________________
• अवेद्यसंवेद्यपदविजयविचारः •
१५४७ अवेद्यसंवेद्यपदं सत्सङ्गाऽऽगमयोगतः । तदुर्गतिप्रदं जेयं परमानन्दमिच्छता ।।३२।।
अवेद्येति । यतोऽस्यायं दारुणो विपाकः तत् = तस्माद् अवेद्यसंवेद्यपदं दुर्गतिप्रदं = नरकादिदुर्गतिकारणं सत्सङ्गागमयोगतो = 'विशिष्टशिष्टसङ्गमागमसम्बन्धात् परमानन्दं हियाहियाइं । जओ य असन्तेसु वि इमेसु कामसंपाडणनिमित्तं निप्फलं उभयलोएसु कुणन्ति चित्तचेद्वियं, खमन्ति अक्खमाए, किलिस्सन्ति अकिलिसियव्वं, थुणन्ति अथोयव्वाइं, झायन्ति अज्झाइयव्वाइं, अओ न वियारेन्ति कज्जं । जओ य उवहसन्ति सच्चं, कुणन्ति कन्दप्पं, निन्दन्ति गुरुयणं, चयन्ति कुसलमग्गं, हवन्ति ओहसणिज्जा, पावन्ति उम्मायं, निन्दिज्जन्ति लोएणं, गच्छन्ति नरएसु; अओ न पेच्छन्ति आयइं। अन्नं च इहलोए चेव कामा कारणं वह-बन्धणाण, कुलहरं इस्साए, निवासो अणुवसमस्स, खेत्तं विसायभयाणं - (स.क.भ.९/८६८) इति समरादित्यकथाप्रबन्धोऽपि विभावनीयः संवेगपरतया ।।२२/३१ ।।
___उपसंहरन्नाह- 'अवेद्येति । परमानन्दं मित्रा-ताराद्युत्तरकालभाविनं मोक्षसुखं = केवलं निर्द्वन्द्वनिरुपम-निरुपाधिक-निरतिशयाऽऽनन्दं इच्छता योगिना → एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः । तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ।। 6 (चा.नी. २/९०) इति चाणक्यराजनीतिशास्त्रप्रभृतिवचनाऽवलम्बनतो विशिष्टशिष्टसङ्गमाऽऽगमसम्बन्धात् = स्वानुभूतिनिमग्नगीतार्थसमागम-तदुपदिष्टानेकान्त सिद्धान्तबोधो पदेशबोधा-ऽऽ चारबोधाऽऽत्मस्वरूपबोधगोचराऽवञ्चकयोगमवलम्ब्य लब्धात्मलाभैः देहादिभिन्नात्मज्ञानगर्भपरवैराग्याऽप्रमत्तता-निर्भयतालक्षणान्तरङ्गशस्त्रैः अवेद्यसंवेद्यपदं जेयं अस्यामेव कर्मभूमिलब्धमनुष्यभवकालीनायां शुद्धयोगबीजोपादानसंवलितदीप्रादृष्टिरूपायां भूमिकायां = स्वावस्थायां, मिथ्यात्वमोहोच्छेदकाऽचिन्त्यात्मवीर्योल्लासस्य प्रवर्धमानस्य तदा स्वसामग्रीसमुपजातत्वात् । तदुक्तं अध्यात्मगीतायामपि →
कामिनीसङ्गमोहस्तु ब्रह्मसुखेन नश्यति । अत आत्मसुखप्राप्त्यै ज्ञानिसङ्गं कुरुष्व भोः !।। अध्यात्मज्ञानिसङ्गेन ब्रह्मज्ञानं प्रकाशते । नाऽन्यथाऽध्यात्मशास्त्रेण यथा दीपेन दीपकः ।।
- (अध्या.गी.३८-३९) इति । प्रकृते → सत्सङ्गाद् गुणसम्भूतिरापदां लय एव च । स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ।। - (ग.गी.३/४२) इति गणेशगीतावचनमपि न विस्मर्तव्यम् । → त्यागिनां योगिनां सङ्गः कर्तव्य आत्मशुद्धये - (महा.गी.१३/९) इति महावीरगीतावचनं, → महत्समस्तु दुर्लभोऽमोघश्च ८ (ना.भ.सू.१/१९) इति नारदभक्तिसूत्रवचनं, → शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेत् + (अन्न.५/७१) इति च अन्नपूर्णोपनिषद्वचनमप्यत्राऽनुयोज्यं यथातन्त्रम्। अन्यदा = દીર્ઘ સમય સુધી નરક-નિગોદ વગેરે દુર્ગતિમાં ભયંકર દુઃખને ભોગવે છે. પરિણામનું ભાન ન હોવાથી વૈષયિક સુખમાં ભવાભિનંદી જીવ આસક્ત થાય છે. ધિક્કાર છે આ દુઃખદાયી અજ્ઞાનને. (૨૨/૩૧)
ગાથાર્થ :- તેથી પરમાનંદને ઈચ્છતા સાધકે સત્સંગ અને સતુ શાસ્ત્રના યોગથી દુર્ગતિદાયી मधसंवेद्यपहने तj मे. (२२/३२)
ટીકાર્થ :- અવેદ્યસંવેદ્યપદનું ફળ અત્યંત દારુણ છે તે કારણે પરમાનંદસ્વરૂપ મોક્ષસુખને ઈચ્છતા સાધકે નરકાદિ દુર્ગતિને દેનાર અવેદ્યસંવેદ્યપદને વિશિષ્ટ પ્રકારના શિષ્ટ પુરુષો અને સઆગમના પરિચયથી આ જ ભરતક્ષેત્ર વગેરે કર્મભૂમિની પ્રાપ્તિ સાથે સંકળાયેલી યોગની પ્રસ્તુત દીપ્રાદષ્ટિસ્વરૂપ १. मुद्रितप्रतौ 'विशिष्टसंगम...' इति त्रुटितः पाठः । २. हस्तादर्श .....सम्बन्ध' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org