________________
१३२८
• सवितर्कसमाधौ नानामतोपदर्शनम् •
द्वात्रिंशिका - २०/३
पूर्वेति । पूर्वापरयोरर्थयोरनुसन्धानात् (= पूर्वाऽपराऽनुसन्धानात् ) शब्दोल्लेखात् = शब्दार्थोपरागात् च यद्वा भावना प्रवर्तते महाभूतेन्द्रियलक्षणेषु' अर्थेषु ( = महाभूतेन्द्रियार्थेषु) स्थूलविषयेषु तदा सवितर्कः समाधिः । अन्यथा अस्मिन्नेवालम्बने पूर्वापराऽनुसन्धानशब्दार्थोल्लेखशून्यत्वेन भावनायां अपरो निर्वितर्कः ।।३।।
तत्र यदा महाभूतेन्द्रियाणि स्थूलानि विषयत्वेनाऽऽदाय पूर्वाऽपराऽनुसन्धानेन शब्दार्थोल्लेखाऽभेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवाऽवलम्बने पूर्वापराऽनुसन्धानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः इति राजमार्तण्डे भोजः ।
योगसारसङ्ग्रहे विज्ञानभिक्षुस्तु यद् विराट्शरीरं चतुर्भुजादिकं वा शरीरं घटादिकं वा षड्विंशतितत्त्वसङ्घातं समष्टि-व्यष्ट्यात्मकमधिकृत्य प्रथमं भावना प्रवर्तते तदाऽऽलम्बनमित्युच्यते । तत्राऽSलम्बने प्रथमं स्थूलाऽऽकारधारणा-ध्यान-समाधिभिर्यः स्थूलगताऽशेषविशेषाणामतीताऽनागत-वर्तमान- व्यवहितविप्रकृष्टानां गुणदोषरूपाणामश्रुताऽमतानां साक्षात्कारः स वितर्क इत्युच्यते ← (यो.सा.सं. पृ.१०) इत्यादिकमाह । इदमेव मनसिकृत्य भावागणेशोऽपि भूतेन्द्रिययोरश्रुताऽमताऽशेषविशेषसाक्षात्कारे वितर्कपरिभाषा तेन च फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्काऽनुगत उच्यते ← (यो.सू.१/१७ भा.ग.) इत्याचष्टे ।
आलम्बने स्थूलयोर्महाभूतेन्द्रिययोर्विद्यमानानामशेषविशेषाणा
दर्शितमतान्युपजीव्य नागोजीभट्टस्तु मतीताऽनागत-वर्तमान-व्यवहित- विप्रकृष्टानां गुण-दोषाणामदृष्टाऽश्रुताऽमतानामपि पूर्वापराऽनुसन्धानेन शब्दार्थोल्लेखेन च भावनया यः साक्षात्कारः स वितर्क इत्युच्यते । तेन फलेनोपहितश्चित्तवृत्तिनिरोधो वितर्काऽनुगत इत्युच्यते ← (यो. सू. ना.भ.वृ. १/१७) इत्यादिकमुक्तवान् ।
सवितर्का समापत्तिरपरप्रत्यक्षमुच्यते, विकल्परूपाऽविद्यालेशसम्पर्कात् । निर्वितर्का तु समापत्तिः परप्रत्यक्षमुच्यते, आरोपसामान्याऽभावादिति (यो.सा.सं.पृ.१५ ) योगसारसङ्ग्रहे विज्ञानभिक्षुराह । ।२०/३ । । ટીકાર્થ :- પૃથ્વી વગેરે પાંચ મહાભૂત અને ચક્ષુ આદિ ઈન્દ્રિય સ્વરૂપ સ્થૂલ વિષયમાં જ્યારે પૂર્વાપર અર્થના અનુસંધાનથી અને શબ્દના અર્થોપરાગથી અર્થસંબંધથી ભાવના પ્રવર્તે છે ત્યારે સવિતર્ક સંપ્રજ્ઞાત સમાધિયોગ જાણવો. તથા તે જ મહાભૂત અને ઈન્દ્રિય સ્વરૂપ આલંબનમાં પૂર્વાપર અનુસંધાન વિના તથા શબ્દાર્થ ઉલ્લેખ વગર જ્યારે ભાવના પ્રવર્તે ત્યારે નિર્વિતર્ક સંપ્રજ્ઞાત समाधि समष्ठवी. (२०/3)
विशेषार्थ :- पृथ्वी, ४५, अग्नि, वायु, आाश- आ पांय तत्त्व महाभूत उडेवाय छे. तथा આંખ, નાક, કાન વગેરે ઈન્દ્રિય કહેવાય છે. આ વિષયો સ્થૂલ જાણવા. આનું આલંબન લેનારી ભાવનામાં મહાભૂત અને ઈન્દ્રિયોની આગળ-પાછળની અવસ્થાનો સાક્ષાત્કાર થાય તથા શબ્દાર્થનો ઉલ્લેખ પણ થતો જાય ત્યારે તેવો સાક્ષાત્કાર સવિતર્ક સંપ્રજ્ઞાત સમાધિ કહેવાય છે. તથા પૂર્વાપર અવસ્થાના અનુસંધાન વિના અને મહાભૂત - ઈન્દ્રિય વગેરે શબ્દના અર્થરૂપે મહાભૂતાદિ વિષયનો ઉલ્લેખ કર્યા વિના પ્રવર્તતી ભાવના દ્વારા મહાભૂતાદિ સ્થૂલ આલંબનનો સાક્ષાત્કાર થાય તે નિર્વિતર્ક સમાધિ કહેવાય છે.(૨૦/૩) १. हस्तादर्शे 'लक्षणार्थे...' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org