________________
प्रमेययोधिनी टीका पद ९ सू. ३ मनुष्ययोनिविशेषनिरूपणम् संमूच्छिमपञ्चन्द्रियतिर्यग्योनिकानां संमूच्छिममनुष्याणाञ्च विवृतयोनिकत्वात् , तेभ्योऽपि'अजोणिया अणंतगुणा' अयोनिका अनन्तगुणा भवन्ति सिद्धानामयोनिकानामनन्तत्वात् , तेभ्योऽपि-'संवुडजोणिया अणतगुणा' संवृतयोनिका अनन्तगुणा भवन्ति, वनस्पतीनां संवृतयोनिकत्वात् ते पाच सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ सू० ३ ॥
मनुष्ययोनि विशेपवक्तव्यता मूलम्-कइविहाणं भंते ! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता तं जहा-कुम्मुण्णया, संखावत्ता, वंसीपत्ता, कुम्मुण्णयाणं जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाएणं जोणीए उत्तमपुरिसागभेवकमंति, तं जहा-अरहंता, चकवट्टी, बलदेवा, वासुदेवा, संखावत्ता णं जोणी इत्थी रयणस्स, संखावत्ताए जोणीए बहवे जीवा य पोग्गला य वकमंति, विउ. कमंति, चयंति, उवचयंति, नो चेव णं णिप्फजंति, वंसीपत्ताणं जोणी पिहुजगस्त, वंसीपत्ताए णं जोगीए पिहुजणे गन्भे वकमंति, इति पण्णवणाए नवमं जोणीपदं समत्तं ॥ सू० ४ ॥
छाया-कतिविधाः खलु भदन्त ! योनिः प्रज्ञप्ताः ? गौतम ! त्रिविधा योनिः प्रज्ञप्ताः, तद्यथा-कूर्मोन्नता, शवावर्ता, वंशीपत्रा, कूर्मोन्नता खल्लु योनिः उत्तमपुरुषमातृणां कूर्मोन्नयोनिक होते हैं । विवृत योनिकों की अपेक्षा अयोनिक अनन्तगुणा अधिक हैं, क्यों कि सिद्ध जीव अयोनिक हैं और वे अनन्त हैं। अयोनिकों की अपेक्षा संवृतयोनिक अनन्तगुणा हैं, क्यों कि वनस्पतिकायिक संवृतयोनिक हैं और वे सिद्धों से भी अनन्तगुणा अधिक हैं ।सू०३॥
मनुष्ययोनिविशेषवक्तव्यता ___ शब्दार्थ-(कइविहा णं भंते ! जोणी पण्णत्ता ?) भगवन् ! योनि कितने प्रकार की है ? (गोयमा! तिविहा जोणी पण्णत्ता) गौतम ! तीन प्रकार की योनि कही है (तं जहा) वह इस प्रकार है (कुमुन्नया) कूर्मोन्नता (संखावत्ता) शंखाવિવૃત ચેનિકની અપેક્ષાએ અનિક અનન્તરણ અધિક છે કેમકે સિદ્ધ જીવ અનિક છે અને તેઓ અનન્ત છે, અનિકોની અપેક્ષાએ સ વૃત ચેનિક અનન્તગણા છે, કેમકે વનસ્પતિકાયિક સ વૃત યોનિક છે અને તેઓ સિદ્ધોથી પણ અનન્તગણુ છે ૩ છે
મનુષ્ય અને વિશેષ વક્તવ્યતા शहाथ-(कइविहा णं भंते ! जोणी पण्णता ?) 8 लगवन् । योनि डेटसा प्र४।२नी छ ? (गोयमा । तिविहा जोणी पण्णत्ता ?) के गौतम | ] ४२नी योनि ४ही छे (तं जहा) ते मा हारे (कुमुन्नया) भन्नता (संखावत्ता) २ पापता (वंसीपत्ता) वशीपत्रा (कुमुण्णया
प्र० ११