________________
१४८६
• तपःस्वाध्यायादेः क्रियायोगरूपता • द्वात्रिंशिका-२२/५ 'समाध्यनुकूलत्वमेव श्रूयते । यथोक्तं- “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (यो.सू.२-१) समाधिभावनार्थः क्लेशतनुकरणार्थश्चेति” (यो.सू.२-२) ।।४।। विज्ञाय नियमानेतानेवं योगोपकारिणः । अत्रैतेषु रतो दृष्टौ भवेदिच्छादिकेषु हि ।।५।।
विज्ञायेति । एतान् = शौचादीन् नियमान् एवं = स्वागजुगुप्सादिसाधकत्वेन योगोपकारिणः =समाधिनिमित्तान् विज्ञाय अत्र = तारायां दृष्टावेतेषु इच्छादिकेषु हि नियमेषु रतो भवेत् = सम्प्रज्ञाताऽसम्प्रज्ञातसमाध्यनुकूलत्वमेव श्रूयते योगसूत्रादौ । प्रकृतमेव योगसूत्रयुगलद्वारा दृढयति- 'तप' इति 'समाधिभावनार्थ' इति चेति । अत्र च राजमार्तण्डवृत्तिरेवम् → तपः = शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि । स्वाध्यायः = प्रणवपूर्वाणां मन्त्राणां जपः । ईश्वरप्रणिधानं = सर्वक्रियाणां तस्मिन्परमगुरौ फलनिर-पेक्षतया समर्पणम् । एतानि क्रियायोग इत्युच्यते (रा.मा.२/१) । क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः। समाधिरुक्तलक्षणस्तस्य भावना चेतसि पुनः पुनर्निवेशनं साऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन्क्लेशाञ्छिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात्प्रथमतः क्रियायोगाऽवधानपरेण योगिना भवितव्यमित्युपदिष्टम् 6 (रा.मा. २/२) इति । व्यासेनाऽपि योगसूत्रभाष्ये क्रियायोगमाश्रित्य → स ह्यासेव्यमानः समाधिं भावयति क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसङ्ख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति। तेषां तनूकरणात् पुनः क्लेशैरपरामृष्टा सत्त्व-पुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यते (यो.सू.२/२ भा.) इत्युक्तम् । ___ यत्तु सूर्यतापिन्युपनिषदि → उपचारात् समर्प्य अाणि दद्यात् भगवान् सुप्रीतो भवेत् + (सू. तां.५/३) इत्युक्तं तत्तु देवस्य सरागतां सूचयति, तत्र च देवत्वबुद्धेरेव मिथ्यात्वमिति प्राग् (द्वा.द्वा. ५/१९ भाग-२ पृ.३३३) दर्शितमेवेति दिक् ।।२२/४।।
पातञ्जलदर्शनोक्तरीत्या शौचादीन् स्वाङ्गजुगुप्सादिसाधकत्वेन समाधिनिमित्तान् सम्प्रज्ञातादिसमाधिहेतुरूपान् विज्ञाय द्वितीयायां तारायां दृष्टौ इच्छादिकेषु = इच्छा-प्रवृत्त्यादिभेदभिन्नेषु शौचादिषु नियमेषु भाटे से 30 योग शिविदा छे.' (२२/४)
વિશેષાર્થ - તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાનનો જેમ જેમ અભ્યાસ કરવામાં આવે તેમ તેમ તેના દ્વારા ચિત્તગત અવિદ્યા વગેરે ક્લેશો શિથિલ થતા જાય છે. આ રીતે તપ વગેરે સમાધિના ઉપકારક બને છે. માટે તપ વગેરે ક્રિયાયોગ સમાધિની ભાવના માટે તથા ક્લેશને અલ્પ કરવા માટે પતંજલિ મુનિએ બતાવેલ છે. (૨૨/૪)
છે તારાદેષ્ટિમાં આંશિક તત્ત્વપ્રતિપત્તિ છે ગાથાર્થ - આ રીતે પ્રસ્તુત નિયમોને યોગમાં ઉપકારી જાણીને તારા દૃષ્ટિમાં વર્તતા યોગી ઈચ્છાદિ भूमिमा नियमोमा ५२५२ भन बने छ. (२२/५)
ટીકાર્થ - શૌચ, સંતોષ વગેરે પાંચ નિયમોને સ્વદેહજુગુપ્સાજનક, ઉત્તમ સુખજનક વગેરે સ્વરૂપે સમાધિયોગના નિમિત્તરૂપે જાણીને તારાદષ્ટિમાં વર્તતા યોગી ઈચ્છાદિકક્ષાના શૌચ વગેરે નિયમોમાં મગ્ન બને છે. કારણ કે તથાવિધિજ્ઞાન તથાવિધ રુચિનું કારણ છે. તેથી આ તારાદષ્ટિમાં કાંઈક તત્ત્વપ્રતિપત્તિ १. 'समानुक्.....' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org