________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १ प्रकारान्तरेण बन्धस्वरूपनिरुपणम् ३१
अन्वयार्थः--- (नरे) नरः पुरुषः (जस्सि) यस्मिन् यादृशे (कुले) कुले-क्षत्रियादि वंशे (समुप्पण्णे) समुत्पन्नः संजातः, (वा) वा अथवा (जेहिं) यैः मातृपितृभगिनी भार्यादिभिः सह (संवसे) संवसेत् निवसेत् तेषु सः (बाले) बालः अज्ञातसंसारस्वरूपत्वोद बाल इव बाल अज्ञानी (ममाइ) ममेति 'एते मम' इति कृत्वा (लुप्पई) लुप्यते पीड्यते । कीदृशः सः ? इत्याह---(अण्णमण्णेहि) अन्यान्येषु अन्येष्वन्येषु-पूर्व मातरि पश्चात् पितरि तदनन्तरं भ्रातृभार्यापुत्रपौत्रादिषु (मुच्छिए) मूर्छितः मोहमुपगतः । एतादृशः स स्नेहेन भूयो भूयो बध्यते किन्तु न कर्मबन्धनान्मुच्यत इति भावः ॥४॥
फिर भी बन्धन के स्वरूप को ही दिखलाते हैं - 'जस्सिं' इत्यादि ।।
शब्दार्थ-'नरे-नरः' मनुष्य 'जस्सि-यस्मिन्' जिस 'कुले-कुले' वंश में 'समुप्पण्णे-समुत्पन्नः' उत्पन्न होता है 'वा-वा' अथवा 'जेहि-यैः जिसके साथ 'संवसे-संवसेत्' निवास करता है 'बाले-बालः' वह अज्ञानी 'ममाइ-ममेति' उनमें ममत्व रखता हुआ 'लुप्पई-लुप्यति,' पीडित होता है 'अण्णमण्णेहिअन्यान्येषु' दूसरी वस्तुओं में 'मुच्छिए-मूर्छितः' मोह को प्राप्त करता है ॥४॥
अन्वयार्थ-मनुष्य जिस क्षत्रिय आदि कुल में जन्मा है अथवा जिन माता, पिता, भाई, बहिन, पत्नी आदि के साथ निवास करता है उनमें वह संसार के स्वरूप को न जानने वाला अज्ञानी जीव ममत्व धारण करके पीडित होता है । क्यों पीडा पाता है ? वह पहले माता में, फिर पिता में, फिर भ्राता, भार्या पुत्र, पौत्र आदि में मोह को प्राप्त हो कर पीड़ा पाता है ऐसा रागी जीव
સૂત્રકાર બન્ધનના સ્વરૂપનું નીરૂપણ કરતાં વિશેષ કથન આ પ્રમાણે કરે છે – "जस्सि" त्याह
शहाथ-'नरे-नरः' माणुस 'जस्सिं-यस्मिन्' र 'कुले-कुले' १शमा समुप्पण्णे -समुत्पन्नः' उत्पन्न थाय छ. 'बाले-बालः' ते माज्ञानी 'ममाइ-ममेति' तमा ममत्व रानीने 'लुप्पई-लुप्यते भी थाय छे. 'अन्नमन्नेहि-अन्यान्येषु' भी ली तु मामा 'मुच्छि प-मूच्छितः' मोड पामे छे. ॥४॥
અન્વયાર્થી - સંસારના સ્વરૂપને ન જાણનારે અજ્ઞાની જીવ, જે ક્ષત્રિય આદિ કુળમાં જન્મે છે તેના પ્રત્યે અથવા જે માતા, પિતા, ભાઈ બહેન, પત્ની આદિની સાથે નિવાસ કરે છે તેમના પ્રત્યે મમત્વભાવ ધારણ કરીને પીડિત (દુઃખી) થાય છે. તે શા કારણે પીડિત થાય છે? તે પહેલાં માતામાં, ત્યાર બાદ પિતામાં, ત્યાર બાદ ભાઈ, બહેન, ભાર્યા, પુત્ર, પૌત્ર આદિમાં મેહયુક્ત (રાગયુક્ત) થઈને પીડા પામ્યા કરે
For Private And Personal Use Only