________________
• सत्याऽस्तेयमहिमाविष्करणम् •
सूनृतम् । परस्वाऽपहरणं स्तेयं तदभावो अस्तेयम् । उपस्थसंयमो = ब्रह्म । गी.१५/२९) इति शिवगीतादिवचनञ्चावलम्बते मित्रायां वर्तमानः तन्त्रान्तरीयो योगी अहिंसादिषु च प्रवर्तते । वाङ्मनसोर्यथार्थत्वं सूनृतमिति । सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथाऽनुमितं यथा श्रुतं तथा वाङ्मनश्चेति । परत्र स्वबोधसङ्क्रान्तये वागुक्ता । सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति । एषा सर्वभूतोपकारार्थं प्रवृत्ता, न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यात्, न सत्यं भवेत्, पापमेव भवेत् । तेन पुण्याऽऽभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्। तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् ← (यो.सू.२ / २९ भा.) इति योगसूत्रभाष्ये व्यासः । स्थानाङ्गसूत्रे तु → चउव्विहे सच्चे पण्णत्ते । तं जहा- काउज्जुयया, भासुज्जयया, भावुज्जयया, अविसंवायणा जोगे ← ( स्था. ४/४/१/२५४) इत्येवं चतुर्विधं सत्यमुपदर्शितमिति ध्येयम् । प्रकृते → सत्येनोर्ध्वस्तपति ← ( अ. वे. १०/८/१९ ) इति अथर्ववेदवचनं, ऋतेन विश्वं भुवनं विराजथः ← (ऋ.वे.५/६३ / ७) इति ऋग्वेदवचनं इदमहमनृतात् सत्यमुपैमि ← (य. वे. १/५) इति यजुर्वेदवचनं, → कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्ये ← (बृ.उप.३/९/२३) इति बृहदारण्यकोपनिषद्वचनं, → सत्यमिति अमायिता, अकौटिल्यं वाङ् मनः कायानाम् ← (केनो. ४ / ८) इति पूर्वोक्तं (पृ.६८९) केनोपनिषद्भाष्यं, → सत्यान्न प्रमदितव्यम् ← ( तै. उप. १/११/१) इति पूर्वोक्तं (पृ.८५९) तैत्तिरीयोपनिषद्वचनं, → सत्यं परं, परं सत्यं, सत्येन न स्वर्गाल्लोकाच्च्यवन्ते कदाचन ← (तै. आ. १०/६२) इति तैत्तिरीयारण्यकवचनं, → सत्यं हि इन्द्रः ← (शां. आ. ५/१) इति शाङ्ख्यायनारण्यकवचनं चक्षुर्वै सत्यं ← (प्र.ब्रा.१/ १/४ ) → सत्यं म आत्मा ← (तै. ब्रा. ३।७।७) इति च तैत्तिरीयब्राह्मणवचनं, सत्यं ब्रह्मेत्युपासीत ← (श.प. बा. १० ।४ । ५ । २ ) इति शतपथब्राह्मणवचनं सत्यसहिता वै देवाः ← ( ऐ.ब्रा. १ ।१ ।६) इति ऐतरेयब्राह्मणवचनं, धर्मः सत्येन वर्धते ← (मनु.८/८३) इति मनुस्मृतिवचनं सत्यं पुत्रशताद् सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमतां
वरम् ← (म.भा. आदिपर्व - ७४ / १०२ ) इति महाभारतवचनं तारणाय ← (मा.पु.८/२० ) इति मार्कण्डेयपुराणवचनं कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ← (लिं. पु. ८/१३) इति लिङ्गपुराणवचनं सत्यं वदेत् प्राज्ञो यत्परप्रीतिकारणम् ← (वि.पु. ३।१२ ।४३) इति विष्णुपुराणवचनं, → अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ← ( प. पु. ५।१८ । ४०३) इति पद्मपुराणवचनं,→ हितं यत्सर्वलोकस्य तत् सत्यं, शेषमन्यथा ← ( भा. मं. शांति - ४०२ ) इति भारतमञ्जरीवचनं, सत्यं निवारयति सर्वसुखप्रतीपम् ← (भा.प. ८/३७) नास्ति सत्यात् परं तपः ← (चा.सू.४१७), → नाऽनृतात्पातकं परम् ← (चा. सू. ४२१ ) इति चाणक्यसूत्रवचनञ्च स्मर्तव्यम् । तदभावः = परस्वाऽपहरणाऽभावः अस्तेयम् । प्रकृते च अवश्यं हि पापः स्यात् परस्वहरणे ← (ला. सं. २/१६८) इति लाटसंहितावचनं, अनादानं परस्वानामापद्यपि विचारतः । मनसा कर्मणा वाचा तदस्तेयं समासतः ।। ← ( लिं. पु. ८ । १५) इति लिङ्गपुराणवचनञ्चाऽनुसन्धेयं व्यवहारनयाऽऽपलालमपि परद्रव्यं न हर्तव्यम् ← (चा.सू. २६८) इति चाणक्यसूत्रवचनमपि
इति भारतपरिजातवचनं
लम्बिना । एतेन
=
=
१४२१
બીજાનું ધન ઉઠાવી લેવું તે ચોરી કહેવાય. તેનો ત્યાગ કરવો તે અચૌર્ય. જનનેન્દ્રિય ઉપ૨ अंकुश राजवो, अब्रह्म-मैथुनसेवननो त्याग ते ब्रह्मयर्य. लोगसुजना साधनस्व३५ पैसा, वाहन, भीन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org