________________
९२८
. . . . . . . . . अशापनासूत्रे : यथा-धनसार्थवाहाधारेण धर्मघोपाचार्याणां गमनं सा उपसंपद्यमानगति व्यपदिश्यते 'अणुवसंपज्जमाणगती ४' अनुपसंपधमानगतिस्तु. परस्पराश्रयाश्रयिंभावरहितानां पंथिगमनं भवति सा अनुसंपद्यमानगतिरुच्यते 'पोग्गलगती ५' पुद्गलातिस्तु. प्रसिद्धैव पूर्वं तदुपपादनाच, 'मंडूयगती ६' मण्ड्कगतिस्तावद् मण्डू ज्वद् उत्प्लुत्य उत्प्लुत्य यद् गमनं भवति सा ... मण्डूकगतिरुच्यते; 'णावागती ७' नावागतिस्तावत्-नावा महानद्यादौ यद् गमनं भवति सो . नावागति यपदिश्यते, ७: ‘णयगती ८' नयगतिस्तावत्-नयनां नैगमादीनां यद् गमनंस्वस्वमत-पुष्टीकरणम् अन्योन्यसापेक्षाणां या सर्वेषां नयानां यत् प्रमाणाबाधितवस्तु व्यवस्थानं सा नयगतिरुच्यते, 'छायागती ९१ छायागतिस्तु-छायामनुसृत्य समाश्रित्य वा यद् गमनं सा छाया गति य॑पदिश्यते, 'छायाणुवायगती १०' छायानुपातगतिस्तावत्-छायायाः स्वकारणीभूतपुरुपादेरनुपातेन-अनुसारेण यद् गमनं सा छायानुपातगतिरुच्यते यथा छाया पुरुपादिकमनुसरति नतु पुरुषादिश्छाया मनुसरति अतः छायाया अनुपातगतिरिति व्यप: (४) अनुपसंपद्यमानगति-विना किसी का आश्रय लिये मार्ग में गमन करना।
(५) पुद्गलगति-पुद्गल की गति, जो प्रसिद्ध है।' . . . . , (६) मण्डूकराति-मेंढक की तरह उछल-उछलकर चलना।
(७) नौकागति-नदी आदि में नौका के द्वारा गति होना।
(८) नयगति-नैगम आदि नयों का अपने-अपने अभिमत की पुष्टि करना, परस्पर सापेक्ष होकर प्रमाण से अबाधित वस्तु की व्यवस्था करना नयगति है। ..' (९) छायागति-छाया का अनुसरण करके अथवा आश्रय लेकर गमन करना। ___ (१०) छायानुपातगति-छाया अपने कारणभूत पुरुष आदि का अनुसरण करके जो गति करती है, वह छायानुपातगति है । पुरुष छाया का अनुसरण न करे वल्कि छाया ही पुरुष का अनुसरण करे तय छायानुपातगति कहलाती है। વાહના આશ્રયથી ધર્મસશેષ આચાર્યનું ગમન કરવું, એ ઉપસ પદ્યમાન ગતિ છે.
(૪) અનુપસ પદ્યમાન ગતિ-કોઈના આશ્રય વિના માર્ગમાં ગમન કરવું. (५) पुतगति-पुदालनी गति,'२ सिद्ध छ
। (९) भगति-४331नी भा छी-छीने यास. (७) नीति-नदी माहिमा नाप विगेरेथा गति थी.
(૮) નયગતિ-નમન આદિ અને પિતાના અભિમતથી પુષ્ટિ કરવી, પરસ્પર સાપેક્ષ થઈને પ્રમાણથી અમાધિત વસ્તુની વ્યવસ્થા કરવી નયનગતિ છે.
(૯) છાયાગત છાયાનું અનુસરણ કરીને અથવા આશ્રય લઈને ગમન કરવું. ' (૧) છાયાનુપાત ગતિ-છાયા પિતાના કારણભૂત પુરૂષ આદિનું અનુસરણ કરીને જે ગતિ કરે છે, તે છાયાનુપાત ગતિ પુરૂષ છાયાનું અનુસરણ ન કરે પણ છાયા જ પુરૂષનું અનુસરણ કરે ત્યારે છાયાનુપાત ગતિ કહેવાય છે :