________________
१३२६
• पारमार्थिकसमाधिदर्शनम • द्वात्रिंशिका-२०/२ स्वरूपं येन स सम्प्रज्ञात उच्यते ।।१।। 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः । भाव्यस्य भावनाभेदात्सम्प्रज्ञातश्चतुर्विधः।।२।।
वितर्केणेति । 'वितर्केण विचारेणाऽऽनन्देनाऽस्मितयाऽन्वितः क्रमेण युक्तः । भाव्यस्य भावनाया विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनलक्षणाया भेदात् (=भावनाभेदात्)। सम्प्रज्ञातश्च___विज्ञानभिक्षुस्तु योगवार्तिके → साक्षात्कारविशेषरूपैर्वितर्कादिभिरनुगमाद् हेतोः सम्यक् प्रज्ञावत्त्वेन योगः सम्प्रज्ञातनामा भवति - (यो.सू. १।१७ यो.वा. पृष्ठ-५५) इति सक्षेपेण, योगसारसङ्ग्रहे च → सम्यक् प्रज्ञायते = साक्षात्क्रियते ध्येयमस्मिन्निरोधे इति सम्प्रज्ञातो ध्येयातिरिक्तवृत्तिनिरोधविशेषः । तथा च ध्येयसाक्षात्काराख्यफलोपहितनिरोधत्वं सम्प्रज्ञातत्वम् । एकाग्रताविशेषरूपधारणादित्रयकालीनानां निरोधानां प्रलयादिकालीननिरोधानां च व्यावर्तनायोपहितान्तम् । धारणादित्रयकालीनस्तु निरोधो न साक्षात्कारहेतुः विषयान्तरवासनाया बलवत्तरतया प्रतिबन्धात्, योगजधर्मनाश्याऽधर्मेण प्रतिबन्धाच्चेति । सम्प्रज्ञातरूपो ध्येयातिरिक्तवृत्तिनिरोधश्च विषयान्तरसञ्चाराऽऽख्यप्रतिबन्धनिवृत्तिरूपतया विषयान्तरवासनाभिभवद्वारा च तथा धर्मविशेषद्वारा च ध्येयसाक्षात्कारे हेतुर्भवति + (यो.सा.सं.पृ.४) इत्येवं विस्तरेणोक्तवान् ।
उभयलक्षणं सक्षेपेण भावागणेशः → योगो हि द्विविधः सम्प्रज्ञातोऽसम्प्रज्ञातश्च । अत्राऽऽद्यो ध्येयाऽतिरिक्तवृत्तिनिरोधः । अन्त्यस्तु सर्ववृत्तिनिरोधः - (यो.सू.१/२ भावा.)इत्येवमुक्तवान् । रामगीतायां तु →
ब्रह्माकारमनोवृत्तिः प्रवाहोऽहङ्कृतिं विना । सम्प्रज्ञातसमाधिः स्याद् ध्यानाभ्यासप्रकर्षतः ।। प्रशान्तवृत्तिकञ्चित्तं परमानन्ददीपकम् । असम्प्रज्ञातनामाऽयं समाधिोगिनां प्रियः ।।
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ।। - (रा.गी.८/११-१२-१३) इत्येवं सम्प्रज्ञाताऽसम्प्रज्ञातसमाधिनिरूपणमुपलभ्यत इत्यवधेयम् ।।२०/१।।
सम्प्रज्ञातचतुर्विधत्वमाह- 'वितर्केणे'ति । योगसूत्रसंवादमाह- 'वितर्के'ति । → वितर्कः = चित्तस्याऽऽयोग उपाय छे. (२०/१)
विशेषार्थ :- सम् + + Aud = संभात. सारी रात + प्रष्ट शत + °४९॥य लेना द्वा२॥ તે સંપ્રજ્ઞાત. પાતંજલ દર્શનમાં અંતઃકરણ, તન્માત્રા, પંચમહાભૂત વગેરે પદાર્થો ભાવ્ય = ભાવનાવિષય તરીકે માન્ય છે. તેનું સ્વરૂપ સારી રીતે પ્રકૃષ્ટતાથી સંપ્રજ્ઞાતયોગ દ્વારા જણાય છે. (૨૦/૧)
જ સંપ્રજ્ઞાત યોગના ચાર પ્રકાર છે Auथार्थ :- मायनी भावनाना मेथी संघशात योगना या२ 451२छे. ते मश: (१) वितई, (२) विया२, (3) मानं सने (४) अस्मिताथी युडत बने छे. (२०/२)
ટીકાર્થ:- ક્રમશઃ વિતર્ક, વિચાર, આનંદ અને અમિતાથી યુક્ત સંપ્રજ્ઞાત યોગ ચાર પ્રકારનો થાય છે. કારણ કે ભાવ્યની ભાવના બદલી જાય છે. અન્ય વિષયનો ત્યાગ કરીને ચિત્તમાં વારંવાર એક જ પદાર્થને = ભાવ્યને સ્થિર કરવો, દઢ કરવો તે ભાવના તરીકે ઓળખાય છે. યોગસૂત્રમાં જણાવેલ છે કે १. त्रिषु हस्तादर्शेषु 'विकल्पेन' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org