________________
• अखण्डार्थग्राहकनयाभिप्रायद्योतनम् •
१३१३ इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव तात्त्विकपक्षपातस्याऽपि द्रव्यक्रियाऽतिशायित्वात् । तदुक्तं- “तात्त्विकः पक्षपातश्च भावशून्या प्तिः । तदुक्तं योगविंशिकावृत्तौ → वीर्यातिशयाद् यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः + (यो.विं.५ वृत्ति) इति । इहाऽविकलाऽहिंसादियमपालनेऽध्यवसानावरणीयकर्मक्षयोपशमविशेषस्याऽन्तरङ्गहेतुत्वमवसेयम् । तदुक्तं भगवत्यां → गोयमा ! जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलेणं संवरेणं संवरेज्जा । जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव नो संवरेज्जा - (भग. ९/४/३६५) इति । तद्वृत्तौ → संवरशब्देनेह शुभाध्यवसायवृत्तेः विवक्षितत्वात् । तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् अध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानि - (भग. ९/४/३६५ वृत्ति) इति अभयदेवसूरय आहुः ।।
न च सोऽपि = अङ्गविकलाऽहिंसाद्याचारोऽपि प्रवृत्तियम एव भवतु, इच्छायमस्तु केवलमहिंसादियमविषयिणी चेष्टाशून्या केवलमिच्छैव स्यादिति वाच्यम्, अखण्डार्थग्राहकनयाभिप्रायेणाऽङ्गविकलाया अहिंसादिप्रवृत्तेः प्रवृत्तियमेऽनङ्गीकारात् । न च चेष्टाशून्यतादृशेच्छाया अङ्गविकलतादृशचेष्टायाश्चेच्छायोगत्वं कथं स्यात् ? इति शङ्कनीयम्, प्रधानाऽप्रधानभेदेनेच्छायमद्वैविध्यसम्भवात्, केवलं = नवरं तथाविधसाधुचेष्टया = अङ्गविकलसत्प्रवृत्त्या प्रधान इच्छायम एव, चेष्टाशून्यतादृशेच्छासत्त्वे त्वप्रधान इच्छायमः। अप्रधानेच्छायमस्वरूपाया इच्छायास्तात्त्विकत्वमेव नास्ति, अन्यथा तस्या द्रव्याद्यसामग्येणाऽङ्गवैकल्येऽपि यथाशक्ति स्वगोचरप्रतियोगिकचेष्टोपधायकत्वं स्यादेव, तात्त्विकपक्षपातस्यापि = पारमार्थिकस्याऽऽज्ञाबहुमानस्य द्रव्यक्रियाऽतिशायित्वात् = द्रव्यानुष्ठानेऽतिशयाऽऽधायकत्वात्, बाह्यानुष्ठाने तात्त्विकपक्षपातशून्यद्रव्यक्रियाऽवधिकप्राधान्यप्रयोजकत्वादिति यावत् । एतेन → भावाणाबहुमाणाओ सत्तिओ सुकिरियापवित्तीवि नियमेणं चिय 6 (उप.पद.२३९) इति उपदेशपदवचनमपि व्याख्यातम् । निश्चयनयाभिप्रायपरत्वात्तस्य । अत एव तात्त्विकपक्षपातस्यापि = फलोपधायकपक्षपातस्यापि यद्वा निरुक्तप्रधानेच्छायमस्वरूपस्य पक्षपातस्यापि द्रव्यक्रियातिशायित्वात् = भावशून्याऽप्रधानबाह्यानुष्ठानतो बलाधिकत्वात् । एतेन यथाशक्ति विकलसच्चेष्टाप्रवृत्तौ सत्यामपीच्छायमसीमान्तःपातित्वे सृतं बाह्यक्रियया, क्रियाशून्येच्छवाऽस्त्वस्माकमिच्छायमवर्तिनामालम्बनमिति निरस्तम्, अङ्गवैकल्येऽपि शक्त्यनिगृहनेन स्वरसतः प्रवृत्तौ प्रधानेच्छायमोत्कर्षसम्भवात् । ____तात्त्विकपक्षपातस्य द्रव्यक्रियातिशायित्वे योगदृष्टिसमुच्चयसंवादमाह- 'तात्त्विक' इति । तात्त्विकકહેવાય છે. અહિંસાદિ યમોનું પાલન પ્રસ્તુતમાં સંપૂર્ણપણે સમજવું. તેથી કાળ, વિનય, વિધિ વગેરેથી વિકલપણે યમોનું પાલન કરવા સ્વરૂપ ઇચ્છાયમમાં અતિવ્યાપ્તિ નહિ આવે. “કાલાદિનિકલ યમપાલન પણ પ્રવૃત્તિયમ જ છે– એમ ન માનવું. કારણ કે તેમાં ત્રુટિ છે. ત્રુટિવાળી હોવા છતાં સુંદર પ્રકારની પ્રવૃત્તિના લીધે તે પ્રધાન ઈચ્છામસ્વરૂપ જ બને. પરંતુ પ્રવૃત્તિ યમ ન બને. આનું કારણ એ છે કે તાત્ત્વિકપક્ષપાત પણ દ્રવ્યક્રિયા કરતાં ચઢિયાતો છે. યોગદૃષ્ટિસમુચ્ચયમાં જણાવેલ છે કે “તાત્ત્વિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org