________________
• विवेकदृष्टिसमुत्कर्षे योगबीजशुद्धिसमुत्कर्षः •
१४४५ ईषदुन्मज्जनाऽऽभोगो 'योगचित्तं भवोदधौ । तच्छक्त्यतिशयोच्छेदि दम्भोलिग्रन्थिपर्वते ।।१२।।
ईषदिति। योगचित्तं = योगबीजोपादानप्रणिधानचित्तं भवोदधौ = संसारसमुद्रे ईषद् = मनाग् उन्मज्जनस्याऽऽभोगः (=उन्मज्जनाऽऽभोगः) । तच्छक्तेः = भवशक्तेः अतिशयस्य = उद्रेकस्य उच्छेदि = नाशकं( तच्छक्त्यतिशयोच्छेदि) । ग्रन्थिरूपे पर्वते (=ग्रन्थिपर्वते) दम्भोलिः = वज्रं, नियमात्तद्भेदकारित्वात् । इत्थं 'चैतत् फलपाकाऽऽरम्भसदृशत्वादस्येति समयविदः ।।१२।। निश्चयनयाऽपेक्षयाऽवगन्तव्या । → आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते + (यो.बि.३८१) इति पूर्वोक्तं(पृ.१११९) योगबिन्दुवचनं तु व्यवहारनयत उपपद्यते । यथा यथा विवेकदृष्टिरुत्कृष्यते तथा योगबीजशुद्धिरप्युत्कृष्यत इति तु इष्यत एव । तदुक्तं योगबिन्दौ → विवेकिनो विशेषेण भवत्येतद्यथागमम् । तथा गम्भीरचित्तस्य सम्यग् मार्गाऽनुसारिणः ।। - (यो.बि.४०३) इति । ‘एतद्' = मैत्र्यादिचिन्तनरूपमध्यात्मम् । भावनीयमेतत्तत्त्वमागम-नयनिपुणैः ।।२१/११।।
योगाचार्योदितमेवावेदयति- 'ईषदिति । → यथाहुर्योगाचार्याः ‘योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाऽऽभोगः, तत्सक्त्यतिशयशैथिल्यकारि, प्रकृतेः प्रथमविप्रियेक्षा तदनाकूतकारिणी, मुज्जासमागमोपायनञ्चेतःतदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि, भवचारकपलायनकालघण्टा तदपसारकारिणी समासेने'त्यादि - (यो.दृ.स. २५ वृत्ति) इति योगदृष्टिसमुच्चयवृत्तौ श्रीहरिभद्रसूरिः। उपदेशपदेऽपि → पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवक्खयकरं ति गरुयं बुहेहिं सयमेव विन्नेयं ।। 6 (उप.प.२३२) इत्येवं निर्मलचित्तैकानुभवनीयस्य संशुद्धयोगबीजस्येहलोकाद्याशंसामुक्तस्य लोकोत्तरभावरुचिसारस्य भवक्षयकरत्वमुक्तमिति पूर्व(पृ.७२०)दर्शितमेवेत्यवधेयम् ।
इत्थञ्च एतत् = एवमेवैतत्तत्त्वम्, तथाविधकालादिभावेन तत्तत्स्वभावतया असङ्ख्येयगुणनिर्जरादितः फलपाकाऽऽरम्भसदृशत्वात् = मोक्षलक्षणमुख्यफलोद्देश्यकपरिपाकप्रारम्भतुल्यत्वाद् अस्य = संशुद्धयोगबीजोपादानप्रणिधानसमभिव्याप्तकुशलचित्तस्य । यथा मुद्गादिपाकोऽग्न्यादिसंयोगे सत्यपि तथाविधकालादिમિત્રાદષ્ટિવાળા જીવમાં અશુદ્ધિ હોવા છતાં પણ મિત્રાદષ્ટિવાળા યોગી દ્વારા ગ્રહણ કરવામાં આવતા યોગબીજ શુદ્ધ હોય છે. યોગબીજની શુદ્ધિને તે અનુભવે છે. માટે જ અપૂર્વ આનંદનો અનુભવ ત્યારે प्रथम दृष्टवाणा वो ७३ छ. (२१/११)
હ યોગીના ચિત્તનો આછો પરિચય હ ગાથાર્થ :- યોગચિત્ત ભવસાગરમાં કાંઈક ઉપર આવવાના અનુભવ સ્વરૂપ છે. તથા સંસારની શક્તિના ઉદ્રકનો નાશ કરનાર છે. તેમ જ ગ્રંથિદેશરૂપી પર્વતને વિશે વજ સમાન છે. (૨૧/૧૨)
ટીકાર્થ :- યોગબીજને ગ્રહણ કરવાના પ્રણિધાનવાળું ચિત્ત સંસારસાગરમાં ડૂબતા જીવને કાંઈક ઉપર આવવાના અનુભવસ્વરૂપ છે. તથા તેનું ચિત્ત સંસારની રખડપટ્ટી કરાવનારી શક્તિના ઉદ્રકનો ઉચ્છેદ કરનાર છે. તેમ જ ગ્રંથિદેશસ્વરૂપ પર્વતને માટે તે ચિત્ત વજતુલ્ય છે. કારણ કે ગ્રંથિ સ્વરૂપ પર્વતને તે અવશ્ય તોડનાર છે. આ હકીકત આમ જ છે. કેમ કે યોગબીજગ્રહણ કરવાના પ્રણિધાનવાળું ચિત્ત ફલપાકના આરંભ સમાન છે. આવું આગમવેત્તાઓ કહે છે. (૨૧/૧૨)
१. हस्तादर्श 'बीजचित्तं' इति पाठः । २. हस्तादर्श 'प्रणिधाने चित्तं' इति पाठः । ३. हस्तादर्श'...स्ने' इत्यशुद्धः पाठः।
४. हस्तादर्श 'चित' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org