________________
१३१६
तु तृतीयो यमः स्थिरयम उच्यते ।। २७ ।।
शुद्धः =
परार्थसाधिका त्वेषा सिद्धिः शुद्धाऽन्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ।। २८ ।। परार्थेति । परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा = यमसेवा सिद्धि : ' । क्षीणमलतया निर्मलोऽन्तरात्मा यस्य ( = शुद्धान्तरात्मनः ) अचिन्त्यायाः = अनिर्वचनीयायाः प्रवृत्तिः तु स्थिरयम उच्यते तदुक्तं योगदृष्टिसमुच्चये → विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ।। ← ( यो दृ.स. २१७ ) इति । योगविंशिकायामपि → तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं ← (यो. विं. ६) इत्युक्तम् । न च कालादिवैकल्यविरहे प्रवृत्तियम-स्थिरयमयोरैक्यं स्यादित्यापादनीयम्, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यात् । तथा हि- प्रवृत्तियमः कदाचित्सातिचारः कदाचिच्च निरतिचार इति बाधकचिन्तोपेतो भवति । स्थिरयमस्तु काष्ठाप्राप्ताऽभ्यासातिशयेन निर्बाधमेव जायमानस्तद्बाधकचिन्ताप्रतिघातात्, शुद्धिविशेषेण तदनुत्थानाच्च तद्रहित एव भवतीति विशेषः ।।१९/२७।।
=
•
उपधेयसाङ्कर्येऽपि उपाध्योरसाङ्कर्यम् •
अवसरप्राप्तमन्त्ययममाह- 'परार्थे 'ति । स्वस्मिन्नुपशमविशेषादिफलं जनयन्त्येव सती स्वसन्निधौ परस्य इच्छा-प्रवृत्त्यादियमशुद्ध्यभाववतोऽपि वैरत्यागादिकारिणी तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादिका तु यमसेवा = अहिंसादियमपालना सिद्धिः = सिद्धियम उच्यते । अत एव सिद्धाऽहिंसानां सन्निधाने श्वापदादयोऽपि हिंसां कर्तुं नाऽलम्, सिद्धसत्यानाञ्च सामीप्येऽसत्यप्रिया अपि न मृषाऽभिधातुमलम् । अधिकन्तु वक्ष्यतेऽग्रे ( द्वाद्वा. २१ / ६ पृ. १४३१) । केन कारणेनैवं भवति ? इत्याशङ्कायामाह- अनिर्वचनीयायाः = स्वानुभवैकगम्यायाः फलैकगम्याया वा स्ववीर्योल्लासरूपायाः स्वकीययोगशुद्धयुपहित- परार्थगोचरप्रबलोत्साहपरतालक्षणायाः शक्तेः योगेन संयोगेन व्यापारेण वा । प्रक्षीणाऽविद्या-कुसंस्काराऽनुबन्धतया निर्मलः
परार्थसाधकं त्वेतत्सिद्धिः
Jain Education International
=
=
द्वात्रिंशिका - १९/२८
सिद्धियमाधिकारिणमावेदयति- क्षीणमलतया
।।
विमलः अन्तरात्मा यस्य स तथा तस्य तदुक्तं योगदृष्टिसमुच्चये शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ← ( यो दृ.स. २१८) इति । योगविंशिकायामपि → सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति ।। ← ( यो . विं. ६ ) इत्युक्तम् । यमचतुष्टयसङ्ग्रहो ज्ञानसारे इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् । स्थैर्यं बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ।। ← (ज्ञा.सा. २७/४) इत्येवमावेदितः । अध्यात्मसारेऽपि →
इच्छा तद्वत्कथाप्रीतियुक्ताऽविपरिणामिनी । प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् ।।
=
=
H
આ સિદ્ધિયમને માણીએ *
ગાથાર્થ :- શુદ્ધ ચિત્તવાળા સાધકની જે યમપ્રવૃત્તિ અચિંત્ય શક્તિના યોગે પરાર્થસાધક બને તે थोथो सिद्धियम अहेवाय छे. (१८ / २८ )
For Private & Personal Use Only
ટીકાર્થ :- કર્મનો કચરો દૂર થઈ જવાના કારણે જેનો અંતરાત્મા નિર્મળ થયેલ છે તેવા યોગી પુરુષનો વીર્યોલ્લાસ અવર્ણનીય હોય છે. તેવા વીર્યોલ્લાસના સામર્થ્યના યોગે કરીને તેવા યોગીની
१. हस्तादर्शे 'सिद्धिं' इत्यशुद्धः पाठः ।
=
www.jainelibrary.org