________________
• षड्विधबन्धप्रतिपादनम् •
१३४७ विरामप्रत्ययाऽभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ।।१४।।
विरामेति । विरामो = वितर्काऽऽदिचिन्तात्यागः स एव प्रत्ययो = विरामप्रत्ययः तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनं, ततः (=विरामप्रत्ययाऽभ्यासात्) → ब्रह्माऽऽकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना । सम्प्रज्ञातसमाधिः स्याद् ध्यानाऽभ्यासप्रकर्षतः ।। मनसो वृत्तिशून्यस्य ब्रह्माऽऽकारतया स्थितिः । योऽसम्प्रज्ञातनामाऽसौ समाधिरभिधीयते ।। - ( ) इति कारिके प्रकृतेऽनुसन्धेये ।
सोऽयं निर्बीजः समाधिः न केवलं समाधिप्रज्ञाविरोधी, प्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति । निरोधस्थितिकालक्रमाऽनु-भवेन निरोधचित्तकृतसंस्काराऽस्तित्वमनुमेयम् । व्युत्थान-निरोध-समाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैः चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते तस्मात्ते संस्काराश्चित्तस्याऽधिकारविरोधिनो न स्थितिहेतवः। यस्माद् अवसिताऽधिकारं सह कैवल्यभागीयैः संस्कारैः चित्तं विनिवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठः । अतः शुद्धः केवलो मुक्त इत्युच्यते (यो.सू.भा.१/५१) इति योगसूत्रभाष्ये व्यासो व्याचष्टे । अधिकन्तु तत्त्ववैशारदी-योगवार्तिकयोः विज्ञेयम् ।।२०/१३।। ____ कैवल्याऽऽविर्भावप्रतिपिपादयिषयाऽऽह- 'विरामेति । → यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः। वर्णाश्रयधर्मकर्मसङ्कल्पो बन्धः । आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । याग-व्रत-तपो-दान-विधिविधानज्ञानसम्भवो बन्धः। केवलमोक्षापेक्षासङ्कल्पो बन्धः । सङ्कल्पमात्रसम्भवो बन्धः - (म.र.२०, निरा.१८) इति महाकाव्यरत्नावली-निरालम्बोपनिषदुक्तितात्पर्यपरिणमनात् → आत्मानमेव वीक्षस्व आत्मानं बोधय स्वयम् । स्वात्मानं स्वयं भुक्ष्व स्वस्थो भव षडानन !।। - (ते.बि.४/८०) इति तेजोबिन्दूपनिषदाशयात्मसात्करणात्, → सङ्कल्पादिकं मनो बन्धहेतुः तद्वियुक्तं मनो मोक्षाय 6 (मं.बा.२/४) इति मण्डलब्राह्मणोपनिषदैदम्पर्थोपलम्भात्, तस्य = वितर्क-विचार-विकल्पादिचिन्तात्यागात्मकप्रत्ययस्य पौनःपुन्येन = अनेकशो दीर्घकालं यावत् चेतसि निवेशनं = स्थापनं आवश्यकं तत्कौशलापादकत्वात्, વગેરે સમાધિથી ઉત્પન્ન થયેલા સંસ્કાર સમાધિજન્ય સંસ્કાર કહેવાય. (૩) ઋતંભરા પ્રજ્ઞાથી ઉત્પન્ન થયેલા સંસ્કાર તત્ત્વસંસ્કાર કહેવાય. ત્રીજા પ્રકારના સંસ્કારથી પ્રથમ અને દ્વિતીય પ્રકારના સંસ્કાર રવાના થાય છે. તથા ત્રીજા પ્રકારના પણ સંસ્કાર રવાના થાય ત્યારે અસંપ્રજ્ઞાત સમાધિ પ્રગટે છે. પાતંજલ મતે કાર્ય સત્ છે. કાર્યનો ક્યારેય નાશ કે ઉત્પત્તિ થતી નથી. તમામ કાર્યનો ફક્ત આવિર્ભાવ કે તિરોભાવ થાય છે. માટે અસંપ્રજ્ઞાત સમાધિમાં સંસ્કારમાત્રથી વૃત્તિનો ઉદય થતો હોય છે. આવું જણાવેલ छ. ५ वित अर्थमा स्पष्ट छ. (२०/१३) ।
હ કૈવલ્યપ્રાપ્તિના બે કરણ છે ગાથાર્થ - વિરામ પ્રત્યયના અભ્યાસથી અને “નહિ-નહિ આ પ્રમાણે નિરન્તર સંસ્કારશેષથી અસંપ્રજ્ઞાત સમાધિથી કૈવલ્ય ઉપસ્થિત થાય છે. (૨૦/૧૪).
ટીકાર્થ:- અહીં વિતર્ક, વિચાર વગેરે ચિન્તાનો ત્યાગ = વિરામ એ જ પ્રત્યય જાણવો. આ વિરામપ્રત્યયનો અભ્યાસ કરવો એટલે વારંવાર તેની જ ચિત્તમાં ઉપસ્થિતિ કરવી. આવા વિરામપ્રત્યયના અભ્યાસથી “નહિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org