________________
• धानुष्कोदाहरणम् .
१३२७ तुर्विधो भवति । तदुक्तं-"वितर्क-विचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात इति (यो.सू.१-१७)" ।।२।। पूर्वापरानुसन्धानाच्छब्दोल्लेखाच्च भावना । महाभूतेन्द्रियार्थेषु सवितर्को'ऽन्यथाऽपरः ।।३।। लम्बने स्थूल आभोगः। सूक्ष्मो विचारः । आनन्दः = आह्लादः। एकात्मिका संविद् = अस्मिता । तत्र प्रथमचतुष्टयाऽनुगतः समाधिः = सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्वे एते सालम्बनाः समाधयः - (यो.सू.१/१७ भा.) इति योगसूत्रभाष्ये व्यासो व्याचष्टे ।
मणिप्रभाकृत्तु → यथा लोके प्राथमिकधानुष्कः स्थूलमेव लक्ष्यं विध्यति पश्चात्सूक्ष्म तथा (१) प्राथमिको योगी स्थूलमेव शालिग्रामादिकं ध्यानेन साक्षात्करोति स स्थूलसाक्षात्कारो वितर्कः । (२) तस्य स्थूलस्य कारणं पञ्चतन्मात्रादिकं सूक्ष्म, तस्य ध्यानेन साक्षात्कारः = विचारः । (३) इन्द्रियाणि स्थूलानि प्रकाशकत्वात् सत्त्वरूपाणि, तेषां ध्यानेन साक्षात्कारः = आनन्दः । (४) तेषां कारणं बुद्धिः पुरुषेण ग्रहीत्रा एकीभूता सती अस्मिता, तस्या ध्यानेन साक्षात्कारोऽप्यस्मितोच्यते । तत्र स्थूलं च ग्राह्यं, इन्द्रियाणि = ग्रहणानि, अस्मिताऽऽख्यो ग्रहीता, तेषु ग्रहीतृ-ग्रहण-ग्राह्येषु ध्यानपरिपाकः = सम्प्रज्ञातो योगः । स च वितर्क-विचारानन्दास्मितास्वरूपैः चतुर्भिरनुगमाच्चतुर्विधः सवितर्कः, सविचारः, सानन्दः, सास्मितः + (यो.सू. १/१७ म.प्र.) इत्याचष्टे । __ → भावनया भाव्य-भूतेन्द्रियगोचरसाक्षात्कारः = सवितर्कः । पञ्चतन्मात्रान्तःकरणगोचरसाक्षात्कारः = सविचारः । रजस्तमोलेशानुविद्धसत्त्वप्रधानबुद्धिगोचरसाक्षात्कारः = सानन्दः । शुद्धसत्त्वप्रधानमहत्तत्त्वगोचरसाक्षात्कारः = सास्मितः । तत्र वितर्क-विचारद्वयं = ग्राह्यम् । आनन्दः = ग्रहणम् । अस्मिताऽऽख्यो ग्रहीता । तेषु ग्राह्य-ग्रहण-ग्रहीतृषु भावनोत्कर्षः = सम्प्रज्ञातो योगः - (यो.सू. १/१७ यो. सुधा.) इति तु योगसुधाकरे सदाशिवेन्द्रः ।।२०/२।।।
सवितर्क-निर्वितर्कसम्प्रज्ञातसमाधिव्याख्यानायाऽऽह- 'पूर्वे'ति । अयमाशयः- भाव्यञ्च द्विविधं ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाऽजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । → वितई, विया२, मानह भने अस्मितास्१३५न। अनुगमथी संघशात योपने छ.' 6 (२०/२)
વિશેષાર્થ:- સવિતર્ક, સવિચાર, સાનંદ અને સામિત - આમ ચતુર્વિધ સંપ્રજ્ઞાત સમાધિ પાતંજલ યોગદર્શનમાં માન્ય છે. વિષયમાં સ્થૂલ ઉપયોગ = વિતર્ક. વિષયમાં સૂક્ષ્મ ઉપયોગ = વિચાર. આહલાદ = આનંદ. એકાત્મિક અનુભૂતિ = અમિતા. નિર્વિતર્ક, નિર્વિચાર આ બન્ને પણ ઉપલક્ષણથી અહીં સમજી લેવા. આ વાત આગળના શ્લોકોમાં સ્પષ્ટ થતી જશે. (૨૦(૨)
છે સવિતર્ક - નિર્વિતર્ક સંપ્રજ્ઞાતયોગની ઓળખ હ ગાથાર્થ :- મહાભૂત અને ઈન્દ્રિય સ્વરૂપ વિષયોમાં પૂર્વપરના અનુસંધાનથી અને શબ્દના ઉલ્લેખથી ભાવના થાય તે સવિતર્ક સંપ્રજ્ઞાત સમાધિ યોગ જાણવો. અન્યથા નિર્વિતર્ક સંપ્રજ્ઞાતયોગ सभ४वी. (२०/3) १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र ‘सविकल्पो' इति पाठः । परं व्याख्यानुसारेणाऽत्र 'सवितर्को' इत्येव पाठो ज्यायान् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org