्यं सामान्येनोपवर्णितं आगमे 'मिच्छद्दिट्ठी सासायणाइ' (कर्मस्तव - प्राचीनकर्मग्रन्थ२) इति वचनात् अस्यां तु तदवस्थायां इति अस्यामेव मुख्यं = निरुपचरितम् । ‘कुतः ?” इत्याहअन्वर्थयोगतः = एवङ्गुणभावेन गुणस्थानोपपत्तेः ← ( यो दृ.स.४० वृत्ति) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि चतुर्दशोक्तानि जिनागमे गुणस्थानानि तत्र प्रथमं निगद्यते । समागतस्य प्रथमामिमां दृशं शास्त्रे तु सामान्यत एव वर्णितम् ।। ← ( अ. तत्त्वा.३/८८) इति ।। २१/२४ ।। = मि શબ્દપ્રયોગનો વિષય બને છે. કારણ કે વાસ્તવિકતા એ છે કે ગુણસ્થાનક શબ્દના યોગાર્થની = અવયવલભ્ય અર્થની મિત્રાદૃષ્ટિમાં રહેલ જીવમાં યુક્તિથી સંગતિ થઈ શકે છે. ગુણસ્થાન એટલે ગુણનું ભાજન. સાધુસંતને પ્રણામ કરવા વગેરે સ્વરૂપ સંશુદ્ધ યોગબીજને સ્વીકારવાનો ગુણ મિત્રાદૃષ્ટિમાં જ રહેલા જીવમાં સંગત થઈ શકે છે. તેથી જ શ્રીહરિભદ્રસૂરિજીએ યોગદૃષ્ટિસમુચ્ચયમાં જણાવેલ છે કે “જે પ્રથમ ગુણસ્થાન શાસ્ત્રમાં સામાન્યથી વર્ણવેલ છે તે મિત્રાદષ્ટિ અવસ્થામાં જ મુખ્યતયા સંગત થાય છે. કારણ કે તે અવસ્થામાં 'गुएास्थान' शब्दनो व्युत्पत्तिसम्य अर्थ विद्यमान होय छे.” (२१/२४) વિશેષાર્થ ઃ- ગુણોનું સ્થાન તે ગુણસ્થાન કહેવાય. મતલબ કે આત્મગુણોના યોગ-ક્ષેમ-વૃદ્ધિ-શુદ્ધિનું ભાજન બને તેવી ભૂમિકા ગુણસ્થાન કહેવાય. ‘ગુણસ્થાન’ શબ્દની વ્યુત્પત્તિ દ્વારા મળી શકે તેવો આ અર્થછે. મિથ્યાદષ્ટિ ગુણસ્થાન શબ્દનો અર્થ મિત્રાદૃષ્ટિમાં રહેલા જીવમાં વાસ્તવિક રીતે લાગુ પડી શકે છે. તેની દૃષ્ટિ મિથ્યાત્વમોહનીયકર્મના ઉદયથી ગ્રસ્ત હોવાથી તે મિથ્યાદષ્ટિ છે. તદુપરાંત યોગબીજને ગ્રહણ કરવાનો ગુણ પણ તેમાં યોગ-ક્ષેમ-વૃદ્ધિ-શુદ્ધિને પ્રાપ્ત કરી રહેલ છે. માટે મિથ્યાર્દષ્ટિ હોવા છતાં વિના ખચકાટે ગુણસ્થાનક શબ્દનો પ્રયોગ સંગત થઈ શકે છે. અભવ્ય જીવ, દૂરભવ્ય જીવ પણ મિથ્યાર્દષ્ટિછે. પરંતુ તેઓ યોગબીજગ્રહણ વગેરે સ્વરૂપ ગુણને ધારણ કરતા ન હોવાથી પરમાર્થથી તેઓ ગુણસ્થાનમાં રહેતા નથી. તેથી અભવ્ય કે १. मुद्रितप्रतौ ...त्तियोग... ' इत्यशुद्धः पाठः । Page #237 -------------------------------------------------------------------------- ________________ १४६४ • व्यक्तदुष्टधियोऽतिदुष्टता • द्वात्रिंशिका-२१/२५ व्यक्तमिथ्यात्वधीप्राप्तिरप्यन्यत्रेयमुच्यते । घने मले विशेषस्तु व्यक्ताऽव्यक्तधियोर्नु कः ।।२५।। ____ व्यक्तेति । अन्यत्र = ग्रन्थान्तरे व्यक्तमिथ्यात्वधीप्राप्तिः (अपि) मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वेन इयं = मित्रा' दृष्टिरेव उच्यते, व्यक्तत्वेन तत्राऽस्या एव ग्रहणात् । घने = तीव्र मले तु = सति नु इति वितर्के व्यक्ताऽव्यक्तयोधियोः को विशेषः ? दुष्टाया धियो व्यक्ताया अव्यक्ताऽपेक्षया प्रत्युताऽतिदुष्टत्वान्न कथञ्चिद्गुणस्थानत्वनिबन्धनत्वमिति भावः । अत्रैवाऽन्यमतमाह- 'व्यक्ते'ति । व्यक्तत्वेन तत्र = ग्रन्थान्तरे गुणस्थानकक्रमारोहादौ अस्याः = मित्राया एव ग्रहणात् । प्रभूतसहजमलहासादिना मित्रादिदृष्टिचतुष्कस्थानीयव्यक्तमिथ्यात्वाऽनङ्गीकारे तु तीव्र मले = सहजभावमले सति व्यक्ताऽव्यक्तयोः धियोः = मिथ्यात्वधियोः यथाक्रमं भव्याऽभव्यगतयोः को विशेषः स्यात् ? येनाऽभव्यगताऽव्यक्तमिथ्यात्वधियो मुख्यतया मिथ्यात्वगुणस्थानकपदप्रवृत्तिनिमित्तता न भवति, भवति च भव्यसंज्ञिगतव्यक्तमिथ्यात्वधियः तथात्वमिति । ततश्च मित्रादिदृष्टिचतुष्टयभिन्नव्यक्तमिथ्यात्वाऽङ्गीकारे तस्य मिथ्यात्वगुणस्थानपदप्रवृत्तिनिमित्तत्वं न सम्भवति । न चाऽनादिनिगोदादिगताऽभव्यनिष्ठाऽव्यक्तमिथ्यात्वविलक्षणतया व्यक्तमिथ्यात्वधियो गुणस्थानपदप्रवृत्तिनिमित्तता स्यादिति वाच्यम्, दुष्टाया धियो व्यक्तायाः = अचरमावर्तवर्तिसंज्ञिभव्यजीवगतव्यक्तमिथ्यात्वदोषग्रस्तायाः सत्याः अव्यक्ताऽपेक्षया = निगोदादिगताऽभव्यजीवनिष्ठाऽव्यक्तमिथ्यात्वदोषग्रस्तमत्यपेक्षया प्रत्युत अतिदुष्टत्वात् न कथञ्चित् = केनाऽपि प्रकारेण गुणस्थानत्वनिबन्धनत्वं = गुणस्थानपदप्रवृत्तिनिमित्तत्वं सम्भवति । प्रत्युत दोषस्थानपदप्रवृत्तिनिबन्धनत्वमेव स्यात् । एतेन → लोइअमिच्छत्तं पुण सरूवभेएण हुज्ज चउभेअं । अभिगहिअमणभिगहिअं संसइअं तह अणाभोगं ।। तत्थ वि जमणाभोगं अव्वत्तं सेसगाणि वत्ताणि । चत्तारि वि जं णियमा सन्नीणं हुंति भव्वाणं ।। (वि.श. ) इति विधिशतके यदुक्तं तनिरस्तं वेदितव्यम्, अभव्यानां व्यक्तमिथ्यात्वाऽनभ्युपगमस्य धर्मपरीक्षादौ (ध.प.गा.९) महता प्रबन्धेन निरासाच्च । અચરમાવર્તી જીવોમાં મિથ્યાત્વ ગુણસ્થાનક શબ્દનો પ્રયોગ ઔપચારિક સમજવો.(૨૧/૨૪) ૦ વ્યક્ત મિથ્યાત્વ બુદ્ધિની વિચારણા હ ગાથાર્થ - અન્યત્ર વ્યક્ત મિથ્યાત્વબુદ્ધિની પ્રાપ્તિ પણ આ મિત્રા દૃષ્ટિ જ કહેવાય છે. કર્મનો કચરો ગાઢ હોય તો વ્યક્તિ અને અવ્યક્ત બુદ્ધિમાં શું ફરક પડી શકે ? (૨૧/૨૫) . ટીકાર્ય :- અન્ય ગ્રંથમાં “મિથ્યાત્વગુણસ્થાનક' શબ્દના વ્યવહારની પ્રવૃત્તિનું નિમિત્ત વ્યક્તમિથ્યાત્વબુદ્ધિની પ્રાપ્તિ કહેવાય છે. ત્યાં પણ આ મિત્રાદષ્ટિ જ સૂચિત કરવામાં આવેલ છે. કારણ કે ત્યાં વ્યક્તરૂપે મિત્રાદષ્ટિ જ ગ્રહણ કરવામાં આવેલ છે. ખરેખર કર્મમળ ગાઢ હોય તો વ્યક્ત અને અવ્યક્ત મિથ્યાત્વબુદ્ધિમાં શું તફાવત પડી શકે ? ઊલટું અવ્યક્ત મિથ્યાત્વદોષગ્રસ્ત બુદ્ધિ કરતાં વ્યક્ત એવી મિથ્યાત્વદોષગ્રસ્ત બુદ્ધિ વધુ દુષ્ટ હોવાના લીધે કોઈ પણ રીતે ગુણસ્થાનકપણાનું નિમિત્ત ન જ બની શકે. એવો અહીં આશય રહેલો છે. અથવા તો નૈગમનય વિવિધ સ્વરૂપવાળો હોવાના લીધે તેના અનેક ભેદ પડે છે. તેથી નૈગમનયના १. हस्तादर्श 'मिथ्या' इति पाठः । सः चिन्त्यः । Page #238 -------------------------------------------------------------------------- ________________ • अभव्यानां व्यक्तमिथ्यात्वाभावव्यवच्छेदः • १४६५ विचित्रतया 'नैगमस्य बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन वाऽन्यत्र तथाऽभिधानमिति परिભાવનીય સૂરિમિઃ IIII नन्वेवं सति → अदेवागुर्वधर्मेषु या देवगुरुधर्मधीः । तन्मिथ्यात्वं भवेद् व्यक्तमव्यक्तं मोह-लक्षणम् ।। अनाद्यव्यक्तमिथ्यात्वं जीवंऽस्त्येव सदा परम् । व्यक्तमिथ्यात्वधीप्राप्तिर्गुणस्थानतयोच्यते ।। ← (गुण.क्र.६/ ७) इति गुणस्थानकक्रमारोहे रत्नशेखरसूरिभिः यदुक्तं तद् विरुध्येत इति चेत् ? अत्रो - च्यते, पारमेश्वरप्रवचनमनन्तनयसङ्कुलम् । तत्राऽपि अन्योऽन्यगुण - प्रधानभूतभेदप्रवणो नैगमः ← (प्र.न. त. ७/५) इति प्रमाणनयतत्त्वरहस्ये श्रीगुणरत्नसूरिदर्शितो नैगमनयस्तूपचाराऽनुपचार- शुद्धाऽशुद्धोपसर्जना-ऽनुपसर्जनपराऽपर-सामान्योभय-विशेषग्रहणप्रवणतया प्रस्थक- वसति-निलयनाद्युदाहरणप्रसिद्धः भूरिभेदः । अत एव विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरिभिः नैगमाधिकारेन एकपरिच्छेदः किन्तु विचित्र - परिच्छेदः ' ૮ (વિ.ગા.મા.૨૧૮૬ .) ત્યુત્તમ્ । તવુń પ્રમાળનયતત્ત્વાનોાતારે પિ → ધર્મયોઃ ધર્મિળો: धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ← (प्र.न.त. ७/७) इति । इत्थञ्च विचित्रतया नैगमस्य नयस्य शुद्धाऽशुद्धादिरूपेण बहुभेदत्वात् तद्भेदविशेषाऽऽश्रयणेन नैगमनयविशेषाऽवलम्बनेन वा अन्यत्र = गुणस्थानकक्रमारोहादौ तथाभिधानं = व्यक्तमिथ्यात्वधियो गुणस्थानपदप्रवृत्तिनिमित्तत्वाऽभिधानं सङ्गच्छते, न त्वभव्यानां व्यक्त - मिथ्यात्वाऽभावप्रतिपादकतया इति व्यक्तं तद्वृत्तौ इति परिभावनीयं सूरिभिः । । २१/२५।। કોઈક ચોક્કસ પ્રકારનો આશ્રય કરીને અન્યગ્રંથમાં વ્યક્ત મિથ્યાત્વબુદ્ધિની પ્રાપ્તિને મિથ્યાત્વ ગુણસ્થાનક શબ્દપ્રયોગના નિમિત્તરૂપે જણાવેલ હોય તેવું પણ સંભવી શકે. આ બાબતમાં આચાર્ય ભગવંતોએ ગંભીરતાથી વિચારણા કરવી - એવો નિર્દેશ ગ્રંથકારશ્રીએ કરેલ છે. (૨૧/૨૫) = -- વિશેષાર્થ :- મિથ્યાત્વના પાંચ પ્રકાર છે. (૧) અનાભોગ, (૨) સાંયિક, (૩) આભિગ્રહિક, (૪) અનાભિગ્રહિક, (૫) આભિનિવેશિક. તેમાં પ્રથમ અનાભોગ મિથ્યાત્વ અવ્યક્ત હોય છે તથા બાકીના ચાર મિથ્યાત્વ વ્યક્ત મિથ્યાત્વ હોય છે. વ્યક્ત મિથ્યાત્વ માત્ર સંજ્ઞી પંચેન્દ્રિય ભવ્ય જીવને જ હોય છે. આ પ્રમાણેનો મત વિધિશતક ગ્રંથમાં ઉપલબ્ધ થાય છે. ગુણસ્થાનક મારોહ ગ્રંથમાં પણ વ્યક્તમિથ્યાત્વબુદ્ધિની પ્રાપ્તિને મિથ્યાત્વગુણસ્થાનકરૂપે શ્રીરત્નશેખરસૂરિજી મહારાજે જણાવેલ છે. આ બાબતમાં મહોપાધ્યાયશ્રી યશોવિજયજી મહારાજનું મંતવ્ય એવું છે કે વ્યક્તમિથ્યાત્વબુદ્ધિની પ્રાપ્તિ એટલે મિત્રાદૃષ્ટિ સમજવી. આવું માનવામાં આવે તો તે વાત બરાબર સંગત થઈ શકે. મિત્રાદષ્ટિ કરતાં ભિન્નરૂપે વ્યક્તમિથ્યાત્વબુદ્ધિ માન્ય કરવામાં આવે તો અચરમાવર્તમાં રહેલા ભવ્ય જીવમાં રહેલી વ્યક્તમિથ્યાત્વબુદ્ધિમાં અને અભવ્યજીવમાં રહેલી અવ્યક્તમિથ્યાત્વબુદ્ધિમાં શું ફરક પડી શકે ? કે જેના લીધે અભવ્યને ગુણસ્થાનકની બહાર અને અચરમાવર્તી ભવ્ય જીવને ગુણસ્થાનકની અંદર ગણી શકાય. અર્થાત્ નિગોદાદિવર્તી અભવ્ય જીવની અવ્યક્તમિથ્યાત્વબુદ્ધિ કરતાં અચરમાવર્તી સંજ્ઞી ભવ્ય જીવની વ્યક્તમિથ્યાત્વની બુદ્ધિ વધુ ભયંકર હોવાથી વ્યક્ત મિથ્યાત્વબુદ્ધિની પ્રાપ્તિ ગુણસ્થાનકપણામાં કોઈ પણ રીતે નિમિત્ત બની જ ન શકે. તેમ છતાં જિનપ્રવચન સર્વનયાત્મક છે. તેમાં પણ નૈગમનયના તો ઢગલાબંધ ભેદ-પ્રભેદ છે. તેથી ગુણસ્થાનક ક્રમારોહ ગ્રંથમાં વ્યક્તમિથ્યાત્વબુદ્ધિની પ્રાપ્તિને મિથ્યાત્વગુણસ્થાનક શબ્દના પ્રયોગનું પ્રવૃત્તિનિમિત્ત બતાવેલ છે તે અમુક પ્રકારના નૈગમનયના ચોક્કસભેદને લક્ષમાં રાખીને કહેલું હોય શ્. મુદ્રિતપ્રતો ‘નિયમ...' ત્યશુદ્ધ: પાઠ: I Page #239 -------------------------------------------------------------------------- ________________ १४६६ • स्वल्पमपि धर्मस्य त्रायते महतो भयात् • द्वात्रिंशिका -२१/२८ 'यमः सद्योगमूलस्तु रुचिवृद्धिनिबन्धनम् । शुक्लपक्षद्वितीयाया योगश्चन्द्रमसो यथा ।। २६ ।। उत्कर्षादपकर्षाच्च शुद्ध्यशुद्धयोरयं गुणः । मित्रायामपुनर्बन्धात् कर्मणां संप्रवर्तते ।। २७ ।। गुणाऽऽभासस्त्वकल्याणमित्रयोगेन कश्चन । अनिवृत्ताऽऽग्रहत्वेनाऽभ्यन्तरज्वरसन्निभः ।। २८ ।। अहिंसादियमस्योपकारकत्वमाह - 'यम' इति । यथा शुक्लपक्षद्वितीयायाः योगः चन्द्रमसो रुचि - वृद्धिनिबन्धनं प्रथमभावेन किरणाऽभिवृद्धिनिमित्तं तथा मित्रायां सद्योगमूलस्तु = सद्योगावञ्चकाद्युपहित एव यमः अहिंसादिगोचर इच्छादिभेदभिन्नो योगिनो रुचिवृद्धिनिबन्धनं = हेयोपादेयादितत्त्वविषयकरुचिपरिवृद्धिकारणं भवति यमपदस्योपलक्षणत्वादर्थादिग्रहणं कार्यम् । ततश्च सद्गुर्वादियोगमूलकस्याऽर्थादेरपि शुक्लेन्दुवद् वृद्धिरवसेया । सम्मतश्चायमर्थः परेषामपि । तदुक्तं रामगीतायाम् → सदाचार्योपदिष्टार्थश्शुक्लपक्षेन्दुवत्क्रमात् । शिष्यस्य वर्धते नित्यं पूर्णश्च विमलो भवेत् ।। ← (रा.गी. १७/ ४७) इति । प्रकृते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ← (शि.गी. १६ / १६ ) इति शिवगीतावचनमप्यनुयोज्यं यथागमम् ।।२१ / २६ ।। = उत्कृष्टस्थिति-रसशालित्वेन मित्रायां दृष्टौ कर्मणां मिथ्यात्वमोहादिघातिकर्मणां अपुनर्बन्धात् बन्धविरहात् शुद्धयशुद्धयोः यथाक्रमं उत्कर्षादपकर्षाच्च आत्मविशुद्धेः प्रकर्षाद् भावमालिन्यलक्षणाऽशुद्धेः ह्रासाच्च अयं तत्त्वरुचिलक्षणो गुणः सम्प्रवर्तते संप्रवर्धते च गुणस्थानकत्वञ्चोत्कृष्यते ।।२१/२७।। तथापि मित्रायां मिथ्यात्वोदयतः अनिवृत्ताऽऽग्रहत्वेन = आंशिककदाग्रहोपेततया अकल्याणमित्रयोगेन पापमित्र - कुशास्त्र-कुगुरु-पापोपदेशश्रवणादियोगेन अभ्यन्तरज्वरसन्निभः अन्तर्निलीनज्वरानुद्भवस તેમ સંભવે છે. આ રીતે નયભેદથી ઉપરોક્ત વિષય ઉપર વિચારણા કરવાની આચાર્ય ભગવંતો ઉપર ગ્રંથકારશ્રીએ ભલામણ કરી છે. (૨૧/૨૫) ગાથાર્થ :- જેમ શુક્લ પક્ષનો બીજનો ચંદ્રનો યોગ કિરણની વૃદ્ધિનું નિમિત્ત છે તેમ સદ્યોગાવંચક આદિમૂલક અહિંસાદિ યમ તત્ત્વરુચિની વૃદ્ધિનું કારણ છે. (૨૧/૨૬) = = = विशेषार्थ ::- શુક્લ બીજનો ચંદ્ર પ્રતિદિન વધતો જાય છે. તેની કાંતિ વધે છે. તેમ મિત્રાદૃષ્ટિમાં આવેલા જીવની પાસે તત્ત્વની રુચિ વધતી જાય છે. તેનું કારણ છે અવંચકયોગમૂલક અહિંસાદિ યમ.(૨૧/૨૬) ગાથાર્થ :- મિત્રાદષ્ટિમાં ઉત્કૃષ્ટરૂપે કર્મોનો ફરીથી બંધ ન થતો હોવાથી શુદ્ધિના ઉત્કર્ષથી અને અશુદ્ધિની હાનિથી તત્ત્વરુચિ ગુણ પ્રવર્તે છે. (૨૧/૨૭) વિશેષાર્થ :- મિત્રાદૅષ્ટિવાળો જીવ અવશ્ય અપુનર્બંધક હોય છે. તે મોહનીય કર્મની ઉત્કૃષ્ટ સ્થિતિ ક્યારેય બાંધવાનો નથી. માટે તેની અશુદ્ધિ ઘટતી જાય છે તથા આત્મવિશુદ્ધિ વધતી જાય છે. પરિણામે तत्त्वरुथि वगेरे गुए। अवर्ते छे, वधे छे, विशुद्ध थता भय छे. ( २१ /२७) * પાપમિત્રના કારણે ગુણાભાસનો સંભવ ♦ ગાથાર્થ :- કદાગ્રહ મૂળમાંથી ઉખડેલો ન હોવાથી મિત્રાદષ્ટિમાં પાપમિત્રના યોગે આંતરિક તાવસમાન १. हस्तादर्शे 'समसद्यो....' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ स प्रवर्त....' इत्यशुद्धिः वर्तते । Page #240 -------------------------------------------------------------------------- ________________ • पापामित्रत्यागोपदेशः • १४६७ निभः गुणाऽऽभासस्तु 'मुक्तिर्मे भूयादतोऽनुष्ठानादिति प्रणिधानेन हिमपथभृगुपात-काशीशस्त्रपाटन-गृध्रपृष्ठाऽर्पणादिलक्षणः कश्चन स्यादपि । अकल्याणमित्रादियोगतः कदाचिदेतदृष्टिप्रतिपातोऽपि स्यात् । तदयोगे त्वहिंसाद्यासेवनादिद्वारा जिनगोचरकुशलचित्तादियोगबीजसहायेन तारादिदृष्टिलाभोऽपि स्यात् । भवितव्यतादेरेवाऽत्र प्राधान्येन नियामकत्वं तथापि पापमित्रयोगस्तु त्याज्य एव स्वयत्नत इति ध्येयम् । प्रकृते → अलं बालस्स संगेण (आचा.१/२/५) इति आचाराङ्गसूत्रवचनं, → वरं अरण्णवासो य मा कुमित्ताण संगमो - (सं.स.४३) इति सम्बोधसप्ततिकावचनं, → असदाचारैरसंसर्गः - (ध.बि.१/ २९) इति धर्मबिन्दुवचनं, → मूढ-नास्तिकलोकानां सङ्गः त्याज्यो विवेकतः - (अध्या.गी.६०) इति अध्यात्मगीतावचनं, → दुर्बलो हतमर्यादो न सेव्यः - (वा.रा.युद्धकाण्ड-८३/२६) इति वाल्मीकिरामायणवचनं, → नाऽनार्येण सहाऽऽवसेत् - (महो.४/२२) इति महोपनिषद्वचनं,→ हीयते हि मतिः तात! हीनस्सह समागमात् + (क.कू.७) इति कवितामृतकूपवचनं, → बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ( (म.भा.उद्योगपर्व-३६/१६) इति महाभारतवचनं,→ उलूकयातुं शुशुलुकयातुं जहि श्वयातुमुत कोकयातुम् । सुवर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ।। 6 (अ.वे.८/४/२२) इति अथर्ववेदवचनं, → न दुर्जनैस्सह सङ्गः कर्तव्यः - (चा.सू.२१५) इति चाणक्यसूत्रं, → दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् + (नी.श.४२) इति नीतिशतकवचनं, → अनिष्टोद्भावनरसोत्तरं हि भवति खलहृदयम् - (वा.द.पृ. ८२) इति वासवदत्तावचनं, → प्रणयेनोग्रतामेति काठिन्यं याति सेवया । न च कश्चिदुपायोऽस्ति गृह्यते येन दुर्जनः ।। (रा.मं.युद्धकाण्ड-२१२) इति रामायणमञ्जरीवचनं, → दुर्जनेन समं वैरं प्रीतिं चाऽपि न कारयेत् । उष्णो दहति चाऽङ्गारः शीतः कृष्णायते करम् ।। 6 (क.कू.८४, हितो.१/३२) इति कवितामृतकूप-हितोपदेशयोः वचनं, → धर्ममार्गात् परिभ्रष्टा जायन्ते नीचसङ्गतेः - (म.गी.५/६०) इति महावीरगीतावचनं, → को हि वक्रं ऋजुं कर्तुं शक्नुयादिह धीधनः 6 (नी.क.त.७३/५) इति नीतिकल्पतरुवचनं, → खलः कुर्यात् खलम् ( (क्षे.चू.लम्ब-२/४९) इति क्षत्रचूडामणिवचनं, → निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः। चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ।। 6 (भा.वि.१/८५) इति भामिनीविलासवचनं, → लब्धोदयः खलजनः प्रथमं स्वजने करोति सन्तापम् । उद्गच्छन् दवदहनो जन्मभुवं दारु निर्दहति ।। (नी.द्वि.१०७) इति नीतिद्विषष्टिकावचनं, → मृद्घट इव सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति + (प्रसं.पृ.२९) इति प्रसङ्गाहरणवचनं, → विवेकः परमो दीपो जायते साधुसङ्गमात् - (यो.वा.मुमुक्षु.१६/६) इति योगवाशिष्ठवचनञ्चाऽनुस्मृत्य सर्वतन्त्राऽवस्थितो मित्रायां वर्तमानः सानुकूलनियतिसम्पन्नो योगी सर्वप्रयत्नेनाऽकल्याणमित्रयोगं परिहरति । ___पापे प्रवर्तकः ततोऽनिवर्तको वाऽकल्याणमित्रतामापद्यते । तदुक्तं अभिषेकनाटके → मज्जमानमकार्येषु पुरुषं विषयेषु वै । निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ।। - (अ.ना.६/२२) sts गुमास प्रवत छ. (२१/२८) વિશેષાર્થ :- મિત્રાદેષ્ટિમાં રહેલા જીવનો કદાગ્રહ ઘટતો જતો હોય છે. તેમ છતાં કદાગ્રહ સંપૂર્ણપણે રવાના થયેલ નથી હોતો. કારણ કે તે મિથ્યાત્વગુણઠાણે રહેલો છે. આંશિક કદાગ્રહ હોવાથી જો પાપમિત્ર Page #241 -------------------------------------------------------------------------- ________________ १४६८ • मित्रायां संसर्गजन्या गुण-दोषाः • द्वात्रिंशिका - २१/३० मुग्धः सद्योगतो धत्ते गुणं दोषं विपर्ययात् । स्फटिको नु विधत्ते हि शोण - श्यामसुमत्विषम् ।। २९ ।। यथौषधीषु पीयूषं द्रुमेषु स्वर्द्रुमो यथा । गुणेष्वपि सतां योगस्तथा मुख्य इष्यते ।। ३० ।। इति । धार्मिकोऽपि चेत् स तथापि त्याज्य एव । प्रकृते असतां धर्मबुद्धिश्चेत् सतां सन्तापकारणम् । उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ।। ← ( नरा. ४६ ) इति नराभरणवचनं, कामिसङ्गफलप्रदर्शनपरं → सत्यं शौचं दया मौनं बुद्धिः श्रीर्हीीर्यशः क्षमा । शमो दमो भगश्चेति यत्सङ्गाद् याति सङ्क्षयम्।। ← (क.दे.सं. ७/३३) इति कपिलदेवहूतिसंवादवचनं च भावनीयम् ।।२१/२८।। अत्रैव व्यवहारनयतो विशेषमाह - 'मुग्ध' इति । सद्योगतः = सुसाधुसमागमतो मुग्धः तीव्राऽभिनिवेश-विशिष्टविवेकबोधोभयविकलो मित्रायामवस्थितो गुणं अहिंसादिगोचरेच्छादियमप्रभृतिलक्षणं धत्ते अतिमुक्तकराजकुमारवत् । विपर्ययात् = कुमित्रादिसमागमतश्च दोषं हिंसादिलक्षणं धत्ते पिष्टमयकुर्कुटबलिदायकयशोधरनृपतिवत् । अत्रैव लौकिकमुदाहरणमाह- स्फटिक ः स्वरूपतः श्वेतोऽपि सन् शोणश्यामसुमत्विषं रक्तकमल-पद्मरागमणिसन्निधानात् रक्तिमां श्यामकुसुमसन्निधानाच्च श्यामिकां हि विधत्ते । एतेन कस्तरति मायाम् यः सङ्गांस्त्यजति यो महानुभावं सेवते, यो निर्ममो भवति ← (ना.भ.सू. ४६ ) इति नारदभक्तिसूत्रवचनं व्याख्यातम् । सत्सङ्गाऽसम्भवेऽप्यसत्सङ्गस्तु त्याज्य एव । प्रकृते संसर्गजन्यदोषनिरूपणपरा अंबस्स य निंबस्स य दुण्हंपि समागयाई मूलाई । संसग्गीइ विणट्ठो अंबो निबंत्तणं पत्तो ।। ← ( आ.नि. १११६) इति आवश्यकनिर्युक्तिगाथाऽनुसन्धेया ।। २१/२९।। વગેરેનો કુસંગ થાય તો મિત્રાદૅષ્ટિવાળો જીવ ધર્મબુદ્ધિથી કાશીએ કરવત મૂકાવવી, ભૃગુપાત કરવો વગેરે ગુણાભાસસ્વરૂપ કોઈક પ્રવૃત્તિ પણ ક્યારેક કરે છે. શરીરની અંદર રહેલા અવ્યક્ત તાવ સમાન તે ગુણાભાસસ્વરૂપ પ્રવૃત્તિ સમજવી. જો ભવિતવ્યતા વાંકી હોય, કાળ પરિપાક ન થયો હોય તો આવું સંભવી શકે. જો નિયતિ વગેરે અનુકૂળ હોય તો ગુણવિકાસને સાધી મિત્રાદૃષ્ટિમાંથી જીવ તારાદૃષ્ટિમાં प्रवेश री राडे छे. (२१/२८) = = = ♦ મિત્રાદૃષ્ટિમાં સંગ તેવો રંગ ફ ગાથાર્થ :- મિત્રાદષ્ટિવર્તી મુગ્ધ જીવ સાધુસમાગમથી ગુણને ધારણ કરે છે તથા કુસંગથી દોષને ધારણ કરે છે. ખરેખર સ્ફટિક પદ્મરાગમણિના સન્નિધાનથી તેની લાલ પ્રભાને ધારણ કરે છે. તથા શ્યામ ફૂલના સાન્નિધ્યથી તેની શ્યામ ક્રાંતિને ધારણ કરે છે. (૨૧/૨૯) વિશેષાર્થ :- મિત્રાદૃષ્ટિમાં રહેલા જીવનો તત્ત્વબોધ અલ્પ વિકસિત હોય છે. તે જીવ મુગ્ધ હોય છે. તેથી જેવો સંગ તેવો રંગ - આ તેની ખાસિયત જોવા મળે છે. ભવિતવ્યતાના યોગે, પુણ્યોદયથી કલ્યાણમિત્રની સોબત મળે, સુસાધુસમાગમ થાય તો મિત્રાદૃષ્ટિવાળો જીવ ગુણવાન્ બને. પાપમિત્રનો સંગ થાય તો તેનું જીવન દોષગ્રસ્ત બનતાં પણ વાર ન લાગે. માટે સારા નિમિત્ત, ઊંચા આલંબન પકડવા જીવે સતત સાવધાનીથી પ્રયત્ન કરવો જોઈએ. એવું અહીં સૂચિત થાય છે. (૨૧/૨૯) * સાધુસમાગમ ગુણશિરોમણિ * ગાથાર્થ :- જેમ ઔષધિઓમાં અમૃત મુખ્ય છે, વૃક્ષોમાં કલ્પવૃક્ષ મુખ્ય છે, તેમ જિનશાસનની અંદર ગુણોમાં પણ સાધુનો સમાગમ મુખ્ય મનાય છે. (૨૧/૩૦) Page #242 -------------------------------------------------------------------------- ________________ • मित्रायां सत्सङ्गाऽऽवश्यकता • १४६९ 'विनैनमतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः ।। ३१ ।। तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ।। ३२ ।। ।। शिष्टा सप्तश्लोकी सुगमा ।।२६-२७-२८-२९-३०-३१-३२।। ।। इति मित्राद्वात्रिंशिका ।। २१ ।। सद्योगमाहात्म्यमाह- ‘यथे’ति । स्पष्टार्था कारिका । नवरं अत्र सम्यक्त्वादिगुणप्राप्तिर्भवेत् तेन ये क्रियया = ।। ← (अ.उप.३/ ।।२१ / ३१ ।। साधुसमागमात् । दोषान् त्यक्त्वा गुणा ग्राह्याः सतां सेवापरायणैः ।। ← (महा. गी. १३/८७) इति महावीरगीतावचनमवश्यमनुस्मर्तव्यम् । कोऽहं कथमिदं चेति संसारमलमाततम् । प्रविचार्यं प्रयत्नेन प्राज्ञेन सह साधुना ।। ← ( महो. ४ / २१ ) इति महोपनिषद्वचनमपि नात्र विस्मर्तव्यम् ।।२१ / ३० ।। निश्चयाऽऽभासग्रस्तान् शिक्षयति- 'विने 'ति । एनं = सुसाधुसमागमं विना येषां अतिमूढानां ज्ञानलवदुर्विदग्धानां अत एव प्रच्छन्ननास्तिकानां तदुक्तं अध्यात्मोपनिषदि मुक्ता ज्ञानमात्राऽभिमानिनः । ते भ्रष्टा ज्ञान - कर्मभ्यां नास्तिका नाऽत्र संशयः ३८) इति । योगोत्तमस्पृहा हन्त तेषां नावं विना महोदधेः उत्तितीर्षा विज्ञेया उपसंहरति- 'तदिति । तत् तस्मात् कारणात् मित्रायां दृष्टौ स्थितो योगी गरीयसा अवञ्चकेन सद्योगेन शुद्धात्मस्वरूपविचार-शम-दमादिगुणगणाऽऽलम्बनतो यथार्थं गुणस्थानं समारुह्य परमानन्दं निर्व्याज-निर्निदान-निरतिशययोगोपासनालभ्यमधुरतराऽऽनन्दं अश्नुते = लभते । प्रकृते बाल्ये खलानां सहवासहेतोरकृत्यकार्याऽऽचरणोत्थदोषः धर्मज्ञसङ्गाद् विलयं प्रयाति यथाऽर्कसङ्गेन हिम तृणस्थम् ।। ← (ना.डि. १७१ ) इति नालडियारे पदुमनाराचार्यवचनं सङ्गाद् महतां भवन्त्यपि गुणैः हीना गुणानां गृहम् ← (क. प्र. ८१ ) इति कस्तूरीप्रकरणे हेमविजयगणिवचनं, मोक्षद्वारे द्वारपालाः चत्वारः परिकीर्त्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ।। ← (महो.४ / २) इति च महोपनिषद् - वचनं स्मर्तव्यमिति शम् ।।२१ / ३२ ।। तथाभव्यत्वपाकेन संशुद्धयोगबीजतः । यमाऽवञ्चकयोगाद्यैः मित्रा दृष्टिर्विशुध्यति ।।१।। इति मुनियशोविजयविरचितायां नयलतायां मित्राद्वात्रिंशिकाविवरणम् ।।२१।। = 7 = ગાથાર્થ :- જે અતિમૂઢ થયેલા જીવોને સાધુસમાગમ વિના ઉત્તમ યોગની સ્પૃહા છે તે જીવોને, ખરેખર ખેદની વાત છે કે, નાવ વિના જ મહાસાગરને પાર કરવાની ઈચ્છા છે. (૨૧/૩૧) વિશેષાર્થ :- જેમ નાવ વિના મહાસમુદ્રનો પાર પામી શકાતો નથી તેમ સાધુસમાગમ વિના ભવસાગરનો પાર પામી શકાતો નથી અને ઉત્તમ ચારિત્રાદિ ધર્મયોગો સાધી શકાતા નથી. માટે ઉત્તમ યોગને સાધવા દ્વારા ભવસાગરને પાર કરવાની ઝંખના ધરાવનારે અવશ્ય સુસાધુનો સમાગમ, પરિચય, उपासना उरवानुं लूस न भेजे. (२१/३१ ) ગાથાર્થ :- તેથી મિત્રાદષ્ટિમાં રહેલો સાધક મહાન = અવંચક એવા સાધુસમાગમથી ગુણસ્થાનક ઉપર આરૂઢ થઈને પરમાનંદને પ્રાપ્ત કરે છે. (૨૧/૩૨) વિશેષાર્થ :- મિત્રાદૃષ્ટિમાં સદ્યોગાવંચક યોગની મુખ્યતા હોવાથી સાધક અહોભાવે, ગુણાનુરાગથી १. मुद्रितप्रतौ 'विनैनं मति...' इत्यशुद्धः पाठः 1 = Page #243 -------------------------------------------------------------------------- ________________ १४७० • मित्रायाः सिंहालोकनन्यायेन निरूपणम् • द्वात्रिंशिका -२१/३२ સુસાધુના સમાગમ દ્વારા યથાર્થ ગુણસ્થાન ઉપર ચઢવા માટે બડભાગી બને છે. તથા તેના પ્રભાવે અંતે પરમાનંદને સંપ્રાપ્ત કરે છે. છેલ્લી સાત ગાથા સરળ હોવાથી ગ્રંથકારશ્રીએ તેની સંસ્કૃત વ્યાખ્યા કરેલી નથી. (૨૧/૩૨) * મિત્રા દૃષ્ટિનું સિંહાવલોક્ન ડ્ર સ્પષ્ટ સ્વાનુભવ પૂર્વેના દીર્ઘ કાળ સુધી ચાલતા રહેતા આત્મવિકાસને આગમિક શૈલી એક જ ગુણસ્થાનમાં આવરી લેતી હોવાથી, પ્રથમ ગુણસ્થાનકે રહેલ સાધકને પોતાના મોહની તરતમતા ઓળખવા માટે કોઈ નિશ્ચિત માપદંડ ગુણસ્થાનની શૈલીએ થયેલાં વિધાનોમાંથી સાંપડતો નથી. કિંતુ, આચાર્ય શ્રીહરિભદ્રસૂરિ મહારાજે ‘યોગદૃષ્ટિ સમુચ્ચય’ નામના ગ્રંથમાં, આત્મિક ગુણવિકાસની ભૂમિકાઓને ‘યોગદૃષ્ટિ’ઓના નામે એક નવી પરિભાષા આપી છે. મહોપાધ્યાયજી મહારાજે યોગદૃષ્ટિસમુચ્ચયના આધારે અહીં મિત્રાદષ્ટિ વર્ણવી છે. પ્રથમ ગુણસ્થાનકમાં સમાવિષ્ટ આત્મવિકાસને તે ચાર યોગદૃષ્ટિમાં વહેંચી નાખે છે; આથી, અંતર્મુખ મુમુક્ષુને પોતાના મોહની તરતમતા સમજવા માટેના સ્પષ્ટ સંકેતો ‘યોગદૃષ્ટિ’ની શૈલીએ થયેલ વિવેચનમાંથી પ્રાપ્ત થઈ શકે છે. એટલે અહીં પ્રાસંગિક, યોગદૃષ્ટિઓના સીમાચિહ્ન જેવા થોડાક અંશોની વાત કરવી ઉચિત છે. શ્રીહરિભદ્રસૂરિ મહારાજે આત્મવિકાસની સમગ્ર યાત્રાને આઠ યોગદૃષ્ટિમાં આવરી લીધી છે; જેમાંની પ્રથમ ચાર યોગદૃષ્ટિ સમ્યગ્દર્શન પૂર્વેની દશા દર્શાવે છે અને બાકીની ચાર સમકિતની પ્રાપ્તિથી માંડીને મુક્તિ પર્યંતની યાત્રાને આવરી લે છે. જીવ યોગદૃષ્ટિ પામે તે પૂર્વેની અવસ્થાને એમણે ‘ઓઘ દૃષ્ટિ’ તરીકે ઓળખાવી છે. ઓઘદૃષ્ટિમાં રહેલ વ્યક્તિ પણ અનેકવિધ ધર્મપ્રવૃત્તિ કરતી-કરાવતી હોય એવું બને, પણ તેનું અંતર તો સદા સંસાર તરફ જ ઢળેલું રહેતું હોય છે; આથી, તે સાચા ભાવ ધર્મથી અંતરમાં વિમુખ જ રહે છે. ઓષ્ટિ વટાવી, આત્મા પ્રથમ યોગદૃષ્ટિમાં આવે છે ત્યારે તેનું વલણ કેવળ ભોગાભિમુખ ન રહેતાં યોગાભિમુખ અને આત્માભિમુખ બને છે. ભવનો ઉદ્વેગ એનામાં જાગી ચૂક્યો હોય છે“ભદ્રેશથ સહન:” એના અંતરમાં ભવની નિઃસારતા સહજ રીતે વસેલી જ હોય. એને સંસારની અસારતા ઠસાવવા માટે ઉપદેશકે ઉપદેશની ઝડીઓ વરસાવવી પડતી નથી. રોજિંદા જીવનની કોઈ નાની-મોટી ઘટના કે જીવનની કોઈ વિષમતાના દર્શનથી/અનુભવથી કે કોઈ જ્ઞાની પુરુષનાં બે વેણ સાંભળીને એ સ્વાભાવિક રીતે જાગી જાય છે. ભૌતિક જીવનની ઘટમાળની પોકળતા અને નિઃસારતા એના ચિત્તમાં વસી જાય છે. ‘જીવનની સાર્થકતા શામાં ?' એ મહત્ત્વનો પ્રશ્ન નિરંતર એના અંતરમાં ઘૂમરાવા લાગે છે અને તે ધર્મારાધના તરફ વળે છે. ઓષ્ટિમાં રહેલ વ્યક્તિ ધર્મપ્રવૃત્તિ કરે તોયે એનું લક્ષ્ય તો કેવળ સંસારને લીલોછમ રાખવાનું જ હોય છે; જ્યારે અહીં ધર્મપ્રવૃત્તિ દ્વારા મુક્તિ કે આત્મકલ્યાણમાં ઉપયોગી સાધન સિવાય અન્ય કશું મેળવી લેવાની કામના મોક્ષબાધક બને તે રીતે આત્મશ્રેયાર્થીના અંતરમાં રહેતી નથી. પ્રથમ યોગદૃષ્ટિમાં રહેલ આત્માને ભવભ્રમણનો થાક વરતાતો હોવાથી ભવનો અંત કેમ આવી શકે ? એ જિજ્ઞાસા તેને સતત થાય છે. આથી, સંતોનાં જીવનચરિત્રોનું, કથાનકોનું, ઉપદેશગ્રંથોનું Page #244 -------------------------------------------------------------------------- ________________ • मित्रायाः सिंहावलोकनन्यायेन निरूपणम् . १४७१ તેમજ યોગસાધકોના જીવનપ્રસંગો આદિનું તે રસપૂર્વક શ્રવણ-વાચન-મનન કરે છે તેમજ એવા આત્મસાધનાલક્ષી સાહિત્યના લેખન-પ્રકાશનમાં અંતરના ઊંડાણથી ઉમંગપૂર્વક સહયોગ આપે છે. ખૂબ જ રસ અને ઉત્કંઠાપૂર્વક સદગુરુ પાસેથી ઉપદેશ સાંભળે છે, અને, સાધનાપથના પ્રવાસી મહાત્માઓની વિશુદ્ધ ભાવથી સેવા-ભક્તિ-શુશ્રુષા પણ કરે છે. આ દૃષ્ટિમાં રહેલ મુમુક્ષુ દ્રવ્ય-આચાર્ય અને ભાવ-આચાર્યને અર્થાત ગુરુ તરીકેની ગુણસંપત્તિ વિનાના વેશધારી કુગુરુઓ-કુળગુરુઓ અને આત્મજ્ઞ સંતોને આંતરસૂઝ વડે સ્વતઃ ઓળખી લે છે. ફલત એવા વેશધારી કુળગુરુઓથી વિમુખ રહી, લિંગ-વેશ કે મઠ-મત-પંથ-સાંપ્રદાય-કુળપરંપરાથી નિરપેક્ષપણે સાચા સંતોનાં, આત્માર્થી સદ્ગુરુઓના વિનય-બહુમાન-સેવામાં તે હાર્દિક ઉલ્લાસ અનુભવે છે. અનાદિકાલીન ઓઘદૃષ્ટિમાંથી જીવ યોગદષ્ટિમાં આવેલ ત્યારે જ મનાય છે કે જ્યારે સંતપુરુષ સાથે “આ આત્માર્થી સંતપુરુષ છે' એવી ઓળખપૂર્વકનો યોગ તેને થાય. સંતપુરુષ સાથેના આવા સમાગમને શાસ્ત્રીય પરિભાષામાં “સોગાવંચક યોગ' કહે છે. મુક્તિપથનું એ પ્રવેશદ્વાર છે. સદ્યોગાવંચકદશાને નિર્મળ કરતો સાધક મોક્ષમાર્ગે આગળ વધે છે. સ્વમતમાં રહેલ કે અન્ય મત-પંથમાં રહેલ આત્મજ્ઞાની સંતોને વ્યક્તિ ઓળખી ન શકે તે એ સૂચવે છે કે તેની દૃષ્ટિ ઉપરથી મોહનદષ્ટિરાગનું પડળ હજુ ખર્યું નથી; અને, તેનો ભાવમળ ઘટ્યો નથી- પારમાર્થિક મોક્ષમાર્ગમાં પ્રવેશ અર્થે જરૂરી ચિત્તશુદ્ધિ થઈ નથી. જેની નજર સારી હોય તે જેમ બાહ્ય રૂપને બરાબર પારખી શકે છે તેમ જેનો ભાવમળ ઘટ્યો હોય તે પોતાની આંતરસૂઝ વડે સાચા સંતોના આચાર-ઉચ્ચારમાં છતી થતી તેમના આત્મિક ઓજસની-અભય, અદ્વેષ, અખેદની આભાને બાહ્ય વેશથી નિરપેક્ષપણે, અર્થાત્ તેમનાં બાહ્યલિંગ-વેશાદિ ગમે તે હોય તોય, ઓળખી લે છે. સદ્યોગાવંચકદશાની આ પ્રથમ ફલશ્રુતિ છે. આમાંથી એ ફલિત થાય છે કે મુમુક્ષુ પોતાનાથી અન્ય મત-પંથ-વેશમાં રહેલ આત્મજ્ઞ મહાત્માને ‘મહાત્મા’ તરીકે ઓળખી ન શકતો હોય કે એમના પ્રત્યે એને આદરભાવ ન જાગતો હોય તો એની એ ક્ષતિ એ વાત છતી કરી દે છે એને સદ્યગાવંચકપણું પ્રાપ્ત થયું નથી. બીજા શબ્દોમાં કહીએ તો તે પહેલી યોગદષ્ટિમાં પણ આવ્યો નથી ! આ કટુ તથ્ય પ્રત્યે આત્માર્થી સાધક કદાપિ શાહમૃગીયવૃત્તિ રાખી ન શકે. દરેક આત્મકલ્યાણકામી આરાધક જીવે નિષ્પક્ષપણે રોજ આત્મનિરીક્ષણ કરવું જોઈએ કે તીવ્ર દૃષ્ટિરાગના ગાઢ ઘેનમાં તે મુક્તિપથના પ્રવેશદ્વારથીયે દૂર તો નથી ફંટાઈ રહ્યો ને ? આત્મિક ગુણસંપત્તિના બદલે કેવળ બાહ્યચર્યા કે લિંગ-વેશમાં જ ધાર્મિકતા કે સંતપણું જોનાર આત્માઓ, અન્ય મતપંથ-સંપ્રદાયના ગુણીજનો કે સંતપુરુષોમાં સાચી આધ્યાત્મિકતાના પરિચાયક ગુણો હોવા છતાં, માત્ર તેમના લિંગ-વેશ કે બાહ્ય ચર્યા પોતાના મત-પંથ-સંપ્રદાયથી ભિન્ન હોવાને કારણે, તેમનું સાચું હીર પારખી શકતા નથી. આથી, તેમનો ઉચિત આદર-સત્કાર કરવાનું તો બાજુએ રહ્યું, તે એમનો અનાદર અને વખતે અવહેલના કે ઉપહાસ પણ કરી બેસે છે. સ્વપક્ષમાં રહેલ સારાનરસા સૌ સંસારત્યાગીઓને તે “સુગુરુ' માની ભજે છે અને અન્ય ધર્મ-મતના સાચા સંતો અને જ્ઞાનીજનોનેય તે “કુગુરુ”, “મિથ્યાષ્ટિ', “નાસ્તિક', “માયાવી', “આળસુ', “કાફર' આદિ કહી ઉવેખે Page #245 -------------------------------------------------------------------------- ________________ • मित्राया अवन्ध्यदृष्टित्वम् द्वात्रिंशिका - २१/३२ १४७२ છે. આમ અજ્ઞાની આત્માઓ ગચ્છરાગ કે સંપ્રદાયમોહમાં અટવાઈ, પોતાના પંથની છાપ નીચે ચાલતા પાંખડનાય પગ હોંશે હોંશે પખાળ્યા કરે છે અને અન્યત્ર રહેલ સાચી અને પાકી ધાર્મિકતાનો પણ અનાદર અને પ્રસંગે હાંસી, ઉપહાસ કે અવહેલના પણ કરી બેસે છે; ને તેના દ્વારા ભવભ્રમણ વધારતા રહે છે. ભલે ને એ ભૂલ અજ્ઞાનથી થતી હોય, તોયે એનો દંડ અવશ્ય થાય છે. Nature does not pardon ignorance. મોક્ષમાર્ગે નિશ્ચિત પ્રગતિ અર્થે, સાધકને જ્ઞાનીસદ્ગુરુનો યોગ થવો એ પહેલી શરત છે. આત્મનિષ્ઠ સદ્ગુરુનો યોગ થતાં, પોતાની યોગ્યતા અનુસાર, યોગ ક્રિયા અને ફળ- એ ત્રિવિધ અવંચયોગ નિષ્પન્ન થાય છે. અધ્યાત્મનિષ્ઠ સદ્ગુરુનો યોગ અને તે સાથે તેમની સાચી ઓળખ હોય એટલે ગુરુનો આદર-સત્કાર-સેવા-શુશ્રૂષારૂપ ક્રિયા તો થવાની જ. એના પરિપાકરૂપે, કાળક્રમે-મોડું વહેલું-સદ્ધર્મની પ્રાપ્તિ સમ્યગ્દર્શનની પ્રાપ્તિ સ્વરૂપ ફળ પણ આવવાનું. બરાબર નિશાન લઈને છોડેલું તીર લક્ષ્યની દિશામાં જ આગળ વધતું રહી લક્ષ્યને અવશ્ય વીંધે છે તેમ, આત્મજ્ઞ સદ્ગુરુ સાથેના સંપર્ક/સહવાસથી મિત્રાદૃષ્ટિસંપન્ન નિષ્ઠાવાન મુમુક્ષુની ધર્મસાધના સદા લક્ષ્યની દિશામાં જ પ્રવાહિત રહી તેને લક્ષ્યની પ્રાપ્તિ સુધી અવશ્ય દોરી જાય છે. આ છે યોગની પ્રથમ મિત્રાદૃષ્ટિનો આછો પરિચય. (‘આત્મજ્ઞાન અને સાધનાપથ' પુસ્તકના આધારે) * ૨૧ મી બત્રીસી સંપૂર્ણ મૃ · Page #246 -------------------------------------------------------------------------- ________________ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. યમના ૫ પ્રકાર સમજાવો. ૨. વિતર્કના ૨૭ પ્રકાર કઈ રીતે થાય તે સમજાવો. યમથી શું શું ફળ મળે ? તેનું વર્ણન કરો. ૪. યોગબીજનું વર્ણન કરો. ૩. ૫. યોગીનાં ચિત્તનો પરિચય આપો. ૬. ૭. ૮. હળુકર્મીને સાધુમાં સાધુપણાની બુદ્ધિ જન્મે, તે દૃષ્ટાન્ત સહિત સમજાવો. (બી) નીચે યોગ્ય જોડાણ કરો. ૧. યમફળ ૨. ચરમાવર્તકાળ ૩. ફૂટ ૪. ઔત્સુક્ય ૫. શુદ્ધ વૈયાવચ્ચની ૪ શરત જણાવો. મિત્રાદૃષ્ટિમાં રહેલ યોગીની જીવનચર્યા જણાવો. અવિસંવાદી ૬. ૭. મિત્રાદૃષ્ટિ (સી) ખાલી જગ્યા પૂરો. તથાભાવમલ • શાસ્ત્રકારનો આશય ઓળખીએ - આ ૨૧- મિત્રાબત્રીસીનો સ્વાધ્યાય આ ...... ...... ૧. લોભનું લક્ષણ છે. (અરતિ, રતિ, તૃષ્ણા) ૨. અનાત્મામાં આત્માનું અભિમાન એ નું લક્ષણ છે. (ક્રોધનું, મોહનું, માયાનું) ૩. મિત્રાદૃષ્ટિવાળા ને ગ્રહણ કરે. (યોગ, યોગબીજ, ગુણ) ૪. યોગબીજની શુદ્ધિમાં નિયામક છે. (તથાભવ્યત્વ, અરમાવર્ત, ભવ્યત્વ) ૫. વૈયાવચ્ચથી કર્મ બંધાય છે. (તીર્થંકરનામ, શાતા, મનુષ્યગતિ) જ છે. (પૂર્વ, અપૂર્વ, નજીક) ૬. ચરમયથાપ્રવૃત્તકરણ ૭. જિનશાસનની અંદર ગુણોમાં મુખ્ય મનાય છે. (ઉદારતા, સાધુનો સમાગમ, સરળતા) સંગ તેવો રંગ દૃષ્ટિમાં હોય છે. (તારા, બલા, મિત્રા) ૮. .............. અમોઘ સહજમલ અપુનબંધક વૈરત્યાગ ...... શુદ્ધયોગબીજ ભાવલિંગશૂન્ય અનાભિગ્રહિક १४७३ Page #247 -------------------------------------------------------------------------- ________________ १४७४ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. મિત્રાદૃષ્ટિનું સ્વરૂપ સમજાવો. ૨. અદ્વેષગુણની વિચારણા કરો. યમ મહાવ્રત ક્યારે બને ? 3. ૪. ચરમાવર્તમાં જ શુદ્ધયોગબીજની પ્રાપ્તિ થાય છે તેનું કારણ સમજાવો. ૫. ભવવૈરાગ્યાદિ યોગબીજને સમજાવો. • શાસ્રદોહન • * ૨૧- નયલતાની અનુપ્રેક્ષા * ૬. સુશાસ્ત્રલેખનાદિ ૧૦ યોગબીજને સમજાવો. ૭. ચરમયથાપ્રવૃત્તકરણ અપૂર્વ જ છે તે કઈ રીતે ? ૮. મિથ્યાદૅષ્ટિમાં ગુણસ્થાનશબ્દ પ્રવર્તે છે તે વાસ્તવિક મિત્રાદષ્ટિમાં કઈ રીતે સંગત થાય ? (બી) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ૧. પહેલી ષ્ટિમાં યમ કેટલા પ્રકારે સંભવી શકે છે ને કઈ રીતે ? ૨. યમ અને મહાવ્રત કોને કહેવાય ? ૩. યમ યોગનું કારણ શા માટે બને છે ? ૪. અજ્ઞાન કોને કહેવાય ? ૫. મિત્રાદષ્ટિવાળા યોગબીજને ગ્રહણ કરે છે તેમાં કારણ જણાવો. ૬. બીજશ્રમણમાં શું પ્રગટે છે ? ૭. પ્રથમદૃષ્ટિવાળા જીવનું દર્શન બીજાને કેવું લાગે ? ૮. અવંચકયોગ કોને કહેવાય ? ૯. મિથ્યાત્વના ૫ પ્રકાર જણાવો. ૧૦. મિત્રાદૃષ્ટિમાં તત્ત્વરૂચિનો ગુણ કેમ પ્રવર્તે છે ? (સી) ખાલી જગ્યા પૂરો. ૧. સર્વ સંકલેશનું મૂળ ૨. વિતર્કના ૩. ૪. ૫. ૬. ૭. છે. (ક્રોધ, માયા, મોહ) ભેદ પડી શકે છે. (૪૦૫, ૪૧૦, ૫૦૫) દ્વારા જાતિસ્મરણજ્ઞાન મળે છે. (યમ, નિયમ, દર્શન) સિદ્ધિ પણ સત્યનિષ્ઠયોગીને પ્રાપ્ત થાય છે. (વચન, કાર્ય, યોગ) ......... ગૌતમસ્વામીનો મહાવીરસ્વામી પ્રત્યે રાગ હતો તે સરાગ હોવા છતાં યતિને વીતરાગદશા હોય છે. મિત્રાદૃષ્ટિમાં વર્તતા જીવને દર્શનમોહનો ક્ષયોપશમ ન હોવાથી નામનાં ચિત્તદોષ સ્વરૂપ હતો. (ખેદ, ઉદ્વેગ, આસંગ) (અપ્રમત્ત, પ્રમત્ત, છદ્મસ્થ) અભિગ્રહ હોઈ શકે. (ભાવ, દ્રવ્ય, ઉભય) Page #248 -------------------------------------------------------------------------- ________________ २२- तारादित्रय द्वात्रिंशिका (બાવીસમી બત્રીસીની પ્રસાદી) सन्तोषाद् उत्तमं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं સુષ શતાશેનાગરિ મમ્ રર/જ (પૃ.9૪૮૩) સંતોષથી અતિશય ચઢિયાતું સુખ પ્રાપ્ત થાય છે કે જેના ૧૦૦મા ભાગે પણબાહ્ય ઈન્દ્રિયજન્ય સુખ તુલના પામી શકતું નથી. साधुजननिन्दादिका अत्यन्ताऽनुचितक्रिया ।।२२/७।। (पृ.१४८९) સાધુની નિંદા વગેરે કરવી તે અત્યંત અનુચિત ક્રિયા છે. यथायोगसमाधानमेव प्रवृत्तेः श्रेयस्त्वात् ।।२२/१८ ।। (पृ.१५१०) મન, વચન, કાયા સ્વરૂપ યોગની સમાધિ ટકી રહે તેમ પ્રવૃત્તિ કરવી તે જ કલ્યાણકારી છે. Page #249 -------------------------------------------------------------------------- ________________ स्वरुचिसंपत्तिसिद्धस्योत्साहस्य योगोपायत्वात् ।।२२/१८ ।। (पृ.१५११) પોતાનો ઉછળતો ઉત્સાહ એ જ યોગનો ઉપાય છે. તથા તે ઉત્સાહ પોતાની રુચિ મુજબ સાધન-સામગ્રી-સાધનપ્રક્રિયા વગેરેની પ્રાપ્તિ દ્વારા સિદ્ધ થાય છે. ઉત્સાહ યોગસાધક છે. તત્ત્વશ્રવતિઃ પુરો તીવ્રા સારા ધ્યત્વેન પ્રતિપત્તિરર/રરા (ઉ.૭૧૨૧) તત્ત્વશ્રવણના કારણે તત્ત્વશ્રવણ કરાવનારા ગુરુદેવ ઉપર ઉત્કટ તીવ્ર ભક્તિ જાગે છે. વેદવેદપ પ્રવૃત્તિનિમિત્તે વિનિતા વિશેષઃ Tરર/રજી (પૃ.9ઘરૂર) વેદ્યસંવેદ્યપદનું પ્રવૃત્તિનિમિત્ત ગ્રંથિભેદજન્ય વિશિષ્ટ રુચિ જ છે. મોદમૂનાગનુષ્ઠાની મદવાસનાડ વીનત્વ રર/૨૮ (.9જરૂ૮). મોહમૂલક અનુષ્ઠાન, મોહવાસનાનું જ અવંધ્ય કારણ છે. Page #250 -------------------------------------------------------------------------- ________________ • तत्त्वद्वेषे सति जिज्ञासानुदयः • १४७५ ॥ अथ तारादित्रयद्वात्रिंशिका ॥२२॥ मित्रानिरूपणानन्तरं तारादित्रयं निरूपयन्नाह'तारायां तु मनाक स्पष्टं दर्शनं नियमाः शुभा । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥१॥ __तारायामिति । तारायां पुनर्दृष्टौ मनाग = ईषत् स्पष्टं मित्राऽपेक्षया दर्शनम् । शुभाः = प्रशस्ता नियमा वक्ष्यमाणा इच्छादिरूपाः । तथा हितारम्भे पारलौकिकप्रशस्तानुष्ठानप्रवृत्तिलक्षणे अनुद्वेगः। तथा तत्त्वगोचरा = तत्त्वविषया जिज्ञासा = ज्ञातुमिच्छा, अद्वेषत एव तत्प्रतिपत्त्याऽऽनुगुण्यात् ।।१।। नयलता नाऽमूलमुच्यते किञ्चिद् न सकृन्मूलमुच्यते । नानातन्त्रप्रबोधार्थं शास्त्रधारा प्रकाश्यते ।।१।। __ मित्रानिरूपणाऽनन्तरं अवसरसङ्गत्यागतं तारादित्रयं निरूपयन्नाह- 'तारायामिति । इच्छादिरूपाः = यथासम्भवमिच्छा-प्रवृत्ति-स्थैर्य-सिद्धिलक्षणाः । पारलौकिकप्रशस्ताऽनुष्ठानप्रवृत्तिलक्षणे हिताऽऽरम्भे अनुद्वेगः = प्राग् (द्वा.द्वा.१८/१४ भाग-४ पृ.१२४१) निरूपितः कष्टसाध्यताज्ञानजनिताऽऽलस्याऽभावः अखेदसहितः, तथाविधतत्त्वरुचिवृद्धितः सम्पद्यते । अत एव तज्जन्यफलसिद्धिः । तत्त्वविषया = हेयोपादेयादितत्त्वसम्बन्धिनी ज्ञातुमिच्छा; अद्वेषत एव = तत्त्वगोचरद्वेषाऽभावत एव तत्प्रतिपत्त्यानुगुण्यात् = यथावस्थिततत्त्वस्वरूपाद्यभ्युपगमाऽऽनुकूल्यात् । तत्त्वद्वेष सति या तत्त्वगोचरा जिज्ञासा सञ्जायते सा ह्योघसंज्ञादिप्रयुक्तत्वेन जिज्ञासाऽऽभासैव नाऽत्र गणनायामवतरति। न हि प्रतिबन्धके सति तच्छक्त्यविघटने वा तात्त्विकं विवक्षितं कार्यमुदेतुमर्हति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि → अस्याञ्च तारादृशि गोमयाग्निकणोपमं दर्शनमभ्यधायि । नोद्विग्नभावोऽत्र परोपकारे तत्त्वाऽवबोधस्य पुनः समीहा ।। - (अ.तत्त्वा.३ ।९२) जिज्ञासायां प्राधान्यं ज्ञानस्यैवेति योगलक्षणद्वात्रिंशिकोक्तरीत्या(भाग-५ पृ.७११) ज्ञेयम् ।।२२/१।। હ તારાદિત્રયદ્વાચિંશિક પ્રાશ ૨ મિત્રાદષ્ટિનું નિરૂપણ કર્યા બાદ તારા વગેરે ત્રણ દષ્ટિનું નિરૂપણ કરતા ગ્રંથકારશ્રી જણાવે છે કે ગાથાર્થ :- તારા દૃષ્ટિમાં કાંઈક સ્પષ્ટ દર્શન હોય છે. તથા શુભ નિયમો હોય છે. હિતકારી પ્રવૃત્તિમાં ઉગ નથી હોતો. તેમ જ તત્ત્વવિષયક જિજ્ઞાસા હોય છે. (૨૨/૧) ટીકર્થ - તારા નામની બીજી યોગદષ્ટિમાં મિત્રા દૃષ્ટિની અપેક્ષાએ કાંઈક વધુ સ્પષ્ટ દર્શન = બોધ હોય છે. તથા આગળ કહેવામાં આવશે તે શુભ નિયમો ઈચ્છાદિ સ્વરૂપ હોય છે. તેમ જ પરલોકસંબંધી પ્રશસ્ત હિતકારી અનુષ્ઠાનની પ્રવૃત્તિ કરવામાં ઉગ નથી હોતો. અને તત્ત્વવિષયક સુંદર જિજ્ઞાસા હોય છે. કારણ કે પ્રથમ યોગદષ્ટિમાં પ્રગટેલ તત્ત્વગોચર અષના કારણે જ તત્ત્વનો સ્વીકાર કરવામાં અનુકૂળતા प्रगटती ाय छे. (२.२/१) વિશેષાર્થ :- યમ વગેરે આઠ યોગાંગમાંથી નિયમનો લાભ બીજી દૃષ્ટિમાં થાય છે. તે નિયમનું સ્વરૂપ બીજી ગાથામાં બતાવાશે. નિયમો ઈચ્છા, પ્રવૃત્તિ, સ્વૈર્ય અને સિદ્ધિ-એમ વિવિધ ભૂમિકાવાળા હોય છે. ખેદાદિ આઠ ચિત્તદોષમાંથી ઉગ નામનો બીજો દોષ રવાના થાય ત્યારે તારા દષ્ટિ પ્રગટી શકે. તથા અષ વગેરે આઠ ગુણોમાંથી તત્ત્વવિષયક જિજ્ઞાસા અહીં પ્રગટે છે. તત્ત્વની જિજ્ઞાસા દ્વારા તત્ત્વનો સ્વીકાર કરવા માટે તારાષ્ટિમાં સાધક સન્મુખ થાય છે. તત્ત્વનો દ્વેષ રવાના થવાના કારણે १. हस्तादर्श 'तरायां' इत्यशुद्धः पाठः । २. शास्त्राणां नानातन्त्रसम्बद्धानां धारा = प्रवाहः, न त्वेकं द्वे त्रीणि वा शास्त्रवचनानीति भावः। Page #251 -------------------------------------------------------------------------- ________________ १४७६ • नियमस्वरूपमीमांसा • द्वात्रिंशिका-२२/२ नियमाः शौच-सन्तोषौ स्वाध्याय-तपसी अपि । देवताप्रणिधानं च योगाचार्येरुदाहृताः।।२।। नियमा इति। शौचं = शुचित्वं, तद् द्विविधं, बाह्यमाभ्यन्तरं च। बाह्यं मृज्जलादिभिः कायप्रक्षालनं, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोषः = सन्तुष्टिः। स्वाध्यायः = प्रणवपूर्वाणां नियमानाचष्टे- 'नियमा' इति । 'जन्महेतून् काम्यधर्मान् निवर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति = प्रेरयन्तीति नियमाः' इति (यो.सुधा.२/३२) योगसुधाकरे सदाशिवेन्द्रः । मृज्जलादिभिः आदिपदेन सूर्याऽऽतापनादिग्रहः, कायप्रक्षालनं = देहस्नानं बाह्यं शौचम् । भावागणेशस्तु → शौचं मृज्जलादिना बाह्यं पञ्चगव्यादिभोजनेन चाभ्यन्तरम् । एतदुभयं शारीरम् । मानसं तु राग-द्वेषादिमलक्षालनम् । (भावा.२/३२) इत्याह । → शौचं = संयम प्रति निरुपलेपता + (आ.नि.दशविधयतिधर्म-पृ.६४६) इति आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिः । प्रकृते → शौचं नाम द्विविधम् । बाह्यमान्तरं चेति । तत्र मृज्जलाभ्यां बाह्यम् । मनःशुद्धिरान्तरम् तदध्यात्मविद्यया लभ्यम् - (शां.१/७) इति शाण्डिल्योपनिषद्वचनं, → अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति। अहिंसया च भूतात्मा मनः सत्येन शुध्यति ।। 6 (बो.ध.१/५/८/२, ३/१/१/२४) इति बौधायनधर्मसूत्रवचनं, → अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्या-तपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुध्यति ।। - (म.स्मृ.५ १०९) इति मनुस्मृति-वचनं च यथागममनुयोज्यं बहुश्रुतैः । सन्तोषः = सन्निहितप्राणधारणमात्रहेतुनोपकरणभोजनादिना सन्तुष्टिः । 'सन्तोषः = सन्निहितसाधनादधिकस्यानुपादित्सा' (यो.भा.२/३२) इति योगसूत्रभाष्यकारः । सन्तोषलक्षणं ‘सन्तोषः = यथालाभपरितुष्टिः' इति योगसुधाकरे, → सन्तोषो नाम यदृच्छालाभसन्तुष्टिः - (शां.३) इत्येवं शाण्डिल्योपनिषदि → ब्रह्मलोकादिपर्यन्ताद् विरक्त्या यल्लभेत् प्रियम् । सर्वत्र विगतस्नेहः सन्तोषं परमं विदुः ।। 6 (जा.यो. २/६) इत्येवं जाबालयोगे, → यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ( (वि.पु. १।११।२१) इत्येवं च विष्णुपुराणे दर्शितमिहाऽनुसन्धेयम् । अयञ्च सन्तोषो योगाऽभ्यासफलतया परेषामभिमतः । तदुक्तं मैत्रायण्युपनिषदि → सन्तोषं द्वन्द्वतितिक्षां शान्तत्वं योगाऽभ्यासादवाप्नोति - (मैत्रा.६/२९) इति । अहिंसादियमाः प्रकृते योगपदेनाऽवगन्तव्या । यद्वा योगाऽभ्यासपदेन योगपूर्वसेवाऽवगन्तव्या यथातन्त्रमवहितमानसः । स्वाध्यायः = प्रणवपूर्वाणां मन्त्राणां जपः । → एते मन्त्राः प्रधानाः स्युर्वैदिकाः प्रणवैर्युताः । तत्त्वगोय२ शिस महामी थाय छे. (२२/१) નિયમના પાંચ પ્રક્ષર હ Auथार्थ :- शौय, संतोष, स्वाध्याय, त५ भने श्वरप्रणिधानने यो॥यार्यो नियम छ.(२२/२) ટીકાર્ય - શૌચ એટલે પવિત્રતા- સ્વચ્છતા. તેના બે પ્રકાર છે. બાહ્ય અને અત્યંતર. માટી, પાણી વગેરે દ્વારા કાયાનું પ્રક્ષાલન એટલે બાહ્ય શૌચ. મૈત્રી વગેરે ભાવના દ્વારા ચિત્તના મેલનું પ્રક્ષાલન -શુદ્ધિકરણ કરવું તે અભ્યન્તર શૌચ જાણવું. સંતોષ એટલે સંતુષ્ટિ. પ્રણવ = ૐકાર પૂર્વક મંત્રોનો જાપ કરવો તે સ્વાધ્યાય કહેવાય. કચ્છ, ચાંદ્રાયણ વગેરે તપ જાણવા. Page #252 -------------------------------------------------------------------------- ________________ • जपस्यापि स्वाध्यायरूपता • १४७७ मन्त्राणां जपः । तपः कृच्छ्र-चान्द्रायणादि । प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ।। - (परा.स्मृ. ) इति पराशरस्मृतिवचनात् प्रणवपूर्वकत्वमत्रोपदर्शितम् । ततश्च दुरितविलयः । तदुक्तं → जपतो नास्ति पातकम् - (नी.शा.४६) इति नीतिशास्त्रे । तारायामवस्थिता वैष्णवास्तु योगिनः → तुलसीदारुमणिभिः जपः सर्वार्थसाधकः । एवं न वेद यः कश्चित् स विप्रः श्वपचाऽधमः ।। - (तुल. १४) इति तुलस्युपनिषद्वचनतात्पर्याऽऽनुकूल्येन जपं करोतीत्यादिकं यथातन्त्रमुपयुज्याऽत्र वक्तव्यम् । योगसुधाकरे तु → स्वाध्यायः = गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधाः वैदिकाः तान्त्रिकाश्च । वैदिकाः प्रगीताऽप्रगीतभेदेन द्विविधाः। तान्त्रिकाः स्त्री-पुं-नपुंसकभेदेन त्रिविधाः + (यो. सुधा.२/३२) इत्युक्तम् । 'स्वाध्यायः = मोक्षशास्त्राणामध्ययनं प्रणवजपो वा' (यो.सू.भा.२/३२) इति योगसूत्रभाष्ये व्यासः । स्वाध्यायाद् वाङ्मयतपः सम्पद्यत इति परेषामभिमतम् । तदुक्तं संन्यासगीतायां → स्वाध्यायाभ्यसनाच्चेह संसिध्येद् वाङ्मयं तपः - (सं.गी.३/९९) इति । जैनसम्प्रदायाऽनुसारेण तु → स्वाध्यायः परमः तावज्जपः पञ्चनमस्कृतेः। पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ।। - (तत्त्वानु.३/६) इति नागसेनकृततत्त्वानुशासनदर्शितरीत्या स्वाध्यायोऽत्राऽवधेयो जिनमतस्थितानाश्रित्य । यद्वा → सज्झाए पंचविहे पन्नत्ते । तं जहा- वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा - (भ.सू. २५।७।२।२३६) इति व्याख्याप्रज्ञप्तिसूत्रोपदर्शितः पञ्चविधः स्वाध्यायः । यद्वा नयान्तराऽभिप्रायेण → वयणमयं पडिक्कमणं वयणमयं पच्चक्खाणं णियमं च । आलोयणं वयणमयं तं सव्वं जाण सज्झाउ ।। - (नि.सा. ४२७) इति नियमसारवचनतो वचनमयप्रतिक्रमणादीनामपि स्वाध्यायत्वमत्र योज्यमागमाऽनुसारेण सिद्धान्तकोविदैः ।। वस्तुतस्तु प्रणवजपादप्यर्हत उपासनाऽनाविलैव, तदर्थयोगात् । इदमेवाभिप्रेत्य महामनाः श्रीहरिभद्रसूरिवरः ब्रह्मसिद्धान्तसमुच्चये → सत्त्वार्थनिरतः श्रीमान्, नृसुराऽसुरपूजितः ।। अन्वर्थयोगतश्चाऽयं महादेवोऽहंस्तथागतः । बुद्धश्च गीयते सद्भिः प्रशस्तैख़तृभिः सदा ।। अचिन्त्यदिव्यनिर्माणो महाऽतिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ।। महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जपगोचरः ।। 6 (ब्र.सि.२३-२६) इति निरूपितवानित्यवधेयमनेकनयसमन्वयनिपुणैः । तपः = कृच्छ्रचान्द्रायणादि पूर्वं (द्वा.द्वा.१२/१८-१९ भाग-३,पृ.८६३-४) व्यावर्णितम् । चान्द्रयणं तपो जैनदर्शने यवमध्यचन्द्रप्रतिमा कथ्यते इति प्रवचनसारोद्धारे (प्र.सा.गाथा-१५५८) प्रसिद्धम् । तपोलक्षणं तु याज्ञवल्क्यस्मृतौ → विधिनोक्तेन मार्गेण कृच्छ्र-चान्द्रायणादिभिः । शरीरशोषणं प्राहुः तापसास्तप उत्तमम् ।। - (या.स्मृ.) इति दर्शितम् । यथोक्तं शाण्डिल्योपनिषदि अपि → तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् - (शां.१ ।२) इति । योगसुधाकरस्तु ‘तपः = कायशोषणम्' (यो.सुधा. २/३२) इत्याह । योगसूत्रभाष्यकारस्तु → तपः = द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सा-पिपासे शीतोष्णे स्थानाऽऽसने काष्ठमौनाऽऽकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्र-चान्द्रायण-सान्तपनादीनि 6 તમામ પ્રવૃત્તિઓના ફળની અપેક્ષા રાખ્યા વિના તમામ પ્રવૃત્તિઓ ઈશ્વરને સોંપવી તે ઈશ્વરપ્રણિધાન Page #253 -------------------------------------------------------------------------- ________________ • तपसो लौकिक-लोकोत्तरनियमादिरूपता • द्वात्रिंशिका -२२/२ देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । योगाचार्यैः पतञ्जल्यादिभिर्नियमा उदाहृताः । (यो.सू.भा.२/३२) इत्याह । न तपोऽनशनादन्यत् ← (स्कं. पु. वै.ख. वै.मा. १७/२०) इति स्कन्दपुराणवचनं नास्ति लोके यशोमूलं ब्रह्मचर्यात् तपः ← (म.पु.१७५।४० ) इति मत्स्यपुराणवचनं, → मैथुनस्याऽसमाचारो न चिन्ता नाऽनुजल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ।। ← (ब्र. पु.पू. ३२/५१) इति ब्रह्माण्डपुराणवचनं चाऽत्र स्मर्तव्यम् । दर्पदलने तु क्षमा शमः शासनमिन्द्रियाणां मनःप्रसिक्तं करुणाऽमृतेन । तपोऽर्हमेतत् सजने वने वा कायस्य संशोषणमन्यदाहुः ।। ← (द.द. ७।१६) इत्येवं तत्स्वरूपमुक्तम् । तदुक्तं महाभारते अपि ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः । ते तपन्ति महात्मानो शरीरस्य न शोषणम् ।। ← ( म.भा. वनपर्व - २००-९९) इति । भगवद्गीतायां च → देव-द्विज-गुरु-प्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। ← (भ.गी. १७/ १४) इत्यादिना शारीर-वाङ्मय - मानस- सात्त्विक - राजस - तामसतपोव्याख्या इहैव पूर्वं (भा-२ पृ. ५१८) दर्शिता तत एवाऽवधेया । अन्तः प्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः । निर्मलाऽऽशयता नित्यं मानसं तप ईदृशम् ।। ← (ग.गी.११ / ४) इति गणेशगीतावचनमप्यत्र स्मर्तव्यम् । तपो हि स्वाध्यायः ← (आ.ध.सू.१/४/१२/२) इति तु तैत्तिरीयारण्यके आपस्तम्बीयधर्मसूत्रे चोक्तमिति पूर्वं (पृ. ५१८) दर्शितमनुस्मर्तव्यम् । निरालम्बोपनिषदि तु ब्रह्म सत्यं जगन्मिथ्या' इत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं = तपः ← ( निरा. २९) इत्येवं तपोलक्षणमुक्तं तदपि वेदान्त दर्शनस्थः तारायामवस्थितो योगी यथाशक्ति समवलम्बते । १४७८ = → अनिगूहितवीर्यस्य मार्गाऽविरोधिकायक्लेशः तपः ← ( स. सि. ६ । २४ ) इति सर्वार्थसिद्धिकृत् । → प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ← (ज्ञा. सा. ३१।२) इति तु ज्ञानसारोक्तिः पूर्वोक्ता (पृ.९६३) इहानुसन्धेया । एतेन साधने नियमोऽन्यजनानाम् । योगिनां तु तपसाऽखिलसिद्धिः ← (नै.च. ५। ३) इति नैषधीयचरितवचनमपि व्याख्यातम् । ननु पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वाद्वा. ७/२५ भाग - २, पृ. ५१८) लोकोत्तरधर्मविधया तपोऽवर्णि, पूर्वसेवा- द्वात्रिंशिकायां तु ( द्वा. द्वा. १२/१७-२१ भाग - ३, पृ. ८६२ - ६८) लौकिकधर्मरूपेण तन्यरूपि, इह च नियमरूपेण तत्कथ्यत इति कथं न विरोधः । न ह्येकत्राऽन्वितस्याऽन्यत्राऽङ्गोपाङ्गत्वसम्भव इति चेत् ? मैवम्, द्रव्य-क्षेत्र-काल- दशादिभेदेनैकस्यैवाऽनेकत्राङ्गत्वोपाङ्गत्वादिसम्भवात्। सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां देश-कालादिवैचित्र्यादुपाङ्गं ह्येकमेव च ।। अङ्गानां नन्वनेकेषामुपागं स्यादसंशयम् । अत्यन्तं वर्तते विज्ञाः ! धर्मस्य गहना गतिः ।। ← (शं.गी. १।८१-८२ ) इति भावनीयं यथातन्त्रम् । नाहं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणं ईश्वरप्रणिधानम् । तदुक्तं कूर्मपुराणे कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।। ← (कू.पु. ३/१६) इति । 'ईश्वरे प्रणिधानं भक्तिविशेषः विशिष्टमुपासनं सर्वक्रियाणां तत्राऽर्पणं, विषयसुखादिकं કહેવાય છે. પતંજલિ વગેરે યોગાચાર્યો આને નિયમ તરીકે ઓળખાવે છે. કારણ કે યોગસૂત્ર ગ્રંથમાં = Page #254 -------------------------------------------------------------------------- ________________ • ईश्वरप्रणिधानस्वरूपमीमांसा १४७९ यदुक्तं- “ शौच-सन्तोष- तपः- स्वाध्यायेश्वरप्रणिधानानि नियमाः” इति ( यो. सू. २- ३२ ) ।।२।। फलमनिच्छन् सर्वाः क्रियाः तस्मिन् परमगुरौ अर्पयति तत् प्रणिधानं समाधेः तत्फललाभस्य च प्रकृष्ट उपाय:' (रा.मा.१/२३) इति राजमार्तण्डे भोजः । तदुक्तं शिवगीतायां यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि राम ! त्वं तत्कुरुष्व मदर्पणम् ।। ← (शि.गी. १५ । ४१ ) इति । तदुक्तं भगवद्गीतायां अपि → यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पणम् ।। ← (भ.गी. ९/२७ ) इति, मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ← (भ.गी.१२/१०) इति च । यस्य यद् विहितं कर्म तत्कर्तव्यं मदर्पणम् । ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ।। ← ( ग.गी. १ ( ३६ ) इति गणेशगीतावचनमप्यवलम्ब्य तन्त्रान्तरीयः तारायामवस्थितो योगी भगवदर्पणे प्रवर्तत एव कर्मबीजोच्छेदकृते । सम्मतञ्चेदमस्माकमपि। तदुक्तं शक्रस्तवे श्रीसिद्धसेनदिवाकरसूरिभिः आध्यात्मिकनयाऽभिप्रायेण → यत्किञ्चित्कुर्महे देव ! सदा सुकृत- दुष्कृतम् । तन्मे निजपदस्थस्य हुं क्षः क्षपय त्वं जिन ! ।। (श. स्त. ४) गुह्यातिगुह्यगोप्ता त्वं गृहाणाऽस्मत्कृतं जपम् । सिद्धिः श्रयति मां येन त्वत्प्रसादात्त्वयि स्थितम् ।। ← (श. स्त. ५ ) इति । तदुक्तं महावीरगीतायामपि मयि न्यस्य स्वकर्माणि सद्रूपं स्वं परीक्ष्य च । स्वं जेता सर्ववृत्तीनां ज्ञात्वा कर्म समाचरेत् ।। ← ( म.गी. ३/३० ) इति । ईश्वरार्पितसर्वस्वो हि श्रेष्ठयोगी मन्यते साङ्ख्यैः । तदुक्तं कपिलदेवहूतिसंवादे ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः । अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।। मुक्तसङ्गस्ततो भूयानऽ दोग्धा धर्ममात्मनः । तस्माद् मय्यर्पिताशेषक्रियाऽर्थात्मा निरन्तरः ।। मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शनात् ।। ← (क.दे.सं.५/३१-३३) इति यथातन्त्रमन्त्राऽनुयोज्यम् । योगाऽभ्यासदशायामीश्वरसमर्पण-दासत्वभावनादेरुपादेयता परिपक्वयोगावस्थायां तु 'सोऽहं सदा सोऽहं, अहं ब्रह्माऽस्मि, सर्वं खल्विदं ब्रह्म' इति संवेदनमेवाऽभियुक्ततरमित्यवधेयम् । इदमेवाभिप्रेत्य श्रीबुद्धिसागरसूरिभिः परमात्मनस्त्वहं दास आद्याभ्यासे विचार्यते । परिपक्वसमाधौ तु 'परब्रह्माऽस्मि' निश्चितम्।। ← ( आ.द.गी. १५८) इत्येवं आत्मदर्शनगीतायां प्रज्ञापितमाध्यात्मिकनयाऽभिप्रायेण । इत्थमेव → एगे आया ← (स्था.सू.१/१/२ ) इति स्थानाङ्गसूत्रमपि सङ्गच्छत इति विभावनीयमनेकान्तमतावलम्बिभिः । प्रकृते योगसूत्रसंवादमाह - ' शौचे 'ति । अत्र मणिप्रभावृत्तिरेवम् शौचं मृज्जलादिकृतं गोमूत्रपावकादिमेध्याऽऽहारकृतम्। आन्तरं मैत्र्यादिभावनया चित्तस्याऽसूयाऽऽदिमलराहित्यम् । सन्तोषः सन्निहितप्राणधारणमात्रहेतुना तुष्टिः । तपो द्वन्द्वसहनं यथायोगं कृच्छ्रादिकं च । स्वाध्यायः प्रणवाद्यभ्यासः । ज्ञानतोऽज्ञानतो वाऽपि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ।। कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाऽऽराधने सा स्याज्जन्म-जन्मान्तरेष्वपि ।। પતંજલિ મહર્ષિએ જણાવેલ છે કે ‘શૌચ, સંતોષ, તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાનને નિયમ જાણવા.’ (२२/२) Page #255 -------------------------------------------------------------------------- ________________ १४८० • नानातन्त्रेषु नियमप्रकारवैविध्यम् • , द्वात्रिंशिका-२२/३ शौचभावनया स्वागजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याऽक्षजययोग्यता ।।३।। शौचेति । शौचस्य भावनया (=शौचभावनया) स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा = घृणा (=स्वाङ्गजुगुप्सा) भवति “अशुचिरयं कायो' नाऽत्राऽऽग्रहः कर्तव्यः” इति। तथा च अन्यैः कायवद्भिः असङ्गमः = तत्सम्पर्कपरिवर्जनमित्यर्थः। यः किल रेस्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति? तदुक्तं- “शौचा ( ) इति परमगुरौ सर्वपुण्यकर्मार्पणमीश्वरप्रणिधानमित्यर्थः + (मणि.२/३२) इति ।। वेदान्ततन्त्रावस्थितः तारायां दृष्टौ वर्तमानो योगी तु → सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात् क्रियते बुधैः ।। (ते.बि.१।३८, अपरो.१०५) इति अपरोक्षानुभूतितेजोबिन्दूपनिषदुक्तनियममाऽऽसेवते, यद्वा → तपः सन्तुष्टिरास्तिक्यं दानमाराधनं हरेः । वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।। 6 (त्रि.ब्रा.३३-३४) इति त्रिशिखिब्राह्मणोपनिषदुक्तान् दश नियमानासेवत इत्यादिकं यथातन्त्रमिहानुयोज्यमवहितमानसैः । यच्च त्रिशिखिब्राह्मणोनिषदि → अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः 6 (त्रि.ना.२९) इत्येवं नियमलक्षणमुक्तं, यच्चाऽपि निर्वाणोपनिषदि → नियमः = स्वान्तरिन्द्रियनिग्रहः - (निर्वा.९) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यम् । मण्डलतन्त्रब्राह्मणोपनिषदि तु → गुरुभक्तिः, सत्यमार्गाऽनुरक्तिः, सुखाऽऽगतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिः, निःसङ्गता, एकान्तवासो, मनोनिवृत्तिः, फलानभिलाषो, वैराग्यभावश्च नियमाः - (म.तं.बा.१।३) इत्येवं नियमप्रकाराः प्रदर्शिताः । शाण्डिल्योपनिषदि तु → तपःसन्तोषाऽऽस्तिक्यदानेश्वरपूजन-सिद्धान्तश्रवण-ही-मति-जपोव्रतानि दश नियमाः - (शां.१/२) इत्येवं, शङ्खस्मृतौ लिखितस्मृतौ च → अक्रोधं, आर्जवं, शौचं, व्यवहारो गुरुशुश्रूषा चेति नियमाः पञ्च (शं.स्मृ.यतिधर्म.७६८, लि.स्मृ.यति.७६८) नियमभेदाः प्रोक्ताः । पूर्वं वादद्वात्रिंशिकायां (पृ.५५५) ये विविधा नियमप्रकारा उक्तास्त इहानुसन्धेयाः ।।२२/२।। नियमफलमावेदयति- 'शौचे'ति । स्वमेव = स्वकीयमेव । शौचफलोपदर्शने योगसूत्रसंवादमुपदर्शयति'शौचादिति । अत्र योगसुधाकरवृत्तिरेवम् → शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिस्वभावोऽयं कायः । अतस्तस्मिन्नवभिः छिट्टैर्निरन्तरं स्रवत्सु मलेषु रोमकूपैरसङ्ख्यातैः હ શૌચ નિયમના સાત ફળ હો थार्थ :- शौय भावनाथी (१) पोतानी आयाम गुप्सा थाय छे. (२) बी पारीमो 3 संग छूटे छ. (3) सत्वनी शुद्धि थाय छे. (४) भानसि प्रीति, (५) भननी माता, (६) छन्द्रियनो विय तथा (७) मात्मशननी योग्यता प्रगटे छे. (२२/3) ટીકાર્થ:- શૌચ નિયમની ભાવનાથી પોતાના શરીરના કારણોના સ્વરૂપની વિચારણા કરવા દ્વારા જુગુપ્સા થાય છે. અર્થાત્ “આ કાયા અપવિત્ર છે. આમાં આગ્રહ-મમતા કરવા લાયક નથી.” આવી બુદ્ધિ સ્વરૂપ ધૃણા થાય છે. તથા દેહધારી બીજા જીવોના સંપર્કનો- સંગમનો-સમાગમનો ત્યાગ થાય છે. કારણ કે જે ખરેખર પોતાના જ દેહમાં પણ તે તે અશુચિ વગેરે દોષો જોવાથી જુગુપ્સા કરે તે કઈ રીતે અપવિત્ર-અશુચિ એવા પરકીય શરીર સાથે સમાગમને અનુભવી શકે ? તેથી તો યોગસૂત્ર १. हस्तादर्श 'कालो' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'स्वयमेव' इत्यशुद्धः पाठः । Page #256 -------------------------------------------------------------------------- ________________ • शौचस्वरूप-हेतु-फलविचारः • १४८१ त्स्वाङ्गे जुगुप्सा, परैरसंसर्गः” (यो.सू.२-४०) । स्विने गात्रे को नामाऽखेदेन प्रक्षालयितुं शक्नुयात् ? तदुक्तम् नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बाह्यशौचैर्न शुध्यन्ति नाऽन्तःशौचं तु विद्यते ।। ( ) इति । एवं स्वकाये जुगुप्सावतः परकाया एतादृशाः इति दोषदर्शिनस्तैः संसर्गो न कदाचिदपि भवति। यदि स्वकायदुर्गन्धेन जुगुप्सा न स्यात् किं नामैतस्य निर्वेदकारणं भवेत् ? तदुक्तम् _ 'स्वदेहाऽशुचिगन्धेन न विरज्यते यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते' ।।(रामगीता.१६/ ४९) + (यो.सू.सुधा.२/४०) इति । → अंतो अंतो पूइ देहतराणि पासति पुढो विसवंताई - (आचा. १२५) इति आचाराङ्गसूत्रोक्तिरप्येतदर्थद्योतिका । यथोक्तं नागानन्दनाटके अपि → मेदोऽस्थिमांस-मज्जाऽसृक्सङ्घातेऽस्मिन् त्वचाऽऽवृते । शरीरे खलु का शोभा सदा बीभत्सदर्शने ?।। 6 (नागा. ५/२४) इति। तदुक्तं योगसूत्रभाष्ये अपि → स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायाद्यवद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च परैरसंसर्गः । कायस्वभावाऽवलोकी स्वमपि कायं जिहासु{ज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाऽप्रयतैः संसृज्येत ? - (यो.सू.भा. २/४०) इति । → धर्मध्यानान्मनःशौचं वाक्शौचं सत्यनिश्चयात् । दयाऽऽचरणतः कायशौचमालोचयेन्मुनिः ।। - (अ.गी. ८१८) इति अर्हद्गीतावचनं, → जगत्कायस्वभावौ संवेग-वैराग्यार्थम् - (त.सू.७७) इति च तत्त्वार्थसूत्रमप्यत्र भावनीयम् । → अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् । भावविशुद्धिः = निष्कल्मषता । धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहाऽमुत्र चाऽशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्मः - (त.भा. ९।६) इति तत्त्वार्थभाष्ये उमास्वातिवाचकाः । → लोभकषायविशेषाणामुपरमः = शौचम् + (त.सू.६।१४ वृ.) इति तत्त्वार्थवृत्तौ सिद्धसेनगणिवराः । तदुक्तं दशवैकालिकचूर्णो जिनदासगणिभिरपि → सोयं नाम अलुद्धया धम्मोवगरणेसु वि, एवं च कुव्वमाणस्स कम्मनिज्जरा भवति - (द.वै.चू.पृष्ठ-१८) इति ।। युक्तञ्चतत्, यतः कृष्णकर्मणां तु सरस्वत्यादिस्नानतोऽपि न शुद्धिसम्भवः । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये वस्त्रसूत्रे → सरस्सतिं पयागञ्च, अथो बाहुमतिं नदिं । निच्चम्पि बालो पक्खन्दो, कण्हकम्मो न सुज्झति ।। 6 (म.नि.११७९) इति। तदुक्तं जाबालदर्शनोपनिषदि महाभारते धर्मस्मृतौ च → चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलधौतं सुराभाण्डमिवाऽशुचि ।। - (जा.द.४/५४, म.भा.अनु., ध.स्मृ.५७) इति। यथोक्तं लिङ्गपुराणे अपि → अवगाह्याऽपि मलिनो ह्यन्तःशौचविवर्जितः । शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ।। 6 (लिं.पु.८।३४) इति । अत एवोक्तं मैत्रेय्युपनिषदि अपि → चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ।। - (मैत्रे. २/९) इति । → चित्तं विशोधयेत्तस्मात् किमन्यैर्बाह्यशोधनैः । भावतः संविशुद्धात्मा स्वर्ग मोक्षं च विन्दति ।। - (स्क.पु.म.को. ४२/६३) इति स्कन्दपुराणवचनं, → सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चाऽऽर्जवम् । उभे एते समे स्यातामार्जवं तु विशिष्यते ।। (नी.क. ગ્રંથમાં જણાવેલ છે કે “શૌચથી પોતાની કાયા ઉપર જુગુપ્સા થાય છે તથા બીજા દેહધારી જોડે સંયોગ Page #257 -------------------------------------------------------------------------- ________________ १४८२ • दशधा शौचफलं पञ्चधा च शौचम् • द्वात्रिंशिका - २२/३ तथा सुसत्त्वस्य प्रकाशसुखात्मकस्य शुद्धी रजस्तमोभ्यामनभिभवः (= सत्त्वशुद्धिः) । सौमनस्यं खेदाऽननुभवेन मानसी प्रीतिः, एकाग्र्यं = नियते विषये चेतसः स्थैर्यं, अक्षाणां = इन्द्रियाणां जयो विषयपराङ्मुखानां' स्वात्मन्यवस्थानं, योग्यता चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं “सुसत्त्वशुद्धि-सौमनस्यैकाग्र्येन्द्रियजयाऽऽत्मदर्शनयोग्यत्वानि चेति" (यो.सू.२-४१) ।। ३ ।। ९/८९) इति नीतिकल्पतरुवचनं न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म ज्ञान-ध्यान-तपोजलैः ।। ← ( म.भा. शांतिपर्व ) इति च महाभारतवचनमप्यत्र यथागममनुयोज्यम् । कायस्नानलक्षणस्य शौचस्य फलानि तु विश्वामित्रस्मृतौ गुणा दश स्नानकृतो हि पुंसो ( १ ) रूपं च (२) तेजश्च (३) बलं च (४) शौचम् । (५) आयुष्यं (६) आरोग्यं (७) अलोलुपत्वं (८) दुःस्वप्ननाशश्च ( ९ ) तपश्च (१०) मेधा ।। ← (वि. स्मृ. १ ।८६ ) इत्येवमुपदर्शितानि नयान्तराभिप्रायेणाऽत्राऽनुयोज्यानि बहुश्रुतैः । भावशौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तु ग्रन्थकृतः योगसूत्रविवरणे (यो.सू. विवरण २ / ३२ ) । बहिःशौचस्थैर्यसिद्धिमुक्त्वाऽन्तः शौचसिद्धिमाह- 'तथे 'ति । प्रकृते अभक्ष्यपरिहारश्च संसर्गश्चाऽप्यनिन्दितैः । आचारे च व्यवस्थानं शौचमेतत् प्रकीर्तितम् ।। ← (भ.पु. १ ।२।१६०) इति भविष्यपुराणवचनं, सम-संतोसजलेणं जो धोवदि तिव्वलोहमलपुंजं । भोयणगिद्धिविहीणो तस्स सउच्चं हवे विमलं ।। ← (का.अनु.३९७) इति कार्त्तिकेयानुप्रेक्षावचनं, बाह्यशौचेन युक्तः सन् तथा चाभ्यन्तरं चरेत् ← (लिं.पु. ८/३२) इति लिङ्गपुराणवचनं, शौचमिन्द्रियनिग्रहः ← (मैत्रे.२/२,स्क. ११) इति मैत्रेय्युपनिषत्-स्कन्दोपनिषदोर्वचनं, स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ! यत् तत् शौचं भवेद् बाह्यं, मानसं मननं विदुः ।। ' अहं शुद्धं' इति ज्ञानं शौचमाहुर्मनीषिणः । ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढः काञ्चनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ! ।। ← ( जा. यो. १ । २२ ) इति च जाबालयोगवचनं यथागममनुयोज्यम् । प्रकृते → सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ।। ← (ध. स्मृ. ५९ + चा. नी. ३ । ४२ + स्कं. पु. काशीखण्ड-६) इति धर्मस्मृति - चाणक्यराजनीति-स्कन्दपुराणથતો નથી. તેમ જ પ્રકાશરૂપ અને સુખસ્વરૂપ શુદ્ધસત્ત્વપ્રધાન મનની શુદ્ધિ થાય છે.' ‘શુદ્ધિ શબ્દનો અર્થ છે રજોગુણ અને તમોગુણ દ્વારા પરાભવ ન થવો. મતલબ કે શૌચ ભાવનાથી શુદ્ધ સત્ત્વગુણપ્રધાન ચિત્તનો રજોગુણ અને તમોગુણ દ્વારા પરાભવ નથી થતો. તેમ જ શૌચભાવનાથી ખેદનો અનુભવ ન થવાથી માનસિક પ્રીતિ-પ્રસન્નતા પ્રગટે છે. શૌચ ભાવનાથી નિયત વિષયમાં મનની સ્થિરતા પ્રગટે છે. તથા આંખ વગેરે ઈન્દ્રિયો રૂપાદિ વિષયોથી પરાર્મુખ થાય છે અને સ્વાત્મામાં રહે છે. આવો ઈન્દ્રિયવિજય પણ શૌચભાવનાનું એક ફળ છે. તેમ જ શૌચભાવનાના લીધે વિવેકખ્યાતિસ્વરૂપ આત્મદર્શનને વિશે સાધક સમર્થ બને છે, યોગ્ય બને છે. આ સાત ફળ શૌચભાવનાથી જ પ્રાપ્ત થાય છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘સુસત્ત્વની શુદ્ધિ, સૌમનસ્ય = માનસિક પ્રીતિ, એકાગ્રતા, ઈન્દ્રિયવિજય - = १. मुद्रितप्रती '... पराङ्गुखानां' इत्यशुद्धः पाठः । Page #258 -------------------------------------------------------------------------- ________________ • सन्तोषस्वरूप-फलादिविमर्शः • १४८३ सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । 'तपसोऽङ्गाऽक्षयोः सिद्धिः समाधिः प्रणिधानतः।।४।। सन्तोषादिति। सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनाऽपि न समं । तदाह- "सन्तोषादनुत्तमः सुखलाभः” (यो.सू.२-४२)। शास्त्रोक्तिरपि यथागमं योज्या शुचिभिः मनीषिभिः । सुसत्त्वशुद्ध्यादिलक्षणप्रकृतफलपञ्चके योगसूत्रसंवादमाह- 'सुसत्त्वशुद्धी'ति । अत्र भावागणेशवृत्तिरेवम् → चित्तमलक्षालनरूपात् शौचात् सत्त्वशुद्धिः = सत्त्वगुणोद्रेकः। ततः सौमनस्यं = स्वाभाविकी प्रीतिः । ततः प्रीतचित्तस्याऽविक्षेपादैकाग्र्यम् । तत इन्द्रियजयः। ततश्चात्मसाक्षात्कारयोग्यत्वमित्यर्थः - (यो.सू.२/४१ भावा.) इति । शौचफलं अध्यात्मतत्त्वालोकेऽपि → सुसत्त्वसिद्धिः सुमनस्कभाव एकाग्रभावो जय इन्द्रियाणाम् । आत्मस्वरूपेक्षणयोग्यता च फलान्यमूनि प्रतिपादितानि ।। - (अ.तत्त्वा. ३/९०) इत्थमावेदितम् ।।२२/३।। अवशिष्टनियमफलोपदर्शनायाऽऽह- 'सन्तोषादिति । सन्तोषफले योगसूत्रसंवादमाह- ‘सन्तोषादिति। अत्र मणिप्रभावृत्तिरेवम् “तृष्णाक्षयसिद्धौ अवश्यं निष्कामस्य निरतिशयसुखाऽनुभवो भवति, शुद्धसत्त्वोत्कर्षात् । तथा च महाभारते ययातिगीतायां च → यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षयसुखस्यैते नाऽर्हतः षोडशी कलाम् ।। (म.भा.शांति.मोक्षधर्म-१७६/५१ + य.गी.) 6 इति" (यो.सू.२/४२ म.प्र.)। तदुक्तं विष्णुपुराणेऽपि → या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाऽभिपूर्यते ।। 6 (वि.पु.४/१०/१२) इति । प्रकृते → सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः - (भा.८।१४।८) इति भागवतवचनं, → सन्तोषमूलं हि सुखम् - (मनु.४ ।१२) इति मनुस्मृतिवचनं, → अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् + (यो.शा.२ ११५) इति योगशास्त्रवचनं, → सन्तोषो निजमनसि चेत् ? सौख्यमतुलम् - (मनो. ८७) इति मनोदूतवचनं, → सन्तोषाद् ब्रह्मतेजो विवर्धते - (प.पु. ५।१९।२४८) इति पद्मपुराणवचनं, → अन्तस्सन्तोषचित्तानां सम्पदस्ति पदे पदे - (नरा.७५) इति नराभरणवचनं, → सन्तोषामृतसागराम्भसि मनाङ्मग्नः सुखं जीवति ( (प्र.चं. ४/२३) इति प्रबोधचन्द्रोदयवचनं, → सन्तोष एव पुरुषस्य परं निधानम् 6 અને આત્મદર્શનની યોગ્યતા પણ શૌચભાવનાથી પ્રગટે છે.”(૨૨/૩) વિશેષાર્થ :- મળ-મૂત્ર-હાડકા-માંસ-ચરબી વગેરેથી ભરેલી પોતાની કાયામાં જેની મમતા ખતમ થાય તેને તેવા જ ગંદા-અપવિત્ર વિજાતીય વગેરેના દેહમાં પણ જુગુપ્સા થાય છે. તેથી સ્ત્રી વગેરેના શરીરનો ભોગવટો આપમેળે છૂટી જાય છે. બાકીની વિગત ટીકાર્યમાં સ્પષ્ટ છે. (૨૨/૩) - संतोषाहि नियमोनू ॥ ગાથાર્થ :- સંતોષથી ઉત્તમ સુખ મળે છે. સ્વાધ્યાયથી ઈષ્ટ દર્શન થાય છે. તપથી કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે. ઈશ્વરના પ્રણિધાનથી સમાધિ થાય છે. (૨૨/૪) ટીકાર્થ :- સુંદર રીતે અભ્યસ્ત કરેલા સંતોષ નામના નિયમથી યોગીને અતિશય ચઢિયાતું સુખ પ્રાપ્ત થાય છે કે જેના સોમા ભાગે પણ બાહ્ય ઈન્દ્રિયજન્ય સુખ તુલના પામી શકતું નથી. અર્થાત્ બાહ્ય ઈન્દ્રિયથી મળતા સુખ કરતાં સંતોષજન્ય સુખ સેંકડો ગણું ચઢિયાતું છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “સંતોષથી શ્રેષ્ઠ સુખનો લાભ થાય છે.” સુંદર રીતે અભ્યસ્ત થયેલા સ્વાધ્યાયથી = १. हस्तादर्श 'तपःसौगा' इत्यशुद्धः पाठः । Page #259 -------------------------------------------------------------------------- ________________ • स्वाध्याय - तपः फलप्रदर्शनम् द्वात्रिंशिका -२२/४ स्वाध्यायात् स्वभ्यस्तात् इष्टदर्शनं = जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति । तदाह- "स्वाध्यायादिष्टदेवतासंप्रयोगः” (यो.सू.२-४४) । तपसः स्वभ्यस्तात् क्लेशाद्यशुद्धि'क्षयद्वारा अङ्गाऽक्षयोः - कायेन्द्रिययोः सिद्धिः, यथेच्छ मणुत्वमहत्त्वादिप्राप्ति'-सूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात्। यथोक्तं- “कायेन्द्रियसिद्धिरशुद्धि क्षयात्तपसः” (यो.सू.२-४३)। = सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् ← (हितो. (पं.तं. २।१५९) इति पञ्चतन्त्रवचनं १/४७) इति हितोपदेशवचनं च यथासमयमनुयोज्यम् । १४८४ • महाभारते पद्मपुराणे हिङ्गुलप्रकरणे च कार्य-कारणयोरभेदोपचारात् सन्तोषः परमं सुखम् ← (म.भा. वनपर्व. २/४६, प. पु. ५।१९।२६१, हिं. प्र. १ । २४ ) इत्येवमुक्तमित्यवधेयम् । उपलक्षणादभयलाभोऽप्यत्राऽवसेयः, → असंतुट्ठाणं इह परत्थ य भयं ति ← ( आ.चू. १।२।२) इति आचाराङ्गचूर्णिवचनतात्पर्यमत्र भावनीयम् । तथा सन्तोषादेव तथाविधपापाऽकरणमप्यत्र द्रष्टव्यम्, संतोसिणो ण पकरेंति पावं ← (सू.कृ. १ । १२ ।१५ ) इति सूत्रकृताङ्गवचनप्रामाण्यात् । तादृशसन्तोषलाभोपायस्तु → मुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ? ।। ← (इष्टो.१/३०) इति इष्टोपदेशप्रभृतिवचनतात्पर्यपरिणमनमेव परमार्थतः । स्वाध्यायफलोपदर्शने योगसूत्रसंवादमाह - 'स्वाध्यायादि 'ति । अत्र राजमार्तण्डवृत्तिरेवम् → अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिनः इष्टया = अभिप्रेतया देवतया सम्प्रयोगो भवति । सा देवता प्रत्यक्षीभवतीत्यर्थः ← (यो.सू.२ / ४४ ) इति । अभिमतमन्त्रजपादभिमतदेवतायाः सम्भाषणादिकं सिध्यतीत्यर्थः (यो. सुधा. २ / ४४ ) इति योगसुधाकरे सदाशिवेन्द्रः । देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्ये चास्य वर्तन्ते इति (यो.सू.भा. २/४४ ) योगसूत्रभाष्ये व्यासः । इदञ्च बाह्यं फलम् । आन्तरं तु तत्फलं कर्मनिर्जरादिकमवगन्तव्यम् । तदुक्तं चन्द्रकवेध्यकप्रकीर्णके → बहुभवे संचियं पि हु सज्झाएणं खणे खवइ ← ( चंद्र प्र. ९१ ) इति । उत्तराध्ययने अपि सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ← (उत्त. २९/२० ) इत्युक्तम् । प्रकृते → जाप्येन अमृतत्वं च गच्छति ← (च.वे.३/४) इति चतुर्वेदोपनिषद्वचनमपि भावनीयम् । एवमग्रेऽपि यथागमम् । तपःफलोपदर्शने योगसूत्रसंवादमाह - 'काये 'ति । अस्य राजमार्तण्डवृत्तिरेवम् → तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाऽशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिं उत्कर्षं आदधाति । अयमर्थ:चान्द्रायणादिना चित्तक्लेशक्षयः, तत्क्षयादिन्द्रियाणां सूक्ष्म-व्यवहित- विप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति । મંત્રજપથી મંત્રવિષયભૂત ઈષ્ટ દેવનું દર્શન થાય છે. તેથી પતંજલિ મહર્ષિએ યોગસૂત્રમાં જણાવેલ છે કે ‘સ્વાધ્યાયથી ઈષ્ટદેવનો સંયોગ થાય છે.' તથા સુંદર રીતે અભ્યસ્ત કરેલા તપથી ક્લેશાદિ અશુદ્ધિનો ક્ષય થવા દ્વારા કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે. મતલબ કે ઈચ્છા મુજબ અણુત્વ-મહત્ત્વ વગેરેની પ્રાપ્તિ થવા સ્વરૂપ કાયયોગસિદ્ધિ થાય છે. તથા સૂક્ષ્મ પદાર્થ, ભીંત વગેરેથી વ્યવહિત પદાર્થ અને અતિદૂરવર્તી પદાર્થના દર્શનાદિ કરવાનું સામર્થ્ય પ્રાપ્ત થવા સ્વરૂપ ઈન્દ્રિયસિદ્ધિ થાય છે. જેમ કે યોગસૂત્રમાં કહેલ છે કે ‘તપના કારણે અશુદ્ધિનો ક્ષય થવાથી કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે.' १.हस्तादर्श- मुद्रितप्रत्यादौ ' ..शुचि ..' इति पाठः । परं योगसूत्रानुसारेण ' ..शुद्धि..' इति पाठः सम्यक् । २. मुद्रितप्रतौ 'यथेत्थिमि'त्यशुद्धः पाठः । हस्तादर्शे च 'यषेच्छ' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'प्राप्ति' पदं नास्ति । ४. मुद्रितप्रतौ 'रशुचिक्ष..' इति पाठः । = Page #260 -------------------------------------------------------------------------- ________________ ईशप्रणिधानफलोपवर्णनम् • प्रणिधानतः = ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहृत्य समाधिमुद्बोधयतीति । यथोक्तं- “समाधिसिद्धिरीश्वरप्रणिधानादिति" (यो.सू.२४५) । तपःस्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाऽध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा कायस्य यथेच्छमणुत्त्वमहत्त्वादीनि ← ( रा.मा. २ / ४३ ) इति । प्रकृते तपसि सर्वं प्रतिष्ठितं तस्मात् तपः परमं वदन्ति ← ( म. ना. २२ / ३) इति महानारायणोपनिषद्वचनं तपसा प्राप्यते सत्त्वं सत्त्वात् सम्प्राप्यते मनः । मनसः प्राप्यते ह्यात्मा यमाप्त्वा न निवर्तते ।। ← (मैत्रा. ४ / ३) इति मैत्रायण्युपनिषद्वचनं, → तपसा प्राप्यते सत्त्वं सत्त्वात् सम्प्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्माऽऽपत्त्या निवर्तते ।। ← (मैत्रे. १।४।२) इति मैत्रेय्युपनिषद्वचनं च पूर्वोक्तं ( भाग - २ पृ. ५१७) यथातन्त्रमनुयोज्यम् ईश्वरप्रणिधानफलं प्रति योगसूत्रसंवादमाविष्करोति- 'समाधि'रिति । ईश्वरार्पितसर्वभावस्य समाधिसिद्धिः यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति (यो.सू.भा. २/४५) योगसूत्रभाष्ये व्यासो व्याचष्टे । अत्र मणिप्रभावृत्तिलेशस्त्वेवम् ईश्वरार्पितसर्वभावस्य भक्त्यैव योगसिद्धिर्भवति । न चैवं सति यमादिसप्ताङ्गवैयर्थ्यं स्यादिति वाच्यम्, अङ्ग्ङ्गैर्भक्त्या वा योगसिद्धिरिति विकल्पाऽभ्युपगमात् । तदुक्तं 'ईश्वरप्रणिधानाद् वे 'ति ( योगसूत्र- १/२३) । न वा भक्तिपक्षेऽङ्गवैकल्यम्, यमादीनां भक्तावप्यङ्गत्वसम्भवात् । तेषां भक्ति- योगोभयार्थत्वं दघ्न इन्द्रियक्रतूभयार्थत्ववदविरुद्धम् । न चाऽङ्गानामावश्यकत्वे तैरेव सिद्धेः किं भक्त्येति वाच्यम्, भक्तिहीनोपायैर्दूरे योगसिद्धिः भक्त्यमृतवर्षिभिरासन्नतमा योगसिद्धिरिति चिराऽचिरयोगरूपफलप्राप्तिसाधनत्वेन विकल्पोपपत्तेः (यो.सू.२/४५) इति । प्रकृते ईश्वरार्पितं नेच्छया कृतं चित्तशोधकं मुक्तिसाधकम् ← (उप.सा. ३) इति उपदेशसारवचनमप्यनुयोज्यं यथागमम् । सन्तोषादिसमुदितफलं सन्तोषतश्चोत्तमसौख्यलाभः स्वाध्यायतो दैवतदर्शनञ्च । तपेन कायेन्द्रिययोश्च सिद्धिः प्रोक्तः समाधिः प्रणिधानतश्च ।। ← (अ. तत्त्वा.३।९१) इत्येवं अध्यात्मतत्त्वालोके दर्शितम् । • १४८५ सर्वत्राऽनुष्ठाने मुख्यप्रवर्त्तकशास्त्रस्मृतिद्वारा तदादिप्रवर्तकपरमगुरोः हृदये निधानमीश्वरप्रणिधानम् । तदुक्तं षोडशके ‘अस्मिन् हृदयस्थे सति हृदयस्थः तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः।।' (षोड. २/१४ ) इत्यस्मन्मतं योगसूत्रविवरणे (यो.सू.२ / १ वि.) व्यक्तम् । क्लेशकार्यप्रतिबन्धद्वारा = अविद्यादिक्लेशकार्यभूतकुशलाकुशलकर्मशक्तिविघटनद्वारा समाध्यनुकूलत्वमेव * ઈશ્વરપ્રણિધાનથી સમાધિલાભ આ प्रणि । तथा ईश्वरना प्रशिधानथी समाधि प्राप्त थाय छे. ईश्वरनी लड़ित डरवाथी प्रसन्न थयेला ઈશ્વર અંતરાયસ્વરૂપ ક્લેશોને દૂર કરીને સમાધિને પ્રગટાવે છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘ઈશ્વરના પ્રણિધાનથી સમાધિની સિદ્ધિ થાય છે.' તપ, સ્વાધ્યાય અને ઈશ્વરનું પ્રણિધાન ત્રણેય નિયમો સુંદર અધ્યવસાય સ્વરૂપ હોવાના કારણે ક્લેશના કાર્યને અટકાવવા દ્વારા સમાધિ પ્રત્યે અનુકૂળ જ છે - એવું સંભળાય છે. જેમ કે યોગસૂત્રમાં જ જણાવેલ છે કે ‘તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાન - આ ત્રણ ક્રિયાયોગ છે. સમાધિની ભાવના માટે તથા અવિદ્યાદિ ક્લેશને અલ્પ કરવા Page #261 -------------------------------------------------------------------------- ________________ १४८६ • तपःस्वाध्यायादेः क्रियायोगरूपता • द्वात्रिंशिका-२२/५ 'समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं- “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (यो.सू.२-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति” (यो.सू.२-२) ।।४।। विज्ञाय नियमानेतानेवं योगोपकारिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ।।५।। विज्ञायेति । एतान् = शौचादीन् नियमान् एवं = स्वागजुगुप्सादिसाधकत्वेन योगोपकारिणः =समाधिनिमित्तान् विज्ञाय अत्र = तारायां दृष्टावेतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् = सम्प्रज्ञाताऽसम्प्रज्ञातसमाध्यनुकूलत्वमेव श्रूयते योगसूत्रादौ । प्रकृतमेव योगसूत्रयुगलद्वारा दृढयति- 'तप' इति 'समाधिभावनार्थ' इति चेति । अत्र च राजमार्तण्डवृत्तिरेवम् → तपः = शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि । स्वाध्यायः = प्रणवपूर्वाणां मन्त्राणां जपः । ईश्वरप्रणिधानं = सर्वक्रियाणां तस्मिन्परमगुरौ फलनिर-पेक्षतया समर्पणम् । एतानि क्रियायोग इत्युच्यते (रा.मा.२/१) । क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः। समाधिरुक्तलक्षणस्तस्य भावना चेतसि पुनः पुनर्निवेशनं साऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाञ्छिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात्प्रथमतः क्रियायोगाऽवधानपरेण योगिना भवितव्यमित्युपदिष्टम् 6 (रा.मा. २/२) इति । व्यासेनाऽपि योगसूत्रभाष्ये क्रियायोगमाश्रित्य → स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात् पुनः क्लेशैरपरामृष्टा सत्त्व-पुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यते (यो.सू.२/२ भा.) इत्युक्तम् । ___ यत्तु सूर्यतापिन्युपनिषदि → उपचारात् समर्प्य अाणि दद्यात् भगवान् सुप्रीतो भवेत् + (सू. तां.५/३) इत्युक्तं तत्तु देवस्य सरागतां सूचयति, तत्र च देवत्वबुद्धेरेव मिथ्यात्वमिति प्राग् (द्वा.द्वा. ५/१९ भाग-२ पृ.३३३) दर्शितमेवेति दिक् ।।२२/४।। पातञ्जलदर्शनोक्तरीत्या शौचादीन् स्वाङ्गजुगुप्सादिसाधकत्वेन समाधिनिमित्तान् सम्प्रज्ञातादिसमाधिहेतुरूपान् विज्ञाय द्वितीयायां तारायां दृष्टौ इच्छादिकेषु = इच्छा-प्रवृत्त्यादिभेदभिन्नेषु शौचादिषु नियमेषु भाटे से 30 योग शिविदा छे.' (२२/४) વિશેષાર્થ - તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાનનો જેમ જેમ અભ્યાસ કરવામાં આવે તેમ તેમ તેના દ્વારા ચિત્તગત અવિદ્યા વગેરે ક્લેશો શિથિલ થતા જાય છે. આ રીતે તપ વગેરે સમાધિના ઉપકારક બને છે. માટે તપ વગેરે ક્રિયાયોગ સમાધિની ભાવના માટે તથા ક્લેશને અલ્પ કરવા માટે પતંજલિ મુનિએ બતાવેલ છે. (૨૨/૪) છે તારાદેષ્ટિમાં આંશિક તત્ત્વપ્રતિપત્તિ છે ગાથાર્થ - આ રીતે પ્રસ્તુત નિયમોને યોગમાં ઉપકારી જાણીને તારા દૃષ્ટિમાં વર્તતા યોગી ઈચ્છાદિ भूमिमा नियमोमा ५२५२ भन बने छ. (२२/५) ટીકાર્થ - શૌચ, સંતોષ વગેરે પાંચ નિયમોને સ્વદેહજુગુપ્સાજનક, ઉત્તમ સુખજનક વગેરે સ્વરૂપે સમાધિયોગના નિમિત્તરૂપે જાણીને તારાદષ્ટિમાં વર્તતા યોગી ઈચ્છાદિકક્ષાના શૌચ વગેરે નિયમોમાં મગ્ન બને છે. કારણ કે તથાવિધિજ્ઞાન તથાવિધ રુચિનું કારણ છે. તેથી આ તારાદષ્ટિમાં કાંઈક તત્ત્વપ્રતિપત્તિ १. 'समानुक्.....' इत्यशुद्धः पाठो मुद्रितप्रतौ । Page #262 -------------------------------------------------------------------------- ________________ • तथाज्ञानस्य तथारुचिहेतुता = तथाज्ञानस्य तथारुचिहेतुत्वात् । तदत्र काचित्प्रतिपत्तिः प्रदर्शिता । । ५ । भवत्यस्यामविच्छिन्ना प्रीतिर्योगकथासु च । यथाशक्त्युपचारच' बहुमानश्च योगिषु ।। ६ ।। भवतीति । अस्यां दृष्टौ अविच्छिन्ना = भावप्रतिबन्धसारतया विच्छेदरहिता योगकथासु प्रीतियोगी रतो भवेत्, तथाज्ञानस्य प्रकृते स्वेष्टसाधनताप्रकारकांऽऽ शिकाऽनुभवात्मकबोधस्य तथारुचिहेतुत्वात् स्वेष्टसाधनत्वप्रकारकतीव्रेच्छादिहेतुत्वात् । न ह्यज्ञाते रुचिर्भवति, भवन्त्यपि वा न तात्त्विकी सम्भवति । तदुक्तं योगशतकवृत्तौ नाऽज्ञाते श्रद्धा, अश्राद्धस्य वाऽनुष्ठानमिति ← ( यो . श. ३ वृत्ति ) । इदञ्च निश्चयनयमतम् । व्यवहारतस्तु तथारुचेस्तथाज्ञानहेतुत्वम् । इदमेवाभिप्रेत्य आवश्यकनिर्युक्तौ जह तत्तरुइ तह तह तत्तागमो होइ ← ( आ.नि. ११५५) इत्युक्तम् । तत् = तस्मात् अत्र = दृष्टौ द्वितीययोगात् नियमाभिधानात् काचित् प्रधानद्रव्यात्मिका प्रतिपत्तिः = तत्त्वप्रतिपत्तिः अपि प्रदर्शिता । मित्रायान्त्वेतदभाव एव, तथाविधक्षयोपशमाभावादिति (यो. दृ.स. ४१ वृ.) योगदृष्टिसमुच्चयवृत्तौ श्रीहरिभद्रसूरिः । जह तारायां इदञ्चाऽत्राऽवधेयम्- वेदान्ताऽनुसारेण तु नियमस्वरूपं तेजोबिन्दूपनिषदनुवादरूपेण (ते. बिं. १ / ३८ ) शङ्कराचार्येण अपरोक्षानुभूतो सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि पराऽऽनन्दो नियमात् क्रियते बुधैः ।। ← ( अपरो. १०५ ) इत्येवमुपदर्शितमिति प्रागुक्तं ( द्वा. द्वा.२२ / २ भाग-५, पृ. १४८० ) स्मर्तव्यम् ।।२२ / ५ ।। तारायां दृष्टौ यदन्यद् गुणजातमुपजायते तदाह- 'भवती 'ति । भावप्रतिबन्धसारतया = निर्व्याजहार्दिकगुणाऽनुरागप्रधानममत्वपरायणतया, न त्वोघदृष्टिप्रयुक्तकुतूहलादिपरतया, विच्छेदरहिता = कर्मोदयादिप्रयुक्तविच्छेदनिमित्तोपनिपातेऽपि खेदोद्वेगप्रयुक्तविक्षेपशून्या योगकथासु = योगहेतु स्वरूपाऽनुबन्ध - प्रकारफल-विधि-प्रभृतिप्रतिपादककथासु प्रीतिः अत्यर्थं रुचिः भवति । = = • = तत्त्वस्वीअर हर्शावेस छे. (२२/५ ) વિશેષાર્થ :- ઉપાદેય સ્વરૂપે વસ્તુનું જ્ઞાન તેના પ્રત્યે રુચિ ઊભી કરે છે. શૌચ વગેરે નિયમો સમાધિમાં ઉપકારક એવા ફળને આપે છે. આવું જ્ઞાન થવાથી તારાષ્ટિવાળા યોગીને નિયમો પ્રત્યે ઉપાદેય બુદ્ધિરુચિ ઊભી થાય છે. તેથી પોતાના ક્ષયોપશમ અને સામગ્રીસંયોગ મુજબ ઈચ્છા-પ્રવૃત્તિ-સ્વૈર્ય-સિદ્ધિ આ ચાર ભૂમિકામાંથી કોઈ પણ પ્રકારની ભૂમિકાવાળા શૌચ વગેરે નિયમોને તારાદષ્ટિવાળા સાધક રુચિપૂર્વક સ્વીકારવામાં ગળાડૂબ બને છે. આ નિયમસ્વીકાર પ્રધાન દ્રવ્યયોગસ્વરૂપ હોય છે.(૨૨/૫) ગાથાર્થ :- તારા ષ્ટિમાં યોગકથા વિશે અવિચ્છિન્ન પ્રીતિ હોય છે તથા યોગીઓ વિશે ઉપચાર सेवा जने जहुमान होय छे. (२२ / ६) ટીકાર્થ :- તારાષ્ટિમાં રહેલા જીવને યોગની કથામાં ભાવથી ઝળહળતું સાચું આકર્ષણ હોવાના લીધે નિરંતર પ્રીતિ હોય છે. તથા ભાવયોગીઓની પોતાની શક્તિ અનુસાર ભોજનસંપાદન વગેરે ક૨વા દ્વારા તે ઉપચાર-સેવા-ભક્તિ કરે છે અને ભાવ યોગીઓ પધારે તો ઊભા થવું, તેઓના ગુણગાન કરવા વગેરે સ્વરૂપે ભાવયોગી ઉપર બહુમાન હોય છે. આ સેવા-બહુમાન વગેરે શુદ્ધ પક્ષપાતથી = શ્રદ્ધાથી ગર્ભિત હોવાના કારણે નિર્મળ પુણ્ય બંધાવે છે. – તે પુણ્યના ઉદયથી ધર્મસાધનાની વૃદ્ધિ, અન્ય લાભ, શિષ્ટ પુરુષોને १. हस्तादर्शे 'वासस्य' इत्यशुद्धः पाठः । १४८७ Page #263 -------------------------------------------------------------------------- ________________ १४८८ द्वात्रिंशिका -२२/७ र्भवति । योगिषु = भावयोगिषु यथाशक्ति स्वशक्त्यौचित्येन उपचारश्च ग्रासादिसम्पादनेन, बहुमानश्च अभ्युत्थान-गुणगानादिना । अयं च शुद्धपक्षपातपुण्यविपाकाद्योगवृद्धि-लाभान्तर - शिष्टसम्म - तत्व- क्षुद्रोपद्रवहान्यादिफल इति ' ध्येयम् || ६ || भयं न भवजं तीव्रं हीयते नोचितक्रिया । न चानाभोगतोऽपि स्यादत्यन्तानुचितक्रिया ॥ ७ ॥ • भावयोगिसेवादिफलविद्योतनम् • = → पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ वेयावच्चकयं सुहोदयं नासए कम्मं ।। ← (पु.मा.४२०) इति पुष्पमालावचनतः सम्पाद्यतेऽनेन भावयोगिषु शुद्धयोगेषु अकल्कप्रधानेषु स्वशक्त्यौचित्येन = द्रव्यादिगोचरस्वकीयसामर्थ्याऽनुसारेण ग्रासादिसम्पादनेन उपचारः सम्यक्परिणामेन स्वपराऽनुग्रहधीयुक्तः । बहुमानश्च अभ्युत्थान- गुणगानादिना आदिपदाद् विनयाऽवर्णवादगोपनाऽऽशातनात्यागादिग्रहः । तदुक्तं योगदृष्टिसमुच्चये भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योगकथास्वलम् । शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु ।। यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः 1 योगिनां नियमादेव तदनुग्रहधीयुतः 11 ← (यो. दृ.स. ४२/४३) इति । अयञ्च उपचारादिः शुद्धपक्षपात - पुण्यविपाकात् दाग्रहादिशून्य श्रद्धागर्भोपचारप्रयुक्तप्रबलपुण्यविपाकोदयात् योगवृद्धि-लाभान्तर - शिष्टसंमतत्व-क्षुद्रोपद्रवहान्यादिफल इति स्वपरयोः योगवृद्धिं उपचारकर्तुः स्वोपयोगिसाधनोपस्कार-कल्याणमित्रादिलाभं शिष्टपुरुषाऽऽदेयतां व्याधिव्यन्तरादिग्रहादिलक्षणक्षुद्रोपद्रवहानिं आदिपदेन हितोदयादिकं फलरूपेणोपदधाति । तदुक्तं योगदृष्टिसमुच्चये लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ।। ← ( यो दृ.स. ४४) इति । इह कदाग्रहादिशून्यादाज्ञाबहुमानादेव विशिष्टं फलमवसेयम् । तदुक्तं उपदेशपदे आणाबहुमाणाओ सुद्धाओ इह फलं विसिति । ण तु किरियामेत्ताओ ← (उप.प. २३८ ) इति प्रागुक्तं (पृ. ७१९) ध्येयम् ।।२२ / ६ ।। સંમત થવું, ક્ષુદ્ર ઉપદ્રવની હાનિ થવી વગેરે ફળ મળે છે. આ વાત ધ્યાનમાં રાખવી. (૨૨/૬) વિશેષાર્થ :- તારા દૃષ્ટિવાળા યોગીને યોગકથામાં અંતરથી ઝળહળતું આકર્ષણ હોય છે. આથી તેને યોગકથામાં થતી પ્રીતિ આંતરિક મમત્વના લીધે સાચી હોય છે; દેખાવ પૂરતી આભાસિક પ્રીતિ નથી હોતી. માટે તે અવિચ્છિન્નપણે ટકે છે. યોગકથાની પ્રીતિ તૂટે તેવા સંયોગો મળે છતાં તે પ્રીતિ તૂટતી નથી. શક્તિ મુજબ ભાવયોગીની સેવા-ભક્તિ-બહુમાન પણ તે કરે છે. તેના કારણે યોગવૃદ્ધિ થાય છે. જેમ જેમ ભાવયોગીની સેવા વગેરે વધે તેમ તેમ યોગના પરિણામમાં વૃદ્ધિ થતી રહે છે. સંયોગ વિપરીત હોવાના કારણે યોગની પ્રવૃત્તિ કદાચ ન પણ થાય, પરંતુ યોગસાધના કરવાના સમ્યક્ પરિણામ અવશ્ય વધે છે. રોગ વગેરે ક્ષુદ્રોપદ્રવની પણ યોગીસેવાદિના કારણે નાશ થાય છે.(૨૨/૬) = આ ભવભયવિરહ ગાથાર્થ :- સંસારજન્ય કોઈ અત્યંત ભય નથી હોતો. તથા ઉચિત પ્રવૃત્તિ ઓછી થતી નથી. તેમ જ અત્યંત અનુચિત ક્રિયા તો અજાણતા પણ થતી નથી. (૨૨/૭) १. हस्तादर्शे 'इति' पदं नास्ति । Page #264 -------------------------------------------------------------------------- ________________ • तारायां भयत्यागबीजद्योतनम् • १४८९ भयमिति । भवजं संसारोत्पन्नं तीव्रं भयं न भवति, तथाऽशुभाऽप्रवृत्तेः । उचिता क्रिया क्वचिदपि कार्ये न हीयते, सर्वत्रैव धर्माऽऽदरात् । न चाऽनाभोगतोऽपि अज्ञानादपि अत्यन्ताऽ नुचितक्रिया साधुजननिन्दादिका स्यात् ||७|| स्वकृत्ये विकले त्रासो जिज्ञासा सस्पृहाधिके । दुःखोच्छेदाऽर्थिनां चित्रे कथन्ताधीः परिश्रमे । ॥८ ॥ = = = संसारोत्पन्नं भयं इह-परलोकाऽऽदानाऽपयशोऽकस्मादाजीविका - मृत्युगोचरं सप्तविधं तीव्रं न भवति, तथाऽशुभाऽप्रवृत्तेः तीव्रभयोपधायकाऽशुभप्रवृत्तिविरहात्, आंशिकभेदज्ञानप्रयुक्तचित्तस्वास्थ्योपलम्भाच्च । इह स्थितान् जीवानाश्रित्य प्रथमभावेन तीर्थकराणामभयदातृत्वं परमार्थतः सङ्गच्छते ग्रन्थिभेदोत्तरञ्च प्रकृष्यते । पापभयं तु तीव्रं विद्यत इत्यतः 'संसारोत्पन्नमित्युक्तम् । तदसत्त्वे तु भवजभयाऽभावोऽप्योघदृष्टिप्रयुक्तत्वान्नेहाऽधिक्रियते । तन्त्रान्तरीयोऽपि तारायामवस्थितो योगी यस्य देहात्मबुद्धिः स्यात् तस्य सर्वगतं भयम् । तस्मात् सर्वप्रयत्नेन त्यजेद् देहात्मभावनाम् ।। ← ( रा.गी. ४ / २३ ) इति रामगीतादिवचनं समवलम्ब्य स्वभूमिकौचित्यतो देहात्मभावनापरित्यागेनाऽभयः सम्पद्यत इति प्रतिभाति । उचिता क्रिया क्वचिदपि स्वोचिते कार्ये न हीयते, सर्वत्रैव सर्वदैव यथाबोधं धर्माऽऽदरात्, तत एवौचित्यसम्पादकस्वभावसम्पत्तेः । न च अज्ञानादपि साधुजननिन्दादिका = साधुनिन्दा-गुर्वाद्याशातनासाधर्मिकद्वेष-धर्मोड्डाहादिका अत्यन्ताऽनुचितक्रिया सर्वत्रैव न सम्भवति, तत्प्रतिबन्धकमार्गानुसारिक्षयोपशमोत्कर्षात् । तदुक्तं योगदृष्टिसमुच्चये भयं नाऽतीव भवजं कृत्यहानिर्न चोचिते । तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ।। ← ( यो दृ.स. ४५ ) इति ।। २२/७ ।। ટીકાર્થ :- તારાષ્ટિમાં રહેલા જીવને સંસારથી ઉત્પન્ન થયેલો તીવ્ર ભય નથી હોતો. કારણ કે તથાવિધ અશુભ પ્રવૃત્તિ તે નથી કરતો. તથા ક્યાંય પણ કોઈ પણ કાર્યમાં તેની ઉચિત ક્રિયા ઓછી થતી નથી. કારણ કે તેને બધે જ ધર્મનો આદર હોય છે. તેમ જ અજાણતા પણ સાધુનિંદા વગેરે અત્યંત અનુચિત ક્રિયા આ જીવ કરતો નથી. (૨૨/૦) વિશેષાર્થ :- જે જીવ ખૂન, વ્યભિચાર વગેરે પાપ કરે તેને પકડાઈ જવાનો ભય રહે. પરંતુ જે જીવ તેવા પાપકૃત્ય ન કરે તેને તેવા પ્રકારનો કોઈ પણ ભય ન રહે. એ દીવા જેવી સ્પષ્ટ વાત છે. તે જ રીતે બીજી યોગદિષ્ટમાં રહેલો જીવ તેવા અત્યંત ક્લિષ્ટ પાપ જ ન કરતો હોવાથી તેને સંસારસંબંધી દુર્ગતિ વગેરેનો ભય અત્યંત ન હોય તે સ્વાભાવિક છે. પાપથી જ દુઃખ-દુર્ગતિ વગેરે આવે છે. પાપ જ ન કરે તેને તેવી સજા શા માટે ભોગવવી પડે ? આવી સ્પષ્ટ સમજણ તેના હૈયામાં સ્થિર હોવાથી તથા અતિસંક્લિષ્ટ પાપકૃત્ય ન કરવાથી તેને દુ:ખ-દુર્ગતિ વગેરેનો અત્યંત ભય નથી હોતો. તથા ‘આવી પડેલા દુઃખ પોતાના જ અપરાધનું ફળ છે.' આવી સમજણ હોવાથી તે દુ:ખમાં સમાધિ રાખવાનો પ્રયત્ન કરે છે. સમાધિ ટકે તેવી શક્તિ-ધીરજ ન હોય તો પણ ફરીથી દુર્ગતિની પરંપરા ચાલે તેવો પ્રતિકાર તો પ્રાયઃ તે ન જ કરે. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૨૨/૭) ગાથાર્થ ઃ- પોતાની આરાધના ખામીવાળી હોય ત્યારે તેને ત્રાસ થાય છે. ઊંચી સાધના વિશે અભિલાષયુક્ત જિજ્ઞાસા હોય છે. દુઃખના ઉચ્છેદને ઝંખતા જીવોનો વિવિધ સાધનાપરિશ્રમ કેવી રીતે संपूर्णपणे भाएगी शाय ? जावी बुद्धि तेने थाय छे. (२२/८) Page #265 -------------------------------------------------------------------------- ________________ • तारायां ध्यानादौ सस्पृहा जिज्ञासा • द्वात्रिंशिका - २२/८ = स्वकृत्य इति । स्वकृत्ये स्वाचारे कायोत्सर्गकरणादौ विकले विधिहीने त्रासो 'हा 'विराधकोऽह'मित्याशयलक्षणः अधिके = स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिकृत्ये जिज्ञासा 'कथमेतदेवं स्यादिति' सस्पृहा अभिलाषसहिता । १४९० = = विधिहीने = विधि-यतनादिबाह्याऽङ्गवैकल्ये, न तूपयोग - प्रणिधानादिहीने, तथाविधक्षयोपशमविरहात् । स्वकृत्यवैकल्ये त्रासो हि पापभीरुता-धर्माचारगोचरतीव्ररुच्योः कार्यम् । अणुमात्राऽवद्ये भयदर्शित्वलक्षणा पापभीरुता बौद्धदर्शने शुक्लधर्मतयाऽभ्युपगम्यते । तदुक्तं अङ्गुत्तरनिकायसूत्रे “द्वेमे, भिक्खवे, धम्मा सुक्का । कतमे द्वे? हिरी च ओत्तप्पञ्च । इमे खो, भिक्खवे, द्वे धम्मा सुक्का "ति ← (अंगु.१-२-८, पृ.६७) । 'हिरी लज्जा’, ‘ओत्तप्पं = पापभीतिः' इत्यवधेयम् । एतेन अणुमत्तेसु वज्जेसु भयदस्साविनो ← (म.नि. आकांक्ष्यसूत्र - १ ।१ ।६ ६४ पृ. ४१ ) इति मज्झिमनिकायवचनं व्याख्यातम्। आचार्यादिकृत्ये ध्यानादौ । तदुक्तं योगदृष्टिसमुच्चये कृत्येऽधिकेऽधिकगते जिज्ञासा लालसाऽन्विता । तुल्ये निजे तु विकले सन्त्रासो द्वेषवर्जितः ।। ← ( यो दृ.स. ४६ ) । जिज्ञासा अभिलाषसहिता चिकीर्षान्विता आचार्यादिप्रशंसायुता च । इयं च मोक्षबीजम् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → दृष्ट्वा सदाचारपरान् जनान् या शुद्धप्रशंसाऽन्विततच्चिकीर्षा । सद्धर्मरागः स हि मोक्षबीजं, न धर्ममात्रप्रणिधानरूपः ।। बाह्यान्युदाराणि जिनेन्द्रयात्रास्नात्रादिकर्माण्यत एव भक्त्या । बुधैः समालोकनलोकबीजाधानाऽऽवहत्त्वादुपबृंहितानि ।। ← (वै.क.ल. १ । ४४-४५) इति । इदञ्चात्रावधेयम्- ‘स्वकृत्ये विकले त्रास' इत्यस्याऽनन्तरं जिज्ञासाया दर्शितत्वात् स्वकर्तव्यपालनगोचरपरिपक्वाऽभिरुचि-दृढपालनाद्युत्तरमेव व्यापकधर्मविषयिणी तात्त्विकजिज्ञासा सम्भवतीति द्योतितम् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायाम् → धर्मात्मा वै यदा धर्मं विशेषं पालयन् मुहुः । नूनमस्य पराकाष्ठां धर्मस्य लभते हिताम् ।। साधारणस्य धर्मस्य निखिलव्यापकं तदा I स्वरूपं ज्ञातुमीष्टेऽसौ सर्वजीवहितप्रदम् ।। तदन्तिके तदा सर्व्वे धर्ममार्गा भजन्त्यहो ! । वात्सल्यं हि यथा पुत्राः पौत्राश्च सन्निधौ पितुः । । ← (शं.गी.१/१३७-१३९) इति । यद्वा प्रागुक्तरीत्या ( द्वा. द्वा.२०/२७, पृ. १४००) षोडशकवृत्त्यनुसारेणाऽत्राऽद्वेषपूर्विका विशुद्धात्मादितत्त्वगोचरज्ञानविषयिणीच्छा जिज्ञासापदेनावगन्तव्या । सम्भवति चाऽस्यां → एष वाव जिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्त्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान् स्वाच्छरीरादुपलभेतैनम् ← (मैत्रा. ७/८ ) इति मैत्रायण्युपनिषदाद्युक्ता शुद्धात्मतत्त्वज्ञानेच्छेति यथातन्त्रं परममाध्यस्थ्येन भावनीयम् । - = तथा → चित्तभ्रमकरस्तीव्रराग-द्वेषादिवेदनः । संसारोऽयं महाव्याधिर्नानाजन्मादिविक्रियः ।। अनादिरात्मनोऽमुख्यो भूरिकर्मनिदानकः । यथानुभवसिद्धात्मा सर्वप्राणभृतामयम् ।। ← ( यो. सा. प्रा. ८/ ટીકાર્થ :- કાયોત્સર્ગ કરવો વગેરે પોતાના આચારમાં વિધિની ખામી થાય ત્યારે ‘હાય ! હું વિરાધક છું.’ આવા પ્રકારના આશયરૂપ ત્રાસને બીજી દૃષ્ટિવાળા જીવ અનુભવે છે. પોતાની ભૂમિકાની અપેક્ષાએ ઊંચી ભૂમિકા ઉપર આરૂઢ થયેલા આચાર્ય ભગવંત વગેરેના કર્તવ્ય વિશે બીજી દૃષ્ટિવાળા જીવને અભિલાષયુક્ત જિજ્ઞાસા હોય છે કે ‘આ કાર્ય આ પ્રમાણે કેમ છે ? આમ કઈ રીતે થાય ?' તથા Page #266 -------------------------------------------------------------------------- ________________ १४९१ • तत्त्वजिज्ञासा कर्मप्रकृतिमोक्षणी • दुःखोच्छेदार्थिनां = संसारक्लेशजिहासूनां चित्रे = नानाविधेपरिश्रमे = तत्तन्नीतिप्रसिद्धिक्रियायोगे कथन्ताधीः = कथम्भावबुद्धिः । कथं नानाविधा मुमुक्षुप्रवृत्तिः कार्येन ज्ञातुं शक्यते ? इति । तदाह- “दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ।।” (यो.दृ.४७) ।।८।। १६-१७) इति योगसारप्राभृतवचनतः → जम्मदुक्खं जरादुक्खं रोगा य मरणाणि य । अहो दुक्खो हु संसारो जत्थ कीसंति जंतुणो ।। 6 (उत्त.१९/१५, वै.श.३३) इति उत्तराध्ययनसूत्र-वैराग्यशतकवचनादितः स्वानुभवतश्च निखिलः संसारो दुःखात्मक इति निश्चित्य संसारक्लेशजिहासूनां नानाविधे तत्तत्रीतिप्रसिद्धक्रियायोगे = अनेकतन्त्रसिद्ध चैत्यवन्दनादौ क्रियायोगे सति कथं = केन प्रकारेण नानाविधा मुमुक्षुप्रवृत्तिः कात्स्ये न ज्ञातुं शक्यते? इति कथन्ताधीरत्र वर्तते। प्रकृते → कोऽहं कथमिदं किं वा कथं मरणजन्मनी?। विचारयान्तरे वेत्थं महत् तत्फलमेष्यसि ।। (अन्न.१/४०) इति अन्नपूर्णोपनिषद्वचनमपि तत्त्वजिज्ञासोत्थापकतयाऽवसेयम् ।। __तदाह श्रीहरिभद्रसूरिः योगदृष्टिसमुच्चये 'दुःखेति। तवृत्तिश्चैवम् → दुःखरूपो भवः सर्वः, जन्म-जरादिरूपत्वात् । उच्छेदोऽस्य भवस्य कुतो हेतोः क्षान्त्यादेः कथं = केन प्रकारेण ? चित्रा सतां = मुनीनां प्रवृत्तिः चैत्यकर्मादिना प्रकारेण साऽशेषा ज्ञायते कथम् ? तदन्याऽपोहतः - (यो.दृ.स.४७ वृत्ति) इति । इयञ्च तत्त्वजिज्ञासा कदाग्रहशून्या भावतः तत्त्वप्रतिपत्तिरूपैवाऽवसेया । सा च सम्यक्त्वहेतुत्वात् महाकल्याणनिबन्धना सर्वदर्शनेषूच्यते । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → किं तत्त्वमिति जिज्ञासा या सर्वत्राऽऽग्रहं विना । सौधात् तद्भावतस्तत्त्वप्रतिपत्तिः सतां मता ।। सम्यक्त्वजननी सैषा लोकसंज्ञाऽचलाऽशनिः । दिदृक्षा चलनावस्था सैषा प्रकृतिमोक्षणी ।। मारक्षोभकरी सेयं प्रणिधानक्रिया परा । लोकोत्तरपदाऽऽकाङ्क्षा सेयं प्रमुदिताऽऽस्पदम् ।।। ब्रह्मसङ्गकरी चैव तथा भवपलायनी । कल्याणधेनुः परमा सर्वसम्पत्करीति च ।। प्रथमा गीयतेऽवस्था मुक्तिसाधनवादिभिः । दुरापा पापसत्त्वानामवन्ध्या मुक्तिसिद्धये ।। समयाख्याऽत्र दीक्षाऽस्य तद् ब्रूयाद् यस्य तात्त्विकी । सद्रत्नशुद्धिप्राप्तिवन्निरर्गला नियोगिनः ।। 6 (ब्र.सि.स.५६-६१) इत्युक्तमिति गम्भीरधिया भावनीयं पूर्वाऽपराऽनुसन्धाननिपुणैः (द्वा.द्वा.२१।३ पृष्ठ.१४२६ दृश्यताम्) ।।२२/८ ।। સંસારના ક્લેશસ્વરૂપ દુઃખનો ઉચ્છેદ કરવાની ઈચ્છાવાળા યોગી પુરુષોના વિવિધ પ્રકારના તે-તે શાસ્ત્રોમાં પ્રસિદ્ધ સાધનાપરિશ્રમને વિશે કથંભાવની બુદ્ધિ હોય છે. મતલબ કે “મુમુક્ષુઓની અનેક પ્રકારની સાધનાપદ્ધતિ કઈ રીતે સંપૂર્ણપણે ઓળખી શકાય ?” આવી જિજ્ઞાસાબુદ્ધિ બીજીયોગદષ્ટિવાળા જીવમાં હોય છે. તેથીજ યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “સંસાર દુઃખરૂપ છે. સંસારનો સંપૂર્ણ નાશ કયા સાધનથી થાય અને કેવી રીતે થાય ? તથા ધર્મસાધનામાં મહાત્માઓની પ્રવૃત્તિ જુદી-જુદી દેખાય छे. ते तमाम प्रवृत्ति ते 0 शय ?' मापुंजीष्टिवाणो १ वियारे छे. (२२/८) વિશેષાર્થ :- પોતાના કરતાં ઊંચી ભૂમિકામાં રહેલા આચાર્ય વગેરે ભાવયોગીઓની ધ્યાનાદિ ઊંચી Page #267 -------------------------------------------------------------------------- ________________ १४९२ धर्मतत्त्वदुर्गमतया शिष्टप्रामाण्यस्वीकारः • द्वात्रिंशिका - २२/९ नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा । १९ ।। नेति । 'नाऽस्माकं महती प्रज्ञा = अविसंवादिनी बुद्धि:, स्वप्रज्ञाकल्पिते विसंवाददर्शनात् । तथा सुमहान् = अपारः शास्त्रस्य विस्तरः (= शास्त्रविस्तरः) । तत् तस्मात् शिष्टाः साधुजनसम्मताः प्रमाणं इह प्रस्तुतव्यतिकरे, यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं = = युज्यत' इत्यर्थः इति एतत् अस्यां दृष्टौ मन्यते सदा = निरन्तरम् ।।९।। = • = = = = इह यद् मन्यते तत् योगदृष्टिसमुच्चयसंवादेनाह- ' ने 'ति । तन्त्रान्तरस्थितः तारावर्ती योगी → दुर्ज्ञेयं दुर्गमञ्चाऽपि धर्मतत्त्वं नृणामिह । बहुशाखश्च वेदोऽयं दुर्बोध इति कीर्त्यते ।। सन्ति नाना पुराणानि स्मृतयो दर्शनानि च । व्यञ्जयन्ति च भिन्नानि स्वमतानि पृथक् पृथक् ।। आचार्या बहवः तेषां मतञ्चाऽपि विभिद्यते । तत एव वयं सर्वे तत्त्वं ज्ञातुं न शक्नुमः ।। ← (सं.गी.२ / ३-५ ) इति संन्यासगीतादर्शितरीत्या विचारयति - अपारः स्वबुद्ध्यलब्धपारः शास्त्रस्य मोक्षहेतुप्रतिपादकशास्त्राणां विस्तरः = प्रसारः, तत्तत्प्रवृत्तिहेतुत्वात् । तस्मात् कारणात् 'महाजनो येन गतः सः पन्थाः' (ग. पु. १०९/५१ ) इति गरुडपुराणदर्शितेन न्यायेन यत् तैः शिष्टैः आचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इति अस्यां तारायां दृष्टौ स्वारसिकाऽन्तःकरणवृत्तितो मन्यते योगी निरन्तरम् । मित्रादृष्टिवतो योगिनस्तु प्रथमभावेन योगमार्गे प्रवेशात्, अद्वेषगुणोदयेऽपि योगकरणलालसान्वितजिज्ञासाविरहेण विविधयोगेषु कथन्ताधीविरहान्न 'शिष्टाः प्रमाणमित्यभ्युपगमशाली क्षयोपशमः प्रादुर्भवतीत्यवधेयम् । एतेन सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ← ( अभि. शा. १ ।२१) इति अभिज्ञानशाकुन्तलवचनं पूर्वैः पूर्वतरैश्च यः । पन्था निषेवितः सद्भिः स सेव्यः ← ( म.भा. शांति. १३/८) इति महाभारतवचनं नाऽऽचारितात् शास्त्रं गरीयः ← (चा. सू. ४७१) इति चाणक्यसूत्रञ्च व्याख्यातम्, तारायां दृष्टौ तदुपपत्तेः । = સાધનાને આત્મસાત્ કરવાની ભાવનાપૂર્વક તે-તે ઊંચા યોગોને જાણવાની ઉત્કટ ઈચ્છા યોગની બીજી દૃષ્ટિમાં રહેલા જીવને વર્તતી હોય છે. જન્મ-જરા-મરણ સ્વરૂપ સંસાર દુ:ખાત્મક લાગે છે. અહીં જીવને અનંત ભવભ્રમણનો થાક લાગે છે. સંસારનો ઉચ્છેદ ક્ષમા વગેરે દશવિધ યતિધર્મથી થાય છે. તેનું કારણ પાંચ મહાવ્રતનું પાલન છે. તેના માટે સંસારનો ત્યાગ કરવો જરૂરી છે. તે માટે શ્રદ્ધા-રુચિ-વિશ્વાસપૂર્વકની પ્રભુભક્તિ વગેરે યોગોની આરાધના આવશ્યક છે. પરંતુ ભૂમિકાભેદે જીવોની ધર્મપ્રવૃત્તિ જુદા-જુદા પ્રકારની હોય છે. તેથી યોગની બીજી દૃષ્ટિમાં રહેલા જીવને તાત્ત્વિક ધર્મસાધનાને પૂરેપૂરી જાણવા માટે પ્રબળ ઈચ્છા ली थाय छे. खावी अवस्थामां ते शुं वियारे ? ते हवे अहेवाशे (२२/८) ગાથાર્થ :- ‘આપણી બુદ્ધિ ઘણી નથી. તથા શાસ્ત્રનો વિસ્તાર અત્યંત વિશાળ છે. તેથી શિષ્ટ પુરુષો જ પ્રસ્તુતમાં પ્રમાણભૂત છે.’-આ પ્રમાણે તારાદિષ્ટમાં રહેલો સાધક હંમેશા માને છે.(૨૨/૯) ટીકાર્થ :- “આપણી પાસે અવિસંવાદી બુદ્ધિ ઘણી નથી. કારણ કે આપણી બુદ્ધિથી વિચારેલ બાબતમાં વિસંવાદ પણ દેખાય છે. તથા શાસ્ત્રોનો વિસ્તાર અનહદ છે. તેથી સાધુ પુરુષોને માન્ય એવા શિષ્ટ પુરુષો પ્રસ્તુત બાબતમાં પ્રમાણભૂત છે. મતલબ કે શિષ્ટ પુરુષોએ જે આચરેલું હોય તે જ શક્તિમુજબ કરવું સામાન્યથી યુક્તિસંગત બને છે.” આવું બીજી દૃષ્ટિમાં રહેલો જીવ નિરંતર માને છે.(૨૨/૯) १. हस्तादर्शे 'दृष्टं' इत्यशुद्धः पाठः । Page #268 -------------------------------------------------------------------------- ________________ • तारायां सम्यक्सङ्कल्पसमवतारः . १४९३ सुखस्थिरासनोपेतं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ।।१०।। प्रकृते → तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नाऽसौ मुनिर्यस्य मतं न भिन्नम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ।। 6 (चा.रा.नी.२ ५४) इति चाणक्यराजनीतिशास्त्रोक्तिरपि शब्दलेशभेदेन गरुडपुराणाद्(१०१/५१) महाभारताच्च(म.भा.वन.३१३/११७) यथागममनुयोज्या समवतारकुशलैः । → अनन्तशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः। यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाऽम्बुमिश्रम् ।। (नरा.११९) इति नराभरणवचनमप्यत्राऽनुयोज्यम् । अस्याञ्च दृष्टौ व्यवस्थितः स्वाभिमतदेव-गुर्वादिषु महतीं श्रद्धां यथावसरमुपदर्शयति । परं 'मदीयं देव-गुरु-शास्त्रादिकमेव सत्यं, अन्यत्तु मिथ्यैवेति न कदापि मन्यते, न वा जातु तथा वदति । इत्थमेव सत्यरक्षोपपत्तेः । ___ सम्मतञ्चेदं बौद्धानामपि । तदुक्तं भारद्वाजं प्रति बुद्धेन मज्झिमनिकाये चङ्कीसूत्रे सत्यरक्षोपायोपदर्शनावसरे → सद्धा चेपि, भारद्वाज! पुरिसस्स होति; ‘एवं मे सद्धा'ति- इति वदं सच्चं अनुरक्खति, नत्वेव ताव एकंसेन निटुं गच्छन्ति ‘इदमेव सच्चं मोघमञन्ति (म.नि.२ ।४।५।४२९,पृ.३८९) इति यथागममत्रानुयोज्यं योगदर्शनविशारदैः । इत्थञ्चात्र नैष्काऽपराभिधाननिष्कामतादिगोचरः सम्यक्सङ्कल्पोऽपि बुद्धोक्ताऽष्टाङ्गिकमार्गगतोऽनाविल एव । तदुक्तं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → कतमो च, भिक्खवे, सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो (१), अब्यापादसङ्कप्पो (२), अविहिंसासङ्कप्पो (३) । अयं वुच्चति, भिक्खवे, सम्मासङ्कप्पो ( (दी.नि.२ ।९।४०२,म.नि.भाग-१/१/१०/१३५-पृ.९०,३/४/११/३७५-पृ.३००) इति। अयञ्च साश्रवो बोध्यो न तु निराश्रवः । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे → नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो- अयं भिक्खवे ! सम्मासङ्कप्पो सासवो पुञ्जभागियो उपधिवेपक्को - (म.नि. ३।२।७।१३७) इति। → कामेहि निक्खन्तो सङ्कप्पो उ नेक्खम्मसङ्कप्पो (म.नि.३/४/११/३७५ वृ.) इति मज्झिमनिकायवृत्तौ धर्मपालः । 'पुञभागियो = पुण्यभाक्', 'उपधिविपक्को = उपध्यभिधानविपाकशाली' । अग्रेतनदृष्टिष्वयं विशुद्धतरः सम्पद्यते । योगदृष्टिसमुच्चयादिपरिभाषाऽनुसारेण प्रकृते इच्छादिभेदेन सम्यक्सङ्कल्पोऽप्यनेकधा भिद्यते इति विभावनीयम्। शिष्टं स्पष्टम् । यद्वा → सन्तं येव खो पन परं लोकं ‘अत्थि परो लोको'ति सङ्कप्पेति, स्वास्स होति सम्मासङ्कप्पो - (म.नि.२ ।१ ।१०।९६ पृ. ७३) इत्येवं मज्झिमनिकाये अर्पणकसूत्रे दर्शितः सम्यक्सङ्कल्पः तारायां दृष्टौ यथागममनुयोज्यः स्वपरतन्त्रैदम्पर्याऽर्थविशारदैः। गता तारा दृष्टिः ।।२२/९ ।। વિશેષાર્થ :- કેવળ પોતાની બુદ્ધિથી જે વિચારેલું હોય તેમાં ઘણી વાર વિસંવાદ = શાસ્ત્ર સાથે તથા પરિણામ સાથે વિરોધ આવતો દેખાવાથી પોતાની પ્રજ્ઞામાં બીજી દૃષ્ટિવાળા જીવને વિશ્વાસ દૃઢપણે બેસતો નથી. તે પોતાની પ્રજ્ઞાને છીછરી માને છે, ટૂંકી માને છે, અલ્પ માને છે. તથા શાસ્ત્રો સાગર જેવા મહાકાય છે. તેથી પોતાની પ્રજ્ઞા દ્વારા શાસ્ત્રનો પાર પામવો અશક્ય જણાવાથી “શું સાચું ? અને શું ખોટું ? સારું શું? ખરાબ શું ?” એ બાબતમાં શિષ્ટ પુરુષોએ આચરેલું પ્રમાણભૂત માનીને શક્તિ છુપાવ્યા વિના તે મુજબ વર્તવાનો સંકલ્પ તારા દૃષ્ટિમાં વર્તતો જીવ કરે છે. (૨૨૯) જ બલા દૃષ્ટિનું વિવેચન છે Page #269 -------------------------------------------------------------------------- ________________ • आसनस्थैर्याद्यावश्यकता • द्वात्रिंशिका -२२/१० सुखमिति । सुखं अनुद्वेजनीयं स्थिरं च = निष्कम्पं यदासनं तेन उपेतं सहितं (=सुखस्थिरासनोपेतं), उक्तविशेषणविशिष्टस्यैवाऽऽसनस्य योगाऽङ्गत्वात् । यत्पतञ्जलिः- “ स्थिरसुखमासनमिति" (यो.सू.२-४६) बलायां दृष्टौ दर्शनं दृढं काष्ठाऽग्निकणोद्योतसममिति कृत्वा परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्वश्रवणेच्छा जिज्ञासासम्भवा । १४९४ = साम्प्रतमवसरसङ्गत्यायातां बलामाह - 'सुखेति । अष्टसु योगाङ्गेषु मध्ये यल्लभ्यतेऽत्र तदाह'सुखमिति । प्रकृते योगसूत्रसंवादमाह - 'स्थिरे 'ति । अत्र राजमार्तण्डव्याख्या एवम् → आस्यतेऽनेनेति आसनम् । पद्मासन-दण्डासन - स्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखं = अनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते ← ( रा.मा. २ / ४६ ) इति । ' येन संस्थानेनाऽवस्थितस्य स्थैर्यं सुखञ्च सिध्यति तदासनं स्थिरसुखम् । तदेतत्तत्र भगवतः सूत्रकारस्य सम्मतमि ति ( त.वै. २ / ४६ ) तत्त्ववैशारद्यां वाचस्पतिमिश्रः। येन प्रकारेण सुखं धैर्यं च जायते । तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् ।। ← (त्रि.ब्रा.५१, जा.द.३/१२ ) इति तु त्रिशिखिब्राह्मणोपनिषत्-जाबालदर्शनोपनिषदुक्तिः, → सुखासनवृत्तिश्चिरवासाश्चैवमासननियमो भवति ← (म.तं. बा. १/३) इति मण्डलतन्त्रब्राह्मणोपनिषदुक्तिश्चानुयोज्या । प्रकृते सुखेनैव भवेद् यस्मिन् अजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ।। ← (ते. बिं. १ । २५) इति तेजोबिन्दूपनिषदुक्तस्वरूपमासनमाऽऽ सेवते वेदान्तदर्शनस्थः बलायामवस्थितो योगी । प्रकृतमेवोपजीव्य शङ्कराचार्येण अपरोक्षानुभूतो सुखेनैव भवेद् यस्मिन् अजस्रं ब्रह्मचिन्तनम्। आसनं तद् विजानीयाद् नेतरत्सुखनाशनम् ।। ← ( अपरो. ११२ ) इत्युक्तमित्यवधेयम् । इदमासनं जपादौ विशेषत उपयोगि । प्रकृते सर्ववस्तुन्युदासीनभावमासनमुत्तमम् ← ( त्रि.ब्रा. २९) इति त्रिशिखिब्राह्मणोपनिषदुक्तम् → निश्चलज्ञानं = आसनम् ← (आ.पू. २) इति आत्मपूजोपनिषदुपदर्शितञ्चाऽऽसनलक्षणमपीहानुसन्धेयं यथातन्त्रम् । 'जिज्ञासासम्भवा' = तत्त्वगोचरजिज्ञासोत्पन्ना । इदञ्च विशेषणं तत्त्वशुश्रूषाप्रकृष्टत्वे हेतुः । ‘जिज्ञासासम्भवादि’ति तु पाठो लिङ्गभेदेनाऽशुद्धत्वान्नोपादेयः । पञ्चम्यन्तपाठाङ्गीकारे तु 'जिज्ञासासम्भवाया' इत्येव पाठः समीचीनः । वस्तुतः काष्ठाग्निकणोद्योतसमबोधसहचरित-तत्त्वविविदिषाऽपराभिधानतत्त्वजिज्ञासाजन्यत्वात् शुश्रूषाऽऽवरणकर्मक्षयोपशमजन्यत्वाच्च तत्त्वशुश्रूषा बलायां परमा भवति, न त्वગાથાર્થ :- બલા ષ્ટિમાં દર્શન બોધ દૃઢ હોય છે. સુખાકારી સ્થિર આસનથી યુક્ત તે દર્શન હોય છે. તત્ત્વશ્રવણની ઈચ્છા પ્રકૃષ્ટ હોય છે. તથા યોગસાધનાને વિશે ક્ષેપ દોષ નથી હોતો.(૨૨/૧૦) ટીકાર્થ :- ઉદ્વેગ ન જન્માવે તેવું સુખકારી અને સ્થિર-નિષ્કપ આસનથી યુક્ત એવો બોધ બલાષ્ટિમાં હોય છે. અહીં આસનના બે વિશેષણ છે - સુખાકારી અને સ્થિર. આ બે વિશેષણથી વિશિષ્ટ એવું આસન હોય તો જ તે યોગનું અંગ = સાધન બની શકે. કારણ કે પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘આસન સ્થિર અને સુખાકારી હોય છે.’ બલાષ્ટિમાં તત્ત્વદર્શન પૂર્વની બે દૃષ્ટિ કરતાં દૃઢ હોય છે. કારણ કે તત્ત્વબોધ લાકડાના અગ્નિકણના ઉદ્યોત સમાન હોય છે. તથા તત્ત્વજિજ્ઞાસાથી १ . मुद्रितप्रत-हस्तादर्शेषु '.... भवात्' इति पाठः । परं सन्दर्भानुसारेणात्र '...भवा' इति पाठः यद्वा '... भवायाः' इति पाठ: शुद्ध आभाति । = = = Page #270 -------------------------------------------------------------------------- ________________ परमशुश्रूषाहेतूहनम् • न क्षेपो योगगोचरः, तदनुद्वेगे उद्वेगजन्यक्षेपाऽभावात् ।।१०।। असत्तृष्णात्वराऽभावात् स्थिरं च सुखमासनम् । प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलादिह ।। ११ ।। • परमा । तदुक्तं षोडशके शुश्रूषाऽपि च द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः પરમાઆવળાવિસિદ્ધિના || ← (ો.99/૨) વૃતિ । तत्त्वद्वेषे सति तत्त्वजिज्ञासाविरहे वा कदाचित् जायमाना तु तत्त्वशुश्रूषा केवलौघदृष्टिगतकुतूहलादिप्रयुक्तत्वेनेह नाऽधिक्रियते, गोविंदवाचकस्याभिनिवेशकालीनतत्त्वशुश्रूषावदिति भावनीयं तत्त्वमेतदग्रेऽपि यथागमम् । न योगगोचरः चैत्यवन्दनादियोगविषयः क्षेपः सम्भवति । अत्र हेतुमाह तदनुद्वेगे बलायामवस्थितस्य चैत्यवन्दनादियोगेषूद्वेगदोषविरहे सति उद्वेगजन्यक्षेपाऽभावात् = उद्वेगजन्यस्य क्षेपदोषस्याऽसम्भवात्। न हि कारणविरहे कार्यमुत्पत्तुमर्हति । खेदोद्वेगदोषत्यागोत्तरं विवेकदृष्टिप्राबल्यादिना क्षेपदोषत्यागे सतीयं बला दृष्टिर्लभ्यत इति यावत् तात्पर्यम्, अन्यथा मित्रोपलम्भानन्तरमन्तर्मुहूर्त्तमात्रकालावधौ चरमदृष्टिलाभाऽऽपत्तेरिति भावनीयम् । प्रकृते च सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगગોવર: || ← (યો.વૃ.૧.૪૬) કૃતિયો વૃષ્ટિમુયારિાવધેયા ।।૨૨/૧૦|| = १४९५ ઉત્પન્ન થયેલી તત્ત્વશ્રવણવિષયક ઈચ્છા ત્રીજી યોગદૃષ્ટિમાં પ્રકૃષ્ટ હોય છે. તેમ જ યોગસાધના વિશે ક્ષેપ દોષ નથી હોતો. કારણ કે યોગસાધનામાં ઉદ્વેગ ન હોય તો ઉદ્વેગજન્ય ક્ષેપ દોષ ન હોઈ શકે. (૨૨/૧૦) વિશેષાર્થ ઃ- આસન એટલે યોગસાધનામાં સહાયક બને તેવી શરીરની વિશિષ્ટ અવસ્થા. ત્રીજી દૃષ્ટિમાં જીવ પ્રવેશ કરે એટલે ધર્મસાધના કરતી વખતે શરીરની ચંચળતા કે લાંબા સમય સુધી એક જ અવસ્થામાં રહેવાથી થતો ઉદ્વેગ રવાના થાય છે. મતલબ કે લાંબા વખત સુધી સ્થિરતાપૂર્વક ઉદ્વેગ વિના પદ્માસન, વજ્રાસન વગેરે આસનમાંથી જે આસનમાં બેસી શકાય તેવા અપીડાકારી અને સ્થિરનિષ્કપ આસનમાં બેસીને બલાદિષ્ટવાળા યોગી ધર્મસાધના કરે છે. બલાષ્ટિમાં તત્ત્વબોધ કાષ્ઠના અગ્નિણના પ્રકાશ જેવો હોય છે. તૃણના અગ્નિકણ કે છાણના અગ્નિકણ કરતાં કાષ્ઠનો અગ્નિકણ લાંબો સમય ટકે છે તથા વધુ પ્રકાશ આપે છે. તે રીતે પૂર્વની બે દૃષ્ટિ કરતાં ત્રીજી યોગદૃષ્ટિમાં પ્રગટેલો તત્ત્વબોધ બળવાન હોવાથી સાધનાપ્રયોગસમય સુધી ટકે છે. તત્ત્વજિજ્ઞાસાના પ્રભાવે ગુરુ કે કલ્યાણમિત્ર વગેરે પાસેથી તત્ત્વશ્રવણ કરવાની પ્રકૃષ્ટ ઈચ્છા સ્વરૂપ ગુણ પણ ત્રીજી દૃષ્ટિમાં પ્રગટે છે. ધર્મસાધના ચાલી રહેલી હોય ત્યારે વચ્ચે-વચ્ચે મન બીજે ઠેકાણે ભટક-ભટક કરે રાખે તે ક્ષેપ દોષ છે. આવું પૂર્વે (દ્વા.દ્વા.૧૮/૧૭ ભાગ-૪ પૃ.૧૨૪૪) જણાવી ગયા છીએ. આ ક્ષેપ નામનો દોષ બલા દૃષ્ટિમાં નથી હોતો. કારણ કે ક્ષેપ દોષ ઉદ્વેગમાંથી જન્મે છે અને યોગસાધનામાં ઉદ્વેગ નામનો ચિત્તદોષ તો તારાષ્ટિમાંથી જ રવાના થઈ ગયેલ છે. માટે ત્રીજી દૃષ્ટિમાં ક્ષેપ દોષ પ્રગટવાની શક્યતા નથી રહેતી. (૨૨/૧૦) ગાથાર્થ :- ખોટી તૃષ્ણા કે ત્વરા ન હોવાના કારણે બલાદૅષ્ટિમાં આસન સ્થિર અને સુખાકારી હોય છે. પ્રયત્નની શિથિલતા અને આનન્ત્યવિષયક સમાપત્તિના બળથી બલાદષ્ટિમાં આસનવિજય થાય છે. (૨૨/૧૧) Page #271 -------------------------------------------------------------------------- ________________ आसनस्थैर्योपायोपदर्शनम् द्वात्रिंशिका - २२/११ = असदिति । असत्तृष्णायाः ' असुन्दरलालसायाः त्वरायाश्चाऽन्याऽन्यफलौत्सुक्यलक्षणाया अभावात् (=असत्तृष्णात्वराऽभावात् ) स्थिरं सुखं चाऽऽसनं भवति । प्रयत्नस्य श्लथता = 'अक्लेशेनैवासनं बध्नामी'तीच्छायामङ्गलाघवेन तन्निबन्धः, आनन्त्ये चाऽऽकाशादिगते समापत्तिः = अवधानेन मनस्तादात्म्याऽऽपादनं दुःखहेतुदेहाऽहंकाराऽभावफलं तद्बलात् (= प्रयत्नश्लथताऽऽनन्त्यसमापत्तिबलात्) इह बलायां दृष्टौ भवति । यथोक्तं- “ प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्यां ” ( यो. सू. २-४७) ।।११।। बलायामासनयोगसिद्धिः कस्माद् भवति ? इत्याशङ्कायामाह - 'असदिति । असुन्दरलालसायाः अप्रशस्तोद्देश्यकलिप्सायाः अन्याऽन्यफलोत्सुक्यलक्षणायाश्च = जीवननिर्वाहनिबन्धनाऽतिरिक्तप्रधानाऽप्रधानविविधफलगोचराऽऽकाङ्क्षास्वरूपायाश्च त्वराया विशिष्टशुद्धियोगेन अभावात् सर्वत्र देहचलनराहित्यलक्षणं स्थिरं सुखञ्च = देहावयवव्यथाऽनुत्पत्तिस्वरूपञ्च आसनं मनः प्रणिधानपूर्वकं स्वभ्यस्तं भवति । तदुक्तं योगदृष्टिसमुच्चये १४९६ = = • नाऽस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ।। अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ।। ← (यो. दृ.स. ५०/५१ ) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि यत्राऽऽसनं योगतृतीयकाङ्गं दृष्टिर्बला सा विदिता तृतीया । दृढञ्च काष्ठाग्निकणप्रकाशोपमं भवेद् दर्शनमत्र दृष्टौ । । महांश्च तत्त्वश्रवणाभिलाषः क्षेपो न योगस्य पथि प्रयाणे । असाधुतृष्णात्वरयोरभावात् स्थिरं सुखं चासनमाविरस्ति ।। इहान्तरायाः शममाप्नुवन्ति द्वन्द्वाभिघातो न च सम्भविष्णुः । अपायदूरीभवनेन कृत्यं भवेत् समस्तं प्रणिधानपूर्वम् ।। ← (अ.त.३/९४-९६) इति । अङ्गलाघवेन हस्त-पादाद्यवयवलाघवेन तन्निबन्ध: = आसनसम्पादनम् । आकाशादिगते आदिपदेन शेषनागादिग्रहणम् । अवधानेन = सावधानतया तात्स्थ्येन वा मनस्तादात्म्याऽऽपादनं = चेतसः तदञ्जनतालक्षणैकीकरणसम्पादनम् । तद्बलात् = तयोः प्रयत्नशैथिल्याऽऽनन्त्यसमापत्त्योः सामर्थ्याद् इह बलायां आसनजयो भवति । अत्र योगसूत्रसंवादमाह - 'प्रयत्ने 'ति । अत्र राजमार्तण्डव्याख्यैवम् तद् आसनं प्रयत्नशैथिल्येन आनन्त्यसमापत्त्या च स्थिरसुखं भवतीति * આસનયના કારણોને ઓળખીએ : • = ટીકાર્થ :- ખરાબ લાલસા તથા નવા-નવા ફળની ઉત્સુકતા સ્વરૂપ ઉતાવળ ન હોવાના કારણે આસન સ્થિર અને સુખાકારી બને છે. ‘તકલીફ વિના પદ્માસન-સિદ્ધાસન વગેરે આસનને હું કરું' આ પ્રકારની ઈચ્છા હોય ત્યારે પ્રયત્નની શિથિલતા = હાથ-પગ વગેરે અંગોની હળવાશથી આસન જમાવવું તે આસનજય કરવામાં સહાયક છે. તથા આકાશ વગેરે વ્યાપક પદાર્થના આનન્ય વિશે સાવધાનીથી-એકાગ્રતાથી મનને તદ્રુપ કરી દેવું તે આનન્ત્યસમાપત્તિ કહેવાય. દુઃખનું કારણ શરીરમાં અહંકારબુદ્ધિ છે. આનન્ત્યસમાપત્તિ દ્વારા તે અહંકારબુદ્ધિ ૨વાના થાય છે. તે કારણે આનન્યસમાપત્તિના બળથી પણ બલાદિષ્ટમાં આસનજય થાય છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રયત્નની શિથિલતા અને આનન્ત્યસમાપત્તિ દ્વારા આસનસિદ્ધ થાય છે.’ (૨૨/૧૧) १. हस्तादर्श ... तृष्णा अ' इति त्रुटितः पाठः । २ हस्तादर्शे 'श्लघधता' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'श्लघता ' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ '...रबाधनेन...' इत्यशुद्धः पाठः । Page #272 -------------------------------------------------------------------------- ________________ • सुगतसमये आकाशानन्त्यसमापत्तिभावना • १४९७ सम्बन्धः। यदा यदा 'आसनं बघ्नामी'ति इच्छां करोति, प्रयत्नशैथिल्येऽपि अक्लेशेनैव तदा तदाऽऽसनं सम्पद्यते । यदा चाऽऽकाशादिगते आनन्त्ये चेतसः समापत्तिः क्रियते = अवधानेन तादात्म्यमापाद्यते तदा देहाऽहङ्काराऽभावान्नाऽऽसनं दुःखजनकं भवति । अस्मिंश्चाऽऽसनजये सति समाध्यन्तरायभूता न प्रभवन्ति अङ्गमेजयत्वादयः ( (रा.मा.२/४७) इति । योगसुधाकरे सदाशिवेन्द्रस्तु → तस्य च प्रयत्नशैथिल्यं लौकिक उपायः । गमन-गृहकृत्यतीर्थस्नानादिविषयो यः प्रयत्नः = मानस उत्साहः तस्य शैथिल्यम्, अन्यथा उत्साहो बलाद् देहमुत्थाप्य यत्र क्वापि प्रेरयति । फणसहस्रेण धरणी धारयित्वा स्थैर्येणाऽवस्थितो ‘योऽयमनन्तः स एवाऽहमस्मीति ध्यानं चित्तस्याऽनन्ते समापत्तिः तया यथोक्ताऽऽसनसम्पादकमदृष्टं निष्पद्यते । अतः ताभ्यामासनं सिध्यतीत्यर्थः - (यो.सुधा.२/४७) इत्याह । बौद्धमते तु कामभोगाऽकुशलधर्मादिभ्यः प्रविविच्य निर्जने देशे प्रयत्नशैथिल्येन ऋजुकं स्थित्वा चतुर्विधध्यानोत्तरं रूपसंज्ञाद्यतिक्रमणादिना आकाशानन्त्यसमापत्तिरुपजायते । तदुक्तं मज्झिमनिकाये अनुपदसूत्रे → भिक्खवे सारिपुत्तो सब्बसो रूपसज्ञानं समतिक्कमा पटिघसानं अत्थङ्गमा नानत्तसञानं अमनसिकारा 'अनन्तो आकासो'ति आकासानञ्चायतनं उपसम्पज्ज विहरति । ये च आकासानञ्चायतने धम्माआकासानञ्चायतनसञा च चित्तेकग्गता य फस्सो वेदना सञ्जा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारोत्यास्स धम्मा अनुपदववत्थिता होन्ति । त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति । सो एवं पजानाति- “एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्तीति । सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुतो विमरियादीकतेन चेतसा विहरति । सो 'अत्थि उत्तरि निस्सरण'न्ति पजानाति । तब्बहुलीकारा अस्थि त्वेवस्स होति - (म.नि.३।२।९५, पृ.७६) इति । सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञाया अस्तङ्गमनात् नानात्मसंज्ञातः चित्तवृत्तिपरिहारात् आकाशाऽऽनन्त्यसमापत्तिलाभः । आकाशाऽऽनन्त्याऽऽयतनसमापत्तौ आकाशानन्त्यचित्तैकाग्रता-स्पर्श-वेदना-संज्ञा-चेतना-चित्त-छन्दाऽधिमोक्ष-वीर्य-स्मृत्युपेक्षा-मनस्कारा अनुपदव्यवस्थिता भवन्ति, विदिताः सन्त उत्पद्यन्ते, विदिताः सन्त उपतिष्ठन्ति, विदिताः सन्तोऽस्तं यान्ति। स चैवं प्रजानाति- ‘एवं किल इमे धर्मा अभूत्वा सम्भवन्ति, भूत्वा प्रतिवेद्यन्ते'। स तेषु उत्पाद-व्ययाऽऽलम्बनप्रत्ययमुक्तोऽनुपायोऽनपायोऽनिश्रितोऽप्रतिबद्धो विप्रमुक्तो विसंयुतो विमर्यादेन चेतसा निर्वाणमार्गे विहरति । स 'अस्ति इत उत्तरमपि भवनिःसरणोपाय' इति प्रजानाति। निसरणोपायाभ्यासबाहुल्येन ‘अस्ति' इति निश्चयः सम्पद्यते इति सुगताशयोऽपि यथागममत्राऽनुयोज्यः स्वपरतन्त्रविशारदैः ।।२२/११।। વિશેષાર્થ:- આસનને સિદ્ધ કરવાના ચાર ઉપાય પ્રસ્તુત શ્લોકમાં બતાવેલ છે. (૧) ધન વગેરેની ખોટી તૃષ્ણાના લીધે જીવ બધે ભટક-ભટક કરે રાખે છે. જીવનનિર્વાહથી અતિરિક્ત ધનાદિવિષયક તૃષ્ણા ત્રીજી દષ્ટિમાં નથી હોતી. તેથી અવશપણે બાહ્ય દોડધામ કરવાની વૃત્તિ શાંત થાય છે અને જીવમાં સ્થિરતા આવે છે. તેથી તે યોગસાધના કરવા બેસે તો સ્થિરતાથી લાંબા સમય સુધી બેસી શકે છે. (૨) યોગસાધના સિવાયના બીજા કાર્યોની ઉત્સુક્તા-ઉતાવળના લીધે પણ મન ક્ષુબ્ધ બનવાથી શરીર સ્થિરતાપૂર્વક લાંબા સમય સુધી પદ્માસનાદિપૂર્વક ચોક્કસ પ્રકારની જાપ વગેરે સાધનામાં સ્વસ્થતાથી ટકી શકતું નથી. બલા દષ્ટિમાં પ્રવેશ કરનાર યોગી પુરુષની અમુક પ્રકારની આત્મશુદ્ધિ થઈ ગઈ હોવાથી Page #273 -------------------------------------------------------------------------- ________________ १४९८ • आसनसिद्धिफलद्योतनम् • द्वात्रिंशिका-२२/१२ अतोऽन्तरायविजयो द्वन्द्वाऽनभिहतिः परा' । 'दृष्टदोषपरित्यागः प्रणिधानपुरःसरः ।।१२।। ___अत इति। अतो यथोक्तादासनादन्तरायाणामङ्गमेजयादीनां विजयः (=अन्तरायविजयः)। द्वन्दैः शीतोष्णादिभिरनभिहतिर्दुःखाऽप्राप्तिः (=द्वन्द्वाऽनभिहतिः) परा = आत्यन्तिकी, 'ततो द्वन्द्वानभिघात' (यो.सू.२-४८) इत्युक्तेः । दृष्टानां च दोषाणां मनःस्थितिजनितक्लेशादीनां परित्यागः (=दृष्टदोषपरित्यागः) प्रणिधानपुरस्सरः = "प्रशस्ताऽवधानपूर्वः ।।१२।।। आसनसिद्धिफलमावेदयति- 'अत' इति । अन्तरायाणां = समाध्यन्तरायाणां अङ्गमेजयादीनां, अङ्गमेजयो नामाऽङ्गकम्पनम्, तदुक्तं राजमार्तण्डे → अङ्गमेजयत्वं = सर्वाङ्गीणो वेपथुः आसनमनःस्थैर्यस्य बाधकः - (रा.मा. १/३१) इति । आदिपदेन विस्रोतसिकादिग्रहणम्, विजयो नामाऽनुत्थानपराहतत्वम् । आसनस्य द्वन्द्वाऽनभिघातफलत्वे योगसूत्रसंवादमाह- 'तत' इति । 'तस्मिन् आसनजये सति द्वन्द्वैः शीतोष्ण-क्षुत्तृष्णादिभिर्योगी नाऽभिहन्यते' (यो.सू.२/४८ रा.मा.) इति राजमार्तण्डः । योगचूडामण्युपनिषदि तु → आसनेन रुजं हन्ति - (यो.चू.१०९) इत्युक्तं तदपीह यथातन्त्रमनुयोज्यम् । ___ देहस्थितिजनितदोषजयमुक्त्वाऽधुना मनःस्थितिजनितदोषजयमाह- दृष्टानां = स्वयमनुभूतानां मनःस्थितिजनितक्लेशादीनां मानाऽपमानादीनां परित्यागः = परिहारः ‘एते मानाऽपमान-राग-द्वेषादयो न मत्स्वरूपस्य बाधका न वाऽहमेतेषां वश्य' इति प्रशस्ताऽवधानपूर्वः = कुशलचित्तन्यासपूर्वकः । दृष्टदोषपरित्यागो न बाह्यपरिस्थितिपरिवर्तनमूलकः किन्तु स्वमनःस्थितिपरिवर्तनमूलक इति भावः । तत्र ઉત્સુકતા-ઉતાવળ નથી હોતી. માટે લાંબા સમય સુધી પદ્માસનાદિપૂર્વક જાપાદિ સાધના કરી શકે છે. (૩) વિશેષ પ્રકારના કષ્ટ કે તણાવ વિના સિદ્ધાસનાદિ કરવાની ગણતરીના કારણે શરીર-અંગોપાંગની લઘુતાથી યોગી આસન જમાવે છે. તથા (૪) આકાશ વગેરે પદાર્થની અનંતતા-સર્વવ્યાપકતા વિશે સમાપત્તિ કરવાના લીધે શરીરમાં અહંકારબુદ્ધિ = દેહાધ્યાસ નષ્ટ થતો જાય છે. તેથી લાંબો સમય એક જ આસનમાં સ્થિરતાપૂર્વક બેસી શકાય છે. આ મુજબ યોગસૂત્રની રાજમાર્તડ વ્યાખ્યામાં જણાવેલ છે. પરંતુ યોગસૂત્રની યોગસુધાકર વ્યાખ્યા મુજબ, અસંત = શેષનાગ. “પૃથ્વીને સ્થિરતાથી ધારણ કરનાર શેષનાગ હું જ છું આમ શેષનાગના ધ્યાનમાં દીર્ઘ એકાગ્રતા-તન્મયતા એ જ આનન્દસમાપત્તિ. તેના દ્વારા સિદ્ધાસન વગેરે આસન સિદ્ધ થાય છે. આ રીતે આસનજય કરવાથી શું લાભ થાય છે? તેનો નિર્દેશ ગ્રંથકારશ્રી मागणना सोमi ४३. छ. (२२/११) Auथार्थ :- (१) मासन ४यथी. अंतरायनो वि४य थाय छे. तथा (२) 631-२भी वगैरे द्वन्द्वीथी ५राम थतो नथी. तेम ४ (3) दृष्ट सेवा होषोनो त्या प्रशियानपूर्व थाय छे. (२२/१२) 'ટીકાર્થ:- ઉપરોક્ત સિદ્ધ આસનથી અંગકંપન વગેરે અંતરાયો જીતાય છે. તથા ઠંડી-ગરમી વગેરે દ્વન્દથી પરાભવ થતો નથી. અર્થાત ઠંડી વગેરે દ્વારા જરા પણ દુઃખ થતું નથી. આ રીતે દ્વન્દ્રવિજય શ્રેષ્ઠ કોટિનો થાય છે. કેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “સિદ્ધ થયેલા આસનના કારણે ઠંડીગરમી વગેરે દ્વન્દથી પરાભવ થતો નથી.' તેમ જ મનઃસ્થિતિજન્ય ફ્લેશ વગેરે અનુભવગમ્ય દોષોનો प्रशस्त प्रशियानपूर्व परित्याग थाय छे. (२२/१२) १. हस्तादर्शादौ 'तिस्तथा' इति पाठः । परं व्याख्यानुसारेण 'तिः परा' इति पाठः सम्यक् । २. हस्तादर्श ‘दृष्टतोष...' इत्यशुद्धः पाठः । ३. हस्तादर्श '...मुरस्सरम्' इति पाठः । ४. हस्तादर्श 'प्रस्ता...' इत्यशुद्धः पाठः । Page #274 -------------------------------------------------------------------------- ________________ • सुप्रणिधानादिप्रभावः १४९९ कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ।। १३ ।। कान्तेति । कान्ताजुषः कामिनीसहितस्य विदग्धस्य गेयनीतिनिपुणस्य दिव्यस्य अतिशयितस्य गेयस्य किन्नरादिसम्बन्धिनः श्रुतौ = श्रवणे (- दिव्यगेयश्रुतौ ) यथा यूनो = यौवनगामिन: ' कामिनो भवति शुश्रूषा, तथाऽस्यां = बलायां तत्त्वगोचरा शुश्रूषा ।।१३।। = · = = चाऽऽसनजयः सहकारीत्यभिप्रायेणैव योगसुधाकरे सिद्धे चासने शीतोष्ण - सुख-दुःख-मानाऽवमानादिद्वन्द्वैर्यथापूर्वं नाऽभिहन्यते ← ( यो. सुधा . २ / ४८ ) इति निरूपितम् । यद्यपि मित्रादावपि द्रव्यतः स्थिरासनं सम्भवति परं तत्र प्रणिधानदाऽभावान्न प्रणिधानपूर्वदृष्टदोषत्यागादितत्फलमिति नाऽतिव्याप्तिः । बलायां तु रोगाद्यवस्थायां द्रव्यतः स्थिरासनविरहेऽपि नाऽव्याप्तिः, तत्कारणस्याऽसत्तृष्णा-त्वराविरहस्य सत्त्वेन व्यवहारतः तस्य सत्त्वात् व्यवहारनयस्य कारणे कार्यत्वोपचारपरायणत्वादिति दिक् । अत्र हि सामान्यतः सुप्रणिधानं वर्तमानसावद्ययोगविरमणं संविग्नतयाऽतीतपापप्रतिक्रमणमत्यन्तमनिदानमनागतपापप्रत्याख्यानञ्च सम्भवन्ति । एवञ्च कृते सति कुशलाऽऽशयभावेन महामेघवृष्टिहतानीव क्षुद्रज्वलनोद्दीप्तानि प्रशाम्यन्ति दुष्कृतानि । ततो विस्तीर्यते कुशलाशयः, उल्लसति जीववीर्यं, विशुध्यति अन्तरात्मा, निवर्तते मिथ्याविकल्पनं, प्रादुर्भवति सच्छास्त्रशुश्रूषा, परिणमति गुरुविनयः, अपैति क्लिष्टकर्मानुबन्धप्राबल्यं, क्षीयते कुगतिसन्ततिः, प्राप्यते सद्गतिपरम्परा, लभ्यते भावयोगिकुलजन्म, तत्रापि रोचते सुकृतं, स्पृहयति निरुपाधिकनिजचिदानन्दायेत्येवं क्रमेण मोक्षमार्गमनवरतमभिगच्छति कामाकांक्षापरिहारेण बलायां दृष्टौ वर्तमानो मनोऽवधानसमेतो योगीति यथागमं भावनीयम् । एतेन छिन्द सोतं परक्कम्म कामे पनुद ब्राह्मण ! । नप्पहाय मुनी कामे नेकत्तमुपपज्जति ।। ← (सं. नि. देवपुत्तसंयुत्त-१ ।१ ।२ ।८ ।८९-पृ. ५९ ) इति संयुक्तनिकाये तायनसूत्रं व्याख्यातम् ।।२२ / १२।। अस्यैव तत्त्वशुश्रूषां वर्णयति- 'कान्ते 'ति । વિશેષાર્થ :- આસન સિદ્ધ થવાથી સમાધિમાં અંતરાયભૂત એવા અંગકંપન, હાથ-પગમાં ખાલી ચઢી જવી, ચંચળતા વગેરે દોષો ઉપર વિજય મળે છે. એક જ આસનમાં લાંબા સમય સુધી બેસી શકવાથી ઠંડી-ગરમી વગેરે બાહ્ય શારીરિક દ્વન્દ્વ કે ભૂખ-તરસ વગેરે આંતરિક શારીરિક દ્વન્દ્વ યોગીનો પરાભવ કરી શકતા નથી. અનુભૂયમાન એવા માન-અપમાન વગેરે માનસિક દ્વન્દ્વ પણ છૂટી જાય છે. આ રીતે માનસિક દોષ રવાના થાય છે તે બાહ્ય પરિસ્થિતિ પલટાવાથી રવાના નથી થતા પરંતુ મનઃસ્થિતિ બદલાવાથી રવાના થાય છે. આ એક અતિ અગત્યની નોંધપાત્ર બાબત છે. (૨૨/૧૨) * તત્ત્વશુશ્રૂષાનો પરિચય # ગાથાર્થ :- પત્નીયુક્ત અને હોશીયાર એવા યુવાનને દિવ્ય ગીતનું શ્રવણ કરવામાં જેમ તીવ્ર ઈચ્છા હોય તેમ બલા દૃષ્ટિમાં તત્ત્વસંબંધી શુશ્રુષા તીવ્ર હોય છે. (૨૨/૧૩) ટીકાર્થ :- પ્રેમાળ પત્નીની સાથે રહેલા તથા ગીત ગાવાની પદ્ધતિમાં હોશિયાર અને યુવાનીમાં આગળ વધી રહેલા કામી માણસને કિન્નર વગેરે દેવોના દિવ્ય = અતિશયયુક્ત ગાયનને સાંભળવામાં જેવી ઈચ્છા હોય તેવી ઈચ્છા તત્ત્વશ્રવણને વિશે બલા દૃષ્ટિમાં હોય છે. (૨૨/૧૩) १. मुद्रितप्रतौ '....गामिनो का...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'सुश्रूषा' इत्यशुद्धः पाठः । Page #275 -------------------------------------------------------------------------- ________________ १५०० • शुश्रुवांस आत्मानमुपलभन्ते • द्वात्रिंशिका -२२/१४ अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताऽभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः । । १४ ।। कामिनीसहितस्य कमनीयप्रियतमायुक्तस्य किन्नरादिसम्बन्धिनः गायकविशेषादिसम्बन्धिनः श्रवणेन्द्रियाऽऽक्षेपकारिणः कामिनः = अतिशयमदनाऽऽतुरस्य । तदुक्तं योगदृष्टिसमुच्चये कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ।। ← ( यो. दृ.स. ५२) इति अध्यात्मतत्त्वालोकेऽपि यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात् तत्त्वावबोधश्रवणाभिलाषः ।। ← ( अ.त. ३ / ९७ ) इत्युक्तम् । 'इमां दृशं = तृतीयां बलाभिधानां दृष्टिमिति । बलायां वर्तमानो योगी तन्त्रान्तरस्थितोऽपि ज्ञात्वा यः कुरुते कर्म तस्याऽक्षय्यफलं भवेत् (शि.गी. ११ / ४२ ) इति शिवगीतादिवचनतः सदनुष्ठानादितत्त्वजिज्ञासुः सन् → सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । मत्पदाम्बुजभक्ता ये ते वै भागवतोत्तमाः ।। ← (स्क. पु. वै. ख. वें. मा.२१ । ४२ ) इति स्कन्दपुराणादिवचनतः शुश्रूषुः सञ्जायते । त्रिपाद्विभूतिमहानारायणोपनिषदि शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तः तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमासाद्य प्रदक्षिणपूर्वकं दण्डवत् प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसङ्गम्य भगवन् ! गुरो ! मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति अत्यादरपूर्वकम् ← (त्रि.वि.म. १ । ३) इत्यादिरूपेण आत्मादितत्त्वशुश्रूषास्वरूपमुक्तं तदिहाऽनुयोज्यं यथातन्त्रम् । यापि त्रिपाद्विभूतिमहानारायणोपनिषदि भगवन् कथं जीवानामनादिसंसारभ्रमः । तन्निवृत्तिर्वा कथमिति । कथं मोक्षमार्गस्वरूपं च । मोक्षसाधनं कथमिति । को वा मोक्षोपायः । कीदृशं मोक्षस्वरूपम् । ← ( त्रि.वि. म. ५ / २ ) इत्येवंरूपा शुश्रूषोपदर्शिता साऽपीहाऽनुसन्धेया । आत्मादि तत्त्व श्रवणाऽनुरक्तत्वात्तदन्यव्यवच्छेदेन तदेवाऽस्यामवस्थितो योगी बहुमन्यते । तदुक्तं बालरामायणे यो यत्रानुरक्तः, स तदन्यतिरस्कारेण तदेव बहुमन्यते ← (बा. रा. २ । ६) इति । कान्तायुक्तत्वाद्येकैकविशेषणसमवधाने शुश्रूषा बलवती दृष्टा, किं पुनः तत्सकलसमवधाने ? इति शुश्रूषाऽतिशयद्योतनार्थं तादृशनानाविशेषणोपादानमिति ध्येयम्। आत्मतत्त्वशुश्रूषुतयाऽस्याऽऽत्मोपलम्भयोग्यता परेषामप्यभिमता । तदुक्तं सुबालोपनिषदि → नैवमात्मा प्रवचनशतेनाऽपि लभ्यते, न बहुश्रुतेन बुद्धिज्ञानाऽऽश्रितेन न मेधया, न वेदैः, न यज्ञैः, न तपोभिरुग्रैः, न साङ्ख्यैः, न योगैः, नाऽऽश्रमैरन्यैरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया, व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते ← ( सुबा. ९/७ ) इत्यत्र यथातन्त्रमनुयोज्यम् || २२ / १३॥ = = વિશેષાર્થ :- એક તો યુવાની, તેમાં સંગીતનો શોખીન, વળી રાગ-રાગિણી વગેરેને વિશે કુશળતા, વળી પત્ની સાથે હોય, પત્ની પોતાના ઉપર અનુરાગવાળી હોય અને તેમાં પણ ગીત ગાનારા સામાન્ય માણસો નહિ પણ કિન્નર વગેરે સંગીતપ્રિય-સંગીતનિષ્ણાત દેવો હોય પછી તો પૂછવું જ શું ? ત્યારે ગીત સાંભળવાની ઈચ્છા પતિદેવને થાય તે કોઈક અલૌકિક જ હોય. તેવી પ્રબળ તત્ત્વશ્રવણવિષયક ઈચ્છા બલા દૃષ્ટિમાં પ્રગટે છે. અતત્ત્વ કે ભોગસુખસામગ્રી વગેરેની વાતમાં તેને તથાવિધ પ્રબળ રસરુચિ ન હોય. પરંતુ તત્ત્વની વાતમાં જ તેને અત્યંત વધુ રુચિ-અભિલાષા હોય છે. (૨૨/૧૩) * તત્ત્વશુશ્રુષા વિના શ્રવણ વ્યર્થ જ ગાથાર્થ :- ઉખર ભૂમિમાં બીજની વાવણી જેમ વ્યર્થ છે તેમ તત્ત્વશુશ્રુષા વિના સાંભળેલું વ્યર્થ છે. તથા તત્ત્વ સાંભળેલ ન હોય તો પણ જો તત્ત્વની શુશ્રુષા શ્રવણઅભિલાષા હોય તો અવશ્ય = Page #276 -------------------------------------------------------------------------- ________________ मिथ्यादृष्टि - सम्यग्दृष्टिशुश्रूषाभेदसमर्थनम् T १५०१ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे । श्रुतं = अर्थश्रवणं व्यर्थं ऊषर इव बीजन्यासः । श्रुताऽभावेऽपि अर्थश्रवणाभावेऽपि अस्याः = उक्तशुश्रूषाया भावे पुनः ध्रुवो निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः । । १४ ।। = = • = = अभक्त्या अन्वय-व्यतिरेकाभ्यां शुश्रूषामाहात्म्यमाह - ' अभाव' इति । उक्तलक्षणशुश्रूषायाः शस्यादिफलप्रद - कृष्णमृत्तिकामयक्षेत्र तुल्याया अभावे अर्थश्रवणं तत्त्वार्थाऽऽकर्णनं व्यर्थं = निष्फलं, उषरे स्थले बीज - न्यास इव । एतेन पढिएण वि किं किरइ ? किं वा सुणिएण भावरहिएण । भावो कारणभूदो सायारणयारभूदाणं ।। ← ( भा. प्रा. ६६ ) इति भावप्राभृतवचनमपि व्याख्यातम् । ये कथां पुण्यां शृण्वन्ति मनुजाधमाः । तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि । इति (स्क.पु.वै.ख. वे.मा. २७ । ३७) स्कन्दपुराणवचनमप्यत्राऽऽगमाऽनुसारेण योज्यम् । अर्थश्रवणाऽभावेऽपि तत्त्वार्थश्रुतिविरहेऽपि उक्तशुश्रूषायाः तत्त्वाऽद्वेषमूलकजिज्ञासोत्थापिततत्त्वशुश्रूषाया भावे कर्मक्षयः परमतत्त्वबोधप्रतिबन्धककर्मह्रासः । तदुक्तं योगदृष्टिसमुच्चये बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिराऽवनिकूपवत् ।। श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाऽऽख्यं स्यात् परबोधनिबन्धनम् ।। = ← (यो. दृ.स.५३/५४) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि असत्यमुष्मिन् श्रुतमप्यपार्थमिवोषरायां भुवि बीजवापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ।। ← (अ. . ३ / ९८) इति । 'अमुष्मिन् तत्त्वावबोधश्रवणाभिलाषे' । तत्त्वशुश्रूषाजन्यक्षयोपशमविशेषाच्च तत्त्वश्रवणलाभोऽपि कालान्तरे सम्पद्येतेति ध्येयम् । एतेन ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनाऽपि कस्यचित् स्यात् । तत्सद्भावे चाऽश्रुत्वाऽपि धर्मं लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वात् ← ( भग. ९ ।४ । ३६५ वृ.) भगवतीसूत्रवृत्तिकृद्वचनमपि व्याख्यातम् । • = = ननु सम्यग्दृष्टिद्वात्रिंशिकायां (द्वाद्वा. १५ । २ भाग - ४ पृ. १००८) सम्यग्दृष्टिलिङ्गतया शुश्रूषोक्ता इह च बलायां दृष्टौ सा दर्शितेति कथं नाऽनयोर्विरोध: ? न च बलायामतात्त्विकी शुश्रूषा, सम्यग्दृष्टेस्तु तात्त्विकीति न विरोध इति वाच्यम्, एवं सति बलायां शुश्रूषातः दर्शितकर्मक्षयाऽनुपपत्तेरिति चेत् ? अत्रोच्यते, तात्त्विकत्वेऽपि हेतु प्रयोजन - स्वरूप - विषय - फलानुबन्धभेदेनैकस्या अपि शुश्रूषायाः नानाऽवस्थायां नानात्वोपगमान्नाऽयं दोषः । तात्त्विक्यपि सा मिथ्यात्वमन्दता-मुक्त्यद्वेष-तद्राग-चरमयथाप्रवृत्तकरणाद्याऽवञ्च कयोगोत्कर्ष-तत्त्वजिज्ञासा-प्रीत्याद्यनुष्ठानपरिपाकादि-सम्यग्दर्शनाऽस्तित्व-तन्नैर्मल्याऽऽसन्नतरमुक्तिगामित्व-तथा भव्यत्वपरिपाकादिहेतुभेदेन भिद्यते । हेयोपादेयविज्ञान-शङ्काकाङ्क्षादिदोषोच्छेद-ज्ञानदर्शनविशुद्धि-शीलविअर्मनिर्भरा थाय छे. (२२/१४) ટીકાર્થ :- ૧૩ મી ગાથામાં જે તત્ત્વશુશ્રૂષાનું લક્ષણ બતાવ્યું તે તત્ત્વશુશ્રુષા વિના થયેલું અર્થનું શ્રવણ, ઉખર ભૂમિમાં બીજ વાવવાની જેમ, વ્યર્થ છે. તત્ત્વશ્રવણ ન થવા છતાં પણ ઉપરોક્ત તત્ત્વશુશ્રુષા હોય તો અવશ્ય કર્મનિર્જરા થાય છે. આ રીતે અન્વય અને વ્યતિરેક દ્વારા તત્ત્વશુશ્રુષા જ ફલનું મુખ્ય કારણ છે - એવું જણાવવાનો અહીં આશય છે. (૨૨/૧૪) Page #277 -------------------------------------------------------------------------- ________________ १५०२ कौशलं • योगदृष्टि- ब्रह्मसिद्धान्तसमुच्चयादिविरोधपरिहारः • द्वात्रिंशिका - २२/१५ योगारम्भ इहाऽक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयःसेकेन पीनता ।। १५ ।। योगेति । इह बलायां अक्षेपात् = अन्यत्र चित्ताऽन्यासाद्' योगारम्भे उपायेषु = योगसाधनेषु दक्षत्वं (स्यात् = ) भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । शुद्धि-चित्तविशुद्धि-सानुबन्धाऽध्यवसायविशुद्ध्युत्कर्ष- मुक्त्यादिप्रयोजनभेदेनाऽपि सा विभिद्यते । दृढत्वमन्दत्व-फलोपधायकत्व-तदनुपधायकत्व-मिथ्यात्वमन्दतासहचरितत्व- सम्यग्दर्शनप्रयुक्तशुद्ध्यन्वितत्व-सापायत्वनिरपायत्वादिस्वरूपभेदेनाऽपि सा नानात्वमापद्यते । स्थूल सूक्ष्म - लौकिक-लोकोत्तरादिविषयभेदेनाऽपि साstari प्रतिपद्यते । इहलौकिक - पारलौकिकाऽभ्युदयाऽपवर्गादिफलभेदेनाऽपि सा भिन्नतामङ्गीकरोति । शुद्धितारतम्यप्रयुक्तमन्द-तीव्राद्यनुबन्ध-निरनुबन्धादिभेदेनाऽपि सा भेदमापद्यते । एतेन योगदृष्टिसमुच्चये (गा. १६) बोध-मीमांसे भिन्नग्रन्थेरुपदर्शिते ब्रह्मसिद्धान्तसमुच्चये (गा. ३५३७) त्वपुनर्बन्धकस्य दर्शिते योगविवेकद्वात्रिंशिकायां ( द्वा. द्वा.१९ / २३ भाग - ५, पृ. १३०८) च प्रवृत्तचक्राणामुक्ते इति कथं नैषां विरोध: ? इति शङ्काऽपि निराकृता, अपुनर्बन्धकाऽऽरब्धयोः बोध-मीमांसयोः ग्रन्थिभेदोत्तरं पराकाष्ठाप्राप्तत्वप्रदर्शनाऽभिप्रायेण विरोधविरहात् । एवमेवाऽन्येषु अपि गुणेषु नानादृष्टिगतेषु योगदृष्टिभेदेन सामर्थ्यादितारतम्यमागमाऽऽनुसारेण विभावनीयं विदितसकलसमयरहस्यवेदिभिर्गम्भीरधिया । प्रकृते → यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। ← (मनु. २।२१८) इति मनुस्मृतिवचनमपि शुश्रूषामहत्त्वप्रतिपादकतया स्मर्तव्यम् ।।२२/१४।। अक्षेपफलमाह- 'योगे'ति । चिकीर्षितयोगाद् अन्यत्र चित्ताऽन्यासात् = स्वान्तःकरणविन्यासविरहात् योगाऽऽरम्भे स्वभूमिकोचितयम-नियमाऽऽसन-चैत्यवन्दनादिशुभयोगसमारम्भे सति योगसाधनेषु चिरकालीन-निरन्तर-सत्काराऽऽ सेविताऽभ्यासयोगेन दक्षत्वं समारब्धयोगसाधकतथाविधदेशाऽध्यासननियतोचितकालप्रारम्भ-दत्तावधानता-विधिपरायणता-यतनोपेतत्वादिलक्षणं नैपुण्यं भवति, उत्तरोत्तरं तथाविधविवेकदृष्ट्यादिना अतिवृद्धियोगात् = योगाङ्गानां स्वभूमिकापेक्षाऽतिशायितप्राबल्योपेतप्रवृद्धिसम्बन्धात् । વિશેષાર્થ :- તત્ત્વશુશ્રુષાની હાજરીમાં કર્મક્ષયસ્વરૂપ કાર્ય થાય છે. આ ન્યાયદર્શનની પરિભાષા મુજબ અન્વય કહેવાય. તત્ત્વશુશ્રુષા ન હોય તો કર્મક્ષય ન થાય. આ વ્યતિરેક કહેવાય. આ અન્વયવ્યતિરેકથી સિદ્ધ થાય છે કે કર્મનિર્જરાનું મુખ્ય કારણ તત્ત્વશુશ્રુષા છે. બીજ = તત્ત્વશ્રવણ, ફળદ્રુપ ભૂમિ = તત્ત્વશુશ્રુષા વાળો જીવ. તથા ઉખરભૂમિ = તત્ત્વશુશ્રૂષાના અભાવવાળો જીવ. બાકીની વાત टीडार्थमां स्पष्ट छे. (२२/१४) = = = * ક્ષેપદોષત્યાગનું ફળ * ગાથાર્થ :- બલા દૃષ્ટિમાં અન્યત્ર ચિત્તનો ક્ષેપ ગમન ન થવાથી યોગસાધનાનો પ્રારંભ કરવામાં યોગસાધનાના ઉપાયોમાં કુશળતા આવે છે. ખરેખર વૃક્ષવાવણી થાય ત્યારે પાણીનું સિંચન કરવાથી वृक्षनी पुष्टि भेवायेसी ( = प्रसिद्ध ) छे. (२२/१५) ટીકાર્થ :- ક્ષેપ નામનો ચિત્તદોષ એટલે ધર્મસાધના ચાલુ હોય ત્યારે મનને બીજા સ્થાને ફેરવવું. બલાદિષ્ટમાં આ ક્ષેપ દોષ રવાના થયેલ હોવાથી ધર્મસાધનાનો પ્રારંભ કરવામાં યોગના ઉપાયોને વિશે १. मुद्रितप्रतौ 'चित्ताभ्यासादि 'त्यशुद्धः पाठः । = Page #278 -------------------------------------------------------------------------- ________________ • बलायां विचारणा- सम्यग्वाक्समवतारः • उप्यमाने तरौ पयः सेकेन पीनता दृष्टा, तद्वदिहाप्यक्षेपेणैवमतिपीनत्वलक्षणमुपायकौशलं स्यात्। 'अन्यथा पूर्णपयःसेकं विनोप्तस्य तरोरिव प्रकृताऽनुष्ठानस्य कार्श्यमेवाऽकौशललक्षणं स्याद तदुक्तं योगदृष्टिसमुच्चये शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ।। ← (यो. दृ.स.५५ ) इति । अत एव पूर्वं (द्वाद्वा.२०/२७, पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविध-कर्मयोगगता शास्त्र - सज्जनसम्पर्क - वैराग्याऽभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ।। ← (रा.गी. ७/६ ) इति रामगीताव्यावर्णितस्वरूपा विचारणाभिधाना द्वितीया कर्मयोगभूमिका बलायामस्खलद्वृत्त्या सम्भवतीत्यवधेयम् । एतेन उक्तलक्षणैव महोपनिषदुपदर्शिता (महो. ५/२८) अन्नपूर्णोपनिषदुक्ता (अन्न. ५ / ८२ ) वराहोपनिषदुपवर्णिता ( वरा. ४/४) च विचारणाख्या ज्ञानयोगभूमिकाऽपि प्रकृते समवतारिता द्रष्टव्या । इहापि = बलायामपि दृष्टौ अक्षेपेण = अन्यत्र मनोन्यासाऽभावेन एवं = दर्शितरीत्या उत्तरोत्तरं अतिपीनत्वलक्षणं कण्टक-ज्वरस्थानीयविघ्नद्वितयाऽप्रतिबध्यत्वप्रयोजकं उपायकौशलं = योगाङ्गेषु नैपुण्यं स्यात् । एतेनाऽत्र सम्यग्वाग् बुद्धोक्ताऽष्टाङ्ग्ङ्गिकमार्गगता लब्धावकाशेत्यावेदितम् । तत्स्वरूपन्तु मज्झिमनिकाये च अर्पणकसूत्रे सन्तं येव खो पन परं लोकं 'अत्थि परो लोको ति वाचं भासति, सास्स होति सम्मावाचा । सन्तं येव खो पन परं लोकं 'अत्थि परो लोको'ति आह ये ते अरहन्तो परलोकविदुनो तेसमयं न पच्चनीकं करोति । सन्तं येव खो पन परं लोकं 'अत्थि परो लोको 'ति परं सञ्ञपेति, सास्स होति सद्धम्मसञ्ञत्ति ← (म.नि. २।१।१० | ९६ - पृ. ७३ ) इत्येवं सामान्यतो दर्शितम् । विशेषतश्च तत्स्वरूपं दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → कतमा च, भिक्खवे, सम्मावाचा ? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्प्फप्पलापा वेरमणी । अयं वुच्चति, भिक्खवे, सम्मावाचा ← ( दी. नि. २।९।४०२, म.नि. भाग१/१/१०/१३५-पृ.९०, ३ | ४ | ११ | ३१५ ) इत्येवमावेदितम् । इयञ्चेह साश्रवा बोध्या । तदुक्तं मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे → मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी-अयं भिक्खवे ! सम्मावाचा सासवा पुञ्ञभागिया उपधिवेपक्का ← (म.नि. ३।२।७।१३८) इति । अग्रेतनदृष्टिषु चेयमधिकारिभेदेन विशुध्यति । निराश्रवा सम्यग्वाक् तु ग्रन्थिभेदोत्तरमेवाऽवगन्तव्या । इह तु क्षेपदोषनिराकरणप्रत्यला साश्रवा सम्यग्वागवगन्तव्या । युक्ततरञ्चैतत्, मृषा-पिशुन-परुषवागादिप्रवृत्तौ चाऽक्षेपस्य स्वरूपमेव दुर्लभं स्यात् । इत्थञ्च सम्यग्वागादिप्रयुक्ताऽक्षेपसहकारेणोक्तोपायवैचक्षण्यमुपपद्यतेतराम् । अन्यथा = परुषवागादिना शुभयोगसमारम्भाऽवसरेऽन्यत्र मनोन्यासे तु पूर्णपयःसेकं = अपेक्षितपरिपूर्णजलसिञ्चनं विना उप्तस्य तरोः कार्थ्यमिव प्रकृताऽनुष्ठानस्य પ્રવીણતા પ્રાપ્ત થાય છે. કારણ કે ક્ષેપ દોષ ન હોવાના લીધે યોગસાધનાની ઉત્તરોત્તર અત્યંત વૃદ્ધિ થાય છે. જેમ વૃક્ષની વાવણી થતી હોય ત્યારે પાણી સિંચવાથી પુષ્ટતા દેખાય છે તેમ બલાષ્ટિમાં પણ અક્ષેપના કારણે ઉપરોક્ત રીતે ધર્મસાધનકુશળતા સ્વરૂપ અતિપુષ્ટતા પ્રગટે છે. બાકી તો પૂરતું પાણી ન સિંચવાના કારણે જેમ વાવેલું પણ વૃક્ષ કરમાઈ જાય છે તેમ ક્ષેપદોષના લીધે, ક્ષેપવિરહ १. हस्तादर्शे 'अन्य पू...' इति त्रुटितः पाठः । १५०३ Page #279 -------------------------------------------------------------------------- ________________ = १५०४ ભાવ: |||| प्राणायामवती दीप्रा योगोत्थानविवर्जिता । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधमनाश्रिता ।। १६ ।। प्राणायामवतीति । प्राणायामवती = प्राणायामसहिता दीप्रा दृष्टिः । योगोत्थानेन विवर्जिता (=યોોચાનવિવનિતા), પ્રશાન્તવાહિતાનામાત્ । તત્ત્વશ્રવનેન સંયુો (=સ્તત્ત્વશ્રવાસંયુત્તા) समारब्धयोगस्य कालान्तरे अकौशललक्षणं यथावस्थितयोगस्थैर्य-सिद्धिलक्षणकुशलत्वस्याऽभावात्मकं • વતાયામિચ્છાવિષાતાડ્યો: ૦ = कार्श्यमेव स्यात् । योगसिद्ध्युपायकौशलाद्युपात्तशुक्लाऽदृष्टप्रभावेन बलायामुपकरणगोचरेच्छाप्रतिबन्धोऽपि प्रायो नोपजायते । तदुक्तं योगदृष्टिसमुच्चये परिष्कारगतः प्रायोः विघातोऽपि न विद्यते । अविघातश्च સાવધરિહારાન્નહોવયઃ ।। ← (યો.ટ્ટ.સ.૧૬) કૃતિ ।।૨૨/૧૧થી = द्वात्रिंशिका - २२/१६ उक्ता बला । साम्प्रतं दीप्रामाह- 'प्राणे 'ति । प्राणायामसहिता इत्यनेन चतुर्थयोगाङ्गलाभो दर्शितः । योगोत्थानेन पूर्वं (द्वा.द्वा.१८ / १६ भाग - ४, पृ. १२४४) व्याख्यातेन विवर्जिता । अनेन चतुर्थचित्तदोषपरिहार આવેવિત: । અત્ર હેતુમાદ પ્રશાન્તવાહિતાનામાત્ = પ્રાગુર્દા (દા.દા.૧૮/૧૬ માન-૪ પૃ.૧૨૪૩) પ્રશમવૃત્તિસન્તાનप्राप्तेः । अत एव लोकसंज्ञाऽपि लेशतो निवर्तते । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → प्रशान्तवाहिताभावे सत्येतदुपपद्यते । लोकदृष्टिव्यवच्छेदो लेशतो दर्शितो जिनैः ।। ← ( ब्र.सि. ३२८) इति । चतुर्थगुणलाभमाह- तत्त्व श्रवणेन संयुक्ता, शुश्रूषाफलभावात् तत्त्वशुश्रूषाकार्यत्वात् । तथापि ન હોવાથી પ્રસ્તુત અનુષ્ઠાન પણ કૃશ થઈ જાય, આરાધનાની કુશળતા રવાના જ થાય. આવું અહીં તાત્પર્ય છે. (૨૨/૧૫) = વિશેષાર્થ :- ધર્મસાધનાનો પ્રારંભ કરતી વખતે ચિત્તની સ્થિરતા ન હોય, ચાલુ આરાધના વખતે મન બીજે બધે ફરતું હોય તો તે ક્ષેપ દોષ કહેવાય. બલા દૃષ્ટિમાં જીવે પ્રવેશ કરેલો હોય તો યોગસાધનાનો પ્રારંભ કરતી વખતે ‘હું આ આરાધના કરું કે નહિ ? મને સાધનામાં મુશ્કેલી તો નહિ પડે ને? મારે આરાધના અધૂરી છોડવી નહિ પડે ને ? આ સાધનામાં શું હું નિષ્ફળ જઈશ ?’- આવા પ્રકારની વિક્ષિપ્તતા આવતી નથી. માટે પૂર્ણ શ્રદ્ધા અને આત્મવિશ્વાસથી તે સાધનામાર્ગે આગળ વધે છે. આથી જ તપ-જપ-સ્વાધ્યાય વગેરે યોગસાધનાના ઉપાયોને પણ તે સારી રીતે જાણે છે. તેમાં તે બાહોશ હોય છે. આરાધના વિક્ષિપ્ત ન બને તે મુજબ યમ-નિયમ-આસન-મુદ્રા- વિધિવિધાન વગેરેને તે કુશળતાપૂર્વક અપનાવવા કટિબદ્ધ બને છે. આ રીતે બલાષ્ટિવાળાની ધર્મસાધના બળવાન બનતી જાય છે. આ બધાના મૂળમાં અક્ષેપ ક્ષેપદોષઅભાવ મહત્ત્વનો ભાગ ભજવે છે. (૨૨/૧૫) આ ચોથી યોગદૃષ્ટિનો પરિચય ગાથાર્થ :- દીપ્રાદષ્ટિમાં પ્રાણાયામ નામનો યોગ હોય છે. યોગ સાધનામાં ઉત્થાન નામનો દોષ નથી હોતો. તત્ત્વશ્રવણ ગુણ હોય છે. પરંતુ અહીં સૂક્ષ્મબોધ નથી હોતો. (૨૨/૧૬) -- ટીકાર્થ ઃ- દીપ્રા નામની ચોથી યોગદૃષ્ટિમાં પ્રાણાયામ નામે યોગ હોય છે. તેમ જ પ્રશાંતવાહિતાનો લાભ થવાથી યોગસંબંધી ઉત્થાન દોષ અહીં નથી હોતો. આ દૃષ્ટિમાં રહેલ જીવ રસપૂર્વક તત્ત્વશ્રવણ કરે છે. કારણ કે તત્ત્વશુશ્રૂષાનું ફળ તત્ત્વશ્રવણ છે. પરંતુ વેઘસંવેદ્યપદ પ્રાપ્ત ન થયું હોવાના કારણે . મુદ્રિતપ્રતો ‘...વાય..' ત્યશુદ્ધ: પાઠ: । Page #280 -------------------------------------------------------------------------- ________________ • પ્રાળયામપ્રાપ્રવર્શનમ્ - १५०५ 1 શુભ્રૂણા-તમાવાત્ । સૂક્ષ્મવોધન વિવર્ણિતા (=સૂક્ષ્મવોધમનાશ્રિતા) વેદ્યસંવેદ્યપવાઽપ્રાપ્તે: ।।૬।। रेचकः स्याद्बहिर्वृत्तिरन्तर्वृत्तिश्च पूरक:' । कुम्भकः स्तम्भवृत्तिश्च प्राणायामस्त्रिधेत्ययम् ।।१७।। रेचक इति । बहिर्वृत्तिः *श्वासो' रेचकः स्यात्। अन्तर्वृत्तिश्च • = પ્રશ્વાસ: પૂરઃ । स्तम्भवृत्तिश्च कुम्भकः, यस्मिन् जलमिव कुम्भे निश्चलतया प्राणोऽवस्थाप्यते । इत्ययं त्रिधा सूक्ष्मबोधेन तत्त्वगोचराऽनेकान्तसिद्धान्ताऽवगमेन ग्रन्थिभेदप्रयोज्याऽऽध्यात्मिकस्याद्वादगर्भसंवेदनेन वा विवर्जिता, वेद्यसंवेद्यपदाऽप्राप्तेः । तदुक्तं योगदृष्टिसमुच्चये प्राणायामवती दीप्रा, न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ।। ← ( यो दृ. स. ५७ ) इति । अध्यात्मतत्त्वालोकेऽपि तुर्याऽन्विता प्राणायामेन दीप्रा दीप्राऽऽत्मभावस्य बलेन दृष्टिः । अस्याञ्च तत्त्व श्रवणप्रवृत्तिर्दीपप्रभासन्निभदर्शनायाम् ।। ← (ગ. તા.૩/૧૧) હ્યુમ્ ||૨૨/૧૬।। = प्राणायाममेवोपदर्शयति- ' रेचक' इति । बहिर्वृत्तिः नासापुटेन बाह्यवृत्तिः श्वासो रेचकः स्यात् । नासिकापुटेन अन्तर्वृत्तिश्च प्रश्वासः पूरक उच्यते । स्तम्भवृत्तिश्च आन्तरस्तम्भकवृत्तिश्च कुम्भक उच्यते, यस्मिन् कुम्भके प्राणः कुम्भे जलमिव निश्चलतया स्थिरभावेन अवस्थाप्यते । આદૃષ્ટિ સૂક્ષ્મબોધ વિનાની હોય છે. (૨૨/૧૬) વિશેષાર્થ :- સત્તરમી ગાથામાં ગ્રંથકારશ્રી પ્રાણાયામના પ્રકાર વગેરે બાબતમાં વિશેષ પ્રકાશ પાથરશે. યોગસાધનામાંથી મન ઉઠી જવું તે ઉત્થાન દોષ કહેવાય છે. દીપ્રાદૃષ્ટિવાળા જીવનું જીવન પ્રશાંતવાહિતાસભર હોય છે. માટે જ યોગસાધનામાંથી તેનું મન ઉઠી જતું નથી. યોગસાધના કરવામાં તેને કંટાળો-બેચેનીઅજંપો-અશાંતિ-અસ્વસ્થતા આવી ન શકે. જેમણે પણ ઉત્થાન દોષથી બચવું હોય તેણે અશાંતિ-ઉકળાટ વગેરેથી દૂર રહેવું જોઈએ. ચોથી યોગદૃષ્ટિમાં રહેલો જીવ અત્યંત આદરથી ધર્મતત્ત્વનું શ્રવણ કરે છે. સમજવાનો અને યાદ રાખવાનો પ્રયાસ કરે છે. પરંતુ સૂક્ષ્મબોધ ન હોવાના કારણે તેના તાત્ત્વિક રહસ્યાર્થી-ગૂઢાર્થો-૫૨માર્થોને તે પામી શકતો નથી. પોતાની ભૂમિકા મુજબ આત્મા વગેરે તત્ત્વનો ઊંડો બોધ હોવા છતાં પણ સમ્યગ્દર્શન ન પામવાના લીધે, પાંચમી દિષ્ટ ન મળવાથી, જ્ઞાનાવરણ-મોહનીય વગેરેનો ક્ષયોપશમ ન હોવાના લીધે સૂક્ષ્મબોધ અહીં નથી હોતો. અત્યંત વેધક દૃષ્ટિ, વિશિષ્ટ વિવેકદૃષ્ટિ, સૂક્ષ્મ તત્ત્વષ્ટિ ચોથી યોગદૃષ્ટિમાં હોતી નથી. કારણ કે વેદ્યસંવેદ્યપદ તેને હજુ સુધી પ્રાપ્ત થયું નથી. આ બધી બાબત વિશે વિશિષ્ટ છણાવટ આગળની ગાથામાં કરવામાં આવશે. (૨૨/૧૬) = = = = * પ્રાણાયામના પ્રકારોનો પરિચય છે ગાથાર્થ :- વાયુને બહાર કાઢવો તે રેચક પ્રાણાયામ કહેવાય. શ્વાસ અંદર લેવો તે પૂરક કહેવાય. વાયુને અંદરમાં ભરી રાખવો તે કુંભક કહેવાય. આમ આ પ્રાણાયામ ત્રણ પ્રકારનો હોય છે.(૨૨/૧૭) ટીકાર્થ :- વાયુને બહાર કાઢવો એ શ્વાસ કહેવાય. તે રેચક નામનો પ્રાણાયામ કહેવાય છે. પ્રાણવાયુને અંદરમાં લેવો તે પ્રશ્વાસ કહેવાય. તે પૂરક નામના પ્રાણાયામ તરીકે ઓળખાય છે. તથા પ્રશ્વાસ વાયુનું અંદર ફેફસામાં સ્તંભન કરવું/રોકી રાખવું કુંભક તરીકે પ્રસિદ્ધ છે. કુંભક કહેવાનું કારણ એ છે કે ૨. હસ્તાવશે ‘પૂર્વન:’ કૃત્યશુદ્ધ: પાઠઃ। ૨. હસ્તાવશે ‘'પ્રશ્વાસ' કૃત્યશુદ્ધ: પાઠ: । * ..*. વિઘ્નશ્ચયમધ્યવર્તી પાને દસ્તાવશે નાસ્તિ | = Page #281 -------------------------------------------------------------------------- ________________ १५०६ • दीर्घसूक्ष्मप्राणायामोपवर्णनम् • द्वात्रिंशिका-२२/१७ प्राणायामः = प्राणगतिविच्छेदः । यदाह- "श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः” इति (यो.सू.२४९)। अयं च नासाद्वादशाऽन्ताऽऽदिदेशेन, षड्विंशतिमात्रादिप्रमाणकालेन सङ्ख्यया च 'इयतो वारान् कृत एतावद्भिश्च श्वासप्रश्वासैः प्रथम उद्घातो भवती'त्यादिलक्षणया' उपलक्षितो दीर्घसूक्ष्मसंज्ञ आख्यायते । यथोक्तं- “स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देश-काल-संख्याभिः परिदृष्टो दीर्घसूक्ष्मसंज्ञ" अत्र चासनस्थैर्यस्य हेतुत्वम् । तदुक्तं पतञ्जलिना योगसूत्रे → तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेदः प्राणायामः - (यो.सू.२/४९) इति । अत्र योगसुधाकरवृत्तिः एवम् → तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदरूपः । तत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कौष्ठ्यस्य वायोनिःसारणम्। तयोरुभयोरपि सञ्चरणाऽभावः = प्राणायामः । ननु नेदं प्राणायामसामान्यलक्षणम्, तद्विशेषेषु रेचक-पूरक-कुम्भकप्रकारेषु तदनुगतेरयोगादिति चेत्? नैष दोषः। सर्वत्राऽपि श्वास-प्रश्वासयोर्गतिविच्छेदसम्भवात् । तथाहि - कौष्ठ्यस्य वायोः निर्गमनं = रेचकः यः प्रश्वासरूपः । बाह्यस्य वायोरन्तर्धारणं पूरकः, यः श्वासरूपः । अन्तःस्तम्भवृत्तिः कुम्भकः, यस्मिन् जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र श्वास-प्रश्वासयोर्गतिविच्छेदोऽस्त्येवेति नास्ति शङ्कावकाशः । ननु कुम्भके गत्यभावेऽपि रेचक-पूरकयोरुच्छ्वास-निश्वासगती विद्यते इति चेत् ? नैष दोषः, अधिकमात्राभ्यासेन स्वभावसिद्धायाः समप्राणगतेर्विच्छेदसम्भवात् + (यो.सुधा.२/ ४९) इति । अभिधर्मकोशभाष्ये वसुबन्धुस्तु → आश्वासः = यो वायुः प्रविशति । प्रश्वासः = यो वायुः निष्क्रामति - (अ.ध.को. ६।१२) इत्याह । त्रिधा प्राणायाम इति । तदुक्तं अमृतनादोपनिषदि अपि → प्राणायामास्त्रयः प्रोक्ता रेचक-पूरक-कुम्भकाः (अ.ना.१०) इति । प्राणायामस्यैव सुखावगमाय विभज्य स्वरूपं कथयति अयमिति । प्रकृते योगसूत्रसंवादमाह- 'स' इति । अत्र राजमार्तण्डव्याख्या एवम् → बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पूरकः । आन्तरस्तम्भकवृत्तिः कुम्भकः । तस्मिन् जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्ते इति कुम्भकः। જેમ કુંભમાં પાણી નિશ્ચલરૂપે ધારી રખાય છે તેમ પ્રસ્તુત પ્રાણાયામમાં વાયુ અંદરમાં સ્થિરરૂપે રાખી મૂકાય છે. આ રીતે પ્રાણાયામ ત્રણ પ્રકારે પ્રસિદ્ધ છે. પ્રાણ + આયામ = પ્રાણાયામ. આયામ એટલે ગતિનો વિચ્છેદ થવો. પ્રાણની ગતિનો ચોક્કસ પ્રકારે અહીં વિચ્છેદ થતો હોવાથી આ પ્રાણાયામ તરીકે ઓળખાય છે. કારણ કે પતંજલિએ જણાવેલ છે કે “શ્વાસ અને પ્રશ્વાસની ગતિનો વિચ્છેદ એટલે પ્રાણાયામ.' દેશ, કાળ અને સંખ્યાથી સૂચિત એવો વિશિષ્ટ પ્રાણાયામ દીર્ઘસૂક્ષ્મ કહેવાય છે. આ દીર્ઘસૂક્ષ્મ પ્રાણાયામ નાકના બહારના ભાગથી નીચે બાર આંગળ જેટલી જગ્યામાં શ્વાસ જાય તે રીતે ચાલે અને ૨૬ માત્રા પ્રમાણ કાળ સુધી ચાલે તેમ જ અમુક વાર સુધી કરાયેલો અને અમુક શ્વાસ-પ્રશ્વાસથી પ્રથમ ઉદ્યાત થાય છે'- ઈત્યાદિ સ્વરૂપ સંખ્યાથી વિશિષ્ટ હોય છે. આ રીતે દેશ, સ્થાન, કાળ અને સંખ્યાથી સૂચિતવિશિષ્ટ એવો ઉપરોક્ત પ્રાણાયામ દીર્ઘસૂક્ષ્મસંન્નક કહેવાય છે. “જેમ કે પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “તે પ્રાણાયામ બાહ્ય, આંતરિક અને સ્તંભનવૃત્તિવાળો અર્થાતુ યથાક્રમ રેચક-પૂરક-કુંભક સ્વરૂપ ત્રિવિધ પ્રાણાયામ દેશ, કાલ અને સંખ્યાથી વિશિષ્ટ બને ત્યારે દીર્ઘસૂક્ષ્મ નામે ઓળખાય છે.” १. मुद्रितप्रतौ सर्वत्र '....लक्षणोप' इत्यशुद्धः पाठः । Page #282 -------------------------------------------------------------------------- ________________ १५०७ • देशपरीक्षादिविचारः • (यो.सू.२-५०) इति । बाह्याभ्यन्तरविषयौ' द्वादशान्त-हृदयनाभिचक्रादिरूपा'वपर्यालोच्यैव सहसा त्रिविधोऽयं प्राणायामो देशेन कालेन सङ्ख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशेनोपलक्षितो यथा-नासाद्वादशान्तादौ । कालेनोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । सङ्ख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वास-प्रश्वासैः प्रथम उद्घातो भवतीति । एतज्ज्ञानाय सङ्ख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम् ← ( रा.मा. २/५०) इति । मण्डलब्राह्मणोपनिषदि तु पूरक-कुम्भक - रेचकैः षोडश चतुःषष्टि- द्वात्रिंशत्सङ्ख्यया यथाक्रमं प्राणायामः ← (मं.ब्रा.१/४ ) इत्येवं तत्स्वरूपमुक्तम् । अमृतनादोपनिषदि तु सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।। ← ( अ.ना. ११) इत्युक्तम् । आदिपुराणे जिनसेनाचार्यस्तु प्राणायामो भवेद् योगनिग्रहः शुभभावनः ← ( आ. पु. २१/२२७ ) इत्याह । योगसुधाकरे सदाशिवेन्द्रस्तु रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्यथा स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद् वा निर्गत्य चतुर्विंशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नाऽतिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालनेन निश्चेतव्यम् । सेयं देशपरीक्षा । रेचककाले प्राणस्याऽऽवृत्तयो दश विंशतिः त्रिंशद् इत्यादिभिः कालपरीक्षा । अस्मिन् मासे प्रतिदिनं दश रेचका आगामिमासे विंशतिः उत्तरमासे त्रिंशदित्यादिभिः सङ्ख्यापरीक्षा । एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिविशेषो नाऽवगम्यते तथापि कालसङ्ख्याव्याप्तिरवगम्यत एव । यथा घनीभूतः तूलपिण्डः प्रसार्यमाणो दीर्घो विरलतया सूक्ष्मश्च भवति तथा प्राणोऽपि देश-काल- सङ्ख्याभिरभ्यस्यमानो दीर्घो दुर्लक्षतया सूक्ष्मच सम्पद्यते ← ( यो. सुधा. २/५०) इत्याचष्टे । यद्यपि सङ्ख्याभिरपि कालनियम एव क्रियते तथापि प्रकारभेदाद् भेद इति । यत्र हि शङ्खध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च मात्रा - सङ्ख्याभिः कालनियमः क्रियते स सङ्ख्याभिः परिदृष्ट इति (यो.सू. २/५० वा.) इति तु योगवार्तिके विज्ञानभिक्षुः । - मात्रास्वरूपञ्च योगतत्त्वोपनिषदि अङ्गुलिस्फोटनं कुर्यात् सा मात्रा परिगीयते ← (यो.त. ४०) इत्येवं, मार्कण्डेयपुराणे च निमेषोन्मेषणे मात्रा तालो लघ्वक्षरं तथा । प्राणायामस्य सङ्ख्यार्थं स्मृतो द्वादशमात्रिकः ।। ← ( मा. पु. ३९ / १५ ) इत्येवमावेदितमित्यवधेयम् । मात्रोत्कर्षे प्राणायामोत्कर्षो भवति । तदुक्तं कूर्मपुराणे मात्राद्वादशको मन्दः चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोऽन्तिमः ।। ← ( कू.पु.उ. ११/३२) इति । - બહારના ભાગમાં નાકથી નીચે બાર આંગળ સુધી જે વાયુ હોય તે બાહ્ય વિષયભૂત કહેવાય. તેમ જ હૃદયભાગ કે નાભિચક્ર વગેરે સુધી જે પ્રાણવાયુ હોય તે અભ્યન્તર વિષયભૂત કહેવાય. આ બાહ્ય-અત્યંતર વાયુના એટલે કે રેચક અને પૂરક પ્રાણાયામના સ્થાનનો વિચાર કર્યા વિના જ અચાનક જ એકીસાથે બન્ને વાયુનું સ્તંભન કરવાની વૃત્તિથી નિષ્પદ્યમાન ચોથો પ્રાણાયામ સમજવો. જેમ તપેલા १. मुद्रितप्रती ...विषयो...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ... रूप एव पर्या...' इत्यशुद्धः पाठः । Page #283 -------------------------------------------------------------------------- ________________ कुम्भकसिद्धौ सर्वसिद्धिलाभः • द्वात्रिंशिका - २२/१७ तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पद्यमानात् कुम्भकात्तत्पर्यालोचनपूर्वकत्वमात्रभेदेन च चतुर्थोऽपि प्राणायाम इष्यते । यथोक्तं- “ बाह्याऽऽभ्यन्तरविषयाऽऽक्षेपी चतुर्थ" इति (यो.सू. २-५१) ।।१७।। १५०८ • त्रीन् प्राणानभिधायाऽधुना चतुर्थमभिधातुमाह- 'बाह्ये 'ति । अत्र योगसूत्रसंवादमाह - 'बाह्ये 'ति । अस्य राजमार्तण्डवृत्तिरेवम् प्राणस्य बाह्यो विषयो नासाद्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोचयतः स्तम्भरूपो गतिविच्छेद: स चतुर्थः प्राणायामः । तृतीयस्मात् कुम्भकाख्यादस्य विशेषः बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत्स्तम्भवृत्त्या निष्पद्यते । अस्य तु विषयद्वयाऽऽक्षेपको निरोधः । अयमपि पूर्ववद्देश-कालसङ्ख्याभिरुपलक्षितो द्रष्टव्यः ← ( रा. मा. २ / ५१ ) इति । ' श्वासप्रश्वासयोर्विषयाऽवधारणात्क्रमेण भूमिजयादुभयाऽऽक्षेपपूर्वको गत्यभावः = चतुर्थः प्राणायामः' (यो.सू.भा. २/५१) इति योगसूत्रभाष्यकारः । नागोजीभट्टस्तु बाह्याभ्यन्तरविषयौ उक्तौ रेचक - पूरकौ तयोराक्षेपी तावतिक्रम्य जायमानः केवलकुम्भकरूपः चतुर्थः ← ( नागो. २ / ५१ ) इत्याह । तदुक्तं वशिष्ठसंहितायामपि प्रस्वेदं जनयेद्यस्तु प्राणायामो हि सोऽधमः । मध्यमः कम्पकः प्रोक्त उत्थाने चोत्तमो भवेत् ।। पूर्वं पूर्वं प्रकुर्वीत यावदुत्तरसम्भवः । निश्वासोच्छ्वासको देहे स्वाभाविकगुणावुभौ ।। तथापि नश्यतः तेन प्राणायामोत्तमेन तौ । तयोर्नाशे समर्थः स्यात् कर्तुं केवलकुम्भकम् ।। रेचकं पूरकं त्यक्त्वा सुखं यद् वायुधारणम् । प्राणायामोऽयमित्युक्तः स च केवलकुम्भकः ।। सहितं केवलं वाऽपि कुम्भकं नित्यमभ्यसेत् । यावत्केवलसिद्धिः स्यात् तावत् सहितमभ्यसेत् ।। केवले कुम्भके सिद्धे रेचक -पूरकवर्जिते । न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।। ← (व.सं. ) योगसुधाकरवृत्तिस्त्वेवम् → यथाशक्ति वायुं विरेच्याऽनन्तरं क्रियमाणो बहिःकुम्भकः । यथाशक्ति वायुमापूर्याऽनन्तरं क्रियमाणोऽन्तः कुम्भकः । रेचक - पूरकावनादृत्य केवलकुम्भकोऽभ्यस्यमानः पूर्वत्रयाऽपेक्षया चतुर्थो भवति । निद्रा-तन्द्रादिदोषयुक्तानां रेचकादित्रयम्, तद्रहितानां चतुर्थ इति विवेकः ← (यो. सुधा. २/५१ ) इति ।।२२/१७।। = પત્થર ઉપર પાણી પડે કે તરત ચૂસાઈ જાય તે આ ચોથા પ્રાણાયામમાં રેચક-પૂરક બન્ને પ્રાણાયામ એકાએક જ બંધ થઈ જાય છે, થંભી જાય છે. પૂર્વે ત્રીજા નંબરનો કુંભક નામનો જે પ્રાણાયામ બતાવ્યો તેમાં રેચક-પૂરકના સ્થાનનો વિચાર હોય છે જ્યારે આ ચોથા પ્રાણાયામમાં તેનો વિચાર નથી હોતો. આમ માત્ર રેચક-પૂરકસ્થાન વિચારમાત્રપૂર્વકત્વ અને તપૂર્વકત્વ સ્વરૂપ ગુણધર્મનો ભેદ પડી જવાથી ચોથો પ્રાણાયામ અને ત્રીજો પ્રાણાયામ જુદા મનાય છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘બાહ્ય અને અભ્યન્તર વાયુના સ્થાનનું આક્ષેપણ અતિક્રમણ કરીને ચોથો પ્રાણાયામ થાય છે.’(૨૨/૧૭) વિશેષાર્થ :- દેશ, કાલ અને સંખ્યાથી વિશેષિત પ્રાણાયામ દીર્ઘસૂક્ષ્મ કહેવાય. જેમ બંડલમાં/જથ્થામાં રહેલ ઘનીભૂત રૂને ફ્લાવવામાં આવે તો તે દીર્ઘ અને સૂક્ષ્મ બને છે તેમ શ્વાસને પણ દેશ-કાલસંખ્યાથી વિશિષ્ટ રીતે અભ્યસ્ત કરવામાં આવે તો તે પણ દીર્ઘ અને સૂક્ષ્મ બને છે. રેચક અને પૂરકમાં દેશ, કાળ, સંખ્યા ખ્યાલમાં આવે છે. કુંભકમાં દેશવિશેષને સ્પષ્ટપણે અભ્યાસી પકડી શકતા નથી. જો કે સંખ્યા દ્વારા પણ શ્વાસમાં કાલનું જ નિયમન કરવામાં આવે છે. તો પણ તેની પદ્ધતિ જુદી = Page #284 -------------------------------------------------------------------------- ________________ • विवेकज्ञानावरणक्षयोपायः • १५०९ = धारणायोग्यता तस्मात् प्रकाशाऽऽवरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यताऽनुगम् ।। १८ ।। धारणेति। तस्मात् प्राणायामात् धारणानां योग्यता ( = धारणायोग्यता), प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं- “ धारणासु च योग्यता मनसः " ( यो. सू. २५३) इति । तथा प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः (= प्रकाशाऽऽवरणक्षयः) । तदुक्तं- “ततः क्षीयते प्रकाशाऽऽवरणमिति" (यो.सू.२ - ५२ ) । अयं अन्यैः पतञ्जल्यादिभिः उक्तः । प्राणायामफलमाह- ‘धारणे’ति । मनोव्यापारस्य प्राणाऽधीनतया प्राणस्थैर्येणैव मनः स्थैर्यात् प्राणायामेन हेतुना स्थिरीकृतं चेतः सुखेन अनायासेनैव नियतदेशे धार्यते । अत्र योगसूत्रसंवादमाह'धारणासु' इति । अत्र योगसुधाकरवृत्तिरेवम् → आधार - नाभिचक्र - हृदय-भ्रूमध्य-ब्रह्मरन्ध्रादिदेशविशेषे चित्तस्याऽवस्थानं = धारणा । तत्र प्राणायामेन रजोगुणकार्यात् चाञ्चल्यात् तमोगुणकार्याद् आलस्यादेश्च निवारितं मनो योग्यं भवति ← (यो. सुधा. २/५३) इति । 'प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरीभवति, न विक्षेपं भजते' (रा.मा. २/५३) इति राजमार्तण्डकारः । ' प्राणाद्यावरणक्षये सति मनसः सूक्ष्म - लक्ष्यधारणासु योग्यता भवती 'ति (म. प्र. २/५३) मणिप्रभाकृत् । राजमार्तण्डानुसारेणाऽत्र प्राणायामस्यैव फलान्तरमाह - ' तथे 'ति । योगसूत्रसंवादमाह 'तत' इति । अस्य योगसूत्रभाष्यम् → प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते - 'महामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्त्य तदेवाऽकार्ये नियुङ्क्ते' ( ) इति । तदस्य प्रकाशाऽऽवरणं कर्म संस्कारनिबन्धनं प्राणायामाऽभ्यासाद् दुर्बलं भवति प्रतिक्षणञ्च क्षीयते । तथा चोक्तम् 'तपो न परं प्राणायामात्, ततो विशुद्धिर्मलानां, दीप्तिश्च ज्ञानस्य' [ ] इति ← (यो.सू.२/५२ भा.) इत्थं वर्तते । एतेन प्राणायामो भवेदेवं पातकेन्धनपावकः ← (यो. चू. १०८) इति योगचूडामण्युनिषद्वचनमपि व्याख्यातम् । संन्यासगीतायां मनुस्मृतौ चापि दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। ← (सं.गी. ७/२०+म.स्मृ.६/७१) હોવાથી કાળ કરતાં ‘સંખ્યા'નો ઉલ્લેખ જુદો કર્યો છે. ટીકામાં રહેલા ‘ઉદ્દાત’ શબ્દનો અર્થ છે નાભિના મુખમાંથી પ્રેરાયેલા = ધક્કો મરાયેલા વાયુનું ઉપર મસ્તકમાં અથડાવું. આ પ્રમાણે રાજમાર્તંડ ટીકામાં ધારાનરેશ ભોજદેવ રાજર્ષિએ જણાવેલ છે. (૨૨/૧૭) = * પ્રાણાયામનું ફળ ઓળખીએ # ગાથાર્થ :- ‘પ્રાણાયામથી ધારણાની યોગ્યતા આવે છે, પ્રકાશના આવરણનો ક્ષય થાય છે.’ આવું અન્યદર્શનકારો કહે છે. આ વાત કોઈક જીવમાં યોગ્યતા મુજબ સંગત થાય છે. (૨૨/૧૮) ટીકાર્થ :- પ્રાણાયામથી ધારણાની યોગ્યતા પ્રગટે છે. કારણ કે પ્રાણાયામથી સ્થિર થયેલું ચિત્ત સુખેથી ચોક્કસ સ્થાનમાં ધારણ કરી શકાય છે. તેથી યોગસૂત્ર ગ્રંથમાં કહેલ છે કે ધારણામાં મનની યોગ્યતા પ્રાણાયામથી આવે છે.' તથા પાતંજલદર્શન મુજબ, પ્રકાશશીલ ચિત્તસ્વરૂપ સત્ત્વગુણમાં રહેલ પ્રકાશનું આવરણ રાગાદિસ્વરૂપ ક્લેશ છે. તેનો ઉચ્છેદ પ્રાણાયામ દ્વારા થાય છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રાણાયામથી પ્રકાશનું આવરણ ક્ષીણ થાય છે.’ આ પ્રમાણે પતંજલિ વગેરે મહર્ષિઓએ કહેલ છે. Page #285 -------------------------------------------------------------------------- ________________ १५१० त्रिविधप्राणायामफलद्योतनम् • द्वात्रिंशिका -२२/१८ • भगवत्प्रवचने तु •व्याकुलताहेतुत्वेन निषिद्ध एव श्वास-प्रश्वासरोध:, यथायोगसमाधानमेव' प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं - " उस्सासं ण णिरंभइ आभिग्गहिओ' वि किमु चेठ्ठाउ । सज्जमरणं निरोहे सुहुमुस्सासं च जयणाए । । " ( आवश्यकनिर्युक्ति- १५१०) इत्येवं प्राणायामस्य योगाङ्गतोक्ता । त्रिशिखिब्राह्मणोपनिषदि तु → अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः । पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः ।। अल्पमूत्रोऽल्पविष्टश्च लघुदेहो मिताशनः । पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् ।। रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः । करोति त्रिषु कालेषु नैव तस्याऽस्ति दुर्लभम् ।। ← (त्रि.ब्रा.१०५-१०७) इत्येवं प्राणायामफलमावेदितम् । शाण्डिल्योपनिषदि अपि ततः शरीरे लघुता - दीप्ति-वह्निवृद्धि-नादाऽभिव्यक्तिर्भवति ← (शां. १/१६ ) इत्येवं प्राणायामफलमावेदितम् । अमृतनादोपनिषदि तु यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ← (अ.ना. ७) इति तत्फलमुक्तम् । योगशिखोपनिषदि अपि नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ।। ← (यो . शि. १/१२८) इत्येवं तत्फलमुक्तम् । जाबालदर्शनोपनिषदि तु नाडीशुद्धिमवाप्नोति पृथक्विनोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः।। नादाऽभिव्यक्तिरित्येतच्चिनं तत्सिद्धिसूचकम् ← ( जा.द. ५/११-१२ ) इत्येवं तत्फलमुपदर्शितम् । भगवत्प्रवचने = जिनेश्वरशासने तु प्रसह्य प्राणप्रच्छर्दन - विधारणयोः व्याकुलताहेतुत्वेन = मनोव्याकुलीभावकारणत्वेन निषिद्ध एव श्वास-प्रश्वासरोधः; यथायोगसमाधानमेव मनोवाक्काययोगस्वस्थतामनतिक्रम्यैव प्रवृत्तेः = धर्मसाधनप्रवृत्तेः श्रेयस्त्वात् = कल्याणाऽऽवहत्वात्, प्राणरोधपलिमन्थस्य = श्वासप्रश्वासनिरोधलक्षणव्याघातस्य अनतिप्रयोजनत्वात् प्रयोजनविशेषशून्यत्वात् । प्रकृते आवश्यकनिर्युक्तिसंवादमाह - ‘उसासं' इति । अस्य श्रीहरिभद्रसूरिकृता वृत्तिरेवम् ऊर्ध्वं = प्रबलः श्वासः = उच्छ्वासः, तं 'न निरुंभइ' त्ति न निरुणद्धि 'आभिग्गहिओ वि' अभिगृह्यत इति अभिग्रहः, अभिग्रहेण निर्वृत्तः आभिग्रहिकः = कायोत्सर्गः, तदव्यतिरेकात् तत्कर्ताऽप्याभिग्राहिको भण्यते । असौ अभिनवकायोत्सर्गकारी अपीत्यर्थः । किमुत 'चेट्टाउ'त्ति किं पुनः चेष्टाकायोत्सर्गकारी ? स तु सुतरां न = = = = * શ્વાસાદિપ્રતિરોધ અક્તવ્ય - જૈનદર્શન भाव । श्री ४नेश्वर भगवंतना प्रवयनमां तो श्वास भने प्रश्वासने खटाववानी भनाई ४ ફરમાવેલી છે. કારણ કે તેવી પ્રવૃત્તિ વ્યાકુળતાનું કારણ છે. મન, વચન, કાયાસ્વરૂપ યોગની સમાધિ ટકી રહે તેમ પ્રવૃત્તિ કરવી તે જ કલ્યાણકારી છે. શ્વાસ-પ્રશ્વાસને અટકાવવાની પ્રવૃત્તિનું તો કોઈ આધ્યાત્મિક પ્રયોજન નથી. તેથી જ શ્રી ભદ્રબાહુસ્વામીજીએ આવશ્યકનિર્યુક્તિ ગ્રન્થમાં જણાવેલ છે કે ‘કાયોત્સર્ગમાં ઊભો રહેલો નવો સાધક ઉચ્છ્વાસને રુંધે નહિ તો પછી ચેષ્ટાકાયોત્સર્ગ કરનારની તો વાત જ શી કરવી ? મતલબ કે તે તો સુતરાં શ્વાસને રુંધે નહિ. કારણ કે શ્વાસને સદંતર રોકવાથી તરત મૃત્યુ થાય છે. તેથી કાયોત્સર્ગમાં રહેલો સાધક સૂક્ષ્મ ઉચ્છ્વાસને જયણાથી છોડે.' १. मुद्रितप्रतौ ' ...नमव' इत्यशुद्धः पाठः । २ हस्तादर्शे 'उम्गाहिओ' इति पाठः । ३. मुद्रितप्रतौ ' अचेट्ठा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'पसज्ज...' इत्यशुद्धः पाठः । हस्तादर्शे च 'एसज्ज...' इत्यशुद्धः पाठः । आवश्यकनिर्युक्त्यनुसारेण शुद्धः पाठोऽत्र गृहीतोऽस्माभिः । • चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । ..... Page #286 -------------------------------------------------------------------------- ________________ • प्राणायामरुचीनां प्राणायामौचित्यम् • १५११ एतच्च पतञ्जल्याद्युक्तं क्वचित् = पुरुषविशेषे योग्यताऽनुगं = योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां प्राणायामरुचीनां प्राणायामेनाऽपि फलसिद्धेः, स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य निरुणद्धि इत्यर्थः । किम् ? इत्यत आह- ' सज्जमरणं निरोहे त्ति सद्योमरणं निरोधे उच्छ्वासस्य । ततश्च 'सुहुमुस्सासं तु जयणाए त्ति सूक्ष्मोच्छ्वासमेव यतनया मुञ्चति, नोल्बणं, मा भूत् सत्त्वघातः ← (आ.नि. १५१० हा.) इति । न चेह - परलोकाऽप्रतिबद्धचित्ततया साधूनां मरणेऽपि का क्षतिः श्वासनिरोध इति शङ्कनीयम्, न हि मरणमविधिना प्रशस्यते, अर्थहानेः, शुभभावनाद्ययोगात्, स्वप्राणाऽतिपातप्रसङ्गात्, तस्य चाऽविधिना निषेधादिति व्यक्तं ललितविस्तरायाम् (अन्नत्थ. ल. वि. पृ. ८८ ) । यच्च संन्यासगीतायां मनुस्मृतौ च दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। ← ( सं .गी. ७/ २०, म स्मृ. ६/७१ ) इत्युक्तम्, तदप्यनैकान्तिकम्, यतः पातञ्जलयोगसूत्रविवरणे ग्रन्थकृतैव न च प्राणायामादिहठयोगाऽभ्यासः चित्तनिरोधे परमेन्द्रियजये च निश्चित उपायोऽपि, 'ऊसासं ण णिरुंभइ' ( आव.नि. १५१० ) इत्याद्यागमेन योगसमाधानविघ्नत्वेन बहुलं तस्य निषिद्धत्वात् ← (यो.सू.वि. २/५१-५२ ) इत्युक्तम् । योगशास्त्रे हेमचन्द्रसूरिभिरपि → तन्नाप्नोति मनः स्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्याऽऽयमने पीडा तस्यां स्यात् चित्तविप्लवः । । पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसङ्क्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ।। ← (यो . शा. ६/४-५ ) इत्युक्तम् । तर्हि किं प्राणायामस्य सर्वथा सर्वान् प्रत्यनुपयोगः ? इत्याशङ्कायामाह - एतच्च द्रव्यप्राणायामगोचरं पतञ्जल्याद्युक्तं आदिपदेन वशिष्ठ - मनुप्रभृतिग्रहणम् । पुरुषविशेषे योग्यताऽनुसारि = स्वकीययोग्यत्वाऽनुगामि युज्यते, पुष्पाचार्यादीनां प्राणायामव्यापारस्य । आवश्यकनिर्युक्ति-व्यवहारसूत्रभाष्यादौ श्रवणात्, मोक्षोपायानामनन्तत्वात्, योगिनां नानारुचित्वात् स्वयोग्यतानुसारिविभिन्नयोगगोचररुचिशालित्वात्, प्राणायामरुचीनां योगिनां प्राणायामेनाऽपि फलसिद्धेः समाध्यादिलक्षणफलनिष्पत्तेः । ' रुच्यनुयायि वीर्यमिति न्यायेन स्वरुचिसम्पत्तिसिद्धस्य = स्वकीयाऽभिलाषगोचरयोगसाधन-योगसाधनाप्रणालिकाविशेषादिसम्प्राप्तिनिष्पन्नस्य उत्साहस्य = वीर्योल्लासस्य योगोपायत्वात् = योगसाधकत्वात् । सोत्साहस्य तु कार्यसिद्धिरनाविला । तदुक्तं वाल्मीकिरामायणे उत्साहो बलवानार्य ! नास्त्युत्साहात्परं बलम् । सोत्साहस्याऽस्ति लोकेषु न किञ्चिदपि दुर्लभम् ।। ← ( वा. रा. ४ । १ । १२० ) इति । अत एव संयुत्तनिकाये देवतासंयुक्ते छ लोकस्मिं छिद्दानि यत्थ चित्तं न तिट्ठति । ( 9 ) ' आलस्यञ्च पमादो * પતંજલિમતનો પણ આદર ક एतच्च । ते छतां पतंति वगेरे महात्माखोखे श्वास-प्रश्वासने संघवानी वात छुरी छे ते अर्ध વિશેષ વ્યક્તિમાં તેની યોગ્યતા મુજબ સંગત થાય છે. કારણ કે સાધના અંગે યોગીઓની રુચિ વિવિધ પ્રકારની હોય છે. તેથી પ્રાણાયામની રુચિવાળા યોગી પુરુષોને પ્રાણાયામથી પણ આધ્યાત્મિક ફળની સિદ્ધિ થઈ શકે છે. આનું કારણ એ છે કે પોતાનો ઉછળતો ઉત્સાહ એ જ યોગનો ઉપાય છે. તથા તેનો ઉત્સાહ પોતાની રુચિ મુજબ સાધન-સામગ્રી-સાધનપ્રક્રિયા વગેરેની પ્રાપ્તિ દ્વારા સિદ્ધ થાય છે. = = = Page #287 -------------------------------------------------------------------------- ________________ १५१२ • योगसिद्धिहेतूपदर्शनम् • द्वात्रिंशिका-२२/१८ योगोपायत्वात् । यथोक्तं योगबिन्दौ- “उत्साहान्निश्चया?र्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।।” (यो.बिं.४११) इति। च अनुट्ठानं असंयमो । निद्दा तन्दी च ते छिद्दे सब्बसो तं विवज्जये'ति ।। - (सं.नि. ११८६, नजीरतिसुत्त-७६, पृ.५०) इत्येवमालस्यादिछिद्राणि यानि त्याज्यान्युक्तानि तानि योगसिद्धिकामिभिः परिहर्तव्यानीत्यवधेयम् । तदुक्तं योगबिन्दौ अपि- 'उत्साहादि'ति। एतवृत्तिरेवम् → (१) उत्साहाद् = वीर्योल्लासात्, (२) निश्चयात् = कर्तव्यैकाग्रपरिणामात्, (३) धैर्याद् = व्यसनोपनिपातेऽपि प्रतिज्ञातोऽविचलनात्, (४) सन्तोषाद् = आत्मारामतालक्षणात्, (५) तत्त्वदर्शनात् = ‘योग एवेह परमार्थ' इति समालोचनात्, मुनेः = योगिनः (६) जनपदत्यागात् = भवानुगतिकलोकव्यवहारपरित्यागात्, किम्? इत्याह षड्भिः उत्साहादिभिः योगः प्रसिध्यति = निष्पत्तिं लभते 6 (यो.बि.४११ वृ.) इति । प्रकृता कारिका ज्ञानार्णवेऽपि (ज्ञाना.२२/१) शुभचन्द्रेणोद्धृता वर्तते । योगसारप्राभृतेऽपि → उत्साहो निश्चयो धैर्यं सन्तोषस्तत्त्वदर्शनम्। जनपदात्ययः षोढा सामग्रीयं बहिर्भवा ।। - (यो.सा.प्रा.७/४१) इत्युक्तम् । एतेन → भिन्नरुचिर्हि लोकः - (रघु.६ ॥६०) इति रघुवंशवचनं, → नानारुचित्वाज्जीवानां ततो माध्यस्थ्यशालिनाम् । बिन्द्वादयोऽपि केषाञ्चिद् भवेयुः चित्तशोधकाः ।। - (वै.क.ल.९।१०३०) इति च वैराग्यकल्पलतावचनमपि व्याख्यातम् । प्रकृते पूर्वोक्तं(पृ.११८१) → चित्तस्य हि प्रसादेन हन्ति कर्म शुभाऽशुभम् - (मैत्रा.६/२०, मैत्रे.१।४।६) इति मैत्रायण्युपनिषद्-मैत्रेय्युपनिषदोः वचनं, → कस्मिंश्चिद् यत्र मनसो रुचिरुग्राऽस्ति तस्य वै । तस्मिन् रूपे सदा ध्यायन् ब्रह्मोपासनमाचरेत् ।। - (सं.गी.७/४४) इति संन्यासगीतावचनात्परेषामपि प्राणायामाद्येकान्तो नाऽभिमत इत्यवधेयम् । बौद्धानां पञ्चकण्टकपरिहार-पञ्चचित्तबन्धनविमुक्ति-छन्दादि-समाधिभावनोत्साहलक्षणपञ्चदशाङ्गः वैराग्य-सम्बोधि-निर्वाणसिद्धिरभिमता । इदमेवाऽभिप्रेत्योक्तं मज्झिमनिकाये → '...सो (१) छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (२) विरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (३) चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (४) वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, उस्सोळहीयेव येव पञ्चमी । एवं उस्सोळहीपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिम्बिदाय, भब्बो सम्बोधाय, भब्बो अणुत्तरस्स योगक्खेमस्स अधिगमाय - (म.नि.चेतोखिलसुत्त१२।१८९-पृष्ठ-१४९) इत्यादि । 'उस्सोळही = उत्साहः' शिष्टं स्पष्टं यथागममत्र बहुश्रुतैर्योजनीयम् । प्रकृते → मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् । । - (का.नी. १२/४२) इति कामन्दकीयनीतिसारवचनं, → न ह्येकः साधको हेतुः स्वल्पस्याऽपीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ।। - (वा.रा. ५।४१।६) इति वाल्मीकिरामायणवचनं, → बुद्ध्या युक्त्याऽऽर्जवेनाऽपि गुरूणि लघूनि च । कार्याणि साधयेद् धीमान् न गर्वाद् न च ઉત્સાહ યોગસાધક છે. એ બાબતમાં યોગબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે “(૧) उत्सा, (२) निश्चय, (3) धैर्य, (४) संतोष, (५) तत्पशन सने (6) दौ35 व्यवहारको त्या - ॥ ७ यी४थी योग सिद्ध थाय छे.' Page #288 -------------------------------------------------------------------------- ________________ • दर्शनान्तरे प्राणायामस्य ध्यानोपयोगिता • १५१३ तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ।।१८।। मत्सरात् ।। ← (ग.पु.उ. पू. १०।१८) इति गणेशपुराणवचनं क्रियासिद्धिः सत्त्वे वसति महताम् उत्साहः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमाः । षडेते ( नी. शा. ४१ ) इति नीतिशास्त्रवचनमपि च यथागममनु ← (हनु.ना. ६।७) इति हनुमन्नाटकवचनं, यत्र तिष्ठन्ति तत्र देवोऽपि तिष्ठति ।। ← योज्यम् । उपसंहरति- तस्मात् स्वकीयोत्साहादेर्योगसाधकत्वात् हेतोः पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् । अतीताऽनागतज्ञानी ततः स्याज्जगतीतले ।। ← (ग.गी. ४ / ३३) इति गणेशगीतावचनं, → योगिनां यतचित्तानां जितश्वासेन्द्रियाऽऽत्मनाम् । ध्यानेनाऽमी प्रकाशन्ते चिदाकाराः पुनः पुनः ।। ← (रा.गी. १५/१७) इति रामगीतावचनं मनोऽचिरात् स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथालोहं ध्मातं त्यजति वै मलम् ।। ← (क.दे.सं.४ / १० ) इति कपिल - देवहूतिसंवादवचनं, → प्राणान् निरुध्याऽऽज्ञामनुध्यायन् ब्रह्मरन्ध्रं ध्यायन् ← ( हंसो . १ ) इति हंसोपनिषद्वचनं, अध्यात्मं चैव प्राणस्य विज्ञायाऽमृतमश्नुते ← ( प्रश्नो ३ ।१२ ) इति प्रश्नोपनिषद्वचनं प्राणेन ह्येवाऽमुष्मिँल्लोकेऽमृतत्वमाप्नोति ← ( कौषी. ३ / ६ ) इति कौषीतकिब्राह्मणोपनिषद्वचनं, प्राणायामसुतीक्ष्णेन मात्रा - धारेण योगवित् । वैराग्योपलघृष्टेन चित्त्वा तन्तुं न बाध्यते ।। ← ( क्षुरि. २२) इति क्षुरिकोपनिषद्वचनं, → जरा-मरण - रोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणिमादिविभूतये ।। ← ( ब्र.वि. २४) इति प्राणायामफलप्रतिपादकं ब्रह्मविद्योपनिषद्वचनं, आसनं प्राणसंरोधो ध्यानं चैव समाधिकः । एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् ।। ← ( यो . रा . २ / ३ ) इति योगराजोपनिषद्वचनं योगिनः चित्तशुद्ध्यर्थं कुर्वन्ति प्राणरोधनम् ← (अन्न. ४/४४) इति अन्नपूर्णोपनिषद्वचनं, प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यसि ← ( जा. द. ५/१२) इति जाबालदर्शनोपनिषद्वचनं, प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ← (यो.चू.११६) इति योगचूडामण्युपनिषद्वचनं मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ← (यो.शि. १ / ६६ ) इति योगशिखोपनिषद्वचनं च विदुषो भूतभाविपदार्थज्ञान-मोक्षप्रकाशावरणक्षयमनोजयाऽमृतत्वाद्यभिलाषिणो यस्य योगिनः प्राणवृत्तिनिरोधेनैव = श्वास-प्रश्वासगतिप्रतिरोधेनैव इन्द्रियवृत्तिनिरोधः : इन्द्रियान्तःकरणवृत्तिसमुच्छेदः तस्य एव योगिनः तदुपयोगः = प्राणायामोपयोग इति तत्त्वं ग्रन्थकृदभिमतम् । अनेन ग्रन्थकृद्भिः स्वकीयमाध्यस्थ्यं प्रकटीकृतम् । एतेन = असङ्ख्ययोगतो मुक्तिः सर्वदर्शनधर्मिणाम् । नयसापेक्षबोधेन भवत्येव यदा तदा 11 शुद्धात्मा साध्यते सद्भिरसङ्ख्यधर्मसाधनैः । देश-काल-दशा-बोध-रुचिवैचित्र्यधारकैः 11 ← (अध्या.गी. ११३, १२७ ) इति अध्यात्मगीतावचनमपि व्याख्यातम् । इदमेव चेतसिकृत्य अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि = માટે જે સાધકને પ્રાણની શ્વાસ-ઉચ્છ્વાસની પ્રવૃત્તિને રુંધવાથી જ ઈન્દ્રિયની વૃત્તિ રુંધાય તેવું હોય તેવા સાધકને પ્રાણાયામ ઉપયોગી બની શકે છે. - આર્વો ભાવ અહીં તાત્ત્વિક જાણવો. (२२/१८) = Page #289 -------------------------------------------------------------------------- ________________ • प्राणायामावश्यकताविचारः • द्वात्रिंशिका - २२/१८ यः श्वास-प्रश्वासगतिप्ररोधः, स योगिभिः प्राणायामो बभाषे । स रेचकः पूरक - कुम्भकौ च श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात् । प्रपूरणं तस्य च पूरकः स्यात् स्थिरीकृतिस्तस्य च कुम्भकः स्यात् । एकस्वभावा न हि योगकाराः केचित् ततो यान्ति पथेदृशेन ॥ ← (अ.तत्त्वा.३/१००-१०१ ) इत्युक्तम् । प्राणायामरुचिशालिनां योगिनामनुग्रहार्थमेव रत्नशेखरसूरिभिः गुणस्थानकक्रमारोहे १५१४ अपानद्वारमार्गेण निस्सरन्तं यथेच्छया । निरुन्ध्योर्ध्वप्रचाराऽऽप्तिं प्रापयत्यनिलं मुनिः ।। द्वादशाङ्गुलपर्यन्तं समाकृष्य समीरणम् । पूरयत्यतियत्नेन पूरकध्यानयोगतः ।। निस्सार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्याद् रेचकाख्यः प्रभञ्जनः || कुम्भवत् कुम्भकं योगी श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन सुस्थिरं कुरुते क्षणम् ।। इत्येवं गन्धवाहानामाकुञ्चन - विनिर्गमौ । संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने ।। प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् ।। ← ( गुणस्था. ५४-५९) इत्येवं सप्रयोजनं प्राणायामवर्णनमकारि । यद्यपि न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् तथापि कायाऽऽरोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्श्यते' (यो.शा.५/१ वृत्ति) इत्यादिना योगशास्त्रपञ्चमप्रकाशवृत्त्यादौ श्रीहेमचन्द्रसूरिभिरपि स्पष्टमेव प्राणायामस्य मुक्तिसाधकध्यानं प्रत्यनैकान्तिकताऽनात्यन्तिकते दर्शिते तथापि प्राणवृत्तिनिरोधमृते न येषामन्तःकरणादिजयः तान् प्रति तु तस्योपयोगिता योगशास्त्रे प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ।। ← (यो.शा. ५/१) इत्येवमावेदितैव । अन्नपूर्णोपनिषदि तु वासनासम्परित्यागात् चित्तं गच्छत्यचित्ततां । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ।। ← (अन्न.५/८६ ) इत्येवं राजयोग - हठयोगान्यतरप्रवर्तनमुपदिष्टमित्यवधेयम् । वस्तुतस्तु 'प्राणानुसारिण्यो वृत्तय' इति हठयोगसिद्धान्तानुसारिणां प्राणायामाऽऽवश्यकत्वेऽपि 'चित्तवृत्त्यनुसारिणः प्राणा' इति राजयोगराद्धान्तानुयायिनां तु प्राणायामाऽऽदिक्लेशत्यागेनाऽऽत्मध्यानाभ्यास एवाऽऽदरः श्रेयान् तीव्रमुमुक्षासम्पन्नानाम् । तदुक्तं योगशास्त्रे प्राणायामप्रभृतिक्लेशपरित्यागतः ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ।। ← (यो . शा. १२/१७) । स्वप्रयत्नोत्थापितप्रशस्ताऽप्रशस्तान्यतरवितर्क-विचार-सङ्कल्प-विकल्पाऽनुप्रेक्षाकल्पनाऽन्तर्जल्पादिविनिर्मोकेणाऽसङ्गसाक्षिभावमात्रेण ध्यानकायोत्सर्गादिस्थैर्ये स्वयमेव प्राणा निरुध्यन्ते, द्रव्यतोऽपि कुम्भकोऽनायासेनैव सिध्यति मोह - मद-मदनोद्रेकश्च વિશેષાર્થ :- જૈનદર્શન મુજબ અધ્યાત્મજગતમાં શ્વાસ-ઉચ્છ્વાસની સ્વાભાવિક ગતિને અટકાવવાની ખાસ આવશ્યકતા નથી રહેતી. તેમ છતાં પણ જે સાધકને ઈન્દ્રિયની વૃત્તિ - વિષયાસક્તિ તોડવામાં પ્રાણાયામ જ ઉપયોગી બનતો હોય તો તેણે તે માટે પ્રાણાયામનો પણ સહકાર લેવો જોઈએ. આવી મુક્ત મનથી સૂચના અહીં મળે છે. આના દ્વારા જૈનદર્શનની વિવેકદૃષ્ટિ અને ઉદારતા છતી થાય છે. (२२/१८) Page #290 -------------------------------------------------------------------------- ________________ १५१५ • अमनस्कयोगसाधनविचारः • रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चिताऽर्थस्य प्राणायामश्च भावतः । ।१९ ।। रेचनादिति । बाह्यभावानां = कुटुम्ब - दारादिममत्वलक्षणानां रेचनात्, अन्तर्भावस्य = श्रवणजनितविवेकलक्षणस्य पूरणात्, निश्चिताऽर्थस्य कुम्भनात् = स्थिरीकरणात् च भावतः प्राणायामः । अयमेवाऽव्यभिचारेण योगाङ्गम् । क्षीयत इति स्वानुभवसिद्धोऽयममनस्कमार्गोऽस्माकम् तदुक्तं योगशास्त्रेऽपि रेचक-पूरक-कुम्भक-करणाऽभ्यासक्रमं विनाऽपि खलु । स्वयमेव नश्यति मरुद्विमनस्के सत्ययत्नेन ।। चिरमाऽऽहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरः तत्क्षणादेव ।। ← (यो.शा. १२/४४-४५) इति । अत्यासन्नमुक्तिगामिनां लोकसंज्ञाविनिर्मुक्तानामेवायं पन्थाः तात्त्विकविविदिषा-रुचि-प्रयत्नादिगोचरः । अन्ये त्वेतत्तत्त्वविडम्बका इत्यलं प्रसङ्गेन || २२ / १८ ॥ द्रव्यप्राणायामवक्तव्यतां परिसमाप्य साम्प्रतं भावप्राणायामं निरूपयति- 'रेचनादिति । तत्त्वज्ञानशून्यजीवापेक्षया कुटुम्ब - दारादिममत्वलक्षणानां पण्डिताऽपेक्षया शास्त्राभ्यासादि-दर्पेर्ष्यादिलक्षणानां बाह्यभावानां रेचनात् विसर्जनात् । तदुक्तं योगबिन्दौ पुत्र - दारादिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् ।। ← ( यो. बिं. ५०९ ) इति । योगसारप्राभृतेऽपि → संसारः पुत्र- दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् ।। ← (यो.सा. प्रा. ७/४४) इति प्रोक्तम् । अध्यात्मसारेऽपि धनिनां पुत्र- दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ।। ← (अ.सा. १/२३) इत्युक्तम् । श्रवणजनितविवेकलक्षणस्य अध्यात्मशास्त्रश्रुत्युपहित-देहात्मविवेकज्ञान-तन्मूलकाऽऽत्मध्यानरुचि आत्मध्यानरतिज्ञेयं प्रयत्नादिस्वरूपस्य अन्तर्भावस्य पूरणात् सङ्ग्रहात् । तदुक्तं योगसारप्राभृते विद्वत्तायाः परं फलम् ← (यो.सा. प्रा. ७/४३ ) इति । निश्चितार्थस्य गुरुगमगृहीतस्य स्वयमूहापोहपरिच्छिन्नस्य स्वभूमिकोचितस्य शास्त्रार्थस्य देहेन्द्रियाऽन्तःकरणादिभेदविज्ञान-भववैराग्य-कषायत्याग-पराभिप्रायसहिष्णुता-स्वपरशास्त्रमध्यस्थता-लोकसंज्ञाराहित्यादेः स्थिरीकरणाच्च भावतः = भावमपेक्ष्य प्राणायामो विज्ञेयः । तदुक्तं अध्यात्मतत्त्वालोके स्याद् भावतः प्राणायामस्तु बाह्यभावस्य रेचकादथ पूरणेन । विवेकभावस्य समुज्ज्वलस्य स्थिरीकृतेर्वास्तवमेतदङ्गम् ।। ← ( अ. तत्त्वा.३/१०२ ) इति । अयमेव भावप्राणायाम एव अव्यभिचारेण आत्यन्तिकाऽवश्यम्भावेन योगाङ्गम् । अत एव ભાવ પ્રાણાયામની ઓળખાણ = ગાથાર્થ :- બાહ્ય ભાવનું રેચન વિસર્જન કરવાથી, અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી તથા નિશ્ચિતાર્થનું કુંભન સ્થિરીકરણ કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય છે. (૨૨/૧૯) ટીકાર્થ :- કુટુંબ, પત્ની વગેરેનું મમત્વ બાહ્ય ભાવ કહેવાય. શાસ્રશ્રવણથી ઉત્પન્ન થયેલી વિવેકદૃષ્ટિ અંતર્ભાવ કહેવાય. બાહ્ય ભાવનું રેચન = વિસર્જન કરવાથી અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી અને શાસ્ત્ર દ્વારા નિશ્ચિત થયેલા અર્થને-પદાર્થને- પરમાર્થને તે જ સ્વરૂપે સ્થિર કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય. આ ભાવપ્રાણાયામ જ કોઈ પણ જાતના વિસંવાદ વિના યોગનું અંગ = अरए। जने छे. भाटे ४ = = = = = = - Page #291 -------------------------------------------------------------------------- ________________ १५१६ • भावप्राणायामस्य योगाङ्गत्वसमर्थनम् • द्वात्रिंशिका-२२/२० अत एवोक्तं- 'प्राणायामवती चतुर्थाङ्गभावतो भावरेचकादिभावात्' (यो.दृ.स.५७वृ.) इति ।।१९।। प्राणेभ्योऽपि गुरुर्धर्मः 'इत्यतोऽस्यां विनिश्चयात् । प्राणांस्त्यजति' धर्मार्थं, न धर्मं प्राणसङ्कटे ।।२०।। श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चयवृत्तौ दीप्रामधिकृत्य उक्तं → प्राणायामवती, चतुर्थाङ्गभावतः भावरेचकादिभावात् + (यो.दृ.स.५७ वृत्ति) इति । यदि द्रव्यप्राणायामस्य योगाङ्गता श्रीहरिभद्राचार्याणामभिमताऽभविष्यत् तर्हि 'भावरेचकादिभावात्' इत्यत्र ते 'रेचकादिभावात्' यद्वा 'प्राणरेचकादिभावात्' यद्वा 'द्रव्यपवनरेचकादिभावात्' यद्वा 'श्वासादिरेचकादिभावात्' यद्वा ‘बाह्यपवनादिरेचकादिभावात्' यद्वा 'प्राणवायूत्सर्गवायुरेचक-पूरकादिभावादि'त्यादिकमलेखिष्यन् । न चैवं तैः निरूपितमिति व्यभिचाराऽयोगेन भावप्राणायामस्यैव योगाङ्गताऽऽचार्याणां सम्मतेति निश्चियते ।। तेजोबिन्दूपनिषदनुसारेण प्राणायामस्वरूपं तु शङ्कराचार्येण अपरोक्षानुभूतौ → चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।। निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः । 'ब्रह्मैवाऽस्मी ति या वृत्तिः पूरको वायुरीरितः ।। ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः । अयं चाऽपि प्रबुद्धानामज्ञानां घ्राणपीडनं ।। 6 (अपरोक्षा.११८-१२०) इत्येवमुपदर्शितं तदपीह यथातन्त्रमनुयोज्यमाकलितस्व-परसमयरहस्यैः । एतेन → जगत्सर्वमिदं मिथ्या प्रतीतिः प्राणसंयमः 6 (त्रि.ब्रा.३०) इति त्रिशिखिब्राह्मणोपनिषद्वचनमपि व्याख्यातम्, शुद्धसङ्ग्रहनयाभिप्रायप्रसूततया स्वभूमिकौचित्येन तस्य भावाऽनेकान्तवादाऽन्तर्गतत्वादिति दिक् ।।२२/१९।। શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદષ્ટિસમુચ્ચયવૃત્તિમાં કહેલ છે કે “યોગની ચોથી દૃષ્ટિ પ્રાણાયામવાળી હોય છે. કારણ કે ભાવરેચક વગેરે હોવાથી યોગનું ચોથું અંગ આ અવસ્થામાં હાજર હોય છે.” વિશેષાર્થ:- દ્રવ્ય પ્રાણાયામમાં વાયુ દ્રવ્યનું રેચન, પૂરણ અને કુંભન હોય છે. જ્યારે ભાવપ્રાણાયામમાં ભાવનું રેચન-પૂરણ-કુંભન હોય છે. મલિન ભાવોનું વિસર્જન તથા શાસ્ત્રશ્રવણજન્ય હેય-ઉપાદેય સંબંધી વિવેકદષ્ટિનું ગ્રહણ તથા શાસ્ત્રકથિત ભાવોનું તે જ સ્વરૂપે અંતઃકરણમાં સ્થિરીકરણ કરવાથી ભાવપ્રાણાયામ થાય છે. આ ભાવપ્રાણાયામ જ યોગના અંગ તરીકે માન્ય છે, નહિ કે દ્રવ્યપ્રાણાયામ. આ હકીકત ઉપરોક્ત ટીકાર્યમાં યોગદષ્ટિસમુચ્ચયવૃત્તિના પાઠથી નક્કી થાય છે. જો દ્રવ્યપ્રાણાયામ યોગના અંગરૂપે = કારણ તરીકે શ્રીહરિભદ્રસૂરિજી મહારાજને માન્ય હોત તો તેઓએ ‘ભાવરેચકાદિભાવા” આવું કહેવાના पहले 'प्राणरेचकादिभावात्' अथवा 'श्वासादिरेचकादिभावात्' अथवा 'रेचकादिभावात्' अथवा 'बाह्यपवनादिरेचकादिभावात्' माधुंडोत. परंतु तेभ ही नथी. भाटे योगन। १२९५३५ श्रीरभद्रसूरि भा२।४ने मायाम ४ मान्य छ -मे इतित थाय छे. (२२/१८) હ પ્રાણ #તાં ધર્મ મહાન હ. ગાથાર્થ - “પ્રાણો કરતાં પણ ધર્મ મહાન છે.” આવી માન્યતા દીપ્રા દૃષ્ટિમાં પ્રાણાયામથી નિશ્ચિત થઈ હોવાથી ધર્મ ખાતર દીપ્રાદષ્ટિવાળા યોગી પોતાના પ્રાણોને છોડે છે પણ પ્રાણ સંકટમાં આવી પડે १. मुद्रितप्रतौ 'प्राणायामविनि...' इत्यशुद्धः पाठः । हस्तादर्श च 'इत्येतस्यां विनि...' इति पाठः । परं व्याख्यानुसारेणात्र 'इत्यतोऽस्यां विनि' इति पाठः सङ्गच्छते । अधुनोपलब्धे हस्तादर्श 'इत्यतोस्यां' इति अवग्रहशून्यः पाठ उपलब्धः। २. मुद्रितप्रतौ हस्तादर्श च 'त्यजन्ति' इति पाठः । परं वृत्त्यनुसारेण 'त्यजति' इति सङ्गच्छते । Page #292 -------------------------------------------------------------------------- ________________ • देहत्यागेऽपि धर्माऽत्यागः • १५१७ प्राणेभ्योऽपीति । अस्यां = दीप्रायां 'प्राणेभ्योऽपि = इन्द्रियादिभ्योऽपि गुरुः = महत्तरो धर्मः' इति अतः = इत्यतो भावप्राणायामतो विनिश्चयाद् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः। अत एव न धर्मं त्यजति प्राणसङ्कटे = प्राणकष्टे ।।२०।। भावप्राणायामफलमाह- 'प्राणेभ्य' इति । इन्द्रियादिभ्यः = इन्द्रिय-शरीरादिभ्यः अपिशब्देनाऽऽपण-धन-गेहादिसमुच्चयः कृतः । धर्मः = स्वभूमिकोचित-गृहीतकुशलाऽनुष्ठानकलापः, पुण्यादिद्वारा परलोकाऽनुयायित्व-भवमोचकत्व-रक्षकत्वाऽऽत्मानन्ददायकत्वादिना हेतुना महत्तरो ज्ञात इति भावप्राणायामतः अप्रशस्तभावरेचन-प्रशस्तभावपूरण-विशुद्धभावकुम्भनलक्षणतः सहजमलह्रास-विशेषप्रादुर्भावादिना विनिश्चयाद् धर्मार्थं = धर्म-तत्स्थापकदेव-तत्प्रतिपादकगुर्वादिकृते अवसरे प्राणान् स्वकीयेन्द्रिय-देहादीन् आपणधनादींश्च अस्यां दीप्रायां दृष्टौ त्यजति असंशयं सुखेनैव, सुनक्षत्र-सर्वानुभूत्यादिवत् । हेतुमाह- तत्र = धर्म एव उत्सर्गप्रवृत्तेः = उत्सर्गतो बाहुल्येन प्रवृत्तेः । अध्यात्मतत्त्वालोकेऽपि प्रोक्तम् → स्त्रीतोऽपि पुत्रादपि मित्रतोऽपि धर्मः प्रियः स्यानिजकाऽसुतोऽपि । क्षिपेत धर्मार्थमसूनपि स्वान् प्राणान्तकष्टेऽपि न तु त्यजेत् तम् ।। (अ.त.३/१०३) इति । → चइज्ज देहं, न हु धम्मसासणं - (द.वै.चू.१/ १७) इति दशवैकालिकचूलिकावचनं, → प्राणान्तेऽपि न मुञ्चन्ति स्वप्रतिज्ञां महाजनाः । सर्वस्वाऽर्पणतां कृत्वा प्रतिज्ञां पालयन्ति ते ।। 6 (म.गी.५/२१) इति महावीरगीतावचनं, → धर्मो हैनं गुप्तो गोपाय - (गो.बा. १।२।४) इति गोपथब्राह्मणवचनं, → यज्जीवितं चाचिरांऽशुसमानक्षणभङ्गुरम् । तच्चेद् धर्मकृते याति, यातु दोषोऽस्ति को ननु ?।। - (स्क.पु.मा.को. १।२०) इति स्कन्दपुराणवचनं, → धर्मो रक्षति रक्षितः - (म.स्मृ. ८।१५) इति मनुस्मृतिवचनं, → अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ।। - (पं.तं.४/३३) इति च पञ्चतन्त्रवचनमप्यत्र सम्यक् परिणमति । अत एव सांसारिककार्येष्वपि न्यायधर्मं नातिक्रामत्ययम् । एतेन → धर्मात्मा राजनीतिषु धर्ममेवाऽऽचरति ८ (गा.सू. ८४) इति गान्धीसूत्रमपि व्याख्यातम् । 'दुष्टेषु दण्डः सुजनस्य सेवा' ( ) इत्यपि राजधर्म एवेत्यवधेयम् । एतेन → दुष्टनिग्रहं कुर्यात् (बा.सू.३/५२), शिष्टपरिपालनं च - (बा.सू.३/५३) इति बार्हस्पत्यसूत्रोक्ती अपि व्याख्याते । तदुक्तं योगदृष्टिसमुच्चयेऽपि → प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ।। एक एव सुहृद् धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। इत्थं सदाऽऽशयोपेतः तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ।। 6 (यो.दृ.स.५८-६०) इति । दीप्रायां → बन्धवो हि श्मशानाऽन्ता गृह एवार्जितं धनम् । भस्मने गात्रमेकं त्वां धर्म एव न मुञ्चति ।। (क्ष.चू.लम्ब-११।४३) इति क्षत्रचूडामणिवचनं, तो ५९॥ धने ते न छोडे. (२२/२०) अर्थ :- न्द्रिय, श्वास, आय . ६श प्रा४२त ५९॥ धर्म महान छ.' - मावो निश्चय દીપ્રાદષ્ટિમાં ભાવપ્રાણાયામના કારણે થયેલો હોવાથી ધર્મને ખાતર યોગી પ્રાણોને છોડે છે. કેમ કે તે ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરે છે. માટે જ પ્રાણ મુશ્કેલીમાં મૂકાય તો પણ તે ધર્મને છોડે નહિ.(૨૨/૨૦) Page #293 -------------------------------------------------------------------------- ________________ १५१८ • हेतु-स्वभाव-कार्यभेदाद् धर्मत्रैविध्यम् • द्वात्रिंशिका-२२/२० → धर्म एको व्रजत्येनं यत्र क्वचन गामिनं ८ (अ.पु. १५९/८) इति अग्निपुराणवचनं, → धर्मो विश्वस्य जगतः प्रतिष्ठा - (तै.आ. १०/३) इति तैत्तिरीयाऽऽरण्यकवचनं, → सुखस्य मूलं धर्मः -- (चा.सू. १) इति चाणक्यसूत्रं, → यतो धर्मः ततः कृष्णः -- (चै.चं. १।११) इति चैतन्यचन्द्रोदयवचनं, → सुखं च न विना धर्मात् + (शु.नी. ३२) इति शुक्रनीतिवचनं, → धर्ममेकमपहाय नाऽपरः सत्सहायमनुयाति मानवम् + (ह.पु. ६३/८२) इति हरिवंशपुराणवचनं, → कर्तव्यो धर्मसङ्ग्रहः (वि.च. १०३/१७०) इति विक्रमार्कचरितवचनं, → एक एव सुहृद् धर्मो निधनेऽप्यनुयाति यः - (म.स्मृ.८/१७ हितो.१/११४) इति मनुस्मृति-हितोपदेशवचनं, → धर्मसारमिदं जगत् + (वा.रा.३/ ९/२९) इति वाल्मीकिरामायणवचनं, → अयं धर्मः सर्वेषां भूतानां मधु (बृ.आ.२/५/११) इति बृहदारण्यकोपनिषद्वचनं च यथावस्थितरूपेण परिणमति । न च दानद्वात्रिंशिकायां (द्वा.द्वा.१ १६ भाग१, पृ.३७) धर्मपदेन पुण्यं गृहीतम्, इह च सदनुष्ठानमिति कथं न विरोधः ? इति शङ्कनीयम्, धर्मस्य त्रिविधत्वेनोक्तदोषविरहात् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → त्रिविधो धर्मः हेतु-स्वभाव-कार्यप्रभेदतो गदितः । सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम् ।। द्विविधः पुनः स्वभावो निर्दिष्टः साश्रवः तदितरश्च । आद्यः सत्पुण्यात्मा विनिर्जरात्मा द्वितीयस्तु ।। अस्मादृशाऽनुमेयो द्विविधोऽप्ययमत्र योगिनां दृश्यः । कार्य. सुन्दरभावाः प्रत्यात्मस्फुटतरास्ते च ।। 6 (वै.क.ल. २/१२०-१२२) इति। अस्याञ्च दृष्टौ सततं चेतसि धर्मस्थापनात् कामाश्रवभवाश्रवाऽविद्याश्रवाणां हानिः सम्पद्यते । तदुक्तं मज्झिमनिकाये सर्वाश्रवसूत्रे → यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्नो वा कामासवो न उप्पज्जति, उप्पन्नो वा कामासवो पहीयति, अनुप्पन्नो वा भवासवो न उप्पज्जति, उप्पन्नो वा भवासवो पहीयति अनुप्पन्नो वा अविज्जासवो न उप्पज्जति, उप्पन्नो वा अविज्जासवो पहीयति (म.नि.१।१।१७ पृ.११) 6 इति । सम्मतञ्चेदमस्माकमपि व्यवहारनयाऽभिप्रायेण । अस्याञ्चाऽवस्थितो योगी स्वात्मनो वर्धयति तेजस्वितां, करोत्युत्साहं सदनुष्ठानकरणे, प्रोज्जवलयति बलं, सम्पादयत्योजः, स्थिरीकरोति मनः, जनयति विपदि धीरतां, विधत्ते धर्मस्थानादिरक्षार्थं शौण्डीरतां, प्रकटयति धर्मसाधने निजपौरुषभावम् । अत एव मित्रादावङ्गीकृताः प्राणातिपातविरमणादयः प्रणिधानादिना विशुध्यमानाः सन्तो दीप्रायां क्लिष्टकर्मग्रन्थिभेदादिसामर्थ्यमुपदधानाः सम्यक्कर्माऽन्तताऽभिधामुपलभन्ते । तदुक्तं अष्टाङ्गिकमार्गनिरूपणावसरे दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → વિશેષાર્થ:- “શરીર, ઈન્દ્રિય વગેરે કાંઈ પરભવમાં સાથ-સહકાર-સલામતી નથી આપતા. પરંતુ સારી રીતે સાચવેલો અને આચરેલો ધર્મ જ પરલોકમાં પણ સાથ-સહકાર-સલામતી-સમાધિ-સદ્ગતિસન્મતિ આપવાનું કામ કરે છે. માટે ધર્મ જ મહાન છે.” આવા પ્રકારનો નિર્ણય ભાવપ્રાણાયામના સાધક દીપ્રાદષ્ટિવાળા યોગીને થવાથી અધુવ-વિનશ્વર પ્રાણોને સાચવવા માટે ધ્રુવ-શાશ્વત-અનશ્વર ધર્મને છોડવાની ભૂલ તે કરી ન શકે; ભલે ને ધર્મને સાચવવામાં પોતાના જાનનું જોખમ ઊભું થતું હોય. ભાવપ્રાણાયામના પ્રભાવે સહજમલનો પુષ્કળ પ્રમાણમાં ઘટાડો થયેલ હોવાથી દીપ્રાદષ્ટિવાળા યોગીનું भानस भी प्रसारे घातुं य छे. (२२/२०) Page #294 -------------------------------------------------------------------------- ________________ • दीप्रायां सम्यक्कर्मान्तसमवतारः • १५१९ पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं' 'मधुरवारिणा ।। २१ ।। पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या तत्रोत्सर्गप्रवृत्त्या तत्त्वत्या तथातत्त्वश्रवणेन मधुरवारिणा' सदाशयः = शोभनपरिणामः भवलक्षणस्य क्षाराम्भसस्त्यागात् (= भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेsपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ।।२१।। कतमो च, भिक्खवे, सम्माकम्मन्तो ? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसु मिच्छाचारा वेरमणी । अयं वुच्चति, भिक्खवे, सम्माकम्मन्तो ← ( दी. नि. २ ।९ । ४०९, म.नि. भाग- १/१/१०/१३५पृ.९०,३ ।४ ।११ । ३७५ - पृ. ३०१ ) इति । अयमपि पूर्ववदिह महाचत्वारिंशत्कसूत्रानुसारेण (म.नि. ३ ।२।७ । १३९) यथागमं साश्रवतयाऽनुयोज्यः । धर्मार्थं प्राणपरित्यागेच्छया देह-दारेन्द्रियाद्यासक्तिरत्र तन्वी भवति देहेन्द्रियाद्यध्यासोच्छेदभूमिका च ग्रन्थिभेदौपयिका सिध्यति । अत एव पूर्वं (द्वा. द्वा.२०/२७ भाग-५, पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगगता विचारणा - शुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ।। ← (रा.गी. ७ / ७) इति रामगीताव्यावर्णितस्वरूपा तनुमानसीनाम्नी तृतीया कर्मयोगभूमिका दीप्रायां दृष्टौ निर्विवादं सिध्यतीत्यप्यवसेयम् । एतेनोक्तलक्षणैवोक्ताभिधाना वराहोपनिषद्महोपनिषदुपदर्शिता (वरा. ४/५, महो. ५ / २९) तृतीया ज्ञानयोगभूमिका प्रकृते समवतारिता । । २२ /२० ।। भावप्राणायामफलाऽनुविद्धतत्त्व श्रवणगुणमाह- 'पुण्ये 'ति । तथातत्त्व श्रवणेन तत्त्वगोचराऽ द्वेषजिज्ञासा-शुश्रूषोत्तरकालीनस्वभूमिकोचिततत्त्वाऽऽकर्णनेन । शोभनपरिणामः = प्रवृत्तिगतहेयोपादेयत्वादिसंवेदनगर्भप्रशस्ताऽध्यवसायः । तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि = ग्रन्थिभेदोत्तरकालीनायाः स्वकीयपरिणतिगतहेयोपादेयत्वादि-नानानयाऽनुगताऽऽश्रव-संवरादिलक्षणतत्त्वविषयिण्याः सूक्ष्मविशदतरसंवित्त्या अभावेऽपि अतत्त्वश्रवणत्यागेन = अकथा-विकथाऽऽकर्णनपरित्यागेन तद्योगात् = तत्त्वश्रुतिसम्बन्धात् पुण्यवृद्धिः = विशुद्ध* તત્ત્વશ્રવણનો મહિમા છે ગાથાર્થ :- આ રીતે સંસારરૂપી ખારા પાણીનો ત્યાગ કરીને સદાશયવાળા યોગી તત્ત્વશ્રવણ સ્વરૂપ મધુર પાણી વડે પુણ્યબીજને અંકુરિત કરે છે. (૨૨/૨૧) ટીકાર્થ :- આ રીતે ધર્મને પોતાના પ્રાણ કરતાં પણ ચઢિયાતો માનીને ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરવાના લીધે તથાવિધ તત્ત્વશ્રવણસ્વરૂપ મધુર પાણી વડે, સુંદર પરિણામવાળા દીપ્રાદેષ્ટિવાળા યોગી સંસારસ્વરૂપ ખારા પાણીનો ત્યાગ કરીને, પુણ્યબીજને અંકુરિત કરે છે, નવપલ્લવિત કરે છે. જેમ મધુર પાણીના માધુર્યનો બોધ ન થવા છતાં પણ મધુર પાણીના યોગથી બીજ અંકુરિત થાય છે, બીજમાંથી અંકુરો પ્રગટે છે. તેમ દીપ્રાદેષ્ટિવાળા યોગીને તત્ત્વવિષયક સ્પષ્ટ બોધ-સંવેદન ન થવા છતાં પણ તત્ત્વશ્રવણના અચિંત્ય પ્રભાવથી અતત્ત્વશ્રવણત્યાગપૂર્વક તત્ત્વશ્રવણના યોગે કરીને પુણ્યની વૃદ્ધિ થાય ४ छे - सेवो नहीं खाशय रहेलो छे. ( २२ / २१ ) = १. हस्तादर्शे 'वृष्टिं' इत्यशुद्धः पाठः । २. हस्तादर्शे 'सागरधारिणा' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'वारिण...' इत्यशुद्धः पाठः । अन्यत्र च हस्तादर्शे च 'मधुरसदा...' इति त्रुटितः पाठः । = Page #295 -------------------------------------------------------------------------- ________________ १५२० • शास्त्रश्रवणफलोपदर्शनम् • द्वात्रिंशिका - २२/२१ पुण्यप्रवृद्धिः स्यादेव । तदुक्तं योगदृष्टिसमुच्चये क्षाराऽम्भस्त्यागतो यद्वद् मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत् तत्त्वश्रुतेर्नरः ।। क्षारम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ।। ← ( यो दृ.स. ६१-६२ ) इति । योगसारप्राभृतेऽपि क्षाराऽम्भःत्यागतः क्षेत्रे मधुराऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा ।। क्षाराम्भःसदृशी त्याज्या सर्वदा भोगशेमुषी । मधुराम्भोनिभा ग्राह्या यत्नात् तत्त्वश्रुतिर्बुधैः ।। ← (यो.सा.प्रा.७/५०-५१ ) इत्युक्तम् । प्रकृते आगमस्य श्रुतिः कार्या गुरोः पार्श्वे हि प्रत्यहम्। प्रीति-भक्त्यादिपूर्वा सा मिथ्यात्वादिनाशिनी ।। ← (जै. गी . २५३ ) इति जैनगीतावचनमपि स्मर्तव्यम् । अध्यात्मतत्त्वालोके → एवं भवक्षारपयोनिरासात् तत्त्वश्रुति - स्वादुजलेन पुण्यम् । बीजं प्ररोहप्रवणं करोति सम्यङ्मतिः सद्गुरुभूरिभक्ति: ।। ← ( अ.त. ३/१०४) इत्युक्तं तदप्यत्रानुयोज्यम् । श्रवणं जिनवचनगोचरं स्यात् तर्हि नव-नवसंवेगो खलु नाणावरणखओवसमभावो तत्ताहिगमो य तहा जिणवयणाऽऽयन्नणस्स गुणा ।। ← ( श्रा. प्र. ३) इति श्रावकप्रज्ञप्तिदर्शितं फलं स्यात् । शास्त्रतत्त्वश्रवणादितो बृहत्कल्पभाष्ये 'आयहिय परिण्णा भावसंवरो नवनवो अ संवेगो । " निक्कंपया "तवो "निज्जरा य 'परदेसियत्तं च ।। ← (बृ.क. भा. ११६२ ) इत्येवमष्टौ गुणा दर्शिताः । एतद्विस्तरस्तु तत एवाऽवसेयः । आराधनापताकायां तु श्रीवीरभद्रसूरिभिः आयरिय समुत्तारो आणा वच्छल "भावणा भक्त्ती । होइ परदेसियत्ते' 'अव्वोच्छित्ती य तित्थस्स ।। ← (आ.प. ८७) इत्येवमष्टौ तद्गुणा दर्शिता इति ध्येयम् । किञ्च गुरुसकाशे भावशुश्रूषोपेतोपयुक्ततत्त्वश्रुतिप्रभावादेव सम्यग्ग्रहण-धारणबोधादिसम्भवः । सम्मतञ्चेदं बौद्धानामपि। तदुक्तं मज्झिमनिकाये लघुतृष्णासङ्क्षयसूत्रे सुस्सुतं येव होति सुग्गहितं सुमनसिकतं सुपधारितं, यं नो खिप्पमेव अन्तरधायति ← ( म.नि.१ ।४ । ७ । ३९२ / पृ. ३२१ ) इति । अस्याञ्चावस्थायां श्रुतानि धर्मतत्त्वानि चिन्तनादिपरिपाकेन निदिध्यासनयोग्यतामापद्यन्ते । उपशम-सम्बोधिगामीनि श्रद्धा-वीर्य- स्मृति-समाधि - प्रज्ञेन्द्रियाणि मज्झिमनिकाये कीटागिरिसूत्रे दर्शितानि समुत्पत्तुकामानि वर्तन्तेऽस्याम् (म.नि. २/२/१०/१८२-२/३/७/२४७ महासकुलुदायिसुत्त) । मज्झिमनिकायगतबोधिराजकुमारसूत्रदर्शितरीत्या (म.नि. २/४/५/३४४) श्रद्धा-स्वस्थता - सावधानता-निर्मायित्वाऽकुशलानुष्ठानत्याग-कुशलानुष्ठानोत्साहपरतया धर्मतत्त्व श्रवणमत्र बाहुल्येन परिणमतीत्याशयोऽस्माकम् । तत्त्व श्रवणप्रभावादेवायं जानात्यनन्तमपि भवप्रपञ्चं भावयति भवनैर्गुण्यं, लक्षयति मनुष्यभवदुर्लभतां विमृशति कर्मबन्धहेतून्, निन्दयति संसारचारकवासं, श्लाघते मोक्षमार्गं, प्रतिपद्यते विषयाभिष्वङ्गस्य भवभ्रमणनिमित्ततां, बुध्यते संसारसागरतारकं धर्मं, अभिलषति शिवसुखम्, शिथिलयति विपरीताऽभिनिवेशम्, मोचयति अलीक વિશેષાર્થ :- ખારા પાણીથી બીજ કરમાઈ જાય છે. જ્યારે મીઠા પાણીથી બીજમાંથી અંકુરો ફૂટે છે. તે રીતે સંસારના મમત્વમય પરિચયથી જીવનું પુણ્ય ખતમ થાય છે તથા રુચિપૂર્વક તત્ત્વશ્રવણથી પુણ્ય વધતું જાય છે. બીજને પાણીની મધુરતાનું જ્ઞાન નથી હોતું. છતાં પણ મધુર જલના પ્રભાવથી, તેના સાન્નિધ્યથી બીજમાંથી અંકુરો ઉગે છે. તેમ મિથ્યાર્દષ્ટિ દીપ્રાદ્યષ્ટિવાળા યોગીને વેદ્યસંવેદ્યપદ ન હોવાના કારણે તત્ત્વશ્રવણના વિષયનું સ્પષ્ટપણે સંવેદન ન થવા છતાં અતત્ત્વશ્રવણત્યાગ અને રુચિપૂર્વક Page #296 -------------------------------------------------------------------------- ________________ • शुभानुबन्धस्य गुरुभक्तिसाध्यता • १५२१ तत्त्वश्रवणतस्तीवा गुरुभक्तिः सुखाऽऽवहा । समापत्त्यादिभेदेन तीर्थकृदर्शनं ततः ।।२२।। तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ = तत्त्वश्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (=गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकदर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- "गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । स्नेहपाशेभ्य आत्मानं, परिहरति पापमित्रयोगं, पराक्रमते विविधनियमकरणेन, दर्शयति सतामात्मभावं, भावयति यत्नेन तद्वचनं, प्रत्यभिजानात्यात्मस्वरूपं स्वभूमिकौचित्येन, न लङ्घयति निजामुचितस्थिति, मानयति गुरुसंहतिमित्यादिकमूहनीयम् । इदञ्चात्राऽवधेयम्- तथाकथितलक्षणानि तत्तदृष्टिसम्पन्ने न्यूनान्यपि सम्भवन्ति, क्वचिद् व्यक्तरूपेणैकमपि लक्षणं नोपलभ्येत । यद्वा शक्तिरूपेण बीजरूपेण वा तत्तदृष्टिसम्पन्ने जीवे सर्वाणि कथितलक्षणान्यवसेयानीति नयमतभेदेन सर्वत्र योजना कार्या ।।२२/२१।। तत्त्वश्रवणस्य फलान्तरमाह- 'तत्त्वे'ति । → अविधिलब्धस्य श्रुतस्य प्रत्युताऽपायफलत्वेनाऽलब्धकल्पत्वात् + (उप.पद.१८४ वृत्ति) इति उपदेशपदवृत्तिवचनेन तत्त्वश्रवणतः = विधिलब्धतत्त्वश्रुतिसकाशात् → कल्लाणसंपया इमीइ हेउ जओ गुरु परमो । इय बोहभावओ चिय जायइ गुरुभत्तिवुड्ढी वि ।। - (पञ्चा.२/४१) इति पञ्चाशकवचनेन तथाविधाऽऽशयभावात् उत्कटा = निद्राऽऽलस्याद्यप्रतिबध्या तत्त्वश्रावयितरि = स्वभूमिकोचितहेयोपादेयादितत्त्वप्रतिपादके आराध्यत्वेन प्रतिपत्तिः सजायते । सा हि उभयलोकसुखकरी, अनुबन्धस्य गुरुभक्तिसाध्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहिताऽऽवहम् ।। - (यो.दृ.स. ६३) इति । स्कन्दपुराणेऽपि → गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः - (स्क.पु.वै.ख.कार्ति. मा.२/७-८) इत्युक्तम् । एतावता गुरुभक्तस्यैव तत्त्वतो मोक्षमार्गश्रवणाऽधिकारितोपदर्शिता। तदुक्तं वाल्मीकिरामायणे → गुरुभक्तिरतानाञ्च वक्तव्यं मोक्षसाधनम् - (वा.रा.५/४३) इति । गुरुभक्तेः सकाशाद् वरबोधिलाभाऽवन्ध्यकारणीभूत-विवेकदृष्टिविशेषोपधानेन समापत्त्यादिभेदेन = वक्ष्यमाणसमापत्त्यादिप्रकारेण तीर्थकृद्दर्शनम् । गुरुभक्तितः तीर्थकृद्दर्शनोपलम्भे योगदृष्टिसमुच्चयसंवादमाह- 'गुरुभक्तिप्रभावेणे'ति । तवृत्तिस्त्वेवम् → તત્ત્વશ્રવણ દ્વારા પુણ્યબીજમાંથી અંકુરા સ્વરૂપે પ્રશસ્ત ધર્મસાધના પ્રગટે જ છે. (૨૨/ર૧) ૪ ગુરુભક્તિથી તીર્થક્રનું દર્શન હ ગાથાર્થ - તત્ત્વશ્રવણથી તીવ્ર ગુરુભક્તિ પ્રગટે છે કે જે સુખાકારી હોય છે. તથા ગુરુભક્તિથી समापत्ति पणे३ ५॥तीर्थ४२नु र्शन थाय छे. (२२/२२) ટીકાર્ય - તત્ત્વશ્રવણના કારણે તત્ત્વશ્રવણ કરાવનારા ગુરુદેવ ઉપર ઉત્કટ તીવ્ર ભક્તિ જાગે છે. ગુરુ પોતાને માટે આરાધ્ય છે – તેવો હાર્દિક સ્વીકાર થાય છે. તેવા હાર્દિક સ્વીકાર સ્વરૂપ ગુરુભક્તિ આ લોક અને પરલોક બન્નેમાં સુખને કરનારી થાય છે. તથા તેવી ગુરુભક્તિના કારણે સમાપત્તિ વગેરે સ્વરૂપે તીર્થકર ભગવંતનો સાક્ષાત્કાર થાય છે. તેથી તો શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદષ્ટિસમુચ્ચય Page #297 -------------------------------------------------------------------------- ________________ १५२२ • तीर्थङ्करदर्शनविचारः द्वात्रिंशिका-२२/२२ समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् ।। " ( यो दृ.स. ६४ ) समापत्तिरत्र ध्यानजस्पर्शना भण्यते, आदिना तन्नामकर्मबन्ध-विपाक-तद्भावापत्त्युपपत्तिपरिग्रहः ।। २२ ।। = गुरुभक्तिभावे गुरुभक्तिसामर्थ्येन, तदुपात्तकर्मविपाकत इत्यर्थः किमित्याह तीर्थकृद्दर्शनं मतं भगवद्दर्शनमिष्टं, कथमित्याह समापत्त्यादिभेदेन 'समापत्तिर्ध्यानतः स्पर्शना तया, आदिशब्दात्तन्नामकर्मबन्धविपाक-तद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ← (यो. दृ. स. ६४वृ.) इति । तदेवाह समापत्तिः अत्र = प्रकृते ध्यानजस्पर्शना भण्यते । ततश्च समापत्तिप्रकारेण तीर्थकृद्दर्शनं हि प्रकृते मैत्र्यादिवासिताऽन्तःकरणेन यमनियमवता जिताऽऽसनेन परिहृतप्राणेन्द्रियाऽन्तःकरणविक्षेपेण जितशीतोष्णादिद्वन्द्वेन तत्त्वाऽ द्वेषजिज्ञासा - शुश्रूषा श्रुतिप्रयुक्तगुरुभक्तिप्रकर्षशालिना योगसाधनगोचरखेदोद्वेगक्षेपोत्थानरहितेन प्राणाऽधिकदेव - गुरु धर्मबहुमानेन औत्सर्गिकधर्मप्रवृत्तिसम्पन्नेन योगिना निर्बाधे प्रदेशे नासाग्राऽनाहताऽऽज्ञा - सहस्रारचक्रादिषु क्रियमाणोऽध्यात्म-भावनोपबृंहित-स्वभूमिकोचितध्यानजन्य-संवेदनज्ञानात्मकः करुणादि- वीतरागतादि- कैवल्यादिगुणगणोपेततीर्थकृत्स्वरूपगोचरसाक्षात्कारो गृह्यते । अकृत्रिमोत्कटप्रीत्यादिसत्त्वे दूरस्थत्वादिकमप्यत्र न बाधकम् । तदुक्तं नराभरणे दूरस्थोऽपि न दूरस्थो यो = यस्य हृदये वसेत् ← ( नरा. ५० ) इति । आदिना = 'समापत्त्यादिभेदेने 'त्यत्र स्थितेनाऽऽदिपदेन 'तन्नामकर्मबन्ध - विपाक-तद्भावापत्त्युपपत्तिपरिग्रहः तीर्थकृन्नामकर्मबन्धस्य, जन्मादिदशायां मेरुपर्वताऽधिकरणकजिनजन्ममहोत्सवादिरूपेण तीर्थकृन्नामकर्मविपाकोदयस्य, कैवल्यदशायामष्टप्रातिहार्यार्हत्वादिरूपेण तीर्थकरभावसम्प्राप्तेः समवसृतौ तीर्थस्थापनाऽवसरे एवम्भूतनयाभिप्रेततीर्थकरभावोपपत्तेः सङ्ग्रहः कार्यः । यथागममेकभविक-बद्धायुष्काऽभिमुखनामगोत्रादियोजनाऽप्यत्र कार्या बहुश्रुतैः । 'तित्थयराहारगदुगवज्जं मिच्छम्मि सतरसयं ← (द्वि. क.ग्र. ३) इत्येवं • = = यद्यपि जिननामकर्मबन्धः ગ્રંથમાં જણાવેલ છે કે ‘ગુરુદેવની ભક્તિના પ્રભાવથી સમાપત્તિ વગેરે પ્રકારે તીર્થંકર ભગવંતનું દર્શન = સાક્ષાત્કાર થાય છે તેવું મનાયેલ છે. તે પ્રભુદર્શન મોક્ષનું અસાધારણ અને અમોધ કારણ છે.’ પ્રસ્તુતમાં ‘સમાપત્તિ’ શબ્દથી ધ્યાનજન્ય સ્પર્શના સમજવી. તથા ‘સમાપત્તિ’ શબ્દ પછી આવેલા ‘આદિ’ શબ્દથી પ્રસ્તુતમાં તીર્થંકર નામકર્મનો બંધ, તીર્થંકર નામકર્મનો વિપાકોદય, તીર્થંકરપણાની પ્રાપ્તિ અને એવંભૂતનયમાન્ય તીર્થંકરપણાનું ગ્રહણ કરી લેવું. (૨૨/૨૨) વિશેષાર્થ :- ‘સમાપત્તિ’ શબ્દનો અર્થ પૂર્વે ૨૦ મી બત્રીસીના દશમા શ્લોકની ટીકામાં જણાવી ગયા છીએ. તે ઉપરાંત બીજી બત્રીસીમાં પણ તેનું નિરૂપણ કરવામાં આવેલ છે. ગુરુભક્તિના કારણે રાગાદિ ઘટવાથી વીતરાગ પરમાત્મા પ્રત્યે અહોભાવ-આદર-બહુમાન-સદ્ભાવ થતાં અંતઃકરણમાં તેમનું સ્થાપન થાય છે. એકાગ્રપણે હૃદયસ્થ વીતરાગ ભગવંતનું સ્મરણ, મનન, ચિંતન, નિદિધ્યાસન, ધ્યાન થતાં થતાં પરમાત્માના નિર્મોહી-નીરાગી સ્વરૂપમાં તન્મયતા-તદ્રુપતા-તદાકારતા અનુભવાય છે. આ ધ્યાનજન્ય પ્રભુસ્પર્શના છે. તે અહીં સમાપત્તિશબ્દનો અર્થ છે. આ સ્વરૂપે પ્રભુનું દર્શન થવામાં ગુરુભક્તિ મુખ્ય ભાગ ભજવે છે. એ જ રીતે પ્રભુની પ્રીતિ-ભક્તિ-સ્મૃતિ-પ્રતીતિ દૃઢ થતાં ઉપરની ભૂમિકામાં Page #298 -------------------------------------------------------------------------- ________________ • गुर्वाज्ञापारतन्त्र्येण ब्रह्मदर्शनयोग्यता • १५२३ कर्मवज्रविभेदेनानन्तधर्मकगोचरे । वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वमत्र न ॥२३॥ कर्मेति । कर्मैव वज्रं अतिदुर्भेदत्वात् तस्य विभेदेन अनन्तधर्मकं = भेदाऽभेद-नित्यत्वाऽनित्यत्वाद्यनन्तधर्मशबलं यद्वस्तु तद्गोचरे = वस्तुनस्तथात्वपरिच्छेदिनि (=कर्मवज्रविभेदेनानन्तधर्मकगोचरे) वेद्यसंवेद्यपदजे बोधे सूक्ष्मत्वं यत्तद् अत्र = दीप्रायां दृष्टौ न भवति, तदधोभूमिकारूपत्वादस्याः । द्वितीयकर्मग्रन्थे प्रथमगुणस्थानके निषिद्धः । → सम्मे सगसयरि जिणाऊ बंधि - (द्वि.क.ग्र.६) इत्यादिना द्वितीयकर्मग्रन्थ एव चतुर्थगुणस्थानकादारभ्य विहित इत्यभिन्नग्रन्थेः दीप्रायामवस्थितस्य योगिनः जिननामकर्मबन्धादिकं न सम्भवति तथापि तस्यैव ग्रन्थिभेदोत्तरं तीर्थकृन्नामबन्धादिषु गुरुभक्त्यतिशयस्यैव प्रधानकारणत्वं तद्वतश्च तीर्थकृद्दर्शनस्वरूपयोग्यत्वमिति ज्ञापनाय तथोक्तिरत्र नैव दुष्टा । तदुक्तं बुद्धिसागरसूरिभिः आत्मदर्शनगीतायां → गुर्वाज्ञापारतन्त्र्येण ब्रह्मदर्शनयोग्यता । अनेकजन्मसंस्कारात् सतां सम्यक् प्रजायते ।। (आ.द.गी. ४५) इति । → किं न स्याद् गुरुसेवया ? - (ह.पु. ९।१३१) इति हरिवंशपुराणवचनं, → ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ।। - (गु.गी.७३) इति गुरुगीतावचनं, → गुरोर्दृष्टिः शुभं भावं समुन्नयति निश्चयात् + (अ.गी. २४/१४) इति अर्हद्गीतावचनं चाऽत्र भावनीयम् ।।२२/२२ ।। दीप्रायां सूक्ष्मबोधप्रतिषेधमाह- 'कर्म'ति । तस्य = अतिनिबिडराग-द्वेषादिग्रन्थिस्वरूपभावकर्मणो वज्रस्थानीयस्य विभेदेन = अपुनर्ग्रहणतो निर्जरणेन । वस्तुनः तथात्वपरिच्छेदिनि = भिन्नाऽभिन्नत्वनित्यानित्यत्व-सदसत्त्व-वाच्याऽवाच्यत्वादिप्रकारनिश्चायके वेद्यसंवेद्यपदजे = वक्ष्यमाणवेद्यसंवेद्यस्थानजन्ये बोधे = देहादिभेदविज्ञानगर्भतत्त्वसंवेदनात्मके निश्चये यत् सूक्ष्मत्वं तत् = तथाविधं सूक्ष्मत्वं दीप्रायां न भवति, अस्याः = दीप्रायाः तदधोभूमिकारूपत्वात् = ग्रन्थ्यनुल्लङ्घनेन वेद्यसंवेद्यपदनिम्नपदवर्तिતીર્થંકરનામકર્મનો સામાન્ય બંધ, નિકાચિત બંધ, વિપાકોદય, ભાવ તીર્થકરપણું વગેરે પ્રાપ્ત થવારૂપે પણ તીર્થકર ભગવંતનું દર્શન, એવંભૂતન સંમત તીર્થકરરૂપે પરિણમન થાય છે. આ બધામાં કેન્દ્રસ્થાને હાર્દિક પ્રબળ ગુરુભક્તિ કામ કરી રહેલી છે. આ વાત ધ્યાનમાં રાખવી. તથા ગુરુભક્તિ એટલે માત્ર ગુરુના હાથ-પગ દબાવવા કે ગોચરી વપરાવવી-એટલું જ નહિ સમજવું. પરંતુ “આ ગુરુદેવ મારા પરમ ઉપાસ્ય છે. તેમના હાથમાં મારો મોક્ષ રહેલો છે. તેમને હૈયે મારી મુક્તિ વસેલી છે. તેમની ઉપાસના હાર્દિક રીતે કરવાથી જ મને મોક્ષ મળશે. એમના થકી જ મારું કલ્યાણ થશે..” ઈત્યાદિ રૂપે હાર્દિક પ્રતીતિને જીવંત અને જ્વલંત રીતે વણીને તેમની સેવાગુણ પ્રશંસા-આશાતનાત્યાગ-વિનય-વૈયાવચ્ચ વગેરે કરવામાં પોતાની તમામ શક્તિ યથોચિત રીતે કામે सावी. . ०४ तारिप गुरुमति. सम४वी. (२२/२२) છ વસ્તુ અનંતધર્માત્મિક છે. ગાથાર્થ - કર્મરૂપી વજને ભેદીને અનંતગુણધર્માત્મક વસ્તુને વિશે વેદ્યસંવેદ્યપદજન્ય બોધમાં જે સૂક્ષ્મતા હોય છે તેવી સૂક્ષ્મતા દીપ્રા દૃષ્ટિમાં નથી હોતી. (૨૨/૨૩) ટીકાર્ય - અનાદિ મિથ્યાત્વમોહનીય કર્મ અત્યંત દુઃખેથી ભેદી શકાય તેવું છે. માટે તેને શાસ્ત્રમાં વજ તરીકે ઓળખાવેલ છે. તેનો ભેદ કરવાથી ભેદભેદ, નિત્યત્વાનિયત્વ વગેરે અનંત ગુણધર્મોથી Page #299 -------------------------------------------------------------------------- ________________ १५२४ • अवेद्यसंवेद्यपदस्थबोधे सूक्ष्मत्वाभावस्थापनम् • द्वात्रिंशिका -२२/२४ तदुक्तं- “भवाम्भोधिसमुत्तारात् कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ।।” (યો.ટ્ટ.સ.૬૬) IIર્।। अवेद्यसंवेद्यपदं चतसृष्वासु दृष्टिषु । पक्षिच्छायाजलचरप्रवृत्त्याभं यदुल्बणम् ।।२४।। अवेद्येति। आसु = मित्राद्यासु चतसृषु दृष्टिषु यद् = यस्मात् अवेद्यसंवेद्यपदं उल्बणं = अधिकम् । વાત્ । तदुक्तं योगदृष्टिसमुच्चये श्रीहरिभद्रसूरिभिः ' भवे 'ति । अस्य वृत्तिरेवं वर्तते भवाम्भोधिसमुत्ताराद् = भवसमुद्रसमुत्तारणाल्लोकोत्तरप्रवृत्तिहेतुतया तथा कर्मवज्रविभेदतः = कर्मवज्रविभेदेन विभेदतस्त्व पुनर्प्रहणतः, ज्ञेयव्याप्तेश्च कार्त्स्न्येन = अनन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं = निपुणत्वं बोधस्य, नाऽयमत्र तु = नायं सूक्ष्मो बोधः अत्र दीप्रायां दृष्टौ, अधस्त्यासु च तत्त्वतो ग्रन्थिभेदाऽसिद्धेरिति ← (यो दृ.स. ६६ वृ.) । अध्यात्मतत्त्वालोके अपि मिथ्यात्वमस्मिंश्च दृशां चतुष्केऽवतिष्ठते ग्रन्थ्यविदारणेन । ग्रन्थेर्विभेदो भवति स्थिरायां तद् दृक्चतुष्केऽत्र न सूक्ष्मबोध: ।। ← ( अ. त . ३ / १०५ ) इत्युक्तम् ।।२२/२३ ।। सूक्ष्मबोधाऽभावमत्र समर्थयति- 'अवेद्ये 'ति दीप्रायां अपि दृष्टौ सूक्ष्मत्वं न भवति यस्मात् શબલ = વ્યાપ્ત એવી સર્વ વસ્તુની તથાવિધ અનંતધર્માત્મકતાનો નિશ્ચય કરાવનાર બોધ વેઘસંવેદ્યપદથી ઉત્પન્ન થાય છે. આમ કર્મવજ્રભેદનથી વેદ્યસંવેદ્યપદજન્ય અનંતધર્માત્મકવસ્તુવિષયક નિશ્ચયાત્મક બોધમાં સૂક્ષ્મતા આવે છે. તેવી બોધગત સૂક્ષ્મતા દીપ્રાર્દષ્ટિમાં રહેલા યોગી પુરુષના બોધમાં નથી હોતી. કારણ કે દીપ્રા દૃષ્ટિ વેદ્યસંવેદ્યપદ કરતાં નીચલી ભૂમિકાએ રહેલી છે. તેથી યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘ભવસાગર તરાવવાના કારણે, કર્મરૂપી વજ્રને ભેદવાથી અને જ્ઞેયપદાર્થની વ્યાપ્તિથી સંપૂર્ણતયા સૂક્ષ્મતા તો દીપ્રા દૃષ્ટિમાં નથી હોતી.' (૨૨/૨૩) વિશેષાર્થ ઃ- બોધગત સૂક્ષ્મતાના ત્રણ હેતુ યોગદૃષ્ટિસમુચ્ચયમાં બતાવેલ છે. (૧) જે જ્ઞાન ભવસાગર તરાવે તે સૂક્ષ્મબોધ કહેવાય. અભવ્ય જીવ પાસે સાડા નવ પૂર્વનું જ્ઞાન હોવા છતાં તેનાથી તેનો ભવસાગરથી નિસ્તાર થતો નથી. માટે અભવ્યનું સાડા નવ પૂર્વનું જ્ઞાન સ્થૂલ કહેવાય, સૂક્ષ્મ ન કહેવાય. (૨) અપુનબંધક જીવની પાસે કે પ્રથમ ચાર યોગદૃષ્ટિવાળા જીવો પાસે જે જ્ઞાન છે તેનાથી ગ્રંથિભેદ થતો નથી. ગ્રંથિભેદ ન કરાવે તે જ્ઞાન પણ સૂક્ષ્મ ન કહેવાય. માટે તેની બાદબાકી બીજા વિશેષણ દ્વારા થઈ જાય છે. તથા (૩) ‘તમામ શેય પદાર્થ અનંતધર્માત્મક છે’ - આવી પ્રતીતિ સૂક્ષ્મ કહેવાય. સર્વજ્ઞ ભગવંતે બતાવ્યા મુજબ તમામ પદાર્થમાં અનંતધર્માત્મકતાનો નિશ્ચય સમકિતી જીવ કરે છે. માટે તેનો બોધ સૂક્ષ્મ કહેવાય. મિથ્યાત્વી જીવ ગ્રંથિભેદ કરી રહ્યો હોય ત્યારે પણ તેના બોધમાં સમકિતીના જ્ઞાનમાં રહેલી સૂક્ષ્મતા જેવી સૂક્ષ્મતા નથી હોતી. આથી જ દીપ્રા દૃષ્ટિમાં બોધમાં સૂક્ષ્મતાનો નિષેધ કરવામાં આવેલ છે. (૨૨/૨૩) * દીપ્રામાં અવેધસંવેધપદની વિચારણા ગાથાર્થ :- :- પ્રથમ ચાર યોગદૃષ્ટિમાં પક્ષીની છાયામાં જળચર પ્રાણીની પ્રવૃત્તિ સમાન અવેઘસંવેદ્યપદ પ્રબળ હોય છે. (૨૨/૨૪) ટીકાર્થ :- મિત્રા દૃષ્ટિમાં બોધગત સૂક્ષ્મતા નથી હોતી. કારણ કે ક્ષિપ્રા વગેરે પ્રથમ ચાર યોગદિષ્ટઓમાં અવેઘસંવેદ્યપદ અધિક બળવાન હોય છે. નદી ઉપર આકાશમાં પક્ષી ઉડે ત્યારે તેનો Page #300 -------------------------------------------------------------------------- ________________ • दीप्रायामवेद्यसंवेद्यपदप्राबल्यमीमांसा • १५२५ पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितया तात्त्विकं । कारणात् मित्राद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदं अधिकं बलवद् सम्पद्यते । तटाक - सरो-नदी-समुद्रापरि गगने पक्षिषु डयमानेषु सत्सु जलसंसर्गिन्यां पक्षिच्छायायां तदाकारसादृश्यादिना पक्षिघिया भक्ष्यत्वप्रकारकपक्षिबुद्ध्या जलचरप्रवृत्तिः मांसभक्षणकारि-बुभुक्षितमहामत्स्य-मकर-ग्राह- तिमिंगल-शिशुमारप्रभृतिजलचराणां धावन-वल्गन - पाटन-भक्षणादिलक्षणविसंवादिप्रवृत्तिः इव वेद्यसंवेद्यपदसम्बन्धिनी = आसन्नतरवेद्यसंवेद्यपदसंलग्ना आभा = छाया यत्र अवेद्यसंवेद्यपदे तत् तथा = पक्षिच्छायाजलचरप्रवृत्त्याभम् । तथाविधाऽर्थक्रियाकारित्वविरहेण विसंवादीत्यर्थः । तत्र = मित्राद्यासु चतसृषु दृष्टिषु हि न = नैव तात्त्विकं पारमार्थिकं वेद्यसंवेद्यपदं सम्भवति, किन्तु आरोपाऽधिष्ठानसंसर्गितया अतात्त्वि - कमिति । तत्राऽसतः कथञ्चित्सादृश्यादिना सत्त्वधीरारोप उच्यते । ततश्च यथा पक्ष्यारोपस्याऽधिष्ठानभूतायाः पक्षिच्छायायाः संसर्गिणि जले न परमार्थतः पक्षित्वं तथा मित्राद्यासु चतसृषु वर्तमानानां योगिनां पिहितलोचनानां ध्यानाद्यवसरे जायमानस्य स्वानुभूत्याद्यारोपस्याऽधिष्ठानभूता येऽन्तः प्रतिभासमानाः श्वेत-रक्तादिप्रकाशादयः तत्संसर्गिणां श्वेत रक्तादिपुद्गलविशेषाणां नैव परमार्थतोऽपरोक्षस्वानुभूत्यपराभिधानपरमात्मसाक्षात्कारत्वं सम्भवति । न हि निरञ्जनस्य निराकारस्याऽमूर्त्तस्य शुद्धात्मनः तादृशश्वेतादिप्रकाशमानपुद्गलपुञ्जलक्षणं नाम-वितर्क-रूपादिसंज्ञासमेतं पारमार्थिकं स्वरूपं समस्ति येन तदनुभवोऽपरोक्षस्वानुभूतिरूपः स्यात् । तथापि सूक्ष्मभेदविज्ञानविरहेण तादृशाऽनुभवे स्वाऽनुभूतित्वमारोप्य स्वं कृतकृत्यं मन्यमाना ग्रन्थिदेशमागता अभिन्नग्रन्थयो योगिनः तादृशविपर्यासतो निबिडग्रन्थिमतिनिबिडीकृत्य ततः प्रत्यावर्तन्ते, न तु देहेन्द्रियाऽन्तःकरण-रागादिविभाव-शब्दान्तर्जल्पादिविकल्प-कर्म-रूपादिसमेतपुद्गलादिप्रतियोगिकाऽऽत्माऽनुयोगिकसूक्ष्मभेदविज्ञानशस्त्रेणाऽतिनिर्भीकतया ग्रन्थिं छिन्दन्ति । अनन्तश आत्मन इयमवस्था करुणास्पदा सञ्जाता । = = प्रकृते योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणाऽऽत्माऽपहारिणा । । ← (म.भा. आदिपर्व ७४ / ८५ ) इति महाभारतवचनमप्यवधातव्यम् । अत एव मित्राद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदं उल्बणमुच्यते । योगाऽनुभवैकगम्यमेतद्रहस्यमकारणवत्सलस्वाऽनुभवसम्पन्नगुरुकृपैकलभ्यमासन्नमुक्तिगामिनामित्यवधेयम् । सिंहावलोकनन्यायेनात्र प्रागुक्ता ( द्वा. द्वा.२०/२६,पृ.१३९१) → यत्थ પડછાયો પાણીમાં પડે છે. નદીના પાણીમાં પડેલા પડછાયાને જોઈને માછલા-મગર વગેરે જળચર પ્રાણીઓ ‘આ સાચુ પંખી છે.’ આમ સમજીને તેને પકડવા દોડે છે. આ પ્રવૃત્તિ જેવી વેદ્યસંવેદ્યપદસંબંધી છાયા અવેઘસંવેદ્યપદમાં હોય છે. મિત્રા વગેરે પ્રથમ ચાર દૃષ્ટિઓમાં તાત્ત્વિક વેદ્યસંવેદ્યપદ વાસ્તવમાં હોતું નથી. પરંતુ અતાત્ત્વિક વેઘસંવેદ્યપદ હોય છે. કારણ કે સ્વાનુભૂતિ વગેરેના આરોપના અધિકરણભૂત અજવાળા વગેરેનો પુદ્ગલ વિશેષમાં ફક્ત સંસર્ગ રહેલો હોય છે. માટે જ પ્રથમ ચાર દૃષ્ટિમાં વેદ્યસંવેદ્યપદ અવ્યક્ત હોય છે. તથા આ અતાત્ત્વિક વેદ્યસંવેદ્યપદ १. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठ: शुद्धो भाति । = Page #301 -------------------------------------------------------------------------- ________________ १५२६ • शुद्धात्मग्रहणोपायोपदर्शनम् • द्वात्रिंशिका-२२/२४ अत एवाऽनुल्बणमित्यर्थः । एतदपि 'पदमासु चरमयथाप्रवृत्तकरणेनरे एवेत्याचार्याः । नामञ्च रूपञ्च असेसं उपरुज्झति । पटिघं रूपसञा च एत्थेसा छिज्जते जटा ।। - (सं.नि. ११।३।३।२३ पृ.१६) इति संयुत्तनिकायगाथाऽप्यवश्यमनुसन्धेया मध्यस्थतादिगुणोपेतकोविदैः । प्रकृते → विकारप्रतिषेधादिं समाधिं विधिलक्षणम् । कुर्वनेकान्ततः सद्यः सम्यग्दर्शनमाप्नुयात् ।। - (रा.गी.८/ २५) रामगीतावचनमपि 'एकान्ततः = एकान्तमाश्रित्य = विजनमवलम्ब्य' इति यावदित्यर्थयोजनां कृत्वा यथातन्त्रमनुयोज्यम् । → (१) न वाचं विजिज्ञासित, वक्तारं विद्यात् (२) न गन्धं विजिज्ञासित, घ्रातारं विद्यात् (३) न रूपं विजिज्ञासित, रूपविद्यं विद्यात् (४) न शब्दं विजिज्ञासित, श्रोतारं विद्यात् (५) नाऽन्नरसं विजिज्ञासित, अन्नरसस्य विज्ञातारं विद्यात् (६) न कर्म विजिज्ञासित, कर्तारं विद्यात् (७) न सुखदुःखे विजिज्ञासित, सुख-दुःखयोर्विज्ञातारं विद्यात् (८) नाऽऽनन्दं न रतिं न प्रजातिं विजिज्ञासित, आनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यात् (९) नेत्यां विजिज्ञासितैतारं विद्यात्, (१०) न मनो विजिज्ञासित मन्तारं विद्यात् - (कौषी.३/८) इति कौषीतकिब्राह्मणोपनिषद्वचनतात्पर्यमवलम्ब्य विवेक-विज्ञान-विविदिषाविरागता-विशुद्ध्याधुत्कर्षवशतः शुद्धात्मतत्त्वगोचराऽज्ञानाऽपगमे ध्यानादिकालीन-दिव्यध्वनिश्रवण-दिव्यगन्धघ्राणन-श्वेतादिप्रकाश-दिव्यरूपदर्शनादिगोचरौदासीन्यप्रादुर्भावद्वारा → न दृष्टेष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेमन्तारं मन्वीथाः, न विज्ञातेः विज्ञातारं विजानीयाः । एष ते आत्मा सर्वान्तरः, अतोऽन्यदाऽऽर्तम् - (बृह.३/४/२) इति बृहदारण्यकोपनिषदैदम्पर्यार्थपरिणमनतः → अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ।। - (बृह.४/४/१०) इति बृहदारण्यकोपनिषदाशयाऽऽकलनतः प्रज्ञां केवलं साधनीकृत्य → कह सो घिप्पइ अप्पा ? पण्णाए सो उ घिप्पए अप्पा - (स.सा.२९६) इति समयसारोक्तरीत्या शुद्धप्रज्ञयाऽऽत्मानं प्रगृह्य, → कम्ममहीरुहमूलच्छेदसमत्थो सकीयपरिणामो 6 (नि.सा.११०) इति नियमसारवचनानुसारेण निजविशुद्धस्वरूपा ऽवस्थानोद्देश्यकवीर्योल्लासगर्भनिजान्तरङ्गशुद्धपरिणामप्राबल्यतो ग्रन्थिं भिनत्ति कश्चिदेव भव्यसत्त्वः । प्रकृते → यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति । तदाऽसौ याति वैराग्यं 6 (ग.गी.१/५१) इति गणेशगीतावचनमप्यनुयोज्यमत्र यथातन्त्रम् । अत्र अस्मदीयाः श्लोकाः लौकिकैरपि शास्त्रैस्तु लोकोत्तराऽर्थनिश्चयः । तादृक्स्वशास्त्रविच्छेदात् सम्भवत्येव कुत्रचित् ।।१।। मार्गस्थो जायते हेतुः शुद्धाऽऽराधनयोगतः । क्षयोपशम एवाऽत्र, गुरुदेवाद्यनुग्रहात् ।।२।। मकरन्दं पिबन्भृङ्गो गन्धान्नाऽपेक्षते तथा । आत्माऽऽसक्तेन चित्तेन विषयो नैव लक्ष्यते ।।३।। स्वाचार-भक्ति-वैराग्यैः सञ्जातज्ञानवह्निना । दग्ध्वा ग्रन्थिमुदासीनो यत्पदं याति तद् भजे ।।४।। अत एव = आद्यदृष्टिचतुष्के वेद्यसंवेद्यपदस्याऽतात्त्विकत्वादेव तत्र वेद्यसंवेद्यपदं अनुल्बणं = अव्यक्तं इत्यर्थः । एतदपि पदं = अतात्त्विकवेद्यसंवेद्यपदं आसु = मित्राद्यासु चतसृषु दृष्टिषु चरमयथाप्रवृत्तकरणेन हेतुना एव सम्भवति इति आचार्याः = योगाचार्याः प्राहुः । પણ પ્રથમ ચાર યોગદષ્ટિમાં ચરમ યથાપ્રવૃત્તકરણના કારણે જ હોય છે- આ પ્રમાણે યોગાચાર્યો કહે છે. १. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुच्चयवृत्त्यनुसारेणात्र ‘पदमासु' इति पाठः समीचीनः प्रतिभाति । २. हस्तादर्श '...करणि...' इति पाठः । Page #302 -------------------------------------------------------------------------- ________________ • मिथ्यात्वत्रैविध्यम् • १५२७ तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।।” (यो.दृ.स.६७) ।।२४।। ___ तत् = तस्मात् कारणात् इदं निरुक्ततत्त्वं अभिप्रेत्य श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चये उक्तं'अवेद्य'ति । श्रीहरिभद्रसूरिकृता तवृत्तिस्त्वेवम् → अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्माद् आसु = मित्राद्यासु चतसृषु दृष्टिषु तथोल्बणं = तेन निवृत्त्यादिपदप्रकारेण प्रबलं = उद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं = पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः परं = वेद्यसंवेद्यपदं आसु न तात्त्विकमित्यर्थः, ग्रन्थिभेदाऽसिद्धेरिति । एतदपि पदमासु चरमयथाप्रवृत्तकरणेनैवेत्याचार्याः 6 (यो.दृ.स.६७ वृत्ति) इति । अयमत्राशयोऽस्माकं प्रतिभाति यदुत अनादिकालतः प्रवृत्तं मिथ्यात्वं त्रिधा भवति, → तिविधे मिच्छत्ते पन्नत्ते । तं जहा- अकिरिता अविणते अण्णाणे - (स्था. ३।३।४०३) इति स्थानाङ्गसूत्रवचनात् । तत्राऽऽद्यदृष्टिद्वितये यम-नियमाऽखेदाऽनुद्वेगाऽद्वेष-जिज्ञासादिसाचिव्येनाऽक्रियामिथ्यात्वकटुकत्वं हीयते । मिथ्यादर्शनाऽनाभोगादिजनितायाः क्रियागताऽसम्यग्रूपतायाः प्रक्षये तु योगिनां क्रियावादित्वं सम्पद्यते। न चैवं तेषां सम्यग्दृष्टित्वापत्तिः, → सम्मद्दीट्ठी किरियावादी - (सू.कृ.१ ।१२।१/नि.१२१) इति सूत्रकृताङ्गनियुक्तिवचनादिति शङ्कनीयम् अज्ञानमिथ्यात्वप्रभावेन तदाऽपि क्वचित् कुत्रचित् सर्वथैकान्ताभ्युऽपगमतः तदनापत्तेः । न ह्यपरनिरपेक्षतयैकान्तेन क्रियाणां स्वर्गाऽपवर्गसाधनतयाऽभ्युपगमे सम्यग्दर्शनं सम्भवति । तदुक्तं सूत्रकृताङ्गवृत्तौ → ‘जीवादिपदार्थसद्भावोऽस्ति' इत्येवं सावधारणक्रियाऽभ्युपगमो येषां ते 'अस्ती'ति क्रियावादिनः, ते चैवं वादित्वाद् मिथ्यादृष्टयः - (सू.कृ. १/१२/१ वृत्ति) इति । ___बलायां दृष्टौ तत्त्वशुश्रूषादिबलेनाऽविनयमिथ्यात्वं क्षेतुमारभ्यते । न च तत्प्रक्षये सम्यग्दृष्टित्वाऽऽपत्तिः, भगवदर्हत्प्रणीतविनयादितत्त्वरुचिसद्भावादिति शङ्कनीयम्, भगवदर्हत्प्रणीतं प्रवचनाऽर्थमभिरोचयमानस्याऽप्यतिनिगूढाऽज्ञानमिथ्यात्वप्रभावेनैकस्याऽप्यक्षरस्याऽरुचौ सत्यां सम्यग्दर्शनाऽसम्भवात्, तदानीं तस्य भगवति सर्वज्ञत्वप्रत्ययविरहात् । तदुक्तं पञ्चसङ्ग्रहवृत्तौ → यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपद्यते तदा स मिथ्यादृष्टिरेव + (पं.सं.भाग-१ पृष्ठ-४३ वृत्ति) इति । तदुक्तं बृहत्सङ्ग्रहण्यां → पयमक्खरं पि इक्कं जो न रोएइ सुत्तनिद्दिष्टुं । सेसं रोयंतो वि हु मिच्छिद्दिट्ठी मुणेयव्यो ।। 6 (बृ.सं.१६७) इति । तदुक्तं प्रज्ञापनावृत्तौ अपि → यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशतः - (प्रज्ञा.पद.१८/१३४४ તેથી આ જ અભિપ્રાયને લક્ષમાં રાખીને શ્રીહરિભદ્રસૂરિજી મહારાજાએ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “(દીપ્રા દૃષ્ટિમાં બોધ સૂક્ષ્મ ન હોય) કારણ કે મિત્રા વગેરે ચાર યોગદષ્ટિઓમાં, જલગત પક્ષી છાયામાં જલચર પ્રાણીની પ્રવૃત્તિ સમાન, તથાવિધ પ્રબળ અવેદ્યસંવેદ્યપદ હોય છે. તેથી તાત્વિક वेधसंवेध५६ न छोय.' (२२/२४) વિશેષાર્થ :- સામે જે પદાર્થ છે તે જેવો હોય તે સ્વરૂપે માનવાના બદલે કથંચિત સદશ્ય વગેરે નિમિત્તના કારણે વિશિષ્ટ પ્રયોજનને લક્ષમાં રાખીને અન્ય સ્વરૂપે ઓળખાવાય ત્યારે આરોપ થયો કહેવાય. જેમ કે ચન્દ્રની આફ્લાદકતા, વર્તુળતા, તેજસ્વિતા વગેરે મુખમાં હાજર હોવાથી ચન્દ્રનો મુખમાં આરોપ Page #303 -------------------------------------------------------------------------- ________________ १५२८ • अज्ञानस्य महादोषरूपता • द्वात्रिंशिका-२२/२४ वृत्ति) इति । यथोक्तं कर्मस्तववृत्तौ देवेन्द्रसूरिभिरपि → भगवदर्हत्प्रणीतसकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तद्गदितमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते - (द्वितीयकर्मग्रन्थ-गा.२ वृ.) इति । अयमेवार्थः प्रज्ञापना- प्रवचनसारोद्धारवृत्त्यादावपि (प्र.सारो.१३०२ वृ.) दर्शितः । मिथ्यात्व, दर्शनमोहनीयविपाकोदयादवश्यं सूक्ष्माऽपि तत्त्वाऽरुचिर्जायते एव । तदुक्तं कर्मप्रकृतौ कषायप्राभृते च → मिच्छादिट्ठी णियमा उवइ8 पवयणं न सद्दहदि । सद्दहइ असब्भावं उवइटुं वा अणुवइटुं ।। 6 (क.प्र. उपशमनाकरण-२५, क.प्रा.भाग-१२/गा.५५) इति । तदुक्तं नेमिचन्द्राचार्येण अपि गोम्मटसारे → मिच्छत्तं वेयंतो जीवो विवरीयदसणो होइ । ण य धम्मं रोचेदि हु महुरं रसं जहा जरिदो ।। (गो.सा.जीवकां.१०६) तं मिच्छत्तं जमऽसद्दहणं तच्चाण होइ अत्थाणं - (गो.सा.जीवकां-१०७) इति । यद्वाऽनाभोगमिथ्यात्वेन तत्र अवश्यं भवितव्यम् । एकेन्द्रियादीनामिव तत्त्वाऽतत्त्वानध्यवसायवतां मुग्धलोकानामपि अनाभोगमिथ्यात्वं धर्मपरीक्षावृत्त्यादौ (ध.परी.८ पृ.८०) दर्शितमित्यवधेयम् । यद्वाऽज्ञानमिथ्यात्वप्रभावेनाऽधर्मादौ धर्मादिसंज्ञा सूक्ष्माऽपि सम्भवति । तदुक्तं स्थानाङ्गसूत्रे → दसविधे मिच्छत्ते पन्नत्ते, तं जहा- अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, अमग्गे मग्गसण्णा, मग्गे अमग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसन्ना, असाहुसु साहुसन्ना, साहुसु असाहुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा - (स्था.१०/सू.७३४)। ___दीप्रायां च दृष्टौ तत्त्वश्रवणाऽऽहितप्रशान्तवाहिता-गुरुभक्ति-भावप्राणायामादिमाहात्म्येन मूलाऽज्ञानमिथ्यात्वमुन्मूलयितुमारभ्यते । तत्त्रिविधमिथ्यात्वाऽनुविद्धमवेद्यसंवेद्यपदम् । तत्र मूलाऽज्ञानमिथ्यात्वमतिदुरुद्धरं, तन्मूलत्वादशेषदोषाणाम् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → अज्ञानमेतद् घनकष्टरूपं, प्रवर्तकं मोहपरिच्छदस्य । न भोगतृष्णाऽपि तनोति मूलाऽज्ञानं विना दुष्टतरां प्रवृत्तिम् ।। 6 (वै.क. ल. ४/१२२) इति । यथोक्तं समयसारे अपि → अण्णाणमओ जीवो कम्माणं कारगो होदि (स.सा.९२) इति । → अन्नाणं परमं दुक्खं, अन्नाणा जायते भयं । अण्णाणमूलो संसारो, विविहो सव्वदेहिणं ।। 6 (ऋ.भा.२१/३) इति ऋषिभाषितवचनमप्यत्राऽनुसन्धेयम् । तदुक्तं अध्यात्मगीतायामपि → अज्ञानसदृशं दुःखं नास्ति किञ्चिज्जगत्त्रये 6 (अध्या.गी.३५) इति । प्रागपि(पृ.६४४) → अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः - (आचारांगवृत्तौ-२२२ उद्धृतः) इत्युक्तमेव । समरादित्यकथायां अपि → सव्वहा दारुणं अन्नाणं - (स.क.भव-९/ पृष्ठ-९६४) इत्युक्तम् । ततश्च यथा કરવામાં આવે છે. પંખી આકાશમાં ઉડે ત્યારે નદીના પાણીમાં તેનો પડછાયો તેના જેવો જણાય છે. તેથી ભૂખ્યા જલચર માછલા વગેરે પ્રાણીઓને તે પડછાયામાં પંખીની બુદ્ધિ થાય તે આરોપ કહેવાય. તે આરોપનું અધિકરણ છે પડછાયો. તેનો સંસર્ગ જલમાં છે. તેથી તે જલ આરોપના અધિષ્ઠાનનું સંસર્ગી થયું. તેમાં પશિત્વ જાતિ રહેલી નથી. તે જલ પંખી સ્વરૂપ બની જતું નથી. માટે તે પાણી અતાત્ત્વિક પંખી કહેવાય. તે રીતે મિત્રા, તારા, બલા કે દીપ્રા દૃષ્ટિમાં રહેલા યોગી ધ્યાન વગેરેમાં આરૂઢ થાય ત્યારે તેને ધ્યાનાદિ અવસરે લાલ-પીળા-ઉજળા અજવાળા અંતઃકરણમાં કે આજ્ઞાચક્ર વગેરેમાં જણાય ત્યારે તેમને “પરમાત્માનો સાક્ષાત્કાર થયો”, “સ્વાનુભૂતિ થઈ આવી પ્રતીતિ થાય છે. આ અહીં આરોપ તરીકે માન્ય છે. તેવા આરોપનું અધિષ્ઠાન છે લાલ-પીળા અજવાળા વગેરે. તેમ જ તેનો સંસર્ગ તથાવિધ પુદ્ગલોમાં છે. કારણ કે વર્ણગંધ વગેરે તો પુદ્ગલના ગુણધર્મો છે. વાસ્તવિક પરમાત્માને કે શુદ્ધ આત્માને કોઈ વર્ણ વગેરે હોતા નથી. આત્મા-પરમાત્મા તો નિરંજન-નિરાકાર-રૂપાતીત છે. તેથી ધ્યાનાદિ અવસરે જે અજવાળાં વગેરે દેખાય Page #304 -------------------------------------------------------------------------- ________________ • क्षीयमाणस्यापि मिथ्यात्वस्य वञ्चकता • १५२९ संवेगरङ्गशालादर्शितरीत्या (सं.रं.शा. ७२९९/७३४८) इहलोकाद् निवर्तमानः = म्रियमाणः सन् चौरः स्वघातकं अगडदत्तं हन्तुमतिगूढरीत्या प्रावर्तत तथैवाऽनादिकालतः स्वच्छन्दतया विलसितमवेद्यसंवेद्यपदमाद्यदृष्टिचतुष्ककाले निवर्तमानं सद् स्वघातकं योगिनं शुक्लादिप्रशस्तलेश्यागर्भनिर्मलाऽध्यवसायसन्ततितः पातयितुमतिगूढरीत्या सम्प्रवर्तते । प्रकृते वासनायास्तथा वह्नेर्ऋण-व्याधि-द्विषामपि । स्नेह - वैरविषाणां च शेषः स्वल्पोऽपि बाधते ।। ← (अन्न. ५ / १७ ) इति अन्नपूर्णोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । अणथोवं वणथोवं अग्गिथोवं कसायथोवं च । ण हु भे वीससियव्वं थोवं पिहु तं बहुं होइ ।। ← ( आ.नि. १२० ) इति आवश्यकनिर्युक्तिप्रमुखवचनं च नाऽत्र विस्मर्तव्यम् । किञ्च निवर्तमानो दीपो यथाऽधिकं प्रकाशयति तथा निवर्तमानमवेद्यसंवेद्यपदं तिष्ठासुतया विविडम्बयिषुतया चाऽधिकतरं स्वप्रभावमाविष्करोति ग्रन्थिदेशे । ग्रन्थिभेदञ्च कर्तुं न ददाति । एव विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरिभिरपि उदितप्रबलराग-द्वेषो ग्रन्थिकसत्त्वः ← (वि.आ.भा. १२१४ वृ.) इत्युक्तम् । सम्मतञ्चेदमन्येषामपि । तदुक्तं मोक्षाभ्यासमनु विवर्धन्ते कौशलानि चेन्द्रियाणाम् ← (न्यायमञ्जरी उद्धृत ) इति । ततश्च पत्थरेणाऽऽहतो कीवो खिप्पं इस्सइ पत्थरं । मिगारि ऊ सरं पप्प सरुप्पत्तिं विमग्गति ।। ← (ऋ.भा. १५/२४) इति ऋषिभाषितवचनतात्पर्याऽनुसारेण सिंहस्थानीयसम्यग्दृष्टिगतसूक्ष्मदृष्टेः श्वोपममिथ्यादृष्टौ विरहादवेद्यसंवेद्यपदेन स वञ्च्यते नानाप्रकारैः । अत एवाऽऽत्मनो दुर्ज्ञेयत्वमुपपद्यते । तदुक्तं मोक्षप्राभृते दुक्खे णज्जइ अप्पा ← (मो.प्रा. ६५) इति । सुतीक्ष्णमिथ्यात्वमपराध्यतेऽत्र । अत एव भक्तपरिज्ञाप्रकीर्णके आराधनापताकाप्रकीर्णके सम्बोधप्रकरणे च न वि तं करेइ अग्गी नेय विसं नेय किण्हसप्पो य । जं कुणइ महादोसं तिव्वं जीवस्स मिच्छत्तं ।। ← (भ.प.प्र. ६१, आ.प. ४५०, सं.प्र. ३ / ५४) इत्येवं दर्शितम् । सूक्ष्मभेदविज्ञानप्रतिबन्धकाऽपायशक्तिमालिन्यमाहात्म्यमेतदिति वक्ष्यते ( द्वा.द्वा. २२/२६, पृ. १५३४) । अत एव अध्यात्मतत्त्वालोकेऽपि अवेद्यसंवेद्यपदाभिधेयो मिथ्यात्वदोषाऽऽशय उच्यते स्म । उग्रोदये तत्र विवेकहीना अधोगतिं मूढधियो व्रजन्ति ।। ← (अ. तत्त्वा.३/१०६ ) इत्युक्तम् ।।२२/२४।। છે તે વાસ્તવમાં આત્મા કે પરમાત્મા નથી. પણ એક જાતના પુદ્ગલ જ છે. આત્મસાક્ષાત્કારવિષયક આરોપના અધિકરણભૂત અજવાળાનો સંસર્ગ પુદ્ગલમાં રહેલો હોવાથી તે અવસ્થા વાસ્તવિક વેદ્યસંવેદ્યપદ ન કહેવાય પણ અતાત્ત્વિક કહેવાય. ધ્યાનાદિમાં લાલ-પીળા અજવાળા દેખાય એટલે ‘પરમાત્મપ્રકાશ પ્રાપ્ત થઈ ગયો, આત્મસાક્ષાત્કાર થઈ ગયો' એમ માનીને પ્રથમચારદષ્ટિવાળા ઢગલાબંધ યોગીઓ ગ્રંથિ પાસે આવીને અટકી જાય છે. આ લાલ-પીળા અજવાળામાં લીન થઈને તેઓ મોક્ષમાર્ગે આગળ વધતા અટકી જાય છે. દિવ્યધ્વનિશ્રવણ, સુધારસનો આસ્વાદ, દિવ્યસ્પર્શવેદન વગેરે પણ સાધનામાર્ગે અટકવાના સ્થાનો છે. તે અવસ્થામાં જીવને શાતા-શાંતિ-સ્થિરતાનો અનુભવ થવાથી ત્યાંથી કેટલાક યોગી આગળ વધતા નથી. સમય પૂરો થતાં પાછા નીચેની ભૂમિકાએ યોગીઓ પહોંચી જાય છે અને ગ્રંથિભેદ કરવાનું કામ બાકી રહી જાય છે. આવું અનંત વાર બને છે. અવેઘસંવેદ્યપદ તે સમયે અત્યંત પ્રબળ બનીને જીવને છેતરે છે. ‘સ્વાનુભૂતિ થઈ ગઈ' એવી ભ્રમણાને સેવીને જીવ ફરીથી ગ્રંથિને નિબિડ ગાઢ બનાવે છે. તેવા સમયે કોઈક અનુભવી ગુરુ મળે અને ભેદજ્ઞાનની સાધના આપીને તેવી ભ્રમણામાંથી સાધકને બહાર કાઢે તો સાધક ઝડપથી બહાર નીકળી જાય. આવું થાય તો અતાત્ત્વિક વેઘસંવેદ્યપદ ભવિતવ્યતાદિવશ Page #305 -------------------------------------------------------------------------- ________________ १५३० • नारी-प्रमदादिपदानां निरुक्तिः • द्वात्रिंशिका-२२/२५ वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वद्यसंवेद्यमन्यदेतद्विपर्ययात् ।।२५।। वेद्यमिति । वेद्यं = वेदनीयं = वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञानग्राह्यमित्यर्थः संवेद्यते = क्षयोपशमाऽनुरूपं निश्चयबुद्ध्या विज्ञायते यस्मिन् = आशयस्थाने अपायादिनिबन्धनं = नरक-स्वर्गादिकारणं 'स्त्यादि तद्वेद्यसंवेद्यं पदम् । वेद्यसंवेद्यपदं व्याख्यानयति- 'वेद्यमि'ति । वेदनीयं हेयोपादेयान्यतरद् वस्तुस्थित्या = तथावस्तुस्वरूपाऽनुसारेण तथाभावयोगिसामान्येन = प्रवर्धमानतरसूक्ष्मविवेकपरिणतिशालिभावयोगिमात्रेण अविकल्पकज्ञानग्राह्यं = वस्तुस्वरूपविरोधिविकल्पात्मक-संशय-विपर्ययाऽनध्यवसायशून्यतत्त्वसंवेदनाऽऽख्यज्ञाननिश्चेतव्यं, तथाविधनिश्चितसमानपरिणामोन्नयनाद् इत्यर्थः । क्षयोपशमाऽनुरूपं = स्वकीयज्ञानाऽऽवरणादिक्षयोपशमाऽनुसारेण निश्चयबुद्ध्या = अभ्रान्तनिश्चलमत्या विज्ञायते = वेद्यते यस्मिन् आशयस्थाने = पदे तद् वेद्यसंवेद्यं पदं उच्यते । प्रकृते वेद्यं किम् ? इत्याशङ्कायामाह- नरक-स्वर्गादिकारणं स्त्र्यादि तत्त्यागोपादानाशयात्मिकयाऽप्रवृत्तिबुद्ध्या श्रुताऽपनीतविपर्ययमलया वेद्यम् । प्रधानमिदमेव कर्मबन्धकारणं प्रेक्षावतामपीति स्त्र्यादिग्रहणम् । तदुक्तं योगदृष्टिसमुच्चये → वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाऽप्रवृत्तिबुद्ध्याऽपि स्त्र्याद्यागमविशुद्धया ।। ८ (यो.दृ.स.७३) इति । प्रकृते → अवि याइं तासिं इत्थियाणं अणेगाणि नामनिरुत्ताणि-पुरिसे कामरागप्पडिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वह-बंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थि त्ति नारीओ, तं जहानारीसमा न नराणं अरीओ नारीओ १ । नाणाविहेहिं कम्मेहिं सिप्पयाइएहिं पुरिसे मोहंति त्ति महिलाओ २ । पुरिसे मत्ते करेंति त्ति पमयाओ ३ । महंतं कलिं जणयंति त्ति महिलियाओ ४ । पुरिसे हावभावमाइएहिं रमंति त्ति रामाओ ५ । पुरिसे अंगाणुराए करेंति त्ति अंगणाओ તાત્વિક વેદસંવેદ્યપદનું કારણ બને. આત્માને વાસ્તવમાં પામેલા હોય તે ગુરુ બીજાને પમાડી શકે. પ્રગટેલા દીવા દ્વારા બીજો દીવો પ્રગટી શકે, બૂઝાયેલા દીવાથી નહિ. પહોંચેલ હોય તે બીજાને પરમાર્થથી પહોંચાડી श. म. उत्सर्ग मानो नियम वो.(२२/२४) છે તાત્ત્વિક વેધસંવેધપદનો પરિચય ફા ગાથાર્થ :- નરકાદિ અપાય વગેરેનું કારણ બને તેવા વેદ્ય પદાર્થનું જે આશયસ્થાનમાં યથાવસ્થિત રીતે વેદના થાય તે વેદસંવેદ્યપદ કહેવાય. આનાથી ઊલટું હોય તે અવેદ્યસંવેદ્યપદ કહેવાય.(૨૨/૨૫) ટીકાર્થ:- વેદન કરવા યોગ્ય પદાર્થ હોય તે વેદ્ય કહેવાય. સૂક્ષ્મ ભેદવિજ્ઞાન વગેરેની પરિણતિવાળા તમામ ભાવયોગી દ્વારા કોઈ પણ જાતના આડાઅવળા સંકલ્પ-વિકલ્પ કર્યા વિના એક સરખા જ્ઞાનથી ઓળખી શકાય તે વેદનીય (ભોગવવા લાયક કે છોડવા લાયક) પદાર્થ વેદ્ય તરીકે અહીં ઓળખવો. આવો વેદ્ય પદાર્થ પોતાના ક્ષયોપશમ મુજબ નિશ્ચયાત્મક બુદ્ધિથી જે આશયસ્થાનમાં વિશેષરૂપે ઓળખાય તે આશયસ્થાન = પરિણામસ્થાન વેદસંવેદ્યપદ કહેવાય. “સ્ત્રી વગેરે નરકનું કારણ છે તથા અહિંસાદિ સ્વર્ગાદિનું કારણ છે. આ પ્રમાણે સ્વીકાર કરવામાં તમામ ભાવયોગીમાં કોઈ પણ જાતનો વિવાદ નથી હોતો. १. मुद्रितप्रतौ तु 'स्यादि (हिंसाहिंसादि)' इति पाठोऽशुद्धः । Page #306 -------------------------------------------------------------------------- ________________ = • विद्याप्रभावोपवर्णनम् • अन्यत्' अवेद्यसंवेद्यपदम् एतद्विपर्ययात्' उक्तलक्षणव्यत्ययात् । ६ । नाणाविहेसु जुद्ध-भंडण -संगामाऽडवीसु मुहारणगिण्हण-सीउण्हदुक्ख-किलेसमाइएस पुरिसे लालेंति त्ति लगाओ ७ । पुरिसे जोग-निओएहिं वसे ठाविंति त्ति जोसियाओ ८ । पुरिसे नाणाविहेहिं भावेहिं वणिति त्ति वणियाओ ९ । ← (तं. वै. १५७ ) इति तन्दुलवैचारिक प्रकीर्णकदर्शितानि स्त्र्यादीनां निरुक्तानि भावनीयानि । अनेन ब्रह्मचर्यस्याऽतिदुष्करता द्योतिता । तदुक्तं उत्तराध्ययनसूत्रे उग्गं महव्वयं बंभं धारेयव्वं सुदुक्करं ← (उत्त. १९ / २९) इति । प्रकृते कामभोगाणुराएणं केसं संपडिवज्जइ ← (उत्तरा. ५/७ ) इति उत्तराध्ययनवचनोक्तरीत्या नरकक्लेशकारणीभूतं स्त्र्यादिकं भावयोगित्वावच्छिन्नेन सन्देहादिकं विना हेयतयैव निश्चीयते, स्वर्गादिकारणीभूतं दानादिकन्तु प्रयोजनभूततयैव, मोक्षकारणीभूतञ्च चारित्रादिकमुपादेयतयैव । ज्ञेयविषये कदाचित्क्षयोपशमवैगुण्यात्सन्देहादिकं स्यादपि, परं हेयोपादेययोस्तु नैव कदापि । प्रवर्तनं तु चारित्रमोहक्षयोपशमाद्यनुसारेणैव भिन्नग्रन्थीनामपि भवति । अन्वर्थयोगतो भिन्नग्रन्थ्यादिस्वरूपं वेद्यसंवेद्यपदमत्राऽवसेयम् । तदुक्तं योगदृष्टिसमुच्चये तत्पदं साध्वस्थानाद् भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतः तन्त्रे वेद्यसंवेद्यमुच्यते ।। ← ( यो. दृ.स. ७४) इति । → यत्राऽऽत्मा दृश्यते शुद्धः सच्चिदानन्दलक्षणः । आसक्तिः यत्र नैवाऽस्ति शुद्धप्रेमाऽस्ति तत्र हि ।। ← (प्रे.गी. २) इति प्रेमगीतादर्शित शुद्धप्रेमयोगबलेन वेद्याऽऽत्मसंवेदनमत्राऽवसेयम् । प्रकृते → अज्ञानिना न संवेद्यः संवेद्यः प्रेमयोगिना । शुद्धप्रेममयं ब्रह्म स्वेनाऽनुभूयते स्वयम् ।। ← ( प्रे.गी. ५० ) इति प्रेमगीतावचनमप्यनुयोज्यमागमानुसारेण । एतच्च विद्यामाहात्म्यमवसेयम्, जेण बंधं च मोक्खं च जीवाणं गतिरागतिं। आयाभावं च जाणाति सा विज्जा दुक्खमोयणी ।। ← (ऋ.भा. १७/२ ) इति ऋषिभाषितवचनात् । अत्र च आशुप्रज्ञत्वं, तीव्रप्रज्ञत्वं क्षिप्रप्रज्ञत्वं, तीक्ष्णप्रज्ञत्वं, महाप्रज्ञत्वं, निषेधिकप्रज्ञत्वञ्चोपजायत इत्यवधेयम् । = अवेद्यसंवेद्यपदं उक्तलक्षणव्यत्ययात् मतम् । तथाहि अवेद्यं अवेदनीयं = वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यम्, तथाविधसमानपरिणामाऽनुपपत्तेः, तत् संवेद्यते = 3Tज्ञानावरणक्षयोपशमाऽनुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवत् ज्ञायते यस्मिन् पदे तत्तथाविधम् । अत एव मिथ्यात्वोदयतोऽपायहेत्वासेवनसमाकुलम् । तदुक्तं योगदृष्टिसमुच्चये अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाऽभिनन्दिविषयं समारोपसमाकुलम् इत्यसत्परिणामाऽनुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद् विषसम्पृक्तकान्नवत् ।। एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताऽहितविवेकान्धाः खिद्यन्ते साम्प्रतेक्षिणः ।। जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ।। ← (यो. दृ. ७५, ७७-७९) इति । महामोहविलासः अध्यात्मतत्त्वालोकेऽपि शरीरमेवात्मतया विदन्तो विदन्ति नैतत् खलु 'कोऽहमस्मि ? ' । इदं जगत् विस्मृतवत् स्वमेव स्वस्मिन् भ्रमः स्फूर्जति कीदृशोऽयम् !? ।। अटन् भवेऽयं विविधानभुङ्क्त संसारभोगान् बहुशः शरीरी । तथाप्यतृप्तो जडઆના કરતાં ઊલટા લક્ષણવાળું અવેઘસંવેદ્યપદ હોય છે. १. हस्तादर्शे 'अन्यवेदवेद्य' इत्यशुद्धः पाठः । २ हस्तादर्शे 'विदर्या ...' इत्यशुद्धः पाठः । = १५३१ Page #307 -------------------------------------------------------------------------- ________________ १५३२ • वेद्यसंवेद्यपदनियामकव्याख्यानम् • द्वात्रिंशिका-२२/२५ यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च मित्रादिदृष्टिष्वपि सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ।।२५।। बुद्धिरेष तृप्त्यै नृभोगेषु विचेष्टते ही !।। (अ.तत्त्वा.१/२४-२५) अवेक्षमाणा अपि जन्म-मृत्यु-जराऽऽमयोपद्रवदुःखपूर्णम् । संसारमल्पेतरमोहदोषात् समुद्विजन्ते न ततोऽङ्गभाजः ।। (अ.तत्त्वा. ४/ ५) 6 इत्येवमावेदितः । अवेद्यसंवेद्यपदप्राबल्ये हि पारमार्थिकहेयोपादेयविभागाऽपरिज्ञानेन न तेषामकुशलधर्मोच्छेद-कुशलधर्मलाभसम्भवः । सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये महाधर्मसमादानसूत्रे → यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं, तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति- 'इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाक न्ति । तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं सेवति, तं न परिवज्जेति । तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति । तं किस्स हेतु ? एवज्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो - (म.नि.१/५/६/४७६, पृ.३९२) इति । 'धम्मसमादानं = प्राणातिपाताद्यकुशलधर्मग्रहणं, अविद्वा = अविद्वान्, अविज्जागतो = अविद्यागतः अवेद्यसंवेद्यपदस्थित इति यावत्, अमनापा = असुन्दराः, अविद्दसुनो = अविद्वान्' शिष्टं स्पष्टम् । यथागममत्रैतद् भावनीयं बहुश्रुतैः । यद्यपि शुद्धं = नैश्चयिकशुद्ध्युपेतं यथावद् = यथार्थमनेकान्तवादोत्थापितोत्सर्गाऽपवाद-नय-निक्षेपप्रमाण-सप्तभङ्ग्याद्यनुविद्धं वेद्यसंवेदनं = हेयोपादेयगोचरसंवेदनं माषतुषादौ ज्ञानावरणक्षयोपशमविशेषशून्यतया असम्भवि । न च तदानीं तादृशसंवेदनाऽभावेऽपि तद्योग्यतया तदुपचारसम्भवान्नाऽयं दोष इति वाच्यम्, यतो योग्यतामात्रेण = शुद्धयथार्थसंवेदनयोग्यतामात्रेण शक्त्या मित्रादिदृष्टिष्वपि शुद्धवेद्यसंवेद्यपदं सम्भवि । इत्थमव्याप्त्यतिव्याप्ती प्रतिभासेते तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं हि ग्रन्थिभेदजनितो रुचिविशेष एव, न तु तादृशशुद्धसंवेदनम् । स च भिन्नग्रन्थितया माषतुषादावपि व्यक्त्या यथावस्थितवेद्यगोचरशुद्धसंवेदनशून्ये वर्तत एवेति नाऽव्याप्तिः । न ह्यविकलकारणसामग्रीसत्त्वे कार्योदयाऽयोगसम्भवः, तस्याः स्वाऽव्यवहितोत्तरक्षणाऽवच्छेदेन तद्व्याप्यत्वात् । न वा मित्राद्यासु चतसृषु दृष्टिषु शक्त्या यथावस्थितिवेद्यगोचरसंवेदनोपेतासु अतिव्याप्तिसम्भवः, तद्विरहादिति न कोऽपि दोषः । न हि कारणविरहे कार्योदयः सम्भवति । एतेन → ण सेणिओ आसि तहा बहुस्सुओ न या वि पन्नत्तिधरो न वायगो - (आ.नि.११५८) इति आवश्यकनियुक्तिवचनतः क्षायिकसम्यग्दर्शनवतोऽपि श्रेणिकादेः तथाविधश्रुतविवेकगर्भशुद्धसंवेद्यवेदनविरहेऽपि न क्षतिरित्यावेदितम् ।।२२/२५।। જો કે શુદ્ધ યથાવસ્થિતસ્વરૂપે વેદ્યપદાર્થનું સંવેદન ભાષ-તુષ મુનિ વગેરેમાં સંભવતું નથી. તેમ જ માત્ર યોગ્યતારૂપે યથાવસ્થિતપણે વેદ્ય પદાર્થનું સંવેદન તો મિત્રા વગેરે ચારેય દષ્ટિઓમાં પણ સંભવી શકે છે. તેથી ક્રમશઃ અવ્યાપ્તિ અને અતિવ્યાપ્તિ દોષ આવે છે. તેમ છતાં પણ વેદસંવેદ્યપદનું પ્રવૃત્તિ નિમિત્ત ગ્રંથિભેદજન્ય વિશિષ્ટ રુચિ જ છે. માટે ઉપરોક્ત અવ્યાપ્તિ કે અતિવ્યાપ્તિસ્વરૂપ દોષને અવકાશ २तो नथी. (२२/२५) Page #308 -------------------------------------------------------------------------- ________________ वेद्यसंवेद्यपदेऽपायशक्तिविकृत्यभावः १५३३ अपायशक्तिमालिन्यं सूक्ष्मबोधविघातकृत् । न वेद्यसंवेद्यपदे वज्रतण्डुलसन्निभे ।। २६ ।। વિશેષાર્થ :- જે જે પદાર્થો હેય સ્વરૂપે છે તે તે તમામ પદાર્થમાં, વિના વિકલ્પ, વિના ખચકાટે હેયપણાનો દૃઢ નિશ્ચય અને જે જે પદાર્થો ઉપાદેય છે તે તે સર્વ પદાર્થમાં ઉપાદેયપણાનો અભ્રાન્ત નિશ્ચય તમામ સભ્યદૃષ્ટિ જીવોને હોય છે. હેયમાં હેયપણાની અને ઉપાદેયમાં ઉપાદેયપણાની દઢ બુદ્ધિ દરેક સમકિતી જીવમાં સમાન હોય છે. આવું જણાવવા માટે ‘અવિત્ત્વજ્ઞાનપ્રાહ્યમ્' આવું ટીકામાં જણાવેલ છે. પરંતુ સ્ત્રી, મદ્યપાન, માંસભક્ષણ વગેરે ત્યાજ્ય શા માટે ? તથા દાન, શીલ, તપ, ચારિત્ર વગેરે ઉપાદેય શા માટે ? આનો બોધ દરેક સમિકતી જીવને પોતપોતાના ક્ષયોપશમ મુજબ તરતમભાવે હોય છે. આ બાબતને જણાવવા માટે ટીકામાં ‘ક્ષયોપગમાનુષં’ આવું જણાવેલ છે. • અહીં પ્રશ્ન એ ઉપસ્થિત થાય છે કે વેદ્યપદાર્થનું સંવેદન અભિવ્યક્ત શુદ્ધ સ્વરૂપે લેવું કે યોગ્યતાની અપેક્ષાએ લેવું ? જો પ્રથમ વિકલ્પ માન્ય કરવામાં આવે તો માષતુષ મુનિ વગેરેમાં વેદ્યસંવેદ્યપદની અવ્યાપ્તિ આવશે. કારણ કે નય-નિક્ષેપ-પ્રમાણ-નિશ્ચય-વ્યવહાર-ઉત્સર્ગ-અપવાદ વગેરેના યથાવસ્થિતબોધપૂર્વક હેય-ઉપાદેયપણાનું સંવેદન થાય તે જ યથાવસ્થિત શુદ્ધ સંવેદન કહી શકાય. તેવું સંવેદન માતુષ મુનિ વગેરેમાં તો નથી. માટે અવ્યાપ્તિ આવે. તથા આ અવ્યાપ્તિને દૂર કરવા માટે ઉપરોક્ત બીજો વિકલ્પ માન્ય કરવામાં આવે તો યદિપ તે દોષ દૂર થઈ જશે. કારણ કે માષતુષ મુનિમાં વ્યક્તપણે = પ્રગટપણે તેવું શુદ્ધ યથાવસ્થિત વેદ્યવિષયક સંવેદન ન હોવા છતાં પણ યોગ્યતારૂપે = શક્તિરૂપે = અપ્રગટપણે યથાવસ્થિત વેદ્યસંવેદન તો રહેલું જ છે. પણ તેવું સમાધાન આપવું બરાબર નથી. કારણ કે આવું માનવામાં તો મિત્રા, તારા વગેરે યોગદૃષ્ટિઓમાં અતિવ્યાપ્તિ આવશે. કારણ કે પ્રથમ ચાર દૃષ્ટિમાં યથાવસ્થિત વેદ્યવિષયક સંવેદન અભિવ્યક્તપણે ન હોવા છતાં પણ શક્તિરૂપે = અવ્યક્તપણે તો અવશ્ય હોય જ છે. માટે બન્ને વિકલ્પને માનવામાં દોષ આવે છે. આ સમસ્યાનું બહુ સુંદર સમાધાન ઉપાધ્યાયજી મહારાજ આપે છે. તેઓ કહે છે કે વેદ્યપદાર્થનું સંવેદન અહીં રુચિવિશેષસ્વરૂપે સમજવું. આ વિશિષ્ટ રુચિ ગ્રંથિભેદથી ઉત્પન્ન થયેલ એક પ્રકારનો પરિણામ છે. ગ્રંથિભેદજન્ય વિશિષ્ટ પ્રકારની રુચિ જ્યાં હોય તેને વેઘસંવેદ્યપદ કહેવાય. તેવી અંતરંગ રુચિ એ જ ‘વેદ્યસંવેદ્યપદ’ શબ્દનું પ્રવૃત્તિનિમિત્ત છે. તેથી રુચિ જ્યાં હોય ત્યાં ‘વેઘસંવેદ્યપદ’ શબ્દનો પ્રયોગ થાય. તથા જ્યાં આવી રુચિ ન હોય ત્યાં તેવો વ્યવહાર ન થાય. આવું માનવામાં ઉપર જણાવેલ બે દોષમાંથી એક પણ દોષ નહિ આવે. આનું કારણ એ છે કે માષતુષ મુનિને ગ્રંથિભેદ થઈ ગયેલ હોવાથી તેમને ગ્રંથિભેદજન્ય વિશિષ્ટરુચિવાળું વેઘવિષયક સંવેદન હતું જ. તથા મિત્રા વગેરે ચાર દૃષ્ટિવાળા યોગીઓને ગ્રંથિભેદ ન થયેલ હોવાથી તેવી રુચિ સંભવતી ન હોવાથી યોગ્યતારૂપે યથાવસ્થિત વેઘસંવેદન હોવા છતાં અતિવ્યાપ્તિ નહિ આવે. (૨૨/૨૫) આ વેધસંવેધપદમાં અપાયશક્તિમાલિન્ય ન હોય ૨. દસ્તાવૌં ‘વૃત્' તિ નાસ્તિ । • ગાથાર્થ :- વજ્રના ચોખા જેવા દૃઢ વેઘસંવેદ્યપદમાં સૂક્ષ્મબોધમાં વ્યાઘાત કરે તેવી નરકાદિ અપાયશક્તિસ્વરૂપ મલિનતા હોતી નથી. (૨૨/૨૬) Page #309 -------------------------------------------------------------------------- ________________ १५३४ • व्यावहारिकवेद्यसंवेद्यपदविचारः • द्वात्रिंशिका -२२/२६ अपायेति । अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वं सूक्ष्मबोधस्य विघातकृत् (= सूक्ष्मबोधविघातकृत्), अपायहेत्वासेवनक्लिष्टबीजसद्भावात्, तस्य सज्ज्ञानावरणक्षयोपशमाऽभावनियतत्वात्, न वेद्यसंवेद्यपदे उक्तलक्षणे वज्रतण्डुलसन्निभे, प्रायो दुर्गतावपि मानसदुःखाभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकाऽयोगात् । एतच्च व्यावहारिकं वेद्यसंवेद्यपदं भावमाश्रित्योक्तं । वेद्यसंवेद्यपदे कस्मात् सूक्ष्मत्वं बोधस्य ? इत्याशङ्कायामाह - 'अपाये 'ति । अपायहेत्वासेवनक्लिसद्भाव = नरकाद्यनर्थहेतुभूतमहारम्भपरिग्रहाद्यासेवनलक्षणाऽतिकलुषितबीजसत्त्वात् तस्य = अपायहेत्वासेवनक्लिष्टबीजस्य सज्ज्ञानावरणक्षयोपशमाऽभावनियतत्वात् = पूर्वोक्तस्य (द्वा.द्वा.६/५ भाग२ पृ.३८६) सज्ज्ञानाऽऽवरणह्रासविशेषस्याऽवश्यं विवक्षितसूक्ष्मबोधप्रयोजकस्य योऽभावः तद्व्याप्यत्वात् । एतावताऽपायशक्तिमालिन्यस्य सूक्ष्मबोधप्रतिबन्धकत्वमुपपादितम् । तदुक्तं योगदृष्टिसमुच्चये अपायशक्तिमालिन्यं सूक्ष्मबोधविबन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते ।। अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । तदाभाऽऽलम्बनं त्वस्य तथापापे प्रवृत्तितः ।। ( यो. दृ.स. ६८,६९ ) ← इति । वज्रतण्डुलसन्निभे वेद्यसंवेद्यपदे न निरुक्तं अपायशक्तिमालिन्यम् । अत एव स्थिरादिषु सूक्ष्मबोधोऽनाविलः । वज्रतण्डुलोपमामत्र योजयति- प्रायो दुर्गतावपि = नरकादावपि वेद्यसंवेद्यपदे सति मासदुःखाभावे ‘न मत्स्वरूपस्यैते शीतोष्ण - बुभुक्षा- पिपासादयः परमाधार्मिकोत्थापिताश्च नेत्रोत्पाटन-कर्णकर्तनादयो लेशतोऽपि बाधका' इति संवेदनतो मानसिकदुःखविरहेण तद्वद् वज्रतण्डुलवद् वेद्यसंवेद्यपदवतो भावपाकाऽयोगात् अनन्ताऽनुबन्धिकषायाद्युदय-स्वात्मभानाऽपगमादिलक्षणभावपाका = ऽसम्भवात् । ટીકાર્થ :- અપાય એટલે અનર્થ. નરકાદિ દુર્ગતિ અનર્થસ્વરૂપ છે. નરકાદિ અપાયની શક્તિસ્વરૂપ મલિનતા સૂક્ષ્મબોધનો વ્યાઘાત કરે છે. કારણ કે તેવી મલિનતા હોય ત્યારે નરકાદિ અનર્થના કારણભૂત મહારંભ-મહાપરિગ્રહ વગેરેનું આસેવન કરવા સ્વરૂપ ક્લિષ્ટ બીજ હાજર હોય છે. તથા તે ક્લિષ્ટ બીજ તો સજ્ઞાનાવરણ કર્મના ક્ષયોપશમના અભાવનું વ્યાપ્ય છે. (મતલબ કે તથાવિધ ક્લિષ્ટ બીજ જ્યાં જ્યાં હોય ત્યાં ત્યાં સજ્ઞાનાવરણ કર્મનો ક્ષયોપશમ ન જ હોય. એનો અર્થ એ થયો કે મહાઆરંભમહાપરિગ્રહનું આસેવન સૂક્ષ્મ બોધનું પ્રતિબંધક બને છે. કારણ કે તે સજ્ઞાનાવરણ કર્મનો ક્ષયોપશમ થવા નથી દેતો. તથાવિધ ક્ષયોપશમ ન થાય તો સૂક્ષ્મબોધ કેવી રીતે પ્રગટી શકે ? પરંતુ) સૂક્ષ્મબોધનું પ્રતિબંધક અપાયશક્તિરૂપ માલિન્ય વેદ્યસંવેદ્યપદમાં નથી હોતું. કારણ કે વેઘસંવેઘપદ વજ્રના ચોખા સમાન છે. વેદ્યસંવેદ્યપદવાળા જીવને પ્રાયઃ દુર્ગતિમાં પણ માનસિક દુઃખ નથી હોતું. તે જ કારણે વેદ્યસંવેદ્યપદવાળા જીવને દુર્ગતિના દુઃખો પણ પકવી શકતા નથી. વજ્રના ચોખા સળગતા ચૂલા-ગેસ ઉપર પકવવામાં આવે તો પણ જેમ પાકતા નથી તેમ વેઘસંવેદ્યપદવાળો જીવ દુર્ગતિના દુઃખસ્વરૂપ દાવાનળમાં પકવવામાં આવે તો પણ તેમાં ભાવ પાક થતો નથી. ભાવ પાક એટલે અનંતાનુબંધી કષાયનો ઉદય, શુભ ભાવ-આત્મભાવ છૂટી જવો, આત્મભાન રવાના થવું વગેરે. આ વાત વ્યાવહારિક વેદ્યસંવેદ્યપદસ્વરૂપ ભાવને આશ્રયિને કહેલી છે એમ જાણવું. = - Page #310 -------------------------------------------------------------------------- ________________ • नैश्चयिकवेद्यसंवेद्यपदविमर्शः • १५३५ निश्चयतस्तु प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव 'वेद्यसंवेद्यपदभावः । नैश्चयिकतद्वति क्षायिकसम्यग्दृष्टौ श्रेणिकादाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्चरमाया एवोपपत्तेः । यथोक्तं- "अतोऽन्यदुत्तरास्वस्मात् पापे कर्माऽऽगसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ।। वेद्यसंवेद्यपदतः संवेगाऽतिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः।।" नैश्चयिकतद्वति = भिन्नरत्नत्रयग्राहकनिश्चयनयाऽभिप्रेतवेद्यसंवेद्यपदवति दर्शनसप्तकक्षय-ज्ञानावरणक्षयोपशमोपहितस्वाभाविकशुभाऽऽत्मपरिणतिमत्तथाविधसूक्ष्मबोधसम्पन्नतया क्षायिकसम्यग्दृष्टौ श्रेणिकादाविति । तदुक्तं चतुष्पञ्चाशन्महापुरुषचरित्रे → खाइयसम्मदिट्ठी खीणसत्तगो सहावजणियसुहपरिणामो सेणियो (चउपन्नमहापुरुसचरियं पृ.१५) इति । अभिन्नरत्नत्रितयग्राहकविशुद्धनिश्चयनयाऽभिप्रेतं वेद्यसंवेद्यपदं त्वप्रमत्तमुनीनामेव, तेष्वेव सज्ज्ञानावरणक्षयोपशमोपहिततत्त्वसंवेदनज्ञानस्थानीयसूक्ष्मबोधस्य सदसत्प्रवृत्ति-निवृत्त्युपहितस्य सम्भवात् । अविरतक्षायिकसम्यग्दृष्टौ तु नैतत्सम्भवतीति दिक। श्रेणिकादिपापप्रवृत्तेश्चरमत्वसमर्थनाय योगदृष्टिसमुच्चयकारिकायुगलमाह- 'अत' इति 'वेद्य'ति च। श्रीहरिभद्रसूरिकृताऽनयोवृत्तिरेवम् → अतोऽन्यदुत्तरासु इति प्रक्रमादवेद्यसंवेद्यपदादन्यद् = वेद्यसंवेद्यपदं उत्तरासु इति स्थिराद्यासु चतसृषु दृष्टिषु । अस्माद् वेद्यसंवेद्यपदात् पापे = पापकर्मणि हिंसादौ कर्माऽऽगसोऽपि हि = कर्मापराधादपि 'किम् ?' इत्याह- तप्तलोहपदन्यासतुल्या वृत्तिः संवेगसारा पापे क्वचिद्यदि भवति, प्रायस्तु न भवत्येवेति । किमित्येवम्भूता ? इत्याह वेद्यसंवेद्यपदतो वक्ष्यमाणलक्षणात् संवेगाऽतिशयादिति = अतिशयसंवेगेन चरमैव भवति एषा = पापवृत्तिः । 'कुतः ?' इत्याह पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात् । 'प्रतिपतितसद्दर्शनानामनन्तसंसारिणामनेकधा दुर्गतियोग इति यत्किञ्चिदेतत्,' न, अभिप्रायाऽपरिज्ञानात्, क्षायिकसम्यग्दृष्टेरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायात् । હ સમક્તિભ્રષ્ટને નૈૠયિક વેધસંવેધપદ નથી હ निश्च. । निश्चय नयनी अपेक्षा तो सभ्यशनथी ५८॥ अनंतसंसारी. पाने वेधसंवेघ५४२१३५ પરિણામ ન જ હોય. નૈૠયિક વેદ્યસંવેદ્યપદ ક્ષાયિક સમ્યગ્દષ્ટિ જીવોને જ હોય છે. ક્ષાયિક સમકિતી અને નૈૠયિક વેદ્યસંવેદ્યપદવાળા શ્રેણિક મહારાજ વગેરેની પાપપ્રવૃત્તિ છેલ્લી જ હોય છે. કારણ કે ફરીથી દુર્ગતિનો સંયોગ તેમને થવાનો નથી. નૈૠયિક વેદ્યસંવેદ્યપદવાળા જીવો જે પાપપ્રવૃત્તિ કરે છે તે કાંપતાધ્રુજતા હૈયે થતી હોય છે; જાણે કે તપેલા લોખંડના ગોળા ઉપર ધ્રુજતા-કાંપતા હૈયે પગલા માંડતો બેચેન માણસ જોઈ લો. મુખ્યતયા ચારિત્રમોહનીય કર્મની શિરજોરીના લીધે તેની પાપપ્રવૃત્તિ પરાધીનપણે, લાચારીપૂર્વક, સ્વારસિક રુચિ વિના, પરાણે થતી હોય છે. ચારિત્ર મોહનીય કર્મ હટે કે તેની તથાવિધ પાપપ્રવૃત્તિ છૂટી જવાની જ છે. તેથી નૈક્ષયિક વેદ્યસંવેદ્યપદવાળા જીવની પાપસંબંધી પ્રવૃત્તિ છેલ્લી જ છે - એવું યુક્તિથી સિદ્ધ થાય છે. (તસલોહપદન્યાસતુલ્ય પ્રવૃત્તિ સમકિતીની કઈ રીતે હોય ? તેનું વધુ વિવેચન ૧૫ મી બત્રીસીના ૧૧ મા શ્લોકમાં જુઓ, જેમ કે શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “અવેદ્યસંવેદ્યપદથી ભિન્ન વદ્યસંવેદ્યપદ સ્થિરા વગેરે પાછલી ચાર દૃષ્ટિમાં હોય છે. પૂર્વબદ્ધ કર્મસ્વરૂપ અપરાધના કારણે ક્યારેક હિંસા વગેરે પાપક્રિયામાં જો પ્રવૃત્તિ થાય તો પણ તે १. हस्तादर्श 'वेद्यपदभावः' इति त्रुटितः पाठः । Page #311 -------------------------------------------------------------------------- ________________ १५३६ • वज्रतण्डुलपाकायोगघटना • द्वात्रिंशिका-२२/२७ (यो दृ.स.७०-७१) इति ।।२६।। तच्छक्तिः स्थूलबोधस्य बीजमन्यत्र चाऽक्षतम् । तत्र यत्पुण्यबन्धोऽपि हन्ताऽपायोत्तरः स्मृतः ।।२७।। तच्छक्तिरिति । अन्यत्र 'चाऽवेद्यसंवेद्यपदे तच्छक्तिः = अपायशक्तिः स्थूलबोधस्य बीजमक्षतम् = अनभिभूतम् । तत्र = अवेद्यसंवेद्यपदे यत् = यस्मात् पुण्यबन्धोऽपि हन्त ! अपायोत्तरो = विघ्ननान्तरीयकः स्मृतः 'तत्पुण्यस्य पापाऽनुबन्धित्वात् ।।२७।। व्यावहारिकं अपि तु एतदेव चारु, सत्येतस्मिन् प्रायो दुर्गतावपि मानसदुःखाऽभावात्, वज्रतण्डुलवदस्य भावपाकाऽयोगात् । अचारु पुनरेकान्तत एव अतोऽन्यद् + (यो.दृ.स.७०/७१ वृत्ति) इति । तप्तलोहपदन्यासतुल्यप्रवृत्तिस्वरूपं तु प्राक् सम्यग्दृष्टिद्वात्रिंशिकायां (द्वा.द्वा.१५/११ भाग-४ पृ.१०२१) दर्शितमिति नेह तन्यते। एतेन भूयोभवाऽभ्यस्ते पापे कथं न स्वरसतः प्रवृत्तिरित्यपास्तम्, तदुक्तं षोडशके → अमृतरसाऽऽस्वादशः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ।। एवन्त्वपूर्वकरणात् सम्यक्त्वाऽमृतरसज्ञ इह जीवः। चिरकालाऽऽसेवितमपि न जातु बहुमन्यते पापम् ।। यद्यपि कर्मनियोगात् करोति तत् तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति ।। 6 (षो.३/१४-१६) इति प्रागुक्तं(भाग-४, पृ.१०११) भावनीयम् ।।२२/२६।। अवेद्यसंवेद्यपदगोचराऽवशिष्टवक्तव्यतामाविष्करोति- 'तदिति । अवेद्यसंवेद्यपदे अपायशक्तिः = नरकाद्यपायजननशक्तिः एव स्थूलबोधस्य = ग्रन्थिभेदोत्तरकालीनबोधगतसूक्ष्मत्वावधिकस्थूलत्वोपेतबोधस्य अनभिभूतं बीजं = कारणभूतं वर्तते । यस्मात् कारणात् अवेद्यसंवेद्यपदे पुण्यबन्धोऽपि = ग्रैवेयकादिप्रापकपुण्यबन्धः किमुत पापबन्ध इत्यपि शब्दार्थः, विघ्ननान्तरीयकः = नरकाद्यपायविपाकाऽऽक्षेपकः स्मृतः, तत्पुण्यस्य = अवेद्यसंवेद्यपदवर्तिजीवबद्धपुण्यकर्मणः पापाऽनुबन्धित्वात् । अत एव न तादृशपुण्यलभ्यग्रैवेयकाद्याप्तिरपि तत्त्वतः प्रशंसनीया । तदुक्तं योगबिन्दौ → अवेयकाऽऽप्तिरप्येवं नातः श्लाघ्या પાપપ્રવૃત્તિ વેદ્યસંવેદ્યપદના કારણે તપેલા લોઢાના ગોળા ઉપર પગ મૂકવા જેવી સકંપ હોય છે. (ગા.૭૦). વેદ્યસંવેદ્યપદના કારણે પાપપ્રવૃત્તિમાં અતિશય સંવેગ-ભવભય-પાપભય હોય છે. તેથી તેની આ પાપપ્રવૃત્તિ છેલ્લી જ હોય છે. કેમ કે ફરીથી તેને દુર્ગતિની પ્રાપ્તિ થવાની નથી. ગા.૭૧)” શ્રીહરિભદ્રસૂરિજી મહારાજના વચનથી ક્ષાયિક સમકિતીની પાપપ્રવૃત્તિ છેલ્લી હોય છે. આમ સિદ્ધ થાય છે. (૨૨/૨૬) અવેધસંવેધપદમાં પુણ્ય પાપાનુબંધી હોય છે ગાથાર્થ :- અવેદ્યસંવેદ્યપદમાં અપાયશક્તિ રહેલી છે કે જે સ્થૂલ બોધનું અવ્યાહત કારણ છે. કારણ કે અવેદ્યસંવેદ્યપદમાં ખરેખર પુણ્યબંધ પણ વિષ્ક લાવનાર તરીકે બતાવાયેલ છે.(૨૨/૨૭). ટીકાર્ય - અવેદ્યસંવેદ્યપદમાં નરકાદિઅનર્થને લાવનારી શક્તિ રહેલી હોય છે. આ નરકાદિઅનર્થપ્રાપક શક્તિ બોધની પૂલતાનું અવ્યાહત-અક્ષત-અનભિભૂત કારણ છે. (અર્થાત સૂક્ષ્મબોધને તે અટકાવે છે.) કારણ કે અવેદ્યસંવેદ્યપદમાં ખરેખર પુણ્યબંધ પણ અનર્થને લાવનાર છે, વિપ્નનો આક્ષેપક છે, અપાયનો અવિનાભાવી છે. આવું શાસ્ત્રમાં સંભળાય છે. કારણ કે તે પુણ્ય પાપાનુબંધી હોય છે. (૨૨/૨૭) १. हस्तादर्श 'च वाद्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'पायो' इत्यशुद्धः पाठः । ३. हस्तादर्श 'विघ्नात्मीयक' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'ततस्तत्पु...' इति पाठः । Page #312 -------------------------------------------------------------------------- ________________ • મવેદ્યસંવેદ્યપરે ર્માનુનવિષાર: १५३७ प्रवृत्तिरपि योगस्य वैराग्यान्मोहगर्भतः । प्रसूतेऽपायजननीमुत्तरां मोहवासनाम् ।। २८ ।। प्रवृत्तिरपीति । तत्रेति 'प्राक्तनमानुषज्यते । तत्र मोहगर्भतो वैराग्यात् योगस्य प्रवृत्तिरपि સુનીતિ । યથાઽન્યાયાઽનિતા સમ્પન્ વિવાવિરસત્વતઃ ।। ૮ (ચો.વિ.૧૪) કૃતિ પૂર્વવિ(પૃ.૮૬૪) दर्शितम् । ‘ते हि ग्रैवेयकेभ्यः च्युता निर्वाणबीजस्यैकान्तेनाऽसत्त्वेनेहोदीर्णदुर्निवारमिथ्यात्वादिमोहाः । अत एव सर्वेष्वप्यकार्येष्वस्खलितप्रवृत्तयो नरकादिपातहेतुमुपार्ज्ड पापप्राग्भारं पश्चादधस्तान्नरकभाजो भवन्तीति तद्वृत्तिलेशः। अवेद्यसंवेद्यपदस्थजीवानां पुण्यस्य पापानुबन्धित्वञ्च गुणस्थानबहिर्वर्तिदूरभव्यादिजीवाऽपेक्षयाऽवसेयम्, न त्ववाप्ताऽऽद्यगुणस्थानकानां मित्रादिदृष्टिवर्तिनां गीतार्थपरतन्त्राणां योगिनामपेक्षया, अन्यथा ततस्तदुत्तरभावानुपपत्तेः । न हि कूटसुवर्णदोषवर्णनं रजोमलाऽनुविद्धसुवर्णे योजयितुमर्हति । यद्वा तारादिदृष्टिमवाप्यापि ये ततः प्रपतन्ति भूयो भूयो नरकादिकञ्च गच्छन्ति तानाश्रित्य पापानुबन्धिपुण्यबन्धकताऽवसेया, न त्ववेद्यसंवेद्यपदाऽवच्छिन्ने पापानुबन्धिपुण्यबन्धकत्वं सङ्गच्छते, ज्ञाताधर्मकथाविपाकसूत्रादौ मिथ्यादृष्टीनां संसारपरित्तीकरणस्योपदर्शितत्वात् । न हि पापाऽनुबन्धाऽनुच्छेदे संसारપરિત્તીરામુપવઘત કૃતિ પૂર્વોત્તરીત્યા (દા.દા.૧૪/૭ માગ-૪ પૃ.૬૪૮) ભાવનીયમ્ ।।૨૨/૨૭।। अवेद्यसंवेद्यपदवर्तिजीवप्रवृत्तिमधिकृत्याह- 'प्रवृत्ति' रिति । ' तत्र' इति प्राक्तनं सप्तविंशतितम વિશેષાર્થ ઃ- અવેદ્યસંવેદ્યપદમાં પુણ્ય પાપાનુબંધી હોય-આમ અહીં જણાવેલ છે તે અભવ્ય, અચરમાવર્તી, સમૃબંધક વગેરે ભારેકર્મી જીવોની અપેક્ષાએ સમજવું. જે અપુનર્બંધક વગેરે ચરમાવર્તી જીવો મિત્રા વગેરે દૃષ્ટિઓ પ્રાપ્ત કરીને તાત્ત્વિક પ્રથમ ગુણસ્થાનકને પ્રાપ્ત કરે છે તેવા જીવોની અપેક્ષાએ આ વાત સમજવી ચિત જણાતી નથી. કારણ કે મિત્રામાંથી જીવ તારા ષ્ટિને પામે છે, તારામાંથી બલા વગેરે યોગદૃષ્ટિને પામે છે. જો એકાંતે પાપાનુબંધી પુણ્ય જ તે બાંધે રાખે તો આગળની ષ્ટિની પ્રાપ્તિ, ગ્રંથિભેદની પ્રવૃત્તિ, પ્રશાંતવાહિતા પરિણતિ વગેરે શક્ય જ ન બને. પાપના નવા-નવા અનુબંધ પાડે જ રાખે તો જીવ મિત્રાદૃષ્ટિમાંથી આગલી યોગદૃષ્ટિઓમાં જઈ જ ન શકે. મિથ્યાત્વદશામાં પણ મેઘકુમા૨ વગેરે જીવ સંસારને પરિત્ત કરે છે, પરિમિત કરે છે - આવું જ્ઞાતાધર્મકથા વગેરેમાં જણાવેલ છે. આવી આગમની વાત ઉપરથી પણ મિથ્યાત્વ હોવા છતાં મિત્રા-તારા વગેરે યોગદૃષ્ટિને પામેલ જીવ પાપના અનુબંધ તોડે છે- એવું સિદ્ધ થાય જ છે. આ વાત ખૂબ ગંભીરતાથી લક્ષમાં રાખવી. ગરબડ વિના ઉલ્લાસપૂર્વક મિત્રા-તારા-બલાદીપ્રાદેષ્ટિમાંથી ઝડપથી સડસડાટ પસાર થઈ, ગ્રન્થિભેદ કરવા કટિબદ્ધ થયેલા પ્રજ્ઞાપનીય આસન્નમુક્તિગામી સદ્ગુરુસમર્પિત ભદ્રક મિથ્યાદષ્ટિ જીવો જે પુણ્ય બાંધે તે પાપાનુબંધી જ હોય તે વાત સર્વજ્ઞ ભગવંતને માન્ય હોય તેમ જણાતું નથી. સમકિતી જીવ જેવું પુણ્યાનુબંધી પુણ્ય તે ન બાંધે એવું કહી શકાય. પરંતુ પુણ્યાનુબંધી પુણ્ય ન જ બાંધે- તેવું કહી ન શકાય. આ બાબતમાં ઊંડી જાણકારી મેળવવી હોય તેમણે પ્રસ્તુત ગ્રંથની ૧૪મી બત્રીસીની સાતમી ગાથા, ૨૦મી બત્રીસીની ૨૬મી ગાથા તથા ૨૨મી બત્રીસીની ૨૯મી ગાથાની નયલતા વ્યાખ્યા શાંતિથી વાંચવી. (૨૨/૨૭) = ગાથાર્થ :- અવેઘસંવેદ્યપદમાં યોગની પ્રવૃત્તિ પણ મોહગર્ભિત વૈરાગ્યથી થાય છે. તે પ્રવૃત્તિ પણ અનર્થકારી ઉત્તરોત્તર મોહવાસનાને ઉત્પન્ન કરે છે. (૨૨/૨૮) ટીકાર્થ :- ૨૭ મી ગાથામાં ‘તંત્ર’ શબ્દ છે તે અહીં ૨૮ મી ગાથામાં પણ લેવો - આવું ગ્રંથકારશ્રીનું -- . હસ્તાવશે ‘પ્રાકૃત...' ત્યશુદ્ધ: પાઠઃ । Page #313 -------------------------------------------------------------------------- ________________ • मोहमूलप्रवृत्तेः मोहजनकता • द्वात्रिंशिका - २२/२८ सद्गुरुपारतन्त्र्याऽभावे अपायजननीमुत्तरां मोहवासनां प्रसूते, मोहमूलाऽनुष्ठानस्य मोहवासना - वन्ध्यबीजत्वात् । अतोऽत्र योगप्रवृत्तिरप्यकिञ्चित्करीति भावः ।। २८ ।। १५३८ गाथोत्तरार्धगतं पदं अत्र = इह गाथायां अनुषज्यते = आकृष्यते । ततश्चाऽयमर्थः तत्र = अवेद्यसंवेद्यपदे मोहगर्भतो वैराग्यात् = मोहगर्भवैराग्यमवलम्ब्य जायमाना दुष्करस्याऽपि मासक्षपणादिलक्षणस्य योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याऽभावे सति अपायजननीं नरकाद्यपायहेत्वासेवनकारिणीं उत्तरां स्वोत्तरकालीनां मोहवासनां मिथ्यामोहाऽनुविद्धाऽविद्यां प्रसूते जनयति । पारतन्त्र्याऽभावव्यङ्ग्यप्राबल्योपेतमोहाऽनुवेधेनैव वैराग्यफलनाशोऽत्राऽवसेयः, प्रबलमोहस्य सत्कार्यनाशकत्वात् । तदुक्तं उद्योत - नसूरिभिः कुवलयमालायां मोहो कज्जविणासो, मोहो मित्तं पणासए खिप्पं । मोहो सुगई रुंभइ मोहो सव्वं विणासेइ ।। ← ( कु. मा. पृ. १३९) इति । न च सद्गुरुपारतन्त्र्यविरहोऽस्य कथमिति शङ्कनीयम्, स्वच्छन्दताया मोहगर्भवैराग्यलक्षणत्वात् । तदुक्तं अध्यात्मसारे कुशास्त्राऽर्थेषु दक्षत्वं शास्त्राऽर्थेषु विपर्ययः । स्वच्छन्दता कुतर्कश्च गुणवत्संस्तवोज्झनम् ।। आत्मोत्कर्षः परद्रोहः कलहो दम्भजीवनम् । आश्रवाऽऽच्छादनं शक्त्युल्लङ्घनेन क्रियाऽऽदरः ।। गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः । अनुबन्धाद्यचिन्ता च प्रणिधानस्य विच्युतिः ।। श्रद्धामृदुत्वमौद्धत्यमधैर्यमविवेकिता I वैराग्यस्य द्वितीयस्य स्मृतेयं लक्षणाऽऽवली । ← (अ.सा. ६ / १२-१५) इति । द्वितीयस्य = मोहगर्भस्य । प्रागुक्ताः (द्वाद्वा.६ / २३ भाग - २, पृ.४३०) अपि मन्दमतीनामुपकाराय वैराग्यगतमोहगर्भत्वपरिहारनिश्चयदार्याय च पुनरुपदर्शिता इमाः कारिका इति न पौनरुक्त्यमुद्भावनीयम् । तदुक्तं यजुर्वेदीयोव्वटभाष्ये → संस्कारोज्ज्वलनार्थं हितं च पथ्यं च पुनः । पुनरुपदिश्यमानं न दोषाय भवति ।। ← (य. उ.भा. १।२१ ) इति । सम्मतञ्चेदमस्माकमपि । तदुक्तं मरणविभक्तिप्रकीर्णके ण हु सा पुणरुत्तविही जा संवेगं करेइ भण्णंती ← ( म.वि. २०९) इति । इदञ्चात्राऽवधेयम् - योगप्रवृत्त्युपधायकस्य वैराग्यस्य मोहगर्भितत्वे सत्यपि सद्गुरुपारतन्त्र्यसत्त्वे तु नैव तदीययोगप्रवृत्तेर्मोहवासनाजनकता सम्भवति सति प्रतिबन्धके कार्योदयाऽयोगात् । एतावता सद्गुरुपरतन्त्रस्याऽवेद्यसंवेद्यपदवर्तिनोऽपि मोहगर्भवैराग्यप्रयुक्तयोगप्रवृत्तितो जायमाने पुण्ये पापानुबन्धित्वविरहो द्योतितः, अनाभिग्रहिक-सांशयिकाऽनाभोगिकाऽन्यतरमिथ्यात्वसम्भवेऽप्यस्याऽऽभिग्रहिकाऽऽभिनिवेशिकमिथ्यात्वयोः सद्गुरुपारतन्त्र्येण प्रच्यवादिति भावनीयम् । = = = = अतः = सद्गुरुपारतन्त्र्याऽपेतानां मोहगर्भवैराग्यप्रयुक्तयोगप्रवृत्तेर्मोहवासनाऽवन्ध्यबीजत्वात् अत्र = अवेद्यसंवेद्यपदे योगप्रवृत्तिरपि किमुत तदीयस्थूलबोध: ? इत्यपिशब्दार्थः, अकिञ्चित्करी = तथाविधकर्मनिर्जराद्यर्थाऽसाधिका । व्यवहारतोऽविकलाऽपि तादृशी योगप्रवृत्तिः संशुद्धयोगबीजतयाऽपि नैव परिणमति, कथञ्चित्कषायाऽप्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याऽद्यापि भावादिति (उप.प. २३३ वृ.) उपदेशपदवृत्तिकृत् । ततश्च प्रकृते भवाभिनन्दिजीवानां सूयन छे. तत्र = અવેઘસંવેદ્યપદમાં. તેથી અહીં અર્થ એ ફલિત થશે કે - અવેઘસંવેદ્યપદમાં મોહગર્ભિત વૈરાગ્યથી થતી યોગની પ્રવૃત્તિ પણ જો સદ્ગુરુનું પારતંત્ર્ય ન હોય તો ઉત્તરોત્તર અનર્થકારી મોહવાસનાને જન્માવે છે. કારણ કે મોહમૂલક અનુષ્ઠાન, મોહવાસનાનું જ અવંધ્ય કારણ છે. માટે અહીં યોગપ્રવૃત્તિ પણ કોઈ આધ્યાત્મિક લાભને કરતી નથી. આ પ્રમાણે કહેવાનો અહીં આશય છે. (૨૨/૨૮) Page #314 -------------------------------------------------------------------------- ________________ • पुण्यानुबन्धिपुण्योपायप्रदर्शनम् • १५३९ अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् । भवाभिनन्दिजन्तूनां पापं स्यात्सानुबन्धकम् ।।२९।। ___अवेद्येति । अवेद्यसंवेद्यपदे पुण्यं निरनुबन्धकम् = अनुबन्धरहितं स्यात्, यदि कदाचिन्न स्यात् पापानुबन्धि । सानुबन्धे तत्र ग्रन्थिभेदस्य नियामकत्वात् । योगप्रवृत्तिः न मोक्षयोजकाऽऽत्मव्यापारसाधनी । आद्यदृष्टिचतुष्के वर्तमानानां योगिनां योगप्रवृत्तिस्तु न ग्रन्थिभेदोत्तरकालीनोत्तरोत्तराऽनन्तगुणकर्मनिर्जरादिप्रयोजननिष्पादिका इति यावत् तात्पर्यम् ।।२२/२८ ।। प्रकृत एवाऽधिकमाह- ‘अवेद्येति । अवेद्यसंवेद्यपदे चरमावर्तकालीने गुणस्थानाऽभ्यन्तरवर्तिनि मित्रादिदृष्टिचतुष्टयानुविद्धे बध्यमानं पुण्यं अनुबन्धरहितं = पुण्यानुबन्धशून्यं स्यात् । किं सर्वदैव तन्निरनुबन्धं स्यात् ? इत्याशङ्कायामाह- यदि कदाचित् पापानुबन्धि न स्यादिति । यदि तत्र तदा बध्यमानं पुण्यं मित्रादिदृष्टिकालीनसद्गुरुपारतन्त्र्य-सन्तोषादिप्रभावतः पापानुबन्धि न स्यात् तर्हि निरनुबन्धकं मृण्मयघटतुल्यं स्यादिति भावः । कस्मात् ? इत्याशङ्कायामाह- सानुबन्धे = पुण्यानुबन्धिनि तत्र = पुण्ये ग्रन्थिभेदस्य नियामकत्वात् = प्रयोजकत्वात् । निरनुबन्धकार्यस्य तत्त्वतोऽकार्यत्वादिति (उप.प. १८२) व्यक्तं उपदेशपदवृत्ती । अत्र शाखाचन्द्रन्यायेन ग्रन्थिभेदस्य पुण्यानुबन्धनियामकत्वमुक्तम् । वस्तुतो ग्रन्थिभेदोपलक्षित-तथाविधप्रशम-गुरुभक्त्यादि-प्रणिधानाऽऽगमश्रद्धानादिगर्भवैराग्योत्कर्षस्यैव तथात्वमिति सङ्क्लेशप्रकर्षेण हीयमानपरिणामत्वात् पाताऽभिमुखस्य सम्यग्दृशः पुण्यानुबन्धाऽनुपधानेऽपि न काचित क्षतिरिति ध्येयम् । यद्यपि मुक्त्यद्वेषादपि कुशलानुबन्धसन्ततिः पूर्वसेवाद्वात्रिंशिकायां (द्वा.द्वा.१२/३० भाग-३, पृ.८८३) दर्शिता । योगबिन्दौ श्रीहरिभद्रसूरिभिः अपि → शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः - (यो.बि.१९३) इत्येवं अपुनर्बन्धके पुण्यानुबन्धिपुण्यवशाद् मार्गानुसारिप्रौढप्रज्ञोपदर्शिता । उत्तराध्ययनबृहद्वृत्ति (उत्त. २९/२३ वृ.) दर्शितरीत्या आगमिष्यद्भद्रतयाऽपि मित्रा-तारादिदृष्टिचतुष्के पुण्यानुबन्धिपुण्यार्जनमनपलपनीयमेव । न ह्यपुनर्बन्धकद्वात्रिंशिकोक्तपद्धत्या (द्वा.द्वा.१४/१५ भाग-४, पृ.९६३) प्रतिश्रोतोऽनुगामित्वेन प्रत्यहं शुभपरिणामवृद्धितः शुद्धनिश्चयानुसारितत्त्वमीमांसातश्च (द्वा.द्वा.१४/१३ भाग-४ पृ.९६१) अपुनर्बन्धकदशाविशेषवतां मित्रा-तारादिदृष्टिमतां पुण्यानुबन्धार्जने कोऽपि बाधः सम्भवति । किञ्च → दया भूतेषु संवेगो विधिवद् गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः ।। વિશેષાર્થ:- મોહગર્ભવૈરાગ્ય એટલે મોહમૂલકવૈરાગ્ય, મોહસંસ્કારયુક્ત વૈરાગ્ય.કારણ જેવું હોય તેવું કાર્ય થાય. આ નિયમ મુજબ મોહજન્યયોગપ્રવૃત્તિ પણ મોહના જ સંસ્કારને દઢ કરે છે. પરંતુ ગ્રંથકારશ્રીએ એક બહુ મહત્ત્વનો શબ્દ मह प्रयोलोछे. तेछ 'सद्गुरुपारतन्त्र्याभावे' अर्थात् सङ्गुरुर्नु पारतन्त्र्यनीयतो मोडाभराय४न्य योगप्रवृत्ति મોહના સંસ્કારને ઉત્પન્ન કરે. એનો અર્થ એ થયો કે મિત્રા, તારા વગેરે યોગદષ્ટિમાં પ્રવિષ્ટજીવ જો સદ્ગુરુને સમર્પિત હોય તો અવેદ્યસંવેદ્યપદ હોવાછતાં તેમજ મોહગર્ભવૈરાગ્ય હોય છતાં પણ તેનાથી મોહના સંસ્કાર પડતા નથી. આથી પાપના अनुप तेवा पने धर्मप्रवृत्ति द्वारा न ५ - भेदुनिश्चित थायछे. (२२/२८) હ ભવાભિનંદીનું પાપ પાપાનુબંધી જ ગાથાર્થ :- અવેધસંવેદ્યપદમાં પુણ્ય નિરનુબંધી હોય છે. જ્યારે અવેદ્યસંવેદ્યપદવાળા ભવાભિનંદી पोर्नु ५।५ पायानुबंधी बने. (२२/२८) १. हस्ताद” 'निरनुबंधकं' नास्ति । २. हस्तादर्श 'अवेद्यसंवेद्यसंवेद्यपदे' इत्यशुद्धः पाठः । Page #315 -------------------------------------------------------------------------- ________________ • मीन - मकर - मरालोदाहरणविचारः • द्वात्रिंशिका -२२/२९ भवाभिनन्दिनां क्षुद्रत्वादिदोषवतां जन्तूनां (= भवाभिनन्दिजन्तूनां ) पापं सानुबन्धकम् अनुबन्धसहितं स्यात्, रागद्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् ।।२९।। परोपतापविरतिः परानुग्रह एव च । स्वचित्तदमनं चैव पुण्यं पुण्यानुबन्ध्यदः ।। ← (उप.क. प्रस्ताव४/पृ. ४०७,पंचसूत्रवृत्ति-पृ. १७) इति उपमितिभवप्रपञ्चायां कथायां विमर्शमुखेन सिद्धर्षिगणिदर्शितरीत्या, → गुरुदेवादिशुश्रूषा वैराग्यं प्राणिनां दया । पुण्यं पुण्याऽनुबन्ध्येतच्छीलवृत्तिश्च निर्मला ।। सन्तापशान्तिरन्येषां विश्वाऽनुग्रह एव च । दमनं च स्वचित्तस्य पुण्यं पुण्यानुबन्ध्यदः । । ← (वै.क.ल.५/९५०-९५१ ) इति वैराग्यकल्पलतायां च प्रकृतग्रन्थकृदुक्तरीत्या, दीप्रादावपि पापानुबन्धावन्ध्यबीजभूतरागादिप्राबल्यविरहेण पापभीरुता - प्रशान्तवाहितालाभ- जीवदया स्वभूमिकोचितसंवेगतत्त्वश्रवण-गुरुभक्त्यादितः पुण्यं पुण्यानुबन्धि सुवर्णघटतुल्यं बध्यतेऽपि तथापि ग्रन्थिभेदोत्तरकालीनप्रबलतरप्रशस्ताऽनुबन्धाऽपेक्षया तस्याऽल्पत्वेन निरनुबन्धत्वोक्तिः प्रकृते सङ्गच्छत एव । न हि कार्षापणमात्रेण ' धनवानिति व्यपदिश्यते इति नयमतभेदेन योजनाऽत्र कार्या सुधिया । केचित्तु 'ग्रन्थिभेदोत्तरं पुण्यं नियमेन पुण्यानुबन्ध्येव तत्पूर्वं तु मेघकुमारादेरिव कस्यचित् पुण्यं पुण्याबन्धि, कस्यचिच्च तत् निरनुबन्धि पापानुबन्धि वा' इत्याहुः । अवेद्यसंवेद्यपदस्थितानामप्याद्यगुणस्थानबहिर्वर्तिनां भवाभिनन्दिनां पापं अनुबन्धसहितं = पापानुबन्धोपेतं, राग-द्वेषादिप्राबल्यस्य तदनुबन्धाऽवन्ध्यबीजत्वात् = पापानुबन्धाऽमोघकारणत्वात् । अत एव तेषामवेद्यसंवेद्यपदमपदमेव । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये अवेद्यसंवेद्यपदमपदं परमार्थतः ← ( यो दृ.स.७२)भवाभिनन्दिविषयं समारोपसमाकुलम् ← (यो. दृ.स.७५ ) इत्युक्तम् । अभव्यभवाभिनन्द्यादीनां धर्मक्रियाजनितं पुण्यं पापानुबन्धि निरनुबन्धि वा मृण्मयघटतुल्यम्, गुरुलाघवादिज्ञानमैत्र्यादिभावसंवेदन-शुद्धाज्ञाबहुमानादिशून्यत्वात् । तदुक्तं उपदेशपदे किरियामेत्तं तु इहं जायति लद्धादवेक्खयाऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं । एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादिदाणाइसु जहा तहा हंत एयं पि ।। ← (उप.प. २४१/४२) इति पूर्वोक्तं (पृ. ९८६) स्मर्तव्यम् । १५४० = अनुबन्धः अनुगमः = अनुबन्धस्वरूपञ्च उपदेशपदवृत्तौ अव्यवच्छेदः ← (उप.प. २३५) 'तादात्विककार्यसिद्धौ अपि उत्तरोत्तरफलरूपः' (उप.पद.गा. १६७ वृत्ति) इत्येवमुपदर्शितम् । इदञ्चात्राऽवधेयम्- यथा मीनः सागरे निमज्जितुं तरितुं च समर्थः परं स्थले न स्वैरं विहर्तुं क्षमः, मकरस्तूभयत्र शक्तोऽपि गगने डयितुं न प्रत्यलः । हंसश्च सर्वत्र प्रवणः । प्रकृते मीनस्थानीयोSभव्यः भवाभिनंदी वा, मकरसमोऽपुनर्बन्धकः, हंससदृशश्च स्थिरादिगतो भिन्नग्रन्थिः । सागरतुल्यञ्चाऽवेद्यसंवेद्यपदं, निमज्जनं अनन्तभवभ्रमणवर्धनं, तरणं ग्रन्थिदेश- सम्यक्त्व- चारित्रादिसमीपाऽऽगमनं, = = ટીકાર્થ :- અવેઘસંવેદ્યપદમાં બંધાતું પુણ્ય કર્મ પાપના કે પુણ્યના અનુબંધ વિનાનું હોય છે. જો ક્યારેક પુણ્ય પાપાનુબંધી ન હોય તો તે પુણ્ય નિરનુબંધ પુણ્યના કે પાપના અનુબંધથી રહિત હોય- એમ સમજવું. અવેઘસંવેદ્યપદમાં પુણ્યાનુબંધી પુણ્ય બંધાતું નથી. તેનું કારણ એ છે કે તે જીવે ગ્રંથિભેદ કરેલો નથી. પુણ્યાનુબંધી પુણ્યના બંધમાં તો ગ્રંથિભેદ નિયામક છે. જો અવેદ્યસંવેદ્યપદમાં રહેલ જીવ ભવાભિનંદી હોય તો પૂર્વોક્ત (દ્વા.દ્વા.૧૦/૫, પૃ.૬૮૮) ક્ષુદ્રતા વગેરે આઠ દોષના કારણે તે પાપાનુબંધી જ પાપ બાંધે. કારણ કે રાગ-દ્વેષ વગેરેની પ્રબળતા પાપના અનુબંધના અમોઘ કારણછે.(૨૨/૨૯) Page #316 -------------------------------------------------------------------------- ________________ • अनुबन्धव्यवस्थाविमर्शः १५४१ कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यमेव हि । अत्र व्यामूढचित्तानां कण्डूकण्डूयनादिवत् ।। ३० ।। स्वैरतया भूमिविहरणं तु भावसारं मित्रादिदृष्टिचतुष्टयोचितयोगाऽऽराधनं, डयनं च विशुद्धात्मस्वभावरमणतादिकमिति यथागममत्र योज्यं योगमार्गविशारदैः । पूर्वापराऽनुसन्धानाऽसमर्थानामनुग्रहार्थमत्र कर्मबन्धाऽनुबन्धव्यवस्थाऽस्माभिरुपदर्श्यते। तथाहि- अवेद्यसंवेद्यपदवर्तिनो जीवास्तावद् मुख्यतया द्वेधा भवाभिनन्दिनो मित्रादिदृष्टिसम्पन्नाश्च । सर्वेऽपि ते पुण्यं पापं च कर्म बन्धन्ति, तेषां प्रत्येकं चतुर्गतिगामित्वात् । तत्र भवाभिनन्दिनां पुण्यं पापं च पापाऽनुबन्ध्येव प्रबलतमरागादिग्रस्तत्वात्तेषाम् । ये च मित्रादिदृष्टिसम्पन्नाः अवेद्यसंवेद्यपदवर्तिनः तेषां सद्गुरुपारतन्त्र्ये सति बध्यमानं पुण्यं पापञ्च न पापानुबन्धि न वा पुण्यानुबन्धि, तत्र यथाक्रमं सामान्यतः सहजमलप्राबल्य-ग्रन्थिभेदयोः नियामकत्वात् । अवेद्यसंवेद्यपदवर्तिनामपि मित्रादिदृष्टिसम्पन्नानामासन्नमुक्तिगामिनामपुनर्बन्धकत्व-मार्गाभिमुख मार्गपतित-मार्गानुसारिताऽऽदिदशाविशुद्धौ सत्यां प्रीति-भक्त्यनुष्ठानेच्छायोग-तद्धेत्वनुष्ठानेच्छायम-सद्योगाऽवञ्चकयोगादिसाचिव्येन बध्यमानं पुण्यं स्वल्पपुण्याऽनुबन्धोपेतमपि सम्भवति, दृष्टिप्रतिपाते तत्सांमुख्ये वा पापाऽनुबन्धोऽपि तत्र सम्भवति । वस्तुतत्त्वनिर्णयाऽऽहितसत्प्रणिधानसत्त्वे तु मार्गानुसारिणोऽप्रशस्ताऽपि प्रवृत्तिः कर्मपारतन्त्र्यप्रयुक्ता निरनुबन्धैव । अत एव पञ्चाशके मग्गाणुसारिणो खलु तत्ताभिणिवेसओ सुभा चेव । होइ समत्ता चेट्ठा असुभा वि य णिरणुबंध त्ति । । ← (પગ્યા.૬/૪૦) ફત્તુમ્ । ધિનુવદુશ્રુતેભ્યોઽવસેયમ્ ।।૨૨/૨૬।। - • : તે વિશેષાર્થ :- અવેદ્યસંવેદ્યપદમાં રહેલા જીવો બે પ્રકારના છે. (૧) ભવાભિનંદી અને (૨) મિત્રાદિ ચાર દૃષ્ટિને પામેલ. તેઓ પ્રવૃત્તિ-વૃત્તિ દ્વારા પુણ્ય અને પાપ બન્ને પ્રકારના કર્મ બાંધે. તેમાં ભવાભિનંદી જે પુણ્ય બાંધે તે પાપના અનુબંધવાળુ જ હોય. તથા મિત્રા વગેરે ચાર યોગદૃષ્ટિમાંથી એકાદ યોગદૃષ્ટિને પામેલો સદ્ગુરુસમર્પિત જીવ જે પુણ્ય બાંધે તે પુણ્યના કે પાપના અનુબંધ વિનાનું હોય છે. પ્રથમ ચાર દૃષ્ટિને પામેલ જીવને યોગપ્રવૃત્તિ દ્વારા બંધાતું પુણ્ય પુણ્યાનુબંધી ન હોવાનું કારણ એ છે કે તેણે ગ્રંથિભેદ કર્યો નથી. તથા તે પુણ્ય પાપાનુબંધી ન હોવાનું કારણ એ છે કે તે સદ્ગુરુને સમર્પિત છે. કદાગ્રહશૂન્ય છે, ભવભીરુ છે, સંતોષી છે, મોક્ષમાર્ગને સન્મુખ છે, મોક્ષમાર્ગને અનુસરનાર છે. ઊંડાણથી વિચાર કરતાં જણાય છે કે સમકિતી જીવને પુણ્યનો જેવો અત્યંત બળવાન અનુબંધ હોય તેવો પ્રબળ પુણ્યાનુબંધ મિત્રા વગેરે ચાર યોગદૃષ્ટિમાં રહેલા જીવને ન હોય. તે અપેક્ષાએ તે પુણ્યને નિરનુબંધી કહેલું હોય તેમ સમજાય છે. પ્રથમ ચાર યોગદૃષ્ટિમાં રહેલા જીવો ચાંદી જેવા છે. સમકિતી જીવો સુવર્ણતુલ્ય છે. અથવા એમ કહી શકાય કે અવેઘસંવેદ્યપદ = પિત્તળ. વેઘસંવેદ્યપદ – સુવર્ણ. ભવાભિનંદી = માત્ર પિત્તળનો દાગીનો. સમકિતી શુદ્ધ સુવર્ણ આભૂષણ. યોગની પ્રથમ ચાર દૃષ્ટિવાળા જીવો એટલે પિત્તળમિશ્રિત સુવર્ણના દાગીના. તેથી અવેઘસંવેદ્યપદના (પિત્તળના) ઉત્કૃષ્ટ દોષનું વર્ણન આદ્ય ચાર દૃષ્ટિવાળા યોગી પુરુષોમાં લાગુ પાડી ન શકાય. = ભવાભિનંદી જીવ જે પાપ બાંધે તે પાપાનુબંધી જ હોય છે. પરંતુ અવેદ્યસંવેદ્યપદ હોવાછતાં યોગની ચાર દૃષ્ટિમાંથી કોઈ પણ દૃષ્ટિને પામેલ જીવ પાપ બાંધે તો તે પાપ પાપાનુબંધી ન હોય. કારણ કે યોગબીજસંપન્ન તે જીવ મોક્ષમાર્ગને અભિમુખ થયો છે, મોક્ષમાર્ગને અનુસરનાર થયો છે, ગ્રન્થિદેશની નજીક આવેલ છે, નજીકના ભવિષ્યમાં અવશ્ય ગ્રંથિભેદ કરનાર છે, ઈચ્છાયોગમાં આગળ વધી રહેલ છે, પ્રીતિ-ભક્તિ અનુષ્ઠાનમાં ઝૂલી રહ્યો છે. જો અતિતીવ્ર રાગાદિસંક્લેશના કારણે તે જીવ યોગદૃષ્ટિથી ભ્રષ્ટ થાય કે પતનને સન્મુખ થાય તો પાપાનુબંધી પાપ પણ બાંધી શકે – આવું જણાયછે.આ બાબતમાં વિશેષ જાણકારી અનુભવજ્ઞાની ગીતાર્થ મહાત્મા પાસેથી મેળવવી. (૨૨/૨૯) ગાથાર્થ :- અવેઘસંવેદ્યપદમાં રહેલા મૂઢમનવાળા જીવોને ખરાબ કામ કરવા જેવા લાગે છે તથા કર્તવ્ય Page #317 -------------------------------------------------------------------------- ________________ • महामोहाद् विपर्ययधीः • द्वात्रिंशिका - २२/३० कुकृत्यमिति। कुकृत्यं = प्राणातिपातादि' कृत्यं = करणीयं आभाति । कृत्यं च = अहिंसादि अकृत्यमेव हि = अनाचरणीयमेव । अत्र = अवेद्यसंवेद्यपदे व्यामूढचित्तानां = मोहग्रस्तमानसानां कण्डूलानां `कण्डूयनादिवत् ( = कण्डूकण्डूयनादिवत् ) । आदिना कृम्याकुलस्य कुष्टिनोऽग्निसेवनग्रहः । कण्डूयकादीनां कण्ड्वादेरिव भवाभिनन्दिनामवेद्यसंवेद्यपदादेव विपर्ययधीरिति भावः ।। ३० ।। १५४२ तथा चामीषां किम् ? इत्याशङ्कायामाह - 'कुकृत्यमिति । अवेद्यसंवेद्यपदे परमार्थत आद्यगुणस्थानबहिर्भूते भवाभिनन्दिसम्बन्धिनि कृत्याऽकृत्येषु मूढस्य मतिर्न स्याद् विवेकिनी ← ( प.पु.११/ १३७ ) इति पद्मपुराणे, अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ।। ← ( म.भा. उद्योगपर्व - ५ |३३|३३) इति च महाभारते दर्शितानां व्यामूढचित्तानां = मोहग्रस्तमानसानां = उदग्रमहामोहव्याकुलाऽन्तःकरणानां कण्डूलानां = कण्डूयकानां कण्डूयनादिवदिति । तदुक्तं योगसारप्राभृते अमितगतिना अकृत्यं दुर्धियः कृत्यं कृत्यं चाऽकृत्यमञ्जसा । अशर्म शर्म मन्यन्ते कच्छूकण्डूयका इव ।। ← (यो.सा. प्रा. ७ / ४९ ) इति । तदुक्तं योगदृष्टिसमुच्चयेऽपि कुकृत्यं कृत्यमाभाति कृत्यञ्चाऽकृत्यवत्सदा । दुःखे सुखधियाऽऽकृष्टाः कच्छूकण्डूयकादिवत् ।। यथा कण्डूयनेष्वेषां धीर्न कच्छूनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ।। ← (यो. दृ.स. ८०,८१) इति। महामोहप्रयुक्तस्नेहरागादेः ध्यान्ध्यकरणमवसेयम् । प्रकृतेन हि स्नेहो युक्ताऽयुक्तमनुरुन्धे ← (वि.शा. २/१ ) इति विद्धशालभञ्जिकावचनमप्यवधातव्यम् । तदुक्तं धर्मदासगणिभिरपि उपदेशमालायां → जह कच्छुल्लो कच्छु कंडुयमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति । । ← (उप.मा. २१२ ) इति । तदुक्तं समरादित्यकथायां अपि पामागहियकण्डुयणपाया कामा विरसयरा अवसाणे भावान्धयारकारिणो असुहकम्मफलभूया ← ( स. क. भव- ९, पृ. ८७० ) इति । मिथ्यामोहोत्कर्षादत्र रागाद्युत्पत्तिरवसातव्या, तस्यैव तन्नियामकत्वात् । तदुक्तं आचाराङ्गचूर्णो विसयासत्तो कज्जं अकज्जं वा न याणति ← ( आ. १।२ । ४ चू.) इति । विसयरसासत्तमत्तो जुत्ताजुत्तं न याणई जीवो ← (इ.प.श.१० ) इति इन्द्रियपराजयशतकवचनमप्यत्राऽनुसन्धेयम् । मन्दा मोहेण અકર્તવ્યરૂપે જ લાગે છે. ખંજવાળના રોગવાળાની ખંજવાળવાની પ્રવૃત્તિ જેવી આ દશા છે. (૨૨/૩૦) ટીકાર્થ :- અવેદ્યસંવેદ્યપદમાં રહેલા મોહગ્રસ્ત મૂઢ મનવાળા જીવોને જીવહિંસા વગેરે ખરાબ કાર્યો કરવા જેવા લાગે છે. તથા અહિંસા વગેરે કર્તવ્યો અકર્તવ્યરૂપે જ લાગે છે. જીવદયા વગેરે પ્રવૃત્તિ આચરવા જેવી નથી લાગતી. ખસ-ખંજવાળનો રોગ જેને થયેલો હોય તેવા જીવોને ખંજવાળવાની-ખણવાની પ્રવૃત્તિ જેમ કર્તવ્ય લાગે છે તેમ આ જીવોને હિંસા વગેરે કર્તવ્ય લાગે છે. મૂળ ગાથાના ચોથા પદમાં જે ‘આદિ’ શબ્દ રહેલો છે તેનાથી કૃમિથી આકુળ-વ્યાકુળ થયેલા એવા કોઢિયા માણસની અગ્નિસેવન સ્વરૂપ પ્રવૃત્તિ પણ લઈ લેવી. (અગ્નિના સેવનથી ગળતા કોઢવાળા માણસને તત્કાલ જરાક રાહત થાય છે પણ કોઢ રોગ જતો નથી તથા જો અગ્નિના તાપણાનું સેવન ક૨વામાં સહેજ પણ ગરબડ થઈ જાય તો તે જીવતો બળી જાય છે. છતાં પણ તેને તે પ્રવૃત્તિ કર્તવ્યરૂપે લાગે છે. અર્થાત્ ઊલટી બુદ્ધિ થાય છે.) ખસ-ખંજવાળના રોગવાળાને ખંજવાળવાની પ્રવૃત્તિમાં જેમ કર્તવ્યતાબુદ્ધિસ્વરૂપ વિપર્યાસ થાય છે તેમ ભવાભિનંદી જીવોને અવેઘસંવેદ્યપદના કારણે જ અકર્તવ્યમાં કર્તવ્યબુદ્ધિસ્વરૂપ અને કર્તવ્યમાં અકર્તવ્યબુદ્ધિસ્વરૂપ વિપર્યાસ - गैरसम४ थाय छे - खावो नहीं खाशय छे. (२२/३०) १. हस्तादर्शे '... पातारंभादि' इति पाठः । २ हस्तादर्शे 'कण्डूकय..' इत्यशुद्धः पाठः मूलानुसारेण । Page #318 -------------------------------------------------------------------------- ________________ • विपर्ययस्य पञ्चविधत्वम् • १५४३ पाउडा ← (आचा. १/२/२) इति आचाराङ्गोक्तेः ते मन्दत्वेनैवाऽवसेयाः । → आहारत्थी जहा बालो वहीं सप्पं च गेण्हती । तहा मूढो सुहऽत्थी तु पावमण्णं पकुव्वती ।। ← (ऋ.भा.१५/१४) इति ऋषिभाषितवचनमप्यत्र स्मर्तव्यम् । अब्रह्मचारी विभ्रमोद्भ्रान्तचित्तो विप्रकीर्णेन्द्रियो मदान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याऽकार्यानभिज्ञो न किञ्चिदकुशलं नाऽSरभते ← (त.सू. ७।४ भा.) इति तत्त्वार्थभाष्यमप्यत्राऽऽगमाऽनुसारेणाऽनुयोज्यम् । तमो - मोह - महामोह-तामिस्राऽन्धतामिस्रलक्षणपञ्चविधविपर्ययग्रस्तत्त्वादेव कुकृत्येषु भवाभिनन्दिनां बहुमानोऽवगन्तव्यः । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → तमो मोहो महामोहस्तामिस्रोऽन्ध एव च । विपर्ययो हि जीवानामतो भ्रान्तिर्भवार्णवे ।। श्रेयःप्रवृत्तिकामस्य तदन्यत्र प्रवर्तनम् । सिद्धान्ताऽनादराद् ह्येतत् तम आहुर्मनीषिणः ।। देहादिष्वात्मबुद्धिर्या मुक्तिमार्गोपरोधिनी । तत्राऽभिष्वङ्गभावेन सा मोह इति कीर्त्यते 11 बाह्येषु तु ममत्वं यद् देहभावेऽप्यभाविषु । केवलं भावसंसिद्ध्यै महामोहस्तदाहितम् ।। भाव्याभाव्येषु सर्वेषु नियमेन तथातथा । भवन् स्वात्माऽपकाराय क्रोधस्तामिस्र उच्यते ।। संसारे मरणं जन्तोर्नियमेन व्यवस्थितम् । तत् प्रतीत्य भयं ह्यन्धतामिस्रः परिकीर्तितः एवं विपर्ययादस्मादतत्त्वे तत्त्वबुद्धितः । कुकृत्येष्वपि मूढानां बहुमानः प्रवर्तते ।। ← (ब्र.सि. ६६-७२) इति । तीव्रमोहोदयः स्वाश्रयमेव निघ्नन्ति प्रथमम् । अत एव संयुक्तनिकाये कौशलसंयुक्ते पुरुषसूत्रे लोभो दोसो च मोहो च पुरिसं पापचेतसं । हिंसन्ति अत्तसम्भूता तचसारं व सम्फलं ।। ← ( सं . नि . १ ।१ ।३ ।२ ।११३ पृ. ८७) इत्युक्तम् । तचसारं कदलिवृक्षं, सम्फलं = स्वफलं शिष्टं स्पष्टम् । कच्छूकण्डूयकोदाहरणं तु योगदृष्टिसमुच्चयवृत्ती कस्यचित् कण्डूयकस्य कण्डूयनाऽतिरेकात् परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो, दत्तं चाऽनेन तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च ससन्तोषं “ अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि', पृष्टश्च स क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते ? तेनोक्तं- लाटदेशादौ, प्रयोजनं किञ्च तवैभिः ? तेनोक्तं ‘कच्छूकण्डूविनोदनम्' । पथिक आह- “ यद्येवं, ततः किमेभिः ? कच्छूमेव ते सप्तरात्रेणापनयामि, कुरूपयोगं त्रिफलायाः ” । स पुनराह - कच्छ्वपगमे कण्डूविनोदाऽभावे किं फलं जीवितस्य, तदलं त्रिफलया क्वैतान्यवाप्यन्त इत्येतदेव कथय ← इति ( यो दृ.स. ८१ वृत्ति) व्यावर्णितम् । त्वक्सारं तत्त्वार्थभाष्ये अपि असुखे ह्यस्मिन् सुखाऽभिमानो मूढस्य । तद्यथा तीव्रया त्वक्-शोणितमांसाऽनुगतया कण्ड्वा परिगतात्मा काष्ठशकल- लोष्ट-शर्करा-नख- शुक्तिभिः विच्छिन्नगात्रो रुधिरार्द्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवी ← (त.सू. ७।५ भा.) इत्येवं मैथुनमधिकृत्य कच्छूकण्डूयकोदाहरणं दर्शितम् । न च कच्छूकण्डूयकः तत्सदृशश्च भवाभिनन्दी → लेढि भेषजवन्नित्यं यः पथ्यानि कटून्यपि । तदर्थं सेवते चाऽऽप्तान् कदाचिन्न स सीदति ।। ← (भ.का. १८।७) इति આ ખંજવાળના રોગીનું દૃષ્ટાંત વિશેષાર્થ :- ખસ-ખંજવાળના રોગીનું ઉદાહરણ યોગદૃષ્ટિસમુચ્ચયની ૮૧ મી ગાથાની વ્યાખ્યામાં આ મુજબ ઉપલબ્ધ થાય છે કે- કોઈને ખસનો રોગ થયો. આથી તે ખસને નખથી ખણવા લાગ્યો. નખથી = Page #319 -------------------------------------------------------------------------- ________________ १५४४ • सिद्धान्तद्वयसन्तुलनाऽऽवश्यकता • द्वात्रिंशिका-२२/३१ एतेऽसच्चेष्टयात्मानं मलिनं कुर्वते निजम । बडिशामिषवत्तुच्छे प्रसक्ता भोगजे सुखे ॥३१॥ भट्टिकाव्यादिकं स्मरति प्रतिपद्यते च हृदयतः । तत्प्रतिपत्तावनर्थपरम्परा सम्पद्यते नैव । तदुक्तं आश्चर्यचूडामणौ → प्रभवति कुतोऽनर्थः प्रज्ञा न चेदपथोन्मुखी - (आ.चू.३/४२) इति । इत्थञ्च भवाभिनन्दिजन्तुर्गाढतरं विषय-धनादिषु गृद्धिं विधत्ते, भूरिपरिग्रहञ्चाऽऽदत्ते, समारभते च तदर्थं नानासमारम्भान्, पीड्यतेऽकाण्डकर्कशशूलकल्पया धनव्ययचिन्तया, मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, अतीव बाध्यते कामज्वरसन्तापेन, परिताम्यति इष्टवियोगाऽनिष्टसंयोगादिपीडया, दन्दह्यते परेणूंदाहेन, न गणयति लोकवचनीयतां, न रक्षति कुलकलङ्कम्, अङ्गीकरोति पशुधर्मं, चित्तमधिकतरं मलिनयति, चिरन्तनपापान्युदीरयति, परं प्राणिनमनर्थसार्थे योजयति आश्लिष्यत्युपादेयभावेन पराङ्गनावेश्यादिकं, मुह्यति महारम्भ-महापरिग्रहादिषु, धर्मं हीलयति, तुच्छभोगहेतोर्वाऽबाध्यफलाऽऽकाङ्क्षया धर्ममाचरति केवलं बाह्यवृत्त्या । न चैतद् युक्तम्, भवव्याधिनाशकेनैव धर्मेण भोगतृष्णालक्षणभवव्याधिपरिपोषणात् । महद् मोहविजृम्भितमेतत् सतां वैराग्यकारणम् । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → भोगसाधनहेतोर्यद् धर्माऽनुष्ठानमप्यलम् । तत् कण्डूव्याधिदुःखाऽऽर्त- तृणयत्नोपमं मतम् ।। सति तद्घातके हेतौ तत्र यत्नो यथा हितः । तथैव धर्माऽनुष्ठानं भवव्याधिनिवृत्तये ।। तन्निर्वाणाऽऽशयो धर्मः तत्त्वतो धर्म उच्यते । भवाशयस्त्वधर्मः स्यात् तथामोहप्रवृत्तितः ।। 6 (ब्र.सि.३००-३०२) इति भावनीयमिष्टफलसिद्ध्यादिसिद्धान्त-मोक्षकाशयराद्धान्तसन्तुलनपरायणैर्मध्यस्थगम्भीरधिया ।।२२/३०।। ખસને એટલું બધું ખર્યું કે જેથી એના નખ જ સાવ ઘસાઈ ગયા. એ માણસ રણના પ્રદેશમાં રહેતો હોવાથી ખંજવાળવા માટે ઘાસની સળી તેને મળી નહિ. એથી તે ખસને ખણી શકતો ન હતો. તેથી ખણવાના કારણે થતા આનંદને તે પ્રાપ્ત કરી શકતો ન હતો. અર્થાત તેને એક પ્રકારનો અસંતોષ રહેતો હતો. આ દરમ્યાન તેને વૈદ્ય મુસાફરનાં દર્શન થયા. એ વૈધે ભિક્ષા લેવાના પડિયા વગેરે વેચીને ઘાસના પૂળા લીધા હતા. આ પૂળા લઈને તે જઈ રહ્યા હતા. તેણે વૈદ્યની પાસે ઘાસની એક સળી માગી. વૈધે તેને ઘાસની એક સળી આપી. આથી હૃદયથી ખુશ થયેલા, તેણે સંતોષ પામીને વિચાર્યું કે “અહો! જેની પાસે આટલી બધી ખણવાની સળીઓ છે તે ધન્ય છે.” પછી તેણે વૈદ્યને પૂછ્યું “આટલી ઘણી બધી આ સળીઓ ક્યાં મળે છે ?' વૈદ્ય કહ્યું : લાટ દેશ વગેરેમાં મળે છે. તારે આ સળીઓનું શું કામ છે? આમ વૈધે પુછ્યું એટલે તેણે કહ્યું : ખસની ખણજથી આનંદ પામવા માટે આ સળીઓનું કામ છે. વૈદ્ય કહ્યું : જો એમ છે તો આ સળીઓનું કંઈ કામ નથી. સાત દિવસમાં જ તારી ખસને હું દૂર કરી દઉં. તું ત્રિફલાનો ઉપયોગ કર. તેણે કહ્યું : ખસ દૂર થાય તો ખણવાની મજા ન રહે. જો ખણવાની મજા ન રહે તો જીવનનું ફલ શું મળે ? માટે ત્રિફલાના ઉપયોગથી સર્યું. આ સળીઓ ક્યાં મળે છે ? તે જ તું મને કહે. જેવી રીતે ખસના રોગીઓની બુદ્ધિ ખસને ખંજવાળવાની સળીઓમાં હોય છે, પણ ખસને દૂર કરવામાં હોતી નથી, તે પ્રમાણે ભવાભિનંદી જીવોની બુદ્ધિ ભોગના સાધનો મેળવવામાં હોય છે. આ मिथ्यात्वमोहनीय भनो प्रण विसास सम४पो. (२२/30) ગાથાર્થ - ભવાભિનંદી જીવો ખરાબ પ્રવૃત્તિથી પોતાના આત્માને મલિન કરે છે. કારણ કે માછલા Page #320 -------------------------------------------------------------------------- ________________ • बडिशामिषासक्तेः दारुणविपाकः • १५४५ एते इति । एते = भवाभिनन्दिनो असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजं आत्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात् । बडिशाऽऽमिषवत् = मत्स्यगलमांसवत् तुच्छे = अल्पे रौद्रविपाके प्रसक्ता भोगजे = भोगप्रभवे' सुखे ।।३१।। ___ यतश्चैवमतो ग्रन्थकृदाह- ‘एते' इति । भवाभिनन्दिनो जडा जीवाः सदा महारम्भादिप्रवृत्तिलक्षणया हेतुभूतया असच्चेष्टया आत्मानं अत्यन्तं मलिनं कुर्वते, कर्मरजःसम्बन्धात् = ज्ञानावरणादिकर्मधूल्याऽऽसत्तितः । तदुक्तं योगदृष्टिसमुच्चये → आत्मानं पाशयन्त्येते सदाऽसच्चेष्टया भृशम् । पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः ।। धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ।। - (यो.दृ.स.८२/८३) इति । तदुक्तं सारसमुच्चये कुलभद्रसूरिणा अपि → कषायकलुषो जीवो रागरजितमानसः । चतुर्गतिभवाऽम्भोधौ भिन्ननौरिव सीदति ।। कषायवशगो जीवः कर्म बध्नाति दारुणम् । तेनाऽसौ क्लेशमाप्नोति भवकोटिषु दारुणम् ।। 6 (सा.समु. ३१/३२) इति । तर्हि ते किंविधा भवन्ति ? इत्यत आह मत्स्यगलमांसवत् इति निदर्शनं, अल्पे = स्वल्पकालीनाऽनात्यन्तिकाऽनैकान्तिकतृप्तिप्रतिभासतयाऽतिस्वल्पे तथापि निबिडरागादिपरिणामाऽविनाभावितया रौद्रविपाके भोगप्रभवे = विषयेन्द्रियाऽन्तःकरणाऽऽत्मसम्बन्धविशेषोपहिते सुखे प्रसक्ताः = गृद्धाः ते कुज्ञानतोऽज्ञानतो वा धर्मध्यानादिकं परित्यजन्ति । ___तदुक्तं योगदृष्टिसमुच्चये → बडिशाऽऽमिषवत् तुच्छे कुसुखे दारुणोदये। सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ।। - (यो.दृ.स.८४) इति । भोगानां किंपाकफलत्वं तु → जह किंपागफलाणं परिणामो ण सुंदरो। एवं भुत्ताण भोगाणं परिणामो न सुन्दरो ।। (उत्त. १९/१७) इति उत्तराध्ययनसूत्रतः प्रसिद्धमेव । → कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेणं संमूढं विप्परियासमुवेइ (आचा.१२ ।४-१।५।६) इति आचाराङ्गवचनमप्यत्र साक्षित्वेन वर्तते । → कुररी विवा भोगरसाणुगिद्धा निरट्ठसोया परितावमेइ + (उत्त. २०/५०) इति उत्तराध्ययनोक्तिरप्येतदर्थाऽनुपातिन्येव । तदुक्तं ज्ञाताधर्मकथाङ्गे अपि → भोगे अवयक्खंता पडंति संसारसागरे घोरे - (ज्ञा.ध.१।९.३१) इति । 'अवयक्खंता = अवकाङ्क्षन्तः' इति । प्रकृते → पावं परस्स कुव्वंतो हसती मोहमोहितो । मच्छो गलं गसंतो वा विणिघातं ण पस्सती ।। - (ऋ.भा.१५ ।१५) इति ऋषिभाषितवचनमपि स्मर्तव्यम् । ततश्च तन्नाश एव, यथोक्तं → पापेनैवाऽर्थरागान्धः फलमाप्नोति यत्क्वचित् । बडिशाऽऽमिषवत् तत् तमविनाश्य न जीर्यति ।। - ( ) इति। योगसारप्राभृतेऽपि → પકડવાના કાંટામાં રહેલ માંસની જેમ તુચ્છ અને દારુણ વિપાકવાળા ભોગજન્ય સુખમાં ભવાભિનંદી वो भासत होय छे. (२२/३१) ટીકાર્થ :- ભવાભિનંદી જીવો મહા આરંભ, મહા પરિગ્રહ વગેરે સ્વરૂપ ખરાબ પ્રવૃત્તિથી નવીનવી કર્મરજનો સંબંધ કરવાથી પોતાના આત્માને મલિન કરે છે. કારણ કે માછલાને પકડવા કાંટામાં રહેલ માંસની જેમ અતિઅલ્પ છતાં ભયંકર ફળ આપનારા ભોગજન્ય સુખમાં આસક્ત હોય છે. (૨૨/૩૧) १. हस्तादर्श ‘भोगभवे' इति पाठान्तरम् । Page #321 -------------------------------------------------------------------------- ________________ १५४६ • भोगवासनायाः पर्यन्तदारुणता • द्वात्रिंशिका-२२/३१ ज्ञानबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सद्ध्यानकृरन्तः प्रवर्तन्तेऽल्पमेधसः ।। बडिशाऽऽमिषवच्छेदो दारुणे भोगशर्मणि । सक्तास्त्यजन्ति सद्ध्यानं धिगहो ! मोहतामसम् ।। आत्मतत्त्वमजानाना विपर्यासपरायणाः । हिताऽहितविवेकाऽन्धाः खिद्यन्ते साम्प्रतेक्षणाः ।। आधि-व्याधि-जरा-जाति-मृत्यु-शोकाधुपद्रवम् । पश्यन्तोऽपि भवं भीमं नोद्विजन्तेऽत्र मोहिनः ।। 6 (यो.सा. प्रा.७/४५-४८) इत्युक्तं अमितगतिना । तदुक्तं अमितगतिनैव सुभाषितरत्नसन्दोहे अपि → गलत्यायुर्देहे व्रजति विलयं रूपमखिलं, जरा प्रत्यासन्नीभवति लभते व्याधिरुदयम् । कुटुम्बः स्नेहाऽऽतः प्रतिहतमतिर्लोभकलितो मनो जन्मोच्छित्त्यै तदपि कुरुते नाऽयमसुमान् ।। 6 (सु.रत्न.सं. ३३३) इति । प्रकृते → वैषयिकपदार्थेषु सुखं दुःखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः ।। ( (अध्या.गी.२४) इति पूर्वोक्तं(पृ.१२२८) अध्यात्मगीतावचनमपि स्मर्तव्यम् । न च पारलौकिकार्थबोधक श्रुतोपलम्भेऽपि तेषां यथावदवबोधः, बोधभावाऽऽच्छादनात् । तदुक्तं ललितविस्तरायां → महामिथ्यादृष्टेः (श्रुतस्य) प्राप्तिरप्यप्राप्तिः, तत्फलाभावात्, अभव्यचिन्तामणिप्राप्तिवत् (ल.वि.प्रान्तेपृ.१०५) इति । → न वि तं करेइ अग्गी नेय विसं नेय किण्हसप्पो वि । जं कुणइ महादोसं तिव्वं जीवस्स मिच्छत्तं ।। (आ.प.४५०,सं.प्र.३/५४,भ.प.प्र.६१) इति पूर्वोक्तं(पृ.१५२९) आराधनापताकाप्रकीर्णक-सम्बोधप्रकरण-भक्तपरिज्ञाप्रकीर्णकवचनमप्युत्कटाऽवेद्यसंवेद्यपदमपेक्ष्य विज्ञेयम् । एतेन → मिथ्यात्वं परमं बीजं संसारस्य दुरात्मनः । तस्मात्तदेव मोक्तव्यं मोक्षसौख्यं जिघृक्षुणा ।। - (सा.समु. ५३) इति सारसमुच्चयवचनमपि पूर्वोक्तं(पृ.१०७४) व्याख्यातम् । ___वेदान्तदर्शनस्थोऽपुनर्बन्धकादिः → जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ।। - (या.व.१२, महो.३।४६) इति याज्ञवल्क्योपनिषद्-महोपनिषदादिवचनमीमांसया, बौद्धदर्शनगतस्तु परमशान्तिकाङक्षी अपुनर्बन्धकः → अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति । एतं भयं मरणे पेक्खमानो लोकामिसं पजहे सन्तिपेक्खोति ।। - (सं.नि.१।१।४-पृ.३) इति संयुत्तनिकायप्रभृतिवचनविभावनेन भोगाऽऽमिषं परित्यजतीत्यादिकं यथागममूहनीयं स्वपरतन्त्रसमवतारणतो बहुश्रुतैः । प्रकृते → कामा असुन्दरा पयईए, विडम्बणा जणाणं, विसोवमा परिभोए, वच्छला कुचेट्ठियस्स । एएहिं अहिहूया पाणिणो महामोहदोसेण न पेच्छन्ति परमत्थं, न मुणन्ति हियाहियाइं, न वियारन्ति कज्जं, न चिन्तन्ति आयई। जेण कामिणो सयाऽसुइएसु असुहनिबन्धणेसु कलमलभरिएसु महिलायणङ्गेसु चन्दकुन्देन्दीवरेहितो वि अहिययररम्मबुद्धीए अहिलासाइरेगेण असुइए विय गड्डसूयरा धणियं पयट्टन्ति; अओ न पेच्छन्ति परमत्थं । जओ य दुल्लहे मणुयजम्मे लद्धे कम्मपरिणईए साहए सुद्धधम्मस्स चञ्चले पयईए संसारवद्धणेसु निव्वाणवेरिसु बालबहुमएसु बुहयणगरहिएसु सज्जन्ति कामेसु; अओ न मुणन्ति વિશેષાર્થ:- જેમ માછલાને પકડવા માટે માછીમારે કાંટાના આગળના ભાગમાં મૂકેલો માંસનો નાનો ટુકડો ખાવા માટે માછલું આવે ત્યારે તે માંસનો નાનો ટુકડો માછલાને ક્ષણભંગુર મધુર વાદનું સુખ આપીને તેને મારી નાંખે છે. માંસ ખાવા જતાં કાંટો માછલાના તાળવામાં ભોંકાઈ જાય છે અને માછલી મરણને શરણ થાય છે તેમ સંસારના રસિયા જીવો ભોગપ્રવૃત્તિથી મળનારું ક્ષણભંગુર વૈષયિક સુખ માણીને Page #322 -------------------------------------------------------------------------- ________________ • अवेद्यसंवेद्यपदविजयविचारः • १५४७ अवेद्यसंवेद्यपदं सत्सङ्गाऽऽगमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ।।३२।। अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत् = तस्माद् अवेद्यसंवेद्यपदं दुर्गतिप्रदं = नरकादिदुर्गतिकारणं सत्सङ्गागमयोगतो = 'विशिष्टशिष्टसङ्गमागमसम्बन्धात् परमानन्दं हियाहियाइं । जओ य असन्तेसु वि इमेसु कामसंपाडणनिमित्तं निप्फलं उभयलोएसु कुणन्ति चित्तचेद्वियं, खमन्ति अक्खमाए, किलिस्सन्ति अकिलिसियव्वं, थुणन्ति अथोयव्वाइं, झायन्ति अज्झाइयव्वाइं, अओ न वियारेन्ति कज्जं । जओ य उवहसन्ति सच्चं, कुणन्ति कन्दप्पं, निन्दन्ति गुरुयणं, चयन्ति कुसलमग्गं, हवन्ति ओहसणिज्जा, पावन्ति उम्मायं, निन्दिज्जन्ति लोएणं, गच्छन्ति नरएसु; अओ न पेच्छन्ति आयइं। अन्नं च इहलोए चेव कामा कारणं वह-बन्धणाण, कुलहरं इस्साए, निवासो अणुवसमस्स, खेत्तं विसायभयाणं - (स.क.भ.९/८६८) इति समरादित्यकथाप्रबन्धोऽपि विभावनीयः संवेगपरतया ।।२२/३१ ।। ___उपसंहरन्नाह- 'अवेद्येति । परमानन्दं मित्रा-ताराद्युत्तरकालभाविनं मोक्षसुखं = केवलं निर्द्वन्द्वनिरुपम-निरुपाधिक-निरतिशयाऽऽनन्दं इच्छता योगिना → एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः । तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ।। 6 (चा.नी. २/९०) इति चाणक्यराजनीतिशास्त्रप्रभृतिवचनाऽवलम्बनतो विशिष्टशिष्टसङ्गमाऽऽगमसम्बन्धात् = स्वानुभूतिनिमग्नगीतार्थसमागम-तदुपदिष्टानेकान्त सिद्धान्तबोधो पदेशबोधा-ऽऽ चारबोधाऽऽत्मस्वरूपबोधगोचराऽवञ्चकयोगमवलम्ब्य लब्धात्मलाभैः देहादिभिन्नात्मज्ञानगर्भपरवैराग्याऽप्रमत्तता-निर्भयतालक्षणान्तरङ्गशस्त्रैः अवेद्यसंवेद्यपदं जेयं अस्यामेव कर्मभूमिलब्धमनुष्यभवकालीनायां शुद्धयोगबीजोपादानसंवलितदीप्रादृष्टिरूपायां भूमिकायां = स्वावस्थायां, मिथ्यात्वमोहोच्छेदकाऽचिन्त्यात्मवीर्योल्लासस्य प्रवर्धमानस्य तदा स्वसामग्रीसमुपजातत्वात् । तदुक्तं अध्यात्मगीतायामपि → कामिनीसङ्गमोहस्तु ब्रह्मसुखेन नश्यति । अत आत्मसुखप्राप्त्यै ज्ञानिसङ्गं कुरुष्व भोः !।। अध्यात्मज्ञानिसङ्गेन ब्रह्मज्ञानं प्रकाशते । नाऽन्यथाऽध्यात्मशास्त्रेण यथा दीपेन दीपकः ।। - (अध्या.गी.३८-३९) इति । प्रकृते → सत्सङ्गाद् गुणसम्भूतिरापदां लय एव च । स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ।। - (ग.गी.३/४२) इति गणेशगीतावचनमपि न विस्मर्तव्यम् । → त्यागिनां योगिनां सङ्गः कर्तव्य आत्मशुद्धये - (महा.गी.१३/९) इति महावीरगीतावचनं, → महत्समस्तु दुर्लभोऽमोघश्च ८ (ना.भ.सू.१/१९) इति नारदभक्तिसूत्रवचनं, → शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेत् + (अन्न.५/७१) इति च अन्नपूर्णोपनिषद्वचनमप्यत्राऽनुयोज्यं यथातन्त्रम्। अन्यदा = દીર્ઘ સમય સુધી નરક-નિગોદ વગેરે દુર્ગતિમાં ભયંકર દુઃખને ભોગવે છે. પરિણામનું ભાન ન હોવાથી વૈષયિક સુખમાં ભવાભિનંદી જીવ આસક્ત થાય છે. ધિક્કાર છે આ દુઃખદાયી અજ્ઞાનને. (૨૨/૩૧) ગાથાર્થ :- તેથી પરમાનંદને ઈચ્છતા સાધકે સત્સંગ અને સતુ શાસ્ત્રના યોગથી દુર્ગતિદાયી मधसंवेद्यपहने तj मे. (२२/३२) ટીકાર્થ :- અવેદ્યસંવેદ્યપદનું ફળ અત્યંત દારુણ છે તે કારણે પરમાનંદસ્વરૂપ મોક્ષસુખને ઈચ્છતા સાધકે નરકાદિ દુર્ગતિને દેનાર અવેદ્યસંવેદ્યપદને વિશિષ્ટ પ્રકારના શિષ્ટ પુરુષો અને સઆગમના પરિચયથી આ જ ભરતક્ષેત્ર વગેરે કર્મભૂમિની પ્રાપ્તિ સાથે સંકળાયેલી યોગની પ્રસ્તુત દીપ્રાદષ્ટિસ્વરૂપ १. मुद्रितप्रतौ 'विशिष्टसंगम...' इति त्रुटितः पाठः । २. हस्तादर्श .....सम्बन्ध' इत्यशुद्धः पाठः । Page #323 -------------------------------------------------------------------------- ________________ १५४८ • अभिनिविष्टमनोजयोपायाऽऽवेदनम् • द्वात्रिंशिका-२२/३२ मोक्षसुखं इच्छता जेयं अस्यामेव भूमिकायां, अन्यदा जेतुमशक्यत्वात् । अत एवाऽनुवादपरोऽप्यागम इति योगाचार्या अयोग्यनियोगाऽसिद्धेरिति ।।३२।। ॥ इति तारादित्रयद्वात्रिंशिका ।।२२।। आद्ययोगदृष्टित्रितयावस्थायां अचरमावर्ते वा तदयोगेन जेतुमशक्यत्वात् । अत एव = ग्रन्थिभेदकारिप्रवर्धमानाऽऽत्मवीर्योल्लासस्याऽस्यां व्यावर्णितस्वरूपायां भूमिकायां स्वसामग्र्युपहितत्वादेव तदा आगमोऽपि अनुवादपरः = तादृशयोगिसम्पादितपरिणाम-प्रवृत्त्याद्यनुवादमात्रपरायणः, न तु विधायकः न वा निषेधकः, तदानीं विधेयस्य विहितत्वात् निषेध्यस्य च परित्यक्तत्वादेव इति ध्यानाऽध्ययनयोगाऽभ्यासरसोपहिताऽनुभवैकगम्योऽयं पन्था इति योगाचार्याः, अयोग्यनियोगाऽसिद्धेः = शास्त्रीयनियोगानहस्य शास्त्रनियोज्यत्वाऽसम्भवात् । भवाभिनन्दिनामसिद्धिभावात् परमानन्दकामनाऽनुविद्धदीप्रायामवेद्यसंवेद्यपदविजयपरायणस्य स्वयमेवोत्साहपरतया च विनाऽप्युपदेशमासन्नतमतत्सिद्धिभावात् । तदुक्तं आचाराङ्गे 'उद्देसो पासगस्स नत्थि' (आचा.१/२/३/८२) इति । यो हि विदितस्वकर्तव्यतया स्वकर्तव्यकरणैकनिष्ठो यथावसरं यथाविधेयं स्वत एव विधत्ते तस्य सदसत्कर्तव्याऽकर्तव्यादेशो नैवाहतीत्यत्राऽऽशयः । → आत्मानन्दरसज्ञानामलं शास्त्राऽवलोकनम् । भक्षितव्या अपूपाः किं गण्यानि सुषिराणि किम् ?।। (लो.मु.२२) इति लोकोक्तिमुक्तावलीवचनमप्यत्र स्मर्तव्यम् । दीप्रायामवस्थितस्याऽपि क्लिष्टकर्मोदयपारवश्येन योगदृष्टिप्रतिपातकाले तादृशवीर्योल्लासस्याऽसम्भवात् ‘परमानन्दमिच्छता' इत्युक्तं ग्रन्थकृद्भिः दीप्रायोगिविशेषणविधयेति ध्येयम् । प्रकृते → अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गाऽऽगमयोगेन जेयमेतन्महात्मभिः ।। (यो.दृ.स. ८५) इति योगदृष्टिसमुच्चयकारिकाऽनुसन्धया । गणेशगीतायामपि → अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च । गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी - (ग.गी.५/२२) इत्यादिना सत्सङ्गमादेरभिनिविष्टमनोजयोपायत्वमावेदितमित्यवधेयम् । अवेद्यसंवेद्यपदलक्षणमनोमलस्य विजय एव पौरुषफलमुच्यते । इदमेवाऽभिप्रेत्य अध्यात्मतत्त्वालोके → अशुद्धमन्तःकरणं भ्रमाय, विशुद्धमन्तःकरणं शिवाय । मनोमलानां प्रतिघात एव महत्तमं पौरुषमामनन्ति ।। - (अ.तत्त्वा.१ ६८) इत्युक्तं न्यायविजयेन इति विभावनीयम् । प्रकृते च → कुणमाणो वि निवित्तिं परिच्चयंतो वि सयण-धण-भोए । दितो वि दुहस्स उरं मिच्छदिट्ठी न सिज्झई उ।। तम्हा कम्माऽणीयं जेउमणो दंसणंमि पयइज्जा । दंसणवओ हि सफलाणि हुंति तव-नाण-चरणाई ।। 6 (आ.नि. २२०-२२१) इति आचाराङ्गनियुक्तिगाथे अपि विभावनीये । अवेद्यसंवेद्यपदविजयोत्तरकालमपि महताऽऽदरेण सत्सङ्गादिर्न मोक्तव्यः कदापि, अन्यथा पार्श्वनाथतीर्थकरसदुपदेशादिलब्धश्रावकधर्मस्य सोमिलस्य शुक्राभिधानमहाग्रहजीवस्येव मणिकारश्रेष्ठिन इव वा सम्यग्दर्शनादेः पाઅવસ્થામાં જીતવું જોઈએ. કારણ કે અન્ય અવસ્થામાં અન્યત્ર = અકર્મભૂમિમાં અવેદ્યસંવેદ્ય પદ જીતાવું શક્ય નથી. માટે જ આગમ-શાસ્ત્રો પણ અનુવાદમાત્ર કરવામાં તત્પર છે. કેમ કે અયોગ્યનો નિયોગ-આજ્ઞા Page #324 -------------------------------------------------------------------------- ________________ • सम्यग्दृशोऽपि विषयेषु तत्त्वधीः • १५४९ तोऽपि स्यादिति । तदुक्तं पुष्पिकायां → तए णं से सोमिले माहणे अन्नया कयाइ असाहुदंसणेण य अपज्जुवासणयाए य मिच्छतपज्जवेहि-परिवड्ढमाणेहिं परिवड्ढमाणेहिं सम्मत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं मिच्छत्तं च पडिवन्ने - (पु.प्फि.व.३/पृ.२३) इति । नन्दमणिकारश्रेष्ठिभ्रंशप्रसङ्गस्तु ज्ञाताधर्मकथाङ्गसूत्रे → तए णं से नंदे मणियारसेट्ठी अण्णया कयाइ असाहुदंसणेण य अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहि परिहायमाणेहि परिहायमाणेहिं मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं - परिवड्ढमाणेहिं मिच्छत्तं विप्पडिवण्णे जाए यावि होत्था - (ज्ञाता.१ ।१३।१३) इत्येवमावेदितः। विशिष्टशिष्टसङ्गमस्तु तत्त्वश्रवणादिनिमित्तीभवन् मोक्षमार्गमभिसर्पयत्येव मुमुक्षुम् । एतेन → महतां दर्शनञ्चाऽत्र ब्रह्मश्रवणकारणम् - (रा.गी.९/३०) इति रामगीतावचनमपि व्याख्यातम् । इदमेवाऽभिप्रेत्य स्वसंवेद्योपनिषदि → साधकैरात्मस्वरूपं वेदितुमिच्छद्भिः जीवन्मुमुक्षुभिः सन्तः सेव्याः - (स्व.सं.३/२) इत्युक्तम् ।। ___ न च सत्सङ्गविरहेऽपि सम्यग्दृशः कथं विषयेषु तत्त्वबुद्धिः स्यादिति शङ्कनीयम्, तस्याऽपि प्रथमदशायामधिगमसम्यक्त्वशुद्धिविरहेण तादृशाऽऽशयसम्भवात् । तदुक्तं वैराग्यकल्पलतायां ग्रन्थकृतैव → व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन । प्रथमदशायां सम्यग्दृशोऽपि न च नैष सम्भवति ।। - (वै.क.ल. २।१०९) इति । तदुक्तं वैराग्यरतौ अपि → व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन । प्रथमदशायां सम्यग्दृशोऽपि भवतीदृशी बुद्धिः ।। - (वै.र.स. १/१०९) इति । प्रकृते → अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रयः । ददाति यत्तु यस्याऽस्ति सुप्रसिद्धमिदं वचः ।। 6 (इष्टो.२३) इति इष्टोपदेशवचोऽप्यवधेयं वेद्यसंवेद्यपदयोग-क्षेमकामिभिः । इदञ्च व्यवहारनयमतमवलम्ब्योक्तम् । निश्चयनयतस्तु मिथ्यात्वमन्दतायां स्वयमेवाऽभिलषति सत्सङ्गं परिहरति च तमुत्कटमिथ्यात्वोदये कुविकल्पादिभिः । इदमेवाऽभिप्रेत्य वैराग्यकल्पलतायां → तदयमलीकविकल्पैरासीद् गुरुसङ्गवर्जनैकरतः । भिन्नग्रन्थिरपि द्रागुदयान्मिथ्यात्वपुञ्जस्य ।। (वै.क.ल. २/९१) इत्युक्तम् । गीतार्थगुरुसमागमेनाऽऽभिसंस्कारिककुविकल्पविलयेऽपि, कालान्तरे स्वाध्याय-त्यागादिकुशलानुष्ठानसाचिव्यतोऽधिगमसम्यक्त्वलाभेनाऽनभिशङ्कनीयशङ्कादिसहजकुविकल्पविशेषविगमेऽपि परिपक्वभेदविज्ञानाऽनुविद्धाऽसङ्गसाक्षिभावाऽवलम्बनकप्रबलाऽन्तरङ्गसत्पुरुषार्थवैकल्ये तु विषयमूर्छादिसाम्राज्यं नैव मूलतो निवर्तते । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां वैराग्यरतौ च → अभिसंस्कारप्रभवाः कुविकल्पास्तस्य कुसमयोल्लसिताः । चण्डपवनात् घना इव गुरुसङ्गादेव परिगलिताः ।। ययुरधिगमसम्यक्त्वात् सहजाश्चाऽशङ्कनीयशङ्काद्याः । धनविषयादिषु मूर्छा, दिङ्मोहसमा तु न निवृत्ता ।। यद्वशगोऽयं जीवः, शास्त्राऽर्थज्ञोऽपि मूर्खतां भजते । पश्यन्नपि च न पश्यति, कर्तुं शक्नोति न निवृत्तिम् ।। કરવામાં કોઈ તાત્ત્વિક ફળની સિદ્ધિ થતી નથી. (૨૨/૩૨) વિશેષાર્થ - કર્મભૂમિવર્તી યોગની ૪ થી દષ્ટિમાં આવેલો જીવ જ અવેદ્યસંવેદ્યપદ જીતી શકે છે. પ્રથમ ત્રણ દૃષ્ટિમાં અવેદ્યસંવેદ્ય પદ જીતી શકાતું નથી. માટે અહીં તેને જીતવાનો ઉપદેશ આપ્યો. દીપ્રાદષ્ટિમાં રહેલો જીવ અદ્યસંવેદ્યપદને જીતવાનો આ વાત નિશ્ચિત છે. માટે આગમ શાસ્ત્ર આ Page #325 -------------------------------------------------------------------------- ________________ १५५० • રતિમોહનીયપ્રમાવપ્રયનમ્ ૦ द्वात्रिंशिका - २२/३२ ← (વૈ..સ્ત. ૨/૧૩૩-૧૩૮, વૈ.તિ. ૧/૧૩૨-૧૩૪) કૃતિ નિરૂપિતમ્ । તેન → ૩:વરૂપેલુ भोगेषु सुखबुद्धौ सम्यग्दृष्टेर्मिथ्यात्वाऽऽपत्तिः, विपर्यस्तबुद्धित्वादिति ← निरस्तम्, मिथ्यात्वोदयविरहेण भोगेषु यत्वभाने सत्यपि तादृशसुखाभिमानस्य रतिमोहनीयजन्यत्वात् । तदुक्तं वैराग्यकल्पलतायां → अस्याः प्रभावात् प्रथते जनानां दुःखात्मभोगेषु सुखाऽभिमानः ← (वै.क.ल. ५ / ६२३) इति । 'अस्याः મોહનીયપ્રતે તેઃ' કૃતિ શમ્ ।।૨૨/રૂ૨|| यज्ज्ञानाग्निरशेषां हि भ्रान्तिं भस्मीकरोति तत् । रोचते वेद्यसंवेद्यपदं वै परमं महः | 19 | इति मुनियशोविजयविरचितायां नयलतायां तारादित्रयद्वात्रिंशिकाविवरणम् ।। २२ ।। = જીવને અવેઘસંવેદ્યપદ જીતવાનું વિધાન કરતું નથી. પણ તે જે કામ કરવાનો છે તેનો અનુવાદમાત્ર કરવાનું કામ આગમ કરે છે. મતલબ કે પ્રસિદ્ધ-સુનિશ્ચિત વાતને આગમ રજુ કરે છે. યોગની પ્રથમ ત્રણ ષ્ટિમાં આવો ઉપદેશ ન આપવાનું કારણ એ છે કે અયોગ્યને કરવામાં આવેલ આદેશ-વિધાનઉપદેશ-પ્રેરણા-ટકોર સફળ થતી નથી. મિત્રા-તારા-બલા દૃષ્ટિમાં રહેલો જીવ અવેઘસંવેદ્યપદ જીતવાને યોગ્ય નથી. તથા સ્થિરા-કાંતા-પ્રભા-પરા દૃષ્ટિમાં રહેલા જીવને અવેઘસંવેદ્યપદ જીતવાની જરૂર નથી. દીપ્રાર્દષ્ટિમાં રહેલા જીવો જ અવેઘસંવેદ્યપદને જીતવા માટે યોગ્ય છે. માટે અહીં અવેઘસંવેદ્યપદને જીતવાની વાત કરી. ચોથી ષ્ટિમાં રહેલો જીવ પણ પ્રતિપાતને પતનને સન્મુખ હોય તો અવેઘસંવેદ્યપદને જીતી શકતો નથી. માટે પરમાનંદસ્વરૂપ મોક્ષસુખને ઈચ્છનારા એવા દીપ્રાદષ્ટિવર્તી જીવનો ઉલ્લેખ અહીં ગ્રંથકારશ્રીએ કરેલો છે. (૨૨/૩૨) * બીજી તારાદૃષ્ટિનો હળવો પરિચય સત્સંગ, સદાચારમાં પ્રવૃત્તિ અને શ્રવણ-વાંચન કરતાં કરતાં મુમુક્ષુના અંતરમાં તત્ત્વજિજ્ઞાસા પ્રગટે છે; ત્યારે માત્ર શ્રવણ-વાંચનથી સંતોષ ન માનતાં, મોક્ષમાર્ગનું હાર્દ પામવા માટે તે સ્વયં ચિંતનમનન કરે છે. પહેલી યોગષ્ટિમાં રહેલ આત્મા આગમપ્રધાન હોય છે- અર્થાત્ મુક્તિના ઉપાયોના જ્ઞાન માટે તે શાસ્ત્ર અને ‘ગુરુ' પ્રત્યે મીટ માંડે છે; જ્યારે બીજી યોગષ્ટિમાં આવેલો આત્મા તર્કપ્રધાન બને છે- તત્ત્વનું અર્થાત્ બંધ અને મોક્ષના રહસ્યનું જ્ઞાન મેળવવા તે મથે છે. તથા ‘જ્ઞાન’ અને ‘ક્રિયા’નું હાર્દ પામવા તે ઊંડું મંથન કરે છે. (બત્રીસી ૧૪/૯-૧૩) ઉપદેશ સાંભળીને કે શાસ્ત્રો વાંચીને તે બેસી નથી રહેતો પણ તેના હાર્દ સુધી પહોચવાનો પ્રયત્ન કરે છે- તત્ત્વગવેષણા કરે છે- સત્ય પામવા તે જાતે વ્યાપક ખોજ આદરે છે. અહીં એને શબ્દની/શાસ્ત્રની અને બુદ્ધિની/તર્કની મર્યાદા સમજાઈ જાય છે. આથી, શાસ્ત્રજ્ઞાન વધવા છતાં તે વિનમ્ર બને છે અને પોતાના જ્ઞાનનું કે બુદ્ધિનું જરા પણ ગુમાન ન રાખતાં, સાધનામાર્ગે આત્માર્થી મહાત્માઓના માર્ગદર્શનને તે સ્વીકાર્ય અને આઠેય ગણે છે. “શાસ્ર ઘણાં મતિ થોડલી, શિષ્ટ કહે તે પ્રમાણ.” એ સમજ એના અંતરમાં પ્રગટી ચૂકી હોય છે. મોક્ષમાર્ગનું હાર્દ માત્ર શ્રવણ-વાંચન-શાસ્ત્રાધ્યયન વડે નહિ પણ આંતર-વિશુદ્ધિ અને યોગસાધના વડે જ પ્રાપ્ય છે- એ તથ્ય આ ભૂમિકાસ્થિત મુમુક્ષુના અંતરમાં વસી ગયું હોવાથી, ધ્યાનાદિ અંતરંગ યોગસાધના-જે આચાર્યાદિની મુખ્ય પ્રાણસાધના મનાઈ છે- તેને વિશે અનહદ જિજ્ઞાસા રહે છે. સાથોસાથ, તેની પોતાની ધર્મપ્રવૃત્તિમાં રહેતી ન્યૂનતા/સ્ખલના તેને ખૂબ ખટકે છે. આમ છતાં, યમ-નિયમપૂર્વક પવિત્ર Page #326 -------------------------------------------------------------------------- ________________ • તારા--વીઝાનાં સિંદાવનનમ્ • १५५१ જીવન જીવવા માટે પોતે યથાશક્તિ યત્નશીલ રહ્યો હોવાથી, પોતાનું ભાવી કલ્યાણપ્રદ જ હોવાનો વિશ્વાસ એને રહે છે. ફલતઃ ભવનો વધુ પડતો ભય/ફફડાટ તેને રહેતો નથી. વળી, તે પોતાની ભૂમિકાનું તટસ્થપણે મૂલ્યાંકન કરે છે અને પોતાનામાં ન હોય એ ગુણ હોવાનો ખોટો ડોળ કરતો નથી. છે ત્રીજી બલાદેષ્ટિનો પરિચય છે. સાચું તત્ત્વ શું છે? તે સમજવાની અદમ્ય તૃષા, ધર્મપ્રવૃત્તિ ઝટપટ પતાવી દેવાની મનોવૃત્તિનો અભાવ અને અસત્ તૃષ્ણાની નિવૃત્તિના કારણે આસનની સ્થિરતા- આ છે ત્રીજી દૃષ્ટિમાં રહેલા સાધકોની ઓળખ આપતાં મુખ્ય સદ્ગણો. આ દષ્ટિ જેને પ્રાપ્ત થઈ હોય તે વ્યક્તિ અસત તૃષ્ણાથી સહેજે દૂર રહે છે. ધનસંપત્તિ, ઐશ્વર્ય કે જીવનનિર્વાહ અર્થે આવશ્યક ન હોય એવા વૈભવવિલાસ પાછળની આંધળી દોટ તેમજ, સમાજમાં પ્રતિષ્ઠા/મોભો કે પદપ્રાપ્તિ અર્થેની લાલસા, યશ-કીર્તિ વિસ્તારવાની કામના કે જગતમાં પોતાનું નામ મૂકી જવાની ખેવના આદિ તૃષ્ણાઓ આ દૃષ્ટિસ્થિત મહાનુભાવોના અંતરમાંથી ઓસરી ચૂકી હોય છે. આથી નિરર્થક અશુભ સંકલ્પ-વિકલ્પનાં જાળાંથી તેમનું ચિત્ત બહુધા મુક્ત રહે છે. ચિત્તની અસર કાયા પર પણ થતી હોવાથી એમના શરીરનો ક્ષોભ પણ ઘટે છે. ફલતઃ આ દષ્ટિમાં સ્થિત મુમુક્ષુ સાધક ક્ષુબ્ધ થયા વિના, લાંબો વખત એક આસને સુખપૂર્વક બેસી શકે છે. નકામી દોડધામ અને રઘવાટને એના જીવનમાં અવકાશ નથી રહેતો. ધર્મક્રિયા પણ તે પ્રણિધાનપૂર્વક તેમજ ધીરજ અને સ્થિરતા સાથે કરે છે- શૂન્યમનસ્કપણે કે રઘવાટભેર નહિ. વળી, આ દૃષ્ટિપ્રાપ્ત મુમુક્ષુને કોઈ કારણસર, તત્ત્વશ્રવણ કે શાસ્ત્રાધ્યયન કરવાની તક ન મળે તોયે, નિષ્પાપ જીવન અને તત્ત્વશ્રવણની તેની તીવ્ર સાચી ઝંખનાના કારણે જ્ઞાનાવરણીય કર્મનો ક્ષયોપશમ થઈ જતાં, શ્રત વિના પણ, તેના અંતરમાં આપમેળે જ્ઞાનનો ઉઘાડ થાય છે- કોઠાસૂઝ પ્રાપ્ત થાય છે. વળી, સાધનામાં કોઈ વિબવિક્ષેપ ઉપસ્થિત થતાં તેને દૂર કરવાના ઉપાયો તેમજ આવશ્યક ઉપકરણ આદિ અન્ય અનુકૂળતા પણ આ દૃષ્ટિમાં રહેલ સાધકને પ્રાયઃ મળી રહે છે. છ ચોથી દીપ્રાદેષ્ટિનો હળવો પરિચય છે. આની પૂર્વેની દૃષ્ટિમાં શ્રવણ-મનન સાથે યોગાભ્યાસનો-ધારણા-ધ્યાનાદિ અંતરંગ યોગસાધનના અભ્યાસનો પ્રારંભ થઈ ચૂક્યો હોવાના કારણે અશુભ સંકલ્પ-વિકલ્પની/આર્ત-રૌદ્રધ્યાનની પકડ આ ભૂમિકાએ રહેલ સાધકના ચિત્ત પરથી ઘટી હોય છે અને તેનો “અહં પણ મોળો પડ્યો હોય છે. વળી, આ ભૂમિકામાં તેને તત્ત્વશ્રવણ પણ મળે છે. આથી, અહીં તેને તત્ત્વદર્શનની ઉત્કટ અભીપ્સા રહે છે. અન્ય કોઈ પ્રાપ્તિ એને સંતોષ આપી શકતી નથી. આયુષ્યની સમાપ્તિ સાથે જેનો અંત આવી જતો હોય એવી સર્વ પ્રાપ્તિઓ-ધનદોલત, પદ, પ્રતિષ્ઠા, નામના આદિ તેમજ યોગસાધનામાં આવી મળતી અતીન્દ્રિય શક્તિઓ અને સિદ્ધિઓ સુધ્ધાં- પ્રત્યે એને આકર્ષણ રહેતું નથી. એ બધાં પ્રત્યે ઉદાસીન રહી તે પોતાનાં સમય-શક્તિ આત્મસાધનામાં કેન્દ્રિત કરવા પ્રયત્નશીલ રહે છે. અહીં એને તત્ત્વ સમજાઈ ગયું હોવાથી દષ્ટિરાગ અર્થાત્ ગુણ-દોષ જોયા વિના પોતાના મતપંથ-નિર્દિષ્ટ સિદ્ધાંત કે અનુષ્ઠાન પ્રત્યે આંધળું મમત્વ રહેતું નથી. આથી, તે એ જોઈ શકે છે/સમજીને સ્વીકારી શકે છે કે વિભિન્ન મત-પંથના સપુરુષોના ઉપદેશની પરિભાષા ભલે જુદી હોય પણ એ બધાનો Page #327 -------------------------------------------------------------------------- ________________ १५५२ • मिथ्यात्वमन्दतायां कदाग्रहविलयः • द्वात्रिंशिका-२२/३२ ધ્વનિ એક જ છે અને પ્રારંભિક કક્ષાએ સાધનાનું બાહ્ય સ્વરૂપ/કર્મકાંડના બાહ્ય આકાર-પ્રકાર દરેક સંપ્રદાયના જુદા જુદા હોવા છતાં, અંતે, બાહ્ય ભાવથી ઉપરત બની અપ્રમત્તપણે પોતાની ચિત્તવૃત્તિઓનું શોધન/તટસ્થ અવલોકન અને પરમતત્ત્વનું અનુસંધાન કરવા સ્વરૂપ સાધના સૌને સ્વીકાર્ય છે અને એ જ મુક્તિનો સર્વમાન્ય ઉપાય છે. આથી, પૂર્વે વિભિન્ન માર્ગે સાધનામાં પ્રવૃત્ત રહેલા અલગ અલગ મત-પંથનાયે મુમુક્ષુ સાધકો જ્યારે આ ભૂમિકાને સ્પર્શે છે ત્યારે મતાગ્રહ તજી એ સૌ અંતર્મુખ બની જાય છે, અને તત્ત્વનો સાક્ષાત્કાર પામવાના લક્ષ્ય ચિત્તને શુદ્ધ, સમ અને ઉપશાંત કરવા સતત પ્રયત્નશીલ રહે છે. આથી, સંકલ્પ-વિકલ્પની અલ્પતા અને “અહં'નું બહુધા અનુત્થાન-એ બેમાં પ્રગતિ થતાં, વ્યક્ત શુદ્ધ આત્માનુભવ માટેની ભૂમિકા તૈયાર થાય છે અને એમને તેની કંઈક ઝાંખી અહીં પ્રાપ્ત થાય છે. . પહેલે ગુણઠાણે રહેલો સાધક આમ ક્રમશઃ આત્મવિકાસ કરતો રહે તો, કોઈ ધન્ય પળે આત્માનુભૂતિ પામી, તે સ્થિરા નામની પાંચમી કે તેનાથી ઉપરની યોગદષ્ટિને પામે છે. ગુણસ્થાનકની અપેક્ષાએ જોતાં, સ્વાનુભૂતિ મળતાં તે પહેલા ગુણઠાણેથી સીધો ચોથા- અવિરત સમ્યગ્દષ્ટિ-ગુણસ્થાને કે આગળ વધીને યાવતું સાતમે ગુણસ્થાને જઈ પહોંચે છે. આ અંગે વિશેષ જાણકારી મેળવવા માટે “આત્મજ્ઞાન અને સાધનાપથ” તથા “સંવેદનની સરગમ' પુસ્તક વાંચવાનું સૂચન કરવાનું મન થાય છે. દ્વાત્રિશત્ દ્વાત્રિશિકા મહાગ્રંથની ઓગણીસથી બાવીસ બત્રીસીનું ગુજરાતી વિવેચન દ્વાáિશિકા પ્રકાશ) પરમપૂજ્ય ન્યાયવિશારદ સંઘહિતચિંતક ગચ્છાધિપતિ સ્વ.ગુરુદેવશ્રી ભુવનભાનુસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પરમપૂજ્ય શાસનપ્રભાવક પદ્મમણિતીર્થોદ્ધારક પંન્યાસપ્રવરશ્રી વિશ્વકલ્યાણવિજયજી ગણીવરના શિષ્ય મુનિ યશોવિજય દ્વારા દેવ-ગુરુ-ધર્મકૃપાથી સહર્ષ સંપન્ન થયેલ છે. જિનાજ્ઞા વિરુદ્ધ લખાયું હોય તો મિચ્છામિ દુક્કડમ્. Page #328 -------------------------------------------------------------------------- ________________ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. નિયમના ૫ પ્રકાર સમજાવો. ૨. શૌચ નિયમના ૭ ફળ સમજાવો. ૩. તારાષ્ટિમાં ભવનો ભય નથી હોતો તેનું કારણ સમજાવો. ૪. બલાદૃષ્ટિનું સ્વરૂપ સમજાવો. ૫. બલાદિષ્ટમાં આસનજય થાય છે તેના ૪ ઉપાયને જણાવો. પ્રાણાયામના ૩ પ્રકારો જણાવીને તેને સમજાવો. ૬. ૭. તાત્ત્વિક વેઘસંવેદ્યપદનું સ્વરૂપ જણાવો. ૮. સમકિતથી પતિતને નૈૠયિક વેઘસંવેઘપદ શા માટે ન હોય ? (બી) નીચે યોગ્ય જોડાણ કરો. ૧. નિયમ ૨. શૌચફળ ૩. સૌમનસ્ય ૪. ૫. ૬. ૭. ૮. મોક્ષબીજ (સી) ખાલી જગ્યા પૂરો. ૧. જિજ્ઞાસાબુદ્ધિ ૨. પહેલી જ યોગદૃષ્ટિમાં ૩. અવેઘસંવેદ્યપદમાં ઈશ્વરપ્રણિધાન સમકિતી અવેઘસંવેદ્યપદ ભવાભિનંદી • ઐદમ્પર્યાર્થ સુધી પહોંચીએ • ૭ ૨૨- તારાદિત્રય બત્રીસીનો સ્વાધ્યાય હ ૪. ૫. બે વિશેષણથી વિશિષ્ટ ૬. ૭. ૮. મિત્રાદષ્ટિમાં તત્ત્વબોધ આસનજયથી પાપનુબંધીપુણ્ય જિજ્ઞાસા સંતોષ દૃષ્ટિમાં તત્ત્વશ્રવણની ઈન્દ્રિયજય માનસિકપ્રીતિ સમાધિ તખ઼લોહપદન્યાસ પાપાનુબંધી પાપ યોગદૃષ્ટિવાળા જીવમાં હોય છે. (બીજી, ત્રીજી, ચોથી) પદ પ્રબળ હોય છે. (અવેઘસંવેદ્ય, વેદ્યસંવેદ્ય, સંવેદ્ય) ગર્ભિત વૈરાગ્ય છે. (જ્ઞાન, મોહ, દુઃખ) ઈચ્છા પ્રકૃષ્ટ હોય છે. (બલા, તારા, મિત્રા) યોગનું અંગ બની શકે. (આસન, ધ્યાન, ક્રિયા) અગ્નિકણના પ્રકાશ જેવો હોય છે. (તૃણના, કાષ્ઠના, રત્નના) નો વિજય થાય છે. (અંતરાય, અશાતા, નીચગોત્ર) १५५३ ચીજથી યોગ સિદ્ધ થાય છે. (૫, ૬, ૭) Page #329 -------------------------------------------------------------------------- ________________ १५५४ • ધારણા શક્તિનો પ્રકર્ષ • * ૨૨- નયલતાની અનુપ્રેક્ષા આ (એ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. તારાદૃષ્ટિનું સ્વરૂપ જણાવો. ૨. સંતોષ, સ્વાધ્યાય અને તપનું ફળ જણાવો. ૩. ક્રિયાયોગ ક્યા છે ? ને તે શા માટે સમાધિનું કારણ બને છે ? આસનજયથી શું પ્રાપ્ત થાય છે ? ૪. ૫. તત્ત્વશુશ્રુષા વિના શ્રવણ વ્યર્થ શા માટે ? ૬. ૭. ૮. ગુરુભક્તિથી તીર્થંકરનું દર્શન કઈ રીતે થાય ? (બી) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ૧. ૨. તારાષ્ટિમાં રહેલો સાધક હંમેશા શું માને છે ? આસન એટલે શું ? ને તેના ૨ વિશેષણ જણાવો. ક્ષેપદોષ એટલે શું ? ને તે બલાદિષ્ટમાં કેમ નથી ? ૪. તત્ત્વશુશ્રૂષાનું સ્વરૂપ કહો. ૩. ૫. ચોથી દીપ્રાર્દષ્ટિનું સ્વરૂપ સમજાવો. જૈનદર્શનમાં શ્વાસ અને પ્રશ્વાસને અટકાવવાની મનાઈ શા માટે છે ? ક્ષેપદોષનાં ત્યાગનું ફળ જણાવો. ૬. પ્રાણાયામનું ફળ જણાવો. ૭. ૮. ૯. ૧૦. ભાવપ્રાણાયામ એટલે શું ? (સી) ખાલી જગ્યા પૂરો. ૧. થી પોતાની કાયા ઉપર જુગુપ્સા થાય છે. (સંતોષ, તપ, શૌચ) બલાષ્ટિમાં તત્ત્વબોધ ના પ્રકાશ જેવો હોય છે. (તૃણ, કાષ્ઠ, રત્ન) ૨. 3. દૃષ્ટિમાં તત્ત્વશુશ્રુષા તીવ્ર હોય છે. (બલા, દીપ્રા, તારા) ૪. અભવ્ય જીવને ૫. તમામ શેયપદાર્થ પૂર્વનું જ્ઞાન સ્થૂલ કહેવાય. (૧૦, ૯લા, ૮ા) છે. (અસંખ્યત્મક, અનંતધર્માત્મક, સંખ્યાતધર્માત્મક) નામનો દોષ બલાષ્ટિમાં નથી. (ક્ષેપ, ઉદ્વેગ, તૃષ્ણા) ૭. કુટુંબ-પત્ની વગેરેનું મમત્વ ૬. ભાવ કહેવાય. (બાહ્ય, આંતરિક, ઉભય) કઈ ૬ ચીજથી યોગસિદ્ધ થાય છે. તત્ત્વશ્રવણનો મહિમા જણાવો. પહેલીજ દૃષ્ટિમાં અવેઘસંવેદ્યપદ છે શા માટે ? ....... द्वात्रिंशिका - २२ Page #330 -------------------------------------------------------------------------- ________________ બત્રીસી ગ્રંથ ભાગ ૧ થી ૮ની પૃષ્ઠસૂચિ ભાગ બત્રીસી... ... ........ ૩ કુલ ૧ થી ૪. ...... .......... ૧-૩૦૨) ૧. દાન દ્વાર્રિશિકા .............. ........... ૧-૭૮ ૨. દેશના દ્વત્રિશિકા .. ........ ૭૯-૧૩૬ ૩. માર્ગ દ્વાત્રિશિકા................................... ૧૩૭-૧૯૮ ૪. જિનમહત્ત્વ દ્વાત્રિશિકા ................................. ૧૯૯-૩૦ર કુલ ૫ થી ૮ -૩૦૩-૬૩૨) ૫. ભક્તિ દ્વત્રિશિકા ...... ૩૦૩-૩૭૪ ૬. સાધુસમગ્ર ધાત્રિશિકા .............. ૩૭૫-૪૪૬ ૭. ધર્મવ્યવસ્થા કાત્રિશિકા.. ૪૪૭-૫૪૦ ૮. વાદ કાત્રિશિકા .. .. ૫૪૧-૬૩૨ કુલ ૯ થી ૧૩ . ..૬૩૩-૯૩૪ ૯. કથા દ્વત્રિશિકા ........... ........ ૬૩૩-૬૮૨ ૧૦. યોગલક્ષણ કાત્રિશિકા................ ૬૮૩-૭૪૦ ૧૧. પાતંજલયોગલક્ષણ કાત્રિશિકા................. ...... ૭૪૧-૮૩૪ ૧૨. પૂર્વસેવા તાત્રિશિકા ................. ૮૩૫-૮૮૮ ૧૩. મુક્તદ્વેષપ્રાધાન્ય દ્વાત્રિશિકા ........... ...... ૮૮૯-૯૩૪ કુલ ૧૪ થી ૧૮ .......... ......૯૩૫-૧૨૬૬ ૧૪. અપુનર્બન્ધક ધાર્નાિશિકા .............. ...... ૯૩૫-૧૦૦૪ ૧૫. સમ્યગ્દષ્ટિ દ્વાર્નાિશિકા........ ૧૦૦૫-૧૦૮૬ ૧૬. ઈશાનુગ્રહવિચાર કાત્રિશિકા......................... ૧૦૮૭-૧૧૫૦ ૧૭. દૈવપુરુષકાર દ્વાત્રિશિકા .............................. ૧૧૫૧-૧૨૨૦ ૧૮. યોગભેદ હાત્રિશિકા ............................... ૧૨૨૧-૧૨૬૬ ••••••••• Page #331 -------------------------------------------------------------------------- ________________ ભાગ . ૫ ૬ 5 . બત્રીસી . ↓ કુલ ૧૯ થી ૨૨ ........... ૧૯. યોગવિવેક દ્વાત્રિંશિકા . ૨૦. યોગાવતાર દ્વાત્રિંશિકા ૨૧. મિત્રા દ્વાત્રિંશિકા ૨૨. તારાદિત્રય દ્વાત્રિંશિકા . કુલ ૨૩ થી ૨૬ ૨૩. કુતર્કગ્રહનિવૃત્તિ દ્વાત્રિંશિકા ૨૪. સદ્દષ્ટિ દ્વાત્રિંશિકા ૨૫. ક્લેશહાનોપાય દ્વાત્રિંશિકા .. ૨૬. યોગમાહાત્મ્ય દ્વાત્રિંશિકા કુલ ૨૭ થી ૩૦ ૨૭. ભિક્ષુ દ્વાત્રિંશિકા .. ૨૮. દીક્ષા દ્વાત્રિંશિકા ૨૯. વિનય દ્વાત્રિંશિકા ૩૦. કેવલિભુક્તિવ્યવસ્થાપન દ્વાત્રિંશિકા . કુલ ૩૧ થી ૩૨ ૩૧. મુક્તિ દ્વાત્રિંશિકા ... ૩૨. સજ્જનસ્તુતિ દ્વાત્રિંશિકા ૧ થી ૧૩ પરિશિષ્ટ ♦ પંચમ ભાગ સંપૂર્ણ ................................ ....................... પૃષ્ઠ ૧૨૬૭-૧૫૫૪ ૧૨૬૭-૧૫૫૪ ૧૨૩૫-૧૪૧૬ ૧૪૧૭-૧૪૭૪ ૧૪૭૫-૧૫૫૪ ૧૫૫૫-૧૮૪૨ ૧૫૫૫-૧૬૧૬ ૧૬૧૭-૧૬૯૮ ૧૬૯૯-૧૭૮૦ ૧૭૮૧-૧૮૪૨ ૧૮૪૩-૨૦૬૮ ૧૮૪૩-૧૯૦૦ ૧૯૦૧-૧૯૬૦ ૧૯૬૧-૨૦૦૮ ૨૦૦૯-૨૦૬૮ ૨૦૬૯-૨૪૫૪ ૨૦૬૯-૨૧૬૬ ૨૧૬૭-૨૧૯૧ ૨૧૯૩-૨૪૫૪ Page #332 -------------------------------------------------------------------------- ________________ Page #333 -------------------------------------------------------------------------- ________________ Page #334 -------------------------------------------------------------------------- ________________ શ્રેયશ્રી અંધેરી ગુજરાતી જૈન સંઘ પ્રકાશિત સાહિત્ય સૂચિ 106, એસ.વી.રોડ, ઈલ, વિલે પારલે (વેસ્ટ), મુંબઈ-૪00 059. ફોન : 2671 ૨૬૩૧/૨૬૭૧૯૩પ૭ | પુસ્તકનું નામ, | મૂલ/ટીકા | સમ્પાદન/અનુવાદ ગુજરાતી/હિન્દી | 1, નય રહસ્ય (સંસ્કૃત-હિન્દી) પૂ.મહો.યશોવિજયજી મ.સા. પ.પૂ. મુનિશ્રી જયસુંદર વિ.મ.સા. | 2. જ્ઞાન બિંદુ (પ્રા.+સં.+ગુજરાતી) પૂ.મહો.યશોવિજયજી મ.સા. પ.પૂ. મુનિશ્રી જયસુંદર વિ.મ.સા. 3. ઉપદેશ રહસ્ય ' પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી જયસુંદર વિ.મ.સા. 4. પ્રિયંકર નૃપ કથા (સંસ્કૃત) પ.પૂ. શ્રી જિનસુર મુનિપતિ - 5. સમ્યકત્વ ષસ્થાન ચઉપઇ (ગુજ.) પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી અભયશેખર વિ.મ.સા. 6. ચય સિતાજા મુક્તાવલી (ભાગ-1) (સં.+ગુજ.) પં.વિશ્વનાથ પંચાનન પ.પૂ. મુનિશ્રી અભયશેખરવિ.મ.સા. ન્યાય સિહાજા મુક્તાવલી (ભાગ-૨)*(ચં.-ગુજ.) પં.વિશ્વનાથ પંચાનન પ.પૂ. મુનિશ્રી અભયશેખર વિ.મ.સા. 8. ધર્મપરીક્ષા (પ્રા.સં.ઝુજ.) ' પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી અભયશેખર વિ.મ.સા. 9. પ્રતિમા શતક (પ્રા.+સં.+ગુજ.)* ' પૂ.મહો.યશોવિજયજી મ.સા. પ.પૂ.મુનિશ્રી અજીતશેખર વિ.મ.સા. 10. ષોડશક પ્રકરણ (ભા-૧) (સં.+ગુ.) ' પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી યશોવિજય મ.સા. 11. ષોડશક પ્રકરણ (ભા-૨) (સં.ગુ.), 'પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ.મુનિશ્રી યશોવિજય મ.સા. ૧૨.અધ્યાત્મ ઉપનિષદ્ (ભા-૧) (સં.+ગુ.) ' પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી યશોવિજય મ.સા. ૧૩.અધ્યાત્મ ઉપનિષદ્ (ભા-૨) (સં.+ગુ.) 'પૂ.મહો.યશોવિજયજી મ.સા.પ.પૂ. મુનિશ્રી યશોવિજય મ.સા. 14. પ્રશાંત વહિતા (ભાગ-૧) (ગુજ.)* આનંદધન ચોવીસી (સાર્થ) પૂ.આ.ભુવનરત્નસૂરિ મ.સા. 15. પ્રશાંત વહિતા (ભાગ-૨) (ગુજ.) આનંદધન ચોવીસી (સાર્થ) પૂ.આ.ભુવનરત્નસૂરિ મ.સા. 16. સુકૃત સાગર (પ્રતાકાર-સંસ્કૃત) 'વિષ્ણકાષ્ઠ શ્રીરત્નમર્ડનગણી પૂ.મુનિશ્રી પ્રદ્યુમ્ન વિ.મ.સા. 17. શત નામા પંચમ કર્મગ્રન્થ (પ્રા.ગુજ.) 'પ.પૂ.દેવેન્દ્રસૂરિ મ.સા. પ.પૂ.આ અભયશેખરસૂરિ મ.સા. 18. સામાચારી પ્રકરણ - ધૂપદેખાત્ત* પ.પૂ.મહો.યશોવિજયજી મ.સા. પૂ.મુનિશ્રી અભયશેખર વિ.મ.સા. | આરાધક-વિરાધક ચતુર્ભગી (સં.+ગુજ.) [19. હાર્નિશદ્ધાત્રિશિકા (ભાગ 1 થી 8) પૂ.મહો,યશોવિજયજી મ.સા. ૫.પૂ. મુનિશ્રી યશોવિજય મ.સા. (સંક્ત+ગુજરાતી) નોંધ :- * સ્ટાર નિશાનીવાળા ગ્રન્થો હાલ ઉપલબ્ધ નથી.