________________
१४३६
• मित्रायां सम्यग्दृष्टिलाभमीमांसा • द्वात्रिंशिका-२१/७ ङ्गिकमार्गगता कुशलाऽकुशल-तत्कारणादिबोधलक्षणा सम्यग्दृष्टिरपि तथाविधाऽत्राऽनाविलैव । तदुक्तं मज्झिमनिकाये सम्यग्दृष्टिसूत्रे → यतो खो, आवुसो, अरियसावको अकुसलञ्च पजानाति, अकुसलमूलञ्च पजानाति, कुसलञ्च पजानाति, कुसलमूलञ्च पजानाति । एत्तावतापि खो, आवुसो, अरियसावको सम्मादिठ्ठि होति, उज्जुगतास्स दिट्ठि, धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमं सद्धम्मं । कतमं पनावुसो, अकुसलं, कतमं अकुसलमूलं, कतमं कुसलं, कतमं कुसलमूलं ? पाणातिपातो खो, आवुसो, अकुसलं, अदिन्नादानं अकुसलं, कामेसु मिच्छाचारो अकुसलं, मुसावादो अकुसलं, पिसुणा वाचा अकुसलं, फरुसा वाचा अकुसलं, सम्फप्पलापो अकुसलं, अभिज्झा अकुसलं, ब्यापादो अकुसलं, मिच्छादिट्ठि अकुसलं-इदं वुच्चतावुसो अकुसलं । कतमञ्चायुसो, अकुसलमूलं ? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं-इदं वुच्चतावुसो, अकुसलमूलं ।... कतमञ्चावुसो, कुसलं ? पाणातिपाता वेरमणी कुसलं, अदिन्नादाना वेरमणी कुसलं, कामेसु मिच्छाचारा वेरमणी कुसलं, मुसावादा वेरमणी कुसलं, पिसुणाय वाचाय वेरमणी कुसलं, फरूसाय वाचाय वेरमणी कुसलं, सम्फप्पलापा वेरमणी कुसलं, अनभिज्झा कुसलं, अब्यापादो कुसलं, सम्मादिट्ठि कुसलं-इदं वुच्चतावुसो, कुसलं । कतमञ्चावुसो, कुसलमूलं ? अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं- इदं वुच्चतावुसो कुसलमूलं - (म.नि. १।१।१।८९) इति । सम्फप्पलापो = असम्बद्धभाषणं, अभिज्झा = धनतृष्णा, ब्यापादो = परद्रोहः, शिष्टं स्पष्टम् ।
अन्येऽपि बौद्धदर्शनाभिप्रेताः सम्यग्दृष्टिपर्याया मित्रायां यथागमं योज्याः ।।
यथा मज्झिमनिकाय एव → अत्थि हेतु, अत्थि पच्चयो सत्तानं संकिलेसाय; सहेतू सप्पच्चया सत्ता सङ्किलिस्सन्ति । अत्थि हेतु, अत्थि पच्चयो सत्तानं विसुद्धिया; सहेतु सप्पच्चया सत्ता विसुज्झन्ति । अत्थि बलं, अत्थि वीरियं, अत्थि पुरिसथामो, अत्थि पुरिसपरक्कमो; न सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वाभिजातीसु सुख-दुक्खं पटिसंवेदेन्तीति तेसमेतं पाटिकखं यमिदं कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं । इमे तयो अकुसले धम्मे अभिनिवज्जेत्वा यमिदं कायसुचरितं, वचीसुचरितं, मनोसुचरितं-इमे तयो कुसले धम्मे समादाय वत्तिस्सन्ति । तं किस्स हेतु? पस्सन्ति हि ते भोन्तो समणब्राह्मणा अकुसलानं धम्मानं आदीनवं ओकासं संकिलेसं, कुसलानं धम्मानं नेक्खम्मे आनिसंसं वोदानपखं । सन्तं येव खो पन हेतुं ‘अत्थि हेतू' तिस्स दिठ्ठि होति; सास्स होति सम्मादिट्ठि - (म.नि.२/१/१०/१०२,पृ.७९) इति अर्पणकसूत्रं, → अत्थि दिन्नं, अत्थि यिटुं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमं च लोकं परं च लोकं सयं अभिज्ञा सच्छिकत्वा पवेदेन्ती'ति- अयं भिक्खवे ! सम्मादिट्ठि सासवा पुञभागिया उपधिवेपक्का - (म.नि.३/
વિશેષાર્થ :- પાતંજલ યોગદર્શનમાં રહેલા મિત્રાદષ્ટિવાળા યોગી અહિંસા વગેરેની મુખ્યતા સમજીને તેને સ્વીકારે છે. ત્યાર બાદ પુણ્યોદય વગેરેના કારણે ગીતાર્થ જૈન સદ્ગુરુનો સમાગમ થતાં જિનાગમમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org