________________
१३९२
• स्थिरायां प्रणिधानादिवैविध्यम् • द्वात्रिंशिका-२०/२६ प्रवर्धमानो निरपायो नाऽपरपरितापकृत् परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति ।। बध्यमानकर्मनिमित्तकप्रतिपाताऽसम्भव एव, कण्टकविघ्नोपनायककर्मबन्धकरणेऽपि पूर्वकृतकुकर्मोदयं विना स्वरसतो ज्वर-दिङ्मोहस्थानीयविघ्नोपनायककर्माऽनुपार्जनात् । ___ इत्थं सम्यग्दृष्टिपरिणामोऽप्रतिपाती सन् काल-भवितव्यतादिपरिपाकानुसारेण मन्दतया तीव्रतया वा प्रवर्धमानः सानुबन्धप्रबलसकामनिर्जरामुपदधानो निरपायः = सूक्ष्मविवेकदृष्टिप्रभावेन नरक-तिर्यग्गतिनपुंसकवेद-स्त्रीवेद-हुण्डकसंस्थान-सेवार्तसंहनन-स्थावर-सूक्ष्माऽपर्याप्त-साधारणदशा-दुर्भगाऽनादेय-स्त्यानर्द्धित्रिकाऽशुभविहायोगत्यादिलक्षणाऽपायजनकक्लिष्टकर्मबन्धाऽनुपधायकः 'असंतापगे परिवारस्स' (पं.सू.२) इति पञ्चसूत्रवचनाद् नाऽपरपरितापकृत् प्रत्युत विवेकगर्भ-मैत्र्यादिभावनाभाविततया स्वस्य परेषाञ्च परितोषहेतुः = आद्यदृष्टिचतुष्टयजन्यतोषादधिको यस्तोषस्तस्य कारणं तथा प्रायेण = बाहुल्येन प्रणिधानादियोनिः = पारमार्थिक-परिशुद्धप्रणिधान-प्रवृत्त्यादिहेतुः। न च दीप्रायामपि प्रणिधानं पूर्वमावेदितं भवद्भिरिति कथं नाऽनेन साकं तस्य विरोधः ? इति शङ्कनीयम्, तत्र व्यवहारनयाभिप्रेतं चितैकाग्र्यनिमित्तस्मृतिपाटवप्रभृतिलक्षणं प्रणिधानमावेदितम्, अत्र तु पूर्वं योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/११ भाग-३ पृ.६९६) दर्शितं नैश्चयिकमिति विरोधाऽभावादिति भावनीयम् ।
ननु स्थिरायां → शुद्धैव ज्ञानधारा स्यात् सम्यक्त्वप्राप्त्यनन्तरम् - (अ.सा.१८/१५०) इति अध्यात्मसारवचनानुसारतः सर्वदैव सम्यक्त्वादिगोचरप्रणिधानादिः स्यादिति 'प्रायेण' इति पदमनतिप्रयोजनमिति चेत् ? मैवम्, प्रकृते प्रणिधानादेर्न सम्यक्त्वादिगोचरताऽभिमता किन्तु अहिंसादियमगोचरतैव । सा तु निकाचितकर्मपारवश्येन परदारोपसेवनादिकाले निवर्ततेऽपि । एतद्बोधनाय 'प्रायेण' पदस्याऽऽवश्यकत्वादित्यवधेयम् ।
स्थिरायां हि महामोहादिपलायनेन विशालीभवति कुशलाशयः, क्षीयन्तेतमां प्राचीनक्लिष्टकर्माणि, पूर्ववन्न बध्यन्ते नूतनानि, संप्रविलीयते दुरितानुबन्धः, निवर्तन्ते मिथ्याविकल्पाः, प्रहीयते भवसन्तानः, समुल्लसति जीववीर्यं, निर्मलीभवत्यात्मा, प्रविघाटयति चित्ताऽपवरकाऽऽवरणकपाटं, ततः प्रादुर्भवन्ति स्वाभाविकगुणविशेषाः, विलोकयति तानयं विमलसंवेदनाऽऽलोकेन, ततः समुपजायतेऽनभिष्वङ्गाऽऽनन्दसन्दोहः, उपशाम्यति बहुदोषजनकविषयतृष्णेत्येवमपवर्गमार्गे द्रुतमभिसर्पत्ययं निजभवितव्यता-भवस्थित्यादिसहायेनेत्यायूह्यम् । હોય છે, બીજાને નુકશાનકારક નથી હોતો, પરિતોષનું કારણ હોય છે. તથા પ્રાયઃ પ્રણિધાનાદિ આશયનું કારણ હોય છે. (દીપકનો પ્રકાશ પવન વગેરેથી બૂઝાઈ જાય છે તથા સૂક્ષ્મ ચીજને દેખાડતો નથી. જ્યારે તલકરત્ન વગેરે રત્નોનો પ્રકાશ પવન વગેરેથી બૂઝાતો નથી અને સૂક્ષ્મ વસ્તુને દેખાડે છે. તેમ દીપ્રાદષ્ટિ સુધી બોધ વિપરીત નિમિત્તોથી બૂઝાઈ જાય છે તથા પ્રથમ ચારદષ્ટિવાળો જીવ “એક સિદ્ધ રહે ત્યાં અનંતા સિદ્ધ ભગવંત રહે, “જે મોક્ષનું કારણ તે સંસારનું કારણ વગેરે સૂક્ષ્મ બાબતોને તથા નય, નિલેપ, પ્રમાણ, સપ્તભંગી, સક્લાદેશ, વિક્લાદેશ વગેરે સૂક્ષ્મતમ ભાવોને અસંદિગ્ધ રીતે સમજી શક્તો નથી. જ્યારે સ્થિરાદષ્ટિનો બોધ વિપરીત નિમિત્તો મળવા છતાં રવાના નથી થતો તથા ઉપરોક્ત સૂક્ષ્મભાવોને શાસ્ત્રાધારે નિઃસંદેહ રીતે સમજી શકે છે, ભગવાનના આશય મુજબ તે પદાર્થોને હૃદયથી સ્વીકારી શકે છે. માટે પ્રથમ ચાર દૃષ્ટિનો બોધ સ્થૂલ અને અસ્થિર કહેવાય છે જ્યારે પાછલી ચાર દૃષ્ટિનો બોધ સૂક્ષ્મ અને સ્થિર કહેવાય છે.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org