________________
१५०२
कौशलं
• योगदृष्टि- ब्रह्मसिद्धान्तसमुच्चयादिविरोधपरिहारः • द्वात्रिंशिका - २२/१५ योगारम्भ इहाऽक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयःसेकेन पीनता ।। १५ ।। योगेति । इह बलायां अक्षेपात् = अन्यत्र चित्ताऽन्यासाद्' योगारम्भे उपायेषु = योगसाधनेषु दक्षत्वं (स्यात् = ) भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । शुद्धि-चित्तविशुद्धि-सानुबन्धाऽध्यवसायविशुद्ध्युत्कर्ष- मुक्त्यादिप्रयोजनभेदेनाऽपि सा विभिद्यते । दृढत्वमन्दत्व-फलोपधायकत्व-तदनुपधायकत्व-मिथ्यात्वमन्दतासहचरितत्व- सम्यग्दर्शनप्रयुक्तशुद्ध्यन्वितत्व-सापायत्वनिरपायत्वादिस्वरूपभेदेनाऽपि सा नानात्वमापद्यते । स्थूल सूक्ष्म - लौकिक-लोकोत्तरादिविषयभेदेनाऽपि साstari प्रतिपद्यते । इहलौकिक - पारलौकिकाऽभ्युदयाऽपवर्गादिफलभेदेनाऽपि सा भिन्नतामङ्गीकरोति । शुद्धितारतम्यप्रयुक्तमन्द-तीव्राद्यनुबन्ध-निरनुबन्धादिभेदेनाऽपि सा भेदमापद्यते ।
एतेन योगदृष्टिसमुच्चये (गा. १६) बोध-मीमांसे भिन्नग्रन्थेरुपदर्शिते ब्रह्मसिद्धान्तसमुच्चये (गा. ३५३७) त्वपुनर्बन्धकस्य दर्शिते योगविवेकद्वात्रिंशिकायां ( द्वा. द्वा.१९ / २३ भाग - ५, पृ. १३०८) च प्रवृत्तचक्राणामुक्ते इति कथं नैषां विरोध: ? इति शङ्काऽपि निराकृता, अपुनर्बन्धकाऽऽरब्धयोः बोध-मीमांसयोः ग्रन्थिभेदोत्तरं पराकाष्ठाप्राप्तत्वप्रदर्शनाऽभिप्रायेण विरोधविरहात् । एवमेवाऽन्येषु अपि गुणेषु नानादृष्टिगतेषु योगदृष्टिभेदेन सामर्थ्यादितारतम्यमागमाऽऽनुसारेण विभावनीयं विदितसकलसमयरहस्यवेदिभिर्गम्भीरधिया ।
प्रकृते → यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। ← (मनु. २।२१८) इति मनुस्मृतिवचनमपि शुश्रूषामहत्त्वप्रतिपादकतया स्मर्तव्यम् ।।२२/१४।। अक्षेपफलमाह- 'योगे'ति । चिकीर्षितयोगाद् अन्यत्र चित्ताऽन्यासात् = स्वान्तःकरणविन्यासविरहात् योगाऽऽरम्भे स्वभूमिकोचितयम-नियमाऽऽसन-चैत्यवन्दनादिशुभयोगसमारम्भे सति योगसाधनेषु चिरकालीन-निरन्तर-सत्काराऽऽ सेविताऽभ्यासयोगेन दक्षत्वं समारब्धयोगसाधकतथाविधदेशाऽध्यासननियतोचितकालप्रारम्भ-दत्तावधानता-विधिपरायणता-यतनोपेतत्वादिलक्षणं नैपुण्यं भवति, उत्तरोत्तरं तथाविधविवेकदृष्ट्यादिना अतिवृद्धियोगात् = योगाङ्गानां स्वभूमिकापेक्षाऽतिशायितप्राबल्योपेतप्रवृद्धिसम्बन्धात् । વિશેષાર્થ :- તત્ત્વશુશ્રુષાની હાજરીમાં કર્મક્ષયસ્વરૂપ કાર્ય થાય છે. આ ન્યાયદર્શનની પરિભાષા મુજબ અન્વય કહેવાય. તત્ત્વશુશ્રુષા ન હોય તો કર્મક્ષય ન થાય. આ વ્યતિરેક કહેવાય. આ અન્વયવ્યતિરેકથી સિદ્ધ થાય છે કે કર્મનિર્જરાનું મુખ્ય કારણ તત્ત્વશુશ્રુષા છે. બીજ = તત્ત્વશ્રવણ, ફળદ્રુપ ભૂમિ = તત્ત્વશુશ્રુષા વાળો જીવ. તથા ઉખરભૂમિ = તત્ત્વશુશ્રૂષાના અભાવવાળો જીવ. બાકીની વાત टीडार्थमां स्पष्ट छे. (२२/१४)
=
=
=
* ક્ષેપદોષત્યાગનું ફળ * ગાથાર્થ :- બલા દૃષ્ટિમાં અન્યત્ર ચિત્તનો ક્ષેપ ગમન ન થવાથી યોગસાધનાનો પ્રારંભ કરવામાં યોગસાધનાના ઉપાયોમાં કુશળતા આવે છે. ખરેખર વૃક્ષવાવણી થાય ત્યારે પાણીનું સિંચન કરવાથી वृक्षनी पुष्टि भेवायेसी ( = प्रसिद्ध ) छे. (२२/१५)
ટીકાર્થ :- ક્ષેપ નામનો ચિત્તદોષ એટલે ધર્મસાધના ચાલુ હોય ત્યારે મનને બીજા સ્થાને ફેરવવું. બલાદિષ્ટમાં આ ક્ષેપ દોષ રવાના થયેલ હોવાથી ધર્મસાધનાનો પ્રારંભ કરવામાં યોગના ઉપાયોને વિશે १. मुद्रितप्रतौ 'चित्ताभ्यासादि 'त्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org