________________
१४४४
संशुद्धयोगबीजस्याऽपि द्रव्यानुष्ठानत्वोपपादनम्
द्वात्रिंशिका - २१/११ शानिभम् । सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसि - द्धोऽतिशयलाभ इति भावः । यथोदितं योगाचार्यैः ।। ११ ।।
समक्खाओ। भव-मोक्खाऽपडिबद्धो अओ य पाएण सत्थेसु' ।। ← ( यो . श. २०) इति, भगवद्गीतायां च दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतराग-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ।। ← (भ. गी.२/५६) इति यदुक्तं ततोऽपि सिध्यत्येव । यथोक्तं योगदृष्टिसमुच्चयवृत्तौ अपि एतत्तु अभिन्नग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वाद्, अप्रमत्तयतेः सरागस्येव वीतरागभावकल्पम् ← (यो. दृ.स. २५ वृत्ति) इति । एतत् ' शुद्धयोगबीजम् ।
=
ततश्च → वासीचंदणकप्पो समो य माणावमाणेसु ← ( म. वि. प्र. ३५५ ) इति मरणविभक्तिप्रकीर्णकवचनस्य लाभालाभे सुहे दुक्खे जीविए मरणे तहा। समो निंदा-पसंसासु समो माणावमाणओ ।। ← (उत्त. १९/९०) इति उत्तराध्ययनसूत्रवचनस्य वक्ष्यमाण ( द्वा. द्वा. २८/२३ भाग - ७ पृ. १९३१) प्रश्नव्याकरणानुयोगद्वारावश्यक नियुक्ति-निशीथचूर्ण्यादिवचनस्य चाऽनुसारेण सरागस्य सतोऽपि वीतरागत्वप्राप्तौ = अप्रमत्तत्वहेतुना वीतरागतुल्यताप्राप्त अपूर्वः = अप्राप्तपूर्वः कोऽपि मोक्षोऽस्तु मास्तु यदि वा परमानन्दस्तु वेद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ।। ← (यो . शा. १२ / ५१ ) इति योगशास्त्रोतरीत्या स्वाऽनुभवसिद्धः = स्वकीयाऽभ्रान्ताऽखण्डाऽपरोक्षाऽनुभूतिसिद्धः अतिशयलाभः = सकलसांसारिकसुखाऽतिशयिताऽऽनन्दोपलम्भ इव मित्रायामपि दृष्टौ योगिनो योगबीजोपादानवेलायां = जिनगोचरकुशलचित्तादिपरिणमनदशायां अपूर्वः अनादावपि संसारेऽभूतपूर्वः कोऽपि अनिर्वचनीयः स्वानुभवसिद्धः आंशिक निजाऽनुभूतिसिद्धः अतिशयलाभः विशिष्टाऽऽनन्दोपलम्भः अपि सङ्गच्छत एव । यद्यपि मित्रायां जायमानस्य विवेकबोधस्याऽत्यल्पस्थिति-वीर्यतया तात्त्विकभावसंवररूपेण प्रयोगकालं यावदनवस्थानान्नाऽविकलयोगः सम्पद्यते तथापि यावान् नमस्कार - प्रणामादियोगस्सम्पद्यते तावान् संशुद्ध एवेह सम्पद्यते । स्वल्पमप्यमृतममृतमेवोच्यते । न चैवं मित्रायोगिकृतनमस्कारादेर्द्रव्यानुष्ठानत्वव्यपदेशानुपपत्तिस्स्यादिति शङ्कनीयम्, निश्चयनयाऽभिप्रेतस्य भावाऽनुष्ठानपदप्रयोगनिमित्तस्य ग्रन्थिभेदोत्तरकाललभ्यस्य सम्यग्ज्ञानप्रयुक्तस्य शुद्ध्यतिशयस्य विरहेण द्रव्याऽनुष्ठानत्वव्यवहारोपपत्तेः । न हि कार्षापणमात्रेण धनवानिति व्यपदिश्यते । द्रव्याऽनुष्ठानतया तत्कृतजिननमस्कारादेर्योगत्वाऽसम्भवेऽपि योगबीजत्वं तु सम्भवत्येव । प्रस्थकन्यायेनोपचारबहुलनैगमनयतस्तत्र संशुद्धत्वोक्तिरपि सङ्गच्छत एव → नाणपुव्वयं सव्वमेव सम्माणुट्ठाणं ← (स. क. भव- ९ / पृ. ९५५) इति समरादित्यकथागता श्रीहरिभद्रसूरिसूक्तिः तु વીતરાગતાની પ્રાપ્તિ થતાં જેમ અપૂર્વ આનંદ અનુભવાય છે તેમ યોગબીજને ગ્રહણ કરતી વેળાએ મિત્રાદ્દષ્ટિવાળા યોગીને સ્વાનુભવસિદ્ધ કોઈક અપૂર્વ અતિશયલાભ થાય છે. યોગાચાર્યોએ આ મુજબ જણાવેલ છે કે (જે જણાવેલ છે તે બારમી ગાથામાં બતાવાશે.) (૨૧/૧૧)
વિશેષાર્થ :- અપ્રમત્ત સાતમા વગેરે ગુણસ્થાનકમાં રહેનાર તિ સરાગી હોવા છતાં આંશિક વીતરાગદશા અનુભવે છે, અપૂર્વ આનંદ અનુભવે છે. તેમ મિથ્યાત્વ મોહનીય કર્મનો ઉદય હોવાથી १. हस्तादर्शे '... वियोग' इत्यशुद्धः त्रुटितश्च पाठः ।
Jain Education International
For Private & Personal Use Only
1=1
•
=
=
•
www.jainelibrary.org