________________
• ज्ञानयोगबीजप्रज्ञापना
१४५३
दानं पुस्तकादेः । श्रवणं व्याख्यानस्य ।
मुक्तिमार्गदिग्दर्शकत्वात्, भावश्रुतकारणतया द्रव्यश्रुतत्वाच्च । स्वतः परैश्च विधिपूर्वं तल्लेखनादिना तद्गोचरबहुमानप्रकर्षाऽभिव्यक्तेस्सच्छास्त्रलेखनादीनां न्याय्यतैव । सत्पुस्तकलेखनप्रयोजन-फलादिकञ्च पञ्चलिङ्गिप्रकरणे श्रीजिनेश्वरसूरिभिः
अन्नेसिं पवत्तीए निबन्धणं होइ विहिसमारंभो । सो सुत्ताओ नज्जइ, तं चिय लहेमि ता पढमं । । जिणवयणाऽमयसुइसंगमेण उवलद्धवत्थुसब्भावं । कुस्सुइनियत्तभावा भयंति जिणधम्ममेगे उ 11 जिणवयणं साहंती उ साहू जं ते वि साहणसमत्था । वायरण - छंद- नाडय - कव्वालंकारनिम्माया ।। छद्दरिसणतक्कविआ कुतित्थिसिद्धंतं जाणया धणियं । ता ताण कारणे सव्वमेव इह होइ लेहणीयं । ।
← (पं.लि. ६१-६४ ) इत्येवमुक्तं तद्यथासम्भवमत्र योजनीयम् ।
यद्वा सत्पुस्तकेषु = सुन्दरपत्र- बन्धनादिपरिकलितपुस्तकेषूत्तममस्यादिना पवित्रशास्त्राणां स्वतः परतश्च यथाशक्ति लेखना योगबीजमित्यत्राऽऽवर्तते । सुसाध्वादिभ्यः पठन-पाठनादिकृते दानं = वितरणं पुस्तकादेः सच्छास्त्रप्रतिपादकस्य इत्यपि योगबीजमित्यावर्तते । प्रकृते →
धर्मग्रन्थप्रचारश्च कर्तव्यः शक्तितः सदा । ज्ञानागाराणि कार्याणि नानाशास्त्रान्वितानि वै ।। ग्रन्था मुद्रापितव्या हि तत्त्वज्ञानप्रचारकाः । प्राचीनजीर्णशास्त्राणामुद्धारो मोक्षहेतवे ।। ← (जै.गी. २४९,२५२) इति जैनगीताया श्रीबुद्धिसागरसूरिवचनमप्यत्र योज्यमागमाऽनुसारेण । यदपि संन्यासगीतायां
स्थापनं पाठशालानां महाविद्यालयस्य च । दुर्लभप्राक्तनाऽनर्घ्यपुस्तकानां प्रकाशनम् ।। तथा विरचनं नव्यग्रन्थानामुपयोगिनाम् । दानञ्च पुस्तकादीनां विद्यार्थिभ्योऽथ पाठनम् ।। ← (सं.गी.३/१९-२० ) इति ब्रह्मदानस्वरूपमावेदितं तदपीहाऽऽगमानुसारेण योज्यम् ।
तस्य
एतेन → लिखित्वा पुस्तकं दत्वा भुक्ति-मुक्तिमवाप्नुयात् ← ( अ.पु. २११/५४) इति अग्निपुराणवचनमपि व्याख्यातम् । प्रकृते यः पठति लिखति सुकृतिं परिपृच्छति पण्डितानुपासयति दिवाकरकिरणैर्नलिनीव विबोध्यते बुद्धिः ।। ← ( नी.द्वि. २२५) इति नीतिद्विषष्टिकावचनमपि यथागममनुयोज्यम् । तन्त्रान्तरीयो मित्रायामवस्थितो योगी प्रकृतसंन्यासगीताऽग्निपुराणादिवचनान्यनुसृत्य सिद्धान्तलेखनादौ प्रवर्तते । जैनतन्त्रस्थितो हि मित्रायामवस्थितो योगी तु
सिवसुहफलकप्पतरुं जहट्टियाऽसेसणेयपडिबद्धं । णाणान ओहगहणं जिणवयणं तिहुयणपसिद्धं ।। एयस्स एगदेसोऽवि भावओ भव्वजणपरिग्गहिओ । अत्थोऽविऽवितहणातो दुक्खक्खयकारणं होइ ।। तम्हा रोएतव्वं भावेयव्वं पगासियव्वं य | अव्वक्खित्तेणेदं दुक्खक्खयमिच्छमाणेणं 11
← (धर्म.सं.१६-१८) इति धर्मसङ्ग्रहण्यादिवचनतः सिद्धान्तलेखनादौ प्रवर्तत इत्यादिकं नानातन्त्रानुसारेणाऽनुयोज्यम् । एवमग्रेऽपि स्वयमवगन्तव्यम् ।
गुरोस्सकाशे श्रवणं व्याख्यानस्य = शास्त्रोपदेशबोध-सिद्धान्तबोधान्यतरप्रज्ञापनस्य । गुरुविरहे ભણનાર વગેરેને પુસ્તકો વગેરે આપવા. (૪) શાસ્રવ્યાખ્યાનને સુગુરુ પાસે સાંભળવું. (૫) જાતે જ પવિત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org