________________
• शक्त्या सतो व्यक्त्या परिणमनम् •
१३५७
तथापरिणमनात्म'शक्तेः (= अन्तरङ्गस्वशक्तितः ), शक्त्या सत एव व्यक्त्या परिणमनस्य तथासामग्रीतः सम्भवादिति भावः ।। १६ ।।
जीवात्मनि परमात्मनः सत्त्वोपपत्त्यर्थमात्मत्रयं सन्निहितमुपदर्शयति
|शक्तिरूपेण सतः = विद्यमानस्य एव व्यक्त्या
धाऽन्तरङ्गशक्तिकल्पनयाऽलमिति शङ्कनीयम्, शक्त्या = अभिव्यक्तिरूपेण परिणमनस्य तथासामग्रीतः प्रकृते स्वभूमिकोचितक्रियायोग-मैत्र्यादिभावना-तत्त्वज्ञानादिलक्षणायाः स्वसामग्र्याः सकाशादेव सम्भवात् । शक्त्या असत एव उत्पत्तौ तु सिकतासमूहादपि तैलमुत्पद्येत, शक्त्या च सतोऽपि तथाविधसामग्रीं विनाऽभिव्यक्तौ स्वीक्रियमाणायां प्रयत्नविरहेऽपि दुग्धस्य घृतरूपेण परिणमनं स्यात् ।
याऽपि कपिल देवहूतिसंवादे
=
=
निषेवितेनाऽनिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नाऽतिहिंस्त्रेण नित्यशः ।। मद्धिष्ण्यदर्शन-स्पर्श-पूजा- स्तुत्यभिवन्दनैः । भूतेषु मद्भावनया सत्त्वेनाऽसङ्गमेन च 11 महतां बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवाऽऽत्मतुल्येषु यमेन नियमेन च आध्यात्मिकाऽनुश्रवणान्नामसङ्कीर्तनाच्च मे । आर्जवेनाऽऽर्यसङ्गेन निरहंक्रियया तथा 11 मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाऽभ्येति श्रुतमात्रगुणं हि माम् ।। ← (क.दे.सं.५/१५-१९ ) इत्यादिरूपेण संशुद्धाशयस्य परमात्मसमापत्तिरावेदिता साऽपीह यथातन्त्रमनुयोज्या परिपूर्णतत्त्वकामिभिः बहुश्रुतैः ||२०/१६।।
जीवात्मनि सर्वस्मिन् शक्तिरूपेण परमात्मनः सत्त्वोपपत्त्यर्थं
अस्तित्वोपपादनकृते आत्मत्रयं છે કે શક્તિસ્વરૂપે વિદ્યમાન એવા પદાર્થનું જ વ્યક્તિરૂપે =અભિવ્યક્તિસ્વરૂપે પરિણમન થવું તથાવિધ सामग्रीथी संभवे छे. (२०/१६)
विशेषार्थ :- वैनदृर्शन भुज भवात्मामा ४ परमात्मानी सभापत्ति संगत थ शड़े छे. 'सोऽहम्' 'शुद्धात्माऽहम्' ऽत्याहि स्व३ये परमात्मानी साथै खमेह ज्ञान भ्यारे खेडा-दृढ जने छे त्यारे ते ४ ध्यान બની જાય છે. મૂળભૂત સ્વભાવે ભવ્ય આત્મામાં પરમાત્મારૂપે પરિણમી જવાની શક્તિ અભેદભાવે રહેલી જ છે. જેવો ઉપયોગ તેવો આત્મા. ઉપયોગ દૃઢપણે ૫૨માત્મ-આકારે પરિણમે એટલે આત્મા પરમાત્મસ્વરૂપે જણાય, અનુભવાય અને પરમાત્મસ્વરૂપે કાર્ય કરે. ઉપયોગ-જ્ઞાન,ધ્યાન આદિ સામગ્રી હાજર થાય એટલે આત્મામાં શક્તિસ્વરૂપે રહેલા પરમાત્મા યોગ્ય સમયે પ્રગટ થાય છે. આમ આત્માને પરિણામી માનવામાં આવે તો પરમાત્મસમાપત્તિ શક્ય બને. પાતંજલ દર્શન મુજબ સર્વથા અપરિણામી અને અભાવ્ય એવો આત્મા સ્વીકારવામાં તો પરમાત્મસમાપત્તિ = ગ્રહીતાસમાપત્તિ શક્ય જ નથી. (૨૦/૧૬)
=
મૈં ત્રણ પ્રકારના આત્મા
જીવાત્મામાં પરમાત્મસમાપત્તિની સંગતિ કરવા માટે આત્માના સન્નિહિત ત્રણ પ્રકારને ગ્રંથકારશ્રી
Jain Education International
"
१. मुद्रितप्रतौ ... मना (दा ) त्म...' इति भ्रामकः पाठः । २. मुद्रितप्रतौ ' व्यक्ता ( क्त्या ) ' इति पाठः । हस्तादर्शे 'एव्यक्त्या ' इति त्रुटितः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org