________________
करुणातः शत्रुपरिणामशुद्धिः
१३७५
अस्मिन् = तत्तत्पापस्थानाऽकरणनियमे च सिद्धः = पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानाऽनुगततया प्रतिष्ठितो भावः = अन्तःकरणपरिणामो हेतुः । तदुक्तं- " हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । 'प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः || ” ( योगबिन्दु - ४१८) इति । एवं = अकरणनियमोपपत्तौ वृत्तिक्षयौचिती = वृत्तिक्षयस्य न्याय्यता, हेत्वकरणनियमेन फलाऽनुत्पत्तिपर्यायोपपत्तेस्तत्प्रागऽभा'
← (आ.नि.११६७,११६४ ) इति । एवं तत्तत्पापस्थानाऽकरणनियमे च = हिंसा-मृषावादादिपापस्थानकगोचराऽकरणनियममवश्यमङ्गीकर्तव्यं प्रति च पराऽपराधनिवृत्तिहेतुतत्त्वज्ञानानुगततया परपीडापरिहारकारणीभूतं यत् तत्त्वज्ञानं उपलक्षणतः तीव्रश्रद्धानञ्च ताभ्यामनुविद्धतया प्रमाणतः प्रतिष्ठितः अन्तःकरणपरिणामो हेतुः । तदुक्तं साक्षेप - परिहारं समरादित्यकथायां भयवं ! अह कीइसो पुण चरणपरिणामो त्ति पवुच्चइ ? भगवया भणियं - सम्मन्नाणपुव्वयं तिव्वरुईए दोसनिवत्तणं ← (सम.क. भव. ४ पृष्ठ - ३३५) इति ।
शत्रु-मित्रोदासीनानां यथावस्थितव
ग्रन्थकारः प्रकृते योगबिन्दुसंवादमाह - ' हेतुमि 'ति । तद्वृत्तिस्त्वेवम् → हेतुं अस्य = अकरणनियमस्य तत्तत्पापस्थानविषयस्य परं उत्कृष्टं भावं अन्तःकरणपरिणामं सत्त्वादीनां जनानां आगसः = अशुभ परिणामरूपस्य अपराधस्य निवर्तनं निवृत्तिहेतुं; प्रधाना = स्तुविज्ञानाऽनुगतत्वेन भावरूपा या करुणा = परदुःखसमुच्छेदनप्रवृत्तिः तद्रूपं स्वभावो यस्य तत् तथा ब्रुव प्रचक्षते सूक्ष्मदर्शिनः निपुणाऽऽभोगभाजः इति । यथा करुणया क्रियमाणया शत्रूणामपि क्लिष्टपरिणामलक्षणोऽपराधो निवर्तते चण्डकौशिकसर्पस्येव भगवति, सा सर्वपापानामकरणनियमनिमित्तम् ← (यो. बिं. ४१८ वृत्ति ) इति ।
=
=
=
•
=
=
त्वकरणनियमेन = नरकगमनादिहेतुपापगोचराऽकरणनियमेन फलानुत्पत्तिपर्यायोपपत्तेः = नरकगमनादिलक्षणफलाऽनुत्पादाऽभिधानपर्यायविशेषसङ्गतेः । न च प्राक् ( द्वा. द्वा.२०/२१ पृ.१३७२) वृत्तयो नरकगमनादिलक्षणा आवेदिताः, तत्क्षयस्य नरकगमनादिविरहेऽसम्भवात्, प्रतियोगिनोऽपि स्वनाशं प्रति हेतुत्वादिति नैव नरकगमनादिहेत्वकरणनियमेन नरकगमनादिकमन्तरा वृत्तिक्षयसम्भव इति शङ्कनीयम्, वृत्तिक्षयपदेनाऽत्र नरकगमनादिप्रतियोगिकप्रागभावक्षयस्यैवाऽभिमतत्वेनोक्ताऽसङ्गत्यसम्भवात् । न चैवमपि
અકરણનિયમનો અવશ્ય સ્વીકાર કરવો જ પડશે. કારણ કે મિથ્યાજ્ઞાનની સંપૂર્ણ નિવૃત્તિ અકરણનિયમ દ્વારા જ થઈ શકે છે. તે તે પાપસ્થાનના અકરણનિયમ પ્રત્યે પરપીડાની નિવૃત્તિના હેતુભૂત એવા તત્ત્વજ્ઞાનથી અનુગતરૂપે સિદ્ધ એવો અંતઃકરણનો પરિણામ જ હેતુ છે. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “શત્રુ વગેરે જીવોને વિશે અશુભ પરિણામસ્વરૂપ અપરાધથી પાછા ફરવું એ જ અકરણનિયમનો પ્રકૃષ્ટ ભાવહેતુ છે કે જે પ્રધાન કરુણાસ્વરૂપ છે.- એવું સૂક્ષ્મદૃષ્ટિવાળા મહાત્માઓ કહે છે.”
एवं. । खा रीते अ४२९|नियम संगत थवाथी वृत्तिक्षय मानवो व्याजी छे. आरए के नराहिना હેતુને વિશે અકરણનિયમ કરવાથી નરકાદિ ફળની અનુત્પત્તિસ્વરૂપ પર્યાય પણ ઘટી શકે છે. નરકાદિના
१. मुद्रितप्रतौ हस्तप्रतौ च ' प्रधानं क...' इति पाठः । योगबिन्दुग्रन्थाऽनुसारेणाऽत्र 'प्रधानक...' इति पाठो योजितः । २. मुद्रितप्रतौ प्राग्भावा...' इत्यशुद्धः पाठः ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org