________________
• प्रज्ञासंस्करणविचारः .
१२८३ प्राति-भस्य परैरिष्यते । यद् = यस्माद् व्यासोऽपि जगौ ।।९।। आगमेनाऽनुमानेन योगा(ध्याना)भ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ।।१०॥
आगमेनेति । आगमेन = शास्त्रेण, अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेण, ध्यानाऽभ्यासस्य रसः = श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराऽऽख्यो विशेषविषयस्तेन (=ध्यानाभ्यासरसेन) च त्रिधा
प्राक् (द्वा.द्वा.१९/७,पृ.१२७८) प्रातिभज्ञानगम्यः सामर्थ्ययोग उक्तः । तमुद्दिश्याह- सामर्थ्ययोगज्ञापकत्वं च प्रातिभस्य परैः = पातञ्जलादिभिः अपि इष्यते । ततश्च प्रातिभज्ञानं गमकं सामर्थ्ययोगश्च गम्य इति तयोः गम्य-गमकभावो ज्ञाप्य-ज्ञापकभावाऽपराभिधानः सिध्यति, न तु जन्य-जनकभाव इति फलितम् । श्रुतादगम्यत्वेऽपि प्रातिभज्ञानगम्यतया सामर्थ्ययोगस्य न केवलज्ञानपूर्वमज्ञेयत्वापत्तिः न वाऽज्ञेयोपायज्ञापकतयाऽऽप्तस्याऽनाप्तताऽऽपत्तिरिति यावत् तात्पर्यमुन्नेयमत्र । ___व्यासोऽपि । प्रकृते श्रीहरिभद्रसूरिमतेन 'पतञ्जलिरपि' (यो.दृ.स. १००) इति युज्यते योगदृष्टिसमुच्चयवृत्त्यनुसारेण । वस्तुतः 'व्यासोऽपी'ति प्रकृते नैव सङ्गच्छते, व्यासेनापि योगसूत्रभाष्ये अनुपदमेव वक्ष्यमाणश्लोकस्याऽन्यग्रन्थोद्धृततयोक्तत्वात् ।।१९/९।।
'आगमेने'ति । इयं कारिका ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.६२) ललितविस्तरायां (शक्रस्तवपर्यन्तभागे-पृ.७२) योगदृष्टिसमुच्चये (यो.दृ.स.गा.१०१) योगबिन्दौ (यो.बि.४१२) च श्रीहरिभद्रसूरिभिरुद्धृता वर्तते । मोहविगमाय प्रज्ञायाः प्रकल्पनं युज्यते । एतेन → मोहस्स पहानाय पञ्जा भावितब्बा 6 (अंगु.६।११।१) इति अंगुत्तरनिकायवचनमपि व्याख्यातम् । ___ शास्त्रेण = योगविषयेणैवाऽऽप्तवचनेन । प्रकृते → श्रुताद्धि प्रज्ञोपजायते, प्रज्ञया योगो, योगादात्मवत्तेति विद्यासामर्थ्यम् - (कौ.अर्थ.१/५ पृ.११) इति कौटिलीयार्थशास्त्रवचनमपि यथातन्त्रमनुयोज्यम् । ‘अनुमानेन = लिङ्गाल्लिङ्गिज्ञानरूपेणे ति योगदृष्टिसमुच्चयवृत्तौ । ‘अनुमानेन = तथोपपत्त्यऽन्यथानुपपत्तिरूपेण' इति योगबिन्दुवृत्तिकारः । ध्यानाऽभ्यासस्य = ध्यानगोचराऽसकृदनुशीलनस्य रसः = श्रुताऽनुमान-प्रज्ञाविलक्षणऋतम्भराख्यो विशेषविषयः = आगमानुऽमानप्रज्ञाऽतिक्रान्तगोचरो बोधः । छ. १२९॥ 3 व्यासे. ५५ डेट छ (शुं स छ ? ते १०भी थाम वाशे.)(१८/९)
વિશેષાર્થ:- ઋતંભરા વગેરે શબ્દો દ્વારા પાતંજલ વિદ્વાનો પ્રાતિજજ્ઞાનને જ ઓળખાવે છે. સાતમી ગાથામાં જણાવેલ કે પ્રતિભજ્ઞાનગમ્ય સામર્થ્યયોગ છે. પ્રાતિભજ્ઞાન ગમક = જ્ઞાપક છે અને સામર્થ્યયોગ ગમ્ય = જ્ઞાપ્ય છે - તે વાત પાતંજલ વગરેને માન્ય છે. મૂળ ગાથામાં “વ્યાસ' લખેલ છે તેના સ્થાને -પતંજલિ' શબ્દ વધારે ઉચિત છે. કારણ કે અહીં કહેવામાં આવશે તે દશમી ગાથા પતંજલિ મહર્ષિ द्वारा पायेद छ- योगदृष्टिसभुश्यय ग्रंथमा तेको निर्देश ४२८. छ. (१८/e)
હ આગમ-અનુમાન-ધ્યાનાભ્યાસરસથી ચોપ્રાપ્તિ છે ગાથાર્થ - આગમથી, અનુમાનથી અને ધ્યાનાભ્યાસના રસથી ત્રણ પ્રકારે પ્રજ્ઞાને તૈયાર કરતો सा५७ उत्तम योगने पामे छे. (१८/१०)
ટીકાર્થ :- આગમ-શાસ્ત્ર દ્વારા, લિંગ દ્વારા લિંગીનું = સાધ્યનું જ્ઞાન થવા સ્વરૂપ અનુમાન પ્રમાણ દ્વારા અને ધ્યાનાભ્યાસના આગમ-અનુમાનપ્રજ્ઞાથી વિલક્ષણ એવા ઋતંભરા નામના વિશેષવિષયક રસ દ્વારા- આમ ત્રણ રીતે પ્રજ્ઞાને ઘડતો સાધક સર્વોત્કૃષ્ટ એવા યોગને મેળવે છે. (૧૯/૧૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org