________________
• अहङ्काराऽस्मिताभेदविचारः .
१३३३ न चाहंकाराऽस्मितयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमहमित्युल्लेखेन' विषयं वेदयते सोऽहङ्कारः, यत्राऽन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमेव भाति साऽस्मितेति ।।७।। अव्याहतैव । न च अहङ्काराऽस्मितयोः अभेदः = भेदाऽभावः शङ्कनीयः, यतः = यस्मात् कारणात् यत्र अन्तःकरणं = चित्तं 'अहमि'त्युल्लेखेन विषयं देहेन्द्रियादिकं वेदयते सोऽहङ्कार इत्युच्यते यत्र च अन्तर्मुखतया = बाह्यव्यापाराऽऽवेशनिवृत्त्या प्रतिलोमपरिणामेन = स्वोपादानाऽभिमुखतिरोभावशक्त्या प्रकृतिलीने = प्रकृतौ लीयमाने चेतसि = अन्तःकरणे सत्तामात्रमेव भाति = प्रतिभाति साऽस्मिता उच्यते इति व्यक्तं राजमार्तण्डे ।
___ 'अहमि'तिविषयग्राहकाऽन्तःकरणमहङ्कारः । अन्तर्मुखं सत्तामात्रे महत्तत्त्वे लीनं सत्तामात्राऽवभासकमस्मितेति तयोर्भेद इति भोजाशयो मणिप्रभायां रामानन्देन स्पष्टीकृतः। योगसूत्रभाष्यकृन्मते (यो.सू. भा.२/१९) योगवार्तिककृन्मते (यो.वा.१।१७) चाऽहङ्काराऽस्मितयोरभेद एवेति ध्येयम् ।
वाचस्पतिमिश्रस्तु → अस्मिताप्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्म रूपम् । सा चाऽऽत्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्याञ्च ग्रहीतुरन्तर्भावाद् भवति ग्रहीतृविषयः सम्प्रज्ञातः 6 (यो.सू. ११७ त.वै.पृ.५५) इत्येवं तत्त्ववैशारद्यां सास्मितसम्प्रज्ञातसमाधिं निरूपितवान् ।
__ योगवार्तिककृतो विज्ञानभिक्षोस्तु → एकाऽऽलम्बने या चित्तस्य केवलपुरुषाकारा संवित् = साक्षात्कारः ‘अस्मी'त्येतावन्मात्राकारत्वादस्मितेत्यर्थः। सा च जीवात्मविषया परमात्मविषया चेति द्विधा। तेनानुगतो = युक्तो निरोधः = अस्मितानुगतनामा योगः - (यो.वा.पृ.५७) इत्येवमभिप्रायः । एनमुपजीव्य नागोजीभट्टस्तु → आनन्दपर्यन्तं दोषदर्शनेन विरज्य तत्रैवाऽऽलम्बने जीवेश्वररूपं यत्पुरुषद्वयमस्ति तदन्यतरस्य कूटस्थचिन्मात्ररूपस्य जडेभ्यो विवेकेन य आत्माकारः साक्षात्कारः सोऽस्मिता, 'देहादिभिन्नोऽस्मी'त्येतावन्मात्राऽऽकारत्वाद् ‘अस्मी'त्येतावन्मात्राकारत्वाद् वा। इतः परं ज्ञातव्याऽभावादेषा चरસાસ્મિતત્વની સંગતિ એટલા માટે થાય છે કે ત્યારે પ્રકૃતિમાં લીન થતું અંતઃકરણ સત્તામાત્રપણે = અસ્તિત્વમાત્રરૂપે બાકી રહે છે. (સક્રિયપણે અંતઃકરણ અહીં કામ નથી કરતું.) પ્રસ્તુતમાં અહંકાર અને मस्मिता पार्थमा समेह न मानवो. १२५॥ 3 °य मंत:४२५५ 'अहम्' इत्या31233duथी विषयવેદન કરે તે અહંકાર કહેવાય છે. તથા જ્યાં પ્રતિલોમ પરિણામથી અંતર્મુખરૂપે પ્રકૃતિમાં લીન થયેલા यित्तनु उवण मस्तित्व = सत्ता = ४२ ०४ माशे ते अस्मिता उपाय छे. (२०/७)
વિશેષાર્થ :- શુદ્ધ સત્ત્વપ્રધાન અંતઃકરણ અહીં “સત્ત્વ' શબ્દથી અભિપ્રેત છે. ચિત્નક્તિ શબ્દથી અભિવ્યંગ્ય ચિતિશક્તિ સમજવી. તેનું નિરૂપણ ૧૧મી બત્રીસીમાં કરેલ છે. હું સુખ-દુઃખને ભોગવું
. ई. एं सुभी छु...' त्या प्रतlaai 'अहम्' तरी २५ रीने सुपाहि विषयने ભોગવે છે તે અહંકાર છે. પાતંજલ તથા સાંખ્ય મત મુજબ પ્રકૃતિમાંથી મહત્ = બુદ્ધિતત્ત્વ પ્રગટ થાય છે. તેમાંથી અહંકાર પ્રગટ થાય છે. તેમાંથી ષોડશક ગણ પ્રગટે છે. આ અનુલોમ પરિણામ કહેવાય. તેનાથી ઊલટા ક્રમે પોત-પોતાના ઉપાદાન કારણમાં જ્યારે અભિવ્યક્ત પદાર્થો લીન થાય તે પ્રતિલોમ પરિણામ કહેવાય. પ્રતિલોમ પરિણામથી મન પ્રકૃતિમાં લીન થતું હોય ત્યારે તેનું અસ્તિત્વમાત્ર १. हस्तादर्श '...त्युल्लुखेन' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org