________________
१३५०
• कैवल्यावसरसमीक्षणम् • द्वात्रिंशिका-२०/१५ तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च संप्रज्ञाताऽसंप्रज्ञाताऽऽख्यौ योगभेदौ । अथानयोर्यथासम्भवमवतारमाहसम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः। तात्त्विकी च समापत्ति त्मनो भाव्यतां विना ।।१५।।
वस्तुतः तारकज्ञानात् सत्त्वस्य सर्वकर्तृत्वाऽभिमाननिवृत्त्या स्वकारणाऽनुप्रवेशे पुरुषस्य चोपचरितभोगाभावे च सति कैवल्यमुपतिष्ठते । तदुक्तं योगसूत्रे- 'सत्त्व-पुरुषयोः शुद्धिसाम्ये कैवल्यम्' (यो.सू. ३/५५) । असम्प्रज्ञातफलं तु प्रारब्धकर्मादिक्षयद्वारा मोक्ष एव । तदुक्तं योगसारसङ्ग्रहे विज्ञानभिक्षुणा → असम्प्रज्ञातस्य त्वदृष्टं फलं तत्त्वज्ञानसाधारणानामखिलसंस्काराणां प्रारब्धकर्मणाञ्च दाहात् शीघ्रं स्वेच्छया मोक्षः । तथा हि- तत्त्वज्ञानेन तावत् स्वसंस्कारः प्रारब्धकर्म च नाऽतिक्रमितुं शक्यते, अविरोधात्, 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये' (छान्दोग्योपनिषद्.६/१४/२) इति श्रुत्या ज्ञानिनो मोक्षे प्रारब्धनिमित्तककिञ्चिद्विलम्बसिद्धेश्च, ज्ञानेन प्रारब्धनाशे जीवन्मुक्तिश्रुतिस्मृतिविरोधाच्च, प्रारब्धकर्मणां ज्ञाननाश्यत्वस्य वेदान्तसूत्रेण प्रतिषिद्धत्वाच्च । योगस्य तु प्रारब्धकर्मनाशकत्वे बाधकाऽभावेन, “विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ।। (विष्णुपुराण ६/७/३५) इति विलम्बाऽभावश्रवणेन च प्रारब्धकर्मनाशकत्वमस्ति । अतः प्रारब्धकर्मणोऽप्यतिक्रमेण शीघ्रमोक्षार्थिनो ज्ञानोत्पत्त्यनन्तरमप्यसम्प्रज्ञातयोगोऽपेक्ष्यते - (यो.सा. सं.पृ.६) इति । ततश्च जन्म-मरणादिप्रच्यवः । तदुक्तं सुबालोपनिषदि → य एवं निर्बीजं वेद निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते, न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते - (सुबा.९/६) इति ।।२०/१४ ।।
__ अथ अनयोः सम्प्रज्ञाताऽसम्प्रज्ञातयोः यथासम्भवं जैनदर्शनोक्तयोगेषु अवतारं ग्रन्थकृद् आह'सम्प्रज्ञात' इति | स्थिराऽध्यवसानरूपत्वात = विस्रोतसिका-संशयादिलक्षणाऽस्थैर्यशन्य-प्रशस्तैकार्थगोचरત્યાગ છે. માટે વિતર્કોદિત્યાગ વિરામ પ્રત્યય કહેવાય છે. મતલબ કે તમામ સંકલ્પ-વિકલ્પ-તર્ક-વિતર્ક - વિચાર - ચિંતાને છોડવાનો અભ્યાસ કરવામાં આવે તો કૈવલ્ય પ્રગટે. તથા ધ્યાન આદિ અવસ્થામાં લાલ-પીળાં અજવાળાં થાય તેમાં તાદાભ્ય અધ્યાસ થવો ન જોઈએ. લબ્ધિ, સિદ્ધિ, શક્તિ વગેરેની સ્વામિત્વબુદ્ધિ થવી ન જોઈએ. તેથી તેવા સમયે “આ મારું સ્વરૂપ નથી. આ હું નહિ. આ મારી यी४ नथी' मापा माशयथा नेति नेति = 'न' इति 'न' इति भावी भावना से ५९L AIन भातरा વિના, વ્યવધાન વિના અંતરના ઊંડાણથી ઉપડવી જોઈએ, પ્રતિક્ષણ પ્રતિભાસિત થવી જોઈએ. સંપ્રજ્ઞાત સમાધિના સંસ્કારશેષ સ્વરૂપ આ અવસ્થા જ અસંપ્રજ્ઞાત સમાધિ કહેવાય છે. તેના પ્રભાવે કૈવલ્ય પ્રગટે छ. माम पात४६ शनमा विल्यना हेतु ४३वाय छे. (२०/१४)
આ રીતે પાતંજલ વગેરે વિદ્વાનોને માન્ય સંપ્રજ્ઞાતયોગ અને અસંપ્રજ્ઞાતયોગ નામે યોગના બે પ્રકારો અવાન્તર પ્રકાર સહિત તથા ઉત્પત્તિના ક્રમસહિત બતાવ્યા. હવે ગ્રંથકારશ્રી આ બન્ને યોગનો યથાસંભવ भवता२ = सभवतार = अंतर्भाव = हैनशनमान्ययोगप्रवेश = ॐनयोगसमावेश ४९॥वे छे.
ગાથાર્થ :- અહીં સંપ્રજ્ઞાત યોગનો પરમાર્થથી ધ્યાનમાં સમાવેશ થાય છે. તથા તાત્ત્વિક સમાપત્તિ તો આત્માને ભાવ્ય માન્યા વિના થઈ જ ન શકે. (૨૦/૧૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org