________________
१४१०
• मित्रादिदृष्टिनां द्रव्ययोगतया मोक्षयोजकत्वम् • द्वात्रिंशिका-२०/३१ मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः। मार्गाऽभिमुखभावेन कुर्वते मोक्षयोजनम् ।।३१।।
मिथ्यात्व इति । मिथ्यात्वे = मिथ्यात्वमोहनीये कर्मणि मन्दतां प्राप्ते अपुनर्बन्धकत्वादिभावेन मित्राद्या अपि दृष्टयः चतस्रः किं पुनः स्थिराद्या इत्यप्यर्थः मार्गाभिमुखभावेन = 'मार्गसांमुख्येन द्रव्ययोगतया मोक्षयोजनं कुर्वते, चरमावर्तभावित्वेन समुचितयोग्यतासिद्धेः ।।३१।। इत्युक्तमिति । तदुक्तं योगशिखोपनिषदि अपि →
योगसिद्धिं विना देहः प्रमादाद् यदि नश्यति । पूर्ववासनया युक्तः शरीरं चाऽन्यदाप्नुयात् ।। ततः पुण्यवशात् सिद्धो गुरुणा सह सङ्गतः । पश्चिमद्वारमार्गेण जायते त्वरितं फलम् ।। पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ।।
6 (यो.शि.१ १४१-२-३) इति यथातन्त्रं गम्भीरबुद्ध्या भोगोपनायककर्मसङ्क्षयोपायवेदिभिः विभावनीयम् ।।२०/३०॥
प्रकृतमेव समर्थयति- 'मिथ्यात्व' इति । अपुनर्बन्धकत्वादिभावेन मिथ्यात्वमोहनीये मन्दतां = उत्कृष्टस्थितिबन्ध-रसबन्धस्थानीयसंयोगविशेषाऽप्रतियोगितां प्राप्ते सति मित्राद्या अपि किं पुनः स्थिराद्या दृष्टयः मार्गसांमुख्येन = प्राथमिकमोक्षमार्गसन्मुखपरिणामरूपेण निश्चयतो द्रव्ययोगतया व्यवहारतश्च भावयोगतया मोक्षयोजनं कुर्वते, तासां चरमावर्तभावित्वेन सहकारियोग्यतोपनायकतया स्वरूपयोग्यतासम्पन्नानां तदाश्रयीभूतजीवानां समुचितयोग्यतासिद्धेः = पूर्वं (द्वा.द्वा.१०/१७ भाग-३ पृ.७०७) व्यावर्णितस्वरूपायाः समुचितयोग्यताया निष्पत्तेः । स्थिराद्यास्तु दृष्टयः स्वभूमिकोचितपारमार्थिकरत्नत्रयैकनिमज्जनलक्षणमोक्षमार्गाऽभिमुखभावेन निश्चयतो भावयोगतया मोक्षयोजनं कुर्वते ग्रन्थिभेदेन यतेन्द्रियत्वेन चोपहितयोग्यतासिद्धेरिति भावनीयम् ।।२०/३१।।
વિશેષાર્થ :- સરાગ સંયમ પાળતી વખતે ઊભો થયેલ પ્રશસ્ત રાગ સ્વજન્ય કર્મરૂપે, કર્મસાધ્ય ફળ આપવા સ્વરૂપે દેવલોકમાં હાજર છે. તે સ્વર્ગગતિ-ભોગ વગેરે ફળ આપવા સ્વરૂપે રવાના થાય त्यारे भानवमभ यात्रिनी साधना योगी श३ ७३. छ. उन्या भारी = भोक्ष, भुसा३२ = योगी, श्रम = हिमवहाय भ, निद्रा = स्व. डीनी विगत 2ीर्थमा स्पष्ट छे. (२०/30)
ગાથાર્થ - મિથ્યાત્વ મંદ થતાં મિત્રા વગેરે દષ્ટિઓ પણ મોક્ષમાર્ગની અભિમુખતા લાવવા દ્વારા भोक्ष साथे संयोग शवे छे. (२०/३१)
ટીકાર્ય - મિથ્યાત્વ મોહનીય કર્મ અપુનબંધકદશા વગેરે દ્વારા મંદ બને છે. આવી અવસ્થા થતાં સ્થિરાદિ દષ્ટિઓ તો શું? મિત્રા વગેરે ચાર યોગદષ્ટિઓ પણ મોક્ષમાર્ગની અભિમુખતા જીવમાં લાવવા દ્વારા દ્રવ્યયોગરૂપે મોક્ષની સાથે જીવનો યોગ કરી આપે છે. કારણ કે મિત્રાદિ દષ્ટિઓ ચરમાવર્ત કાળમાં પ્રગટ થવાના કારણે જીવમાં મોક્ષની સમુચિત યોગ્યતા સિદ્ધ થયેલી હોય છે. (૨૦/૩૧)
વિશેષાર્થ :- ચરમાવર્તમાં પ્રવેશ કર્યા બાદ જ મિથ્યાત્વ મંદ બની શકે. જ્યારે મિથ્યાત્વ મંદ બને ત્યાર પછી મિત્રા વગેરે યોગદષ્ટિઓ પ્રગટે. પ્રગટેલી મિત્રાદિ દૃષ્ટિઓ જીવને મોક્ષમાર્ગની સન્મુખ १. मुद्रितप्रतौ 'मार्गासां....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org