________________
अप्रमत्तमुनीनामेव निश्चयतो ध्यानाधिकारः
१२९९
शुद्व्यपेक्षो यथायोगं चारित्रवत एव च । हन्त ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ।। १६ ।। यथास्थानं शुद्ध्यपेक्ष = उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः ' पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविजृम्भते
=
शुद्ध्यपेक्ष इति । यथायोगं चारित्रवत एव च हन्त तात्त्विकः
प्रोल्लसति ।। १६ ।।
•
=
=
अपायाऽभाव-भावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवापायो' योगस्य बाधकम् ।।१७।। असद्भाव-सद्भावाभ्यां ( = अपायाभावभावाभ्यां )
अपायेति । अपायस्य अभाव- भावाभ्यां
=
=
तात्त्विकाऽतात्त्विकाध्यात्म-भावनायोगस्वामिनमुपदर्थ्याऽधुनाऽवशिष्टयोगस्वामिनमुदाहरति- 'शुद्ध्यपेक्ष' देश-सर्वचारित्रशालिन एव न त्वन्यस्य, पारमार्थिकैकस्वरूपः
इति । चारित्रवतः अविलम्बेनापवर्गयोजनफलैकरूपो ध्यानादिकः = ध्यान-समता-वृत्तिसङ्क्षयलक्षणो योगः प्रोल्लसति = स्वरसतः प्रविसर्पति । इयांस्तु विशेषः देशचारित्रिणः तात्त्विकं ध्यानादिकमंशतः, सर्वचारित्रिणस्तूत्कर्षापकर्षाद्युपेतमपि तात्त्विकध्यानादित्रितयं देशचारित्र्यपेक्षयाऽनन्तगुणशुद्धयुपेतमेव ।
यद्यपि ध्यानशतके→ सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ← ( ध्या. श. ६३ ) इत्येवमप्रमत्तमुनीनामेव धर्मध्यानाधिकारो दर्शितस्तथापि देशविरतानामंशतः तात्त्विकध्यानादिसम्भवो न विरुध्यत इति ध्येयम् ।।१९/१६।।
अथ सानुबन्धेतरयोगाऽभिव्यक्त्यर्थमाह- 'अपाये 'ति । पूर्वोक्तयोगभाजो जीवस्याऽध्यात्मादिक्रमेणैव योगः अपायरहितः सन् सहकारफलतुल्यः सानुबन्धो भवति, मुक्तिफलप्राप्तिपर्यन्तमत्रुटितत्वात् । तत्सहितश्च अपायोपेतश्च कदलिफलस्थानीयो निरनुबन्धो भवति । तदुक्तं योगबिन्दी → अच्छिन्नः सानुबन्धस्तु छेदवानपरो मतः ← (यो . बिं. ३३ ) इति । यद्यपि वक्ष्यमाणापायस्याऽऽत्मन्येव सत्त्वं तदुक्तं योगबिन्दौ * ધ્યાનાદિ તાત્ત્વિક્યોગ ચારિત્રસંપન્ન પાસે હોય છે
=
=
ગાથાર્થ :- યથાયોગ્ય રીતે શુદ્ધિની અપેક્ષાવાળો ધ્યાનાદિ તાત્ત્વિક યોગ ખરેખર ચારિત્રધર પાસે ४ विससे छे. (१८/१६)
टीडार्थ ::- યથાસ્થાન યથાયોગ્ય રીતે ઉત્તરોત્તર શુદ્ધિની અપેક્ષાએ પ્રવર્તમાન એવા કેવલ પારમાર્થિક સ્વરૂપવાળા ધ્યાન-સમતા-વૃત્તિસંક્ષય નામના તાત્ત્વિક યોગો ચારિત્રધર પાસે જ વિલસે છે. (૧૯/૧૬)
વિશેષાર્થ :- ધ્યાન કરતાં સમતાયોગમાં શુદ્ધિ વધુ હોય છે. સમતા કરતાં વૃત્તિસંક્ષય યોગમાં શુદ્ધિ ચઢિયાતી હોય છે. નિશ્ચયનયની દૃષ્ટિએ પારમાર્થિક ધ્યાનાદિના અધિકારી યથાયોગ્ય એવા બળવાન ચારિત્રધારી જીવો જ હોય છે. સામાન્ય ગૃહસ્થ વગેરે તેના અધિકારી નથી. (૧૯/૧૬) * સાનુબંધ-નિરનુબંધ યોગ *
ગાથાર્થ :- અપાયની ગેરહાજરીથી સાનુબંધ અને અપાયની હાજરીથી યોગ નિરનુબંધ થાય છે. પ્રસ્તુતમાં નિરુપક્રમ કર્મ એ જ અપાય છે. તે યોગનું બાધક છે. (૧૯/૧૭)
ટીકાર્થ :- અપાયની ગેરહાજરીથી યોગ સાનુબંધ બને છે. તથા અપાયની હાજરીથી યોગ નિરનુબંધ १. 'मानचा' इति मुद्रितप्रतावशुद्धः पाठः । २ हस्तादर्शे 'वापार्यो' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अपायस्य भावाभा...' इति पाठोऽर्थतः शुद्धोऽपि क्रमानुसारेण मूलकारिकानुसारेण चाऽशुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org