________________
१३०८ • कुलयोगित्रैविध्यम् •
द्वात्रिंशिका-१९/२३ गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाऽभावेन दयालवः । विनीताश्च कुशलाऽनुबन्धिभव्यतया 'बोधवन्तो ग्रन्थिभेदेन जितेन्द्रियाः चारित्रभावेन ।।२२।। प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणाऽन्विताः ॥२३॥
प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया = आधारीभूताः (=यमद्वयसमाश्रयाः), शेषद्वयार्थिनः = स्थिरयम-सिद्धियमद्वयार्थिनः अत्यन्तं
प्रकृत्या = स्वभावेन क्लिष्टपापाऽभावेन = तथाविधहिंसा-चौर्याधुपधायकपापकर्मविरहेण दयालवः = यथावबोधं निर्व्याजदयाशालिनः ।
तथा विनीताश्च गुर्वादिकं प्रति, कुशलानुबन्धिभव्यतया = शुक्लानुबन्धोपेततथाभव्यत्वपरिपाकतया । सा हि निसर्गत एव गुर्वादिविनये योगिनं प्रवर्तयति ।
बोधवन्तः = स्वभूमिकोचित-जीवादितत्त्वगोचर-निर्मलज्ञानोपेताः, ग्रन्थिभेदेन हेतुना ।
जितेन्द्रियाः = यतेन्द्रियवृत्तयः, चारित्रभावेन = देश-सर्वचारित्रसद्भावेन हेतुना । जितेन्द्रियलक्षणं रामगीतायां → श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा घ्रात्वा च यो नरः । न हृष्यति श्लाघति वा स विज्ञेयो जितेन्द्रियः ।। 6 (रा.गी.१५/४५) इत्थमुक्तम् ।
इदञ्चात्राऽवधेयम्- अपुनर्बन्धकदशातः प्रारभ्य षष्ठगुणस्थानपर्यन्तं कुलयोगित्वं सम्भवति । ततश्च मोहनीयादिक्षयोपशमानुसारेण कालक्रमेण यथाक्रमं निरुक्ता योगिधर्माः कुलयोगिषूपजायन्ते । यथोक्तसकलगुणसत्त्वे कुलयोगिनामुत्तमता, तदर्धसत्त्वे मध्यमत्वं, ततोऽप्यल्पगुणत्वे जघन्यत्वमिति यथाऽऽगममूहनीयमत्र कोविदैः ।।१९/२२।।
योगदृष्टिसमुच्चय(यो.दृ.स.२१२)कारिकाद्वारेण प्रवृत्तचक्रलक्षणमाह- 'प्रवृत्ते'ति । इच्छायम-प्रवृत्तियमलक्षणस्य वक्ष्यमाणस्य आधारीभूताः = काष्ठाप्राप्तोत्कर्षरूपेणाऽऽश्रयीभूताः, तेन न कुलयोगिन्यतिव्याप्तिः । सदुपायप्रवृत्त्या = परोपदेशमन्तरेणाऽनवरतं स्वभूमिकोचितसदनुष्ठानप्रवृत्त्या स्थिरयम-सिહોય છે. પ્રન્થિભેદના લીધે તેઓ બોધવાળા હોય છે. તથા ચારિત્ર હોવાના કારણે તેઓ જિતેન્દ્રિય डोय छे. (१८/२२)
વિશેષાર્થ :- અપુનબંધક દશાથી માંડીને છઠ્ઠા ગુણઠાણા સુધી સામાન્યથી કુલયોગીપણું સંભવે છે. તેથી મોહનીયકર્મના ક્ષયોપશમ મુજબ ઉપરોક્ત ગુણો કાળક્રમે કુલયોગીમાં ઉત્પન્ન થાય છે, પ્રગટે છે. અપુનબંધકદશામાં તરતમભાવે સર્વત્ર અષ, ગુરુ વગેરેની પ્રીતિ, દયા, વિનય- આ ગુણો મુખ્યતયા સંભવે. સમ્યગ્દર્શન પ્રાપ્ત થતાં તેમાં સમ્યગુ બોધનો ઉમેરો થાય છે. તથા દેશ-સર્વચારિત્ર મળતા તરતમભાવે જિતેન્દ્રિયપણું તેમાં ઉમેરાય છે. આમ ઉત્તરોત્તર બળવાન એવું કુલયોગીપણું સંપન્ન થાય છે. (૧૯૨૨)
- प्रवृत्तय योगीना Cal. ગાથાર્થ - બે યમને પામેલા તથા બાકીના બે યમને પામવાની અત્યંત ઈચ્છાવાળા યોગીઓ प्रवृत्तययो वाय छे. तमो शुश्रुषा ३ गुशोथी संपन्न होय छे. (१८/२३) ।
ટીકાર્થ - પ્રવૃત્તચક્ર યોગીઓ તો ઈચ્છાયમ અને પ્રવૃત્તિયમનો આધાર હોય છે. તથા સદુપાયમાં १. हस्तादर्श 'वाध...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org