Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 873
________________ प्रमेयबोधिनी टीका पद १६ सू० ७ सिद्धक्षेत्रोपपातादिनिरूपणम् फुर्समाणगती?' तत्-अथ का सा स्पृशद्गतिः प्रज्ञप्ता ? भगवानाह-'फुसमाणगती-जंणं परमाणुपोग्गलाणं दुपएसियाणं जाव अणंतपएसियाणं खंधाणं अण्णमण्णं फुसंतांणं गती पबत्तई सेत्तं फुसमाणगती १' स्पृशद्गतिः-यत् खलु परमाणुपुद्गलानां द्विप्रदेशिकानां यावत्-त्रिचतुः पञ्चपट्सप्ताट नव दश संख्यातासंख्यातानन्तप्रदेशिकानां स्कन्धानामन्योन्यं स्पृशता गतिः प्रवर्तते सा एवा स्पृशद्गतिः प्रज्ञप्ता १, , गौतमः पृच्छति-से किं तं अफसमाणगती ?' तत्-अथ का सा अस्पृशद्गतिः प्रज्ञता ? भगवानाह-'अफुसमाणगती-जणं एतेसिं चेव अफुसंताणं गती पवत्तइ सेतं अफुसमाणगती २१. अस्पृशद्गतिः-यत् खलु एतेषाश्चैव पूर्वोक्तानां परमाणुपुद्गलादि-अनन्तप्रदेशिकस्कन्धपर्यन्तानां परस्परम् अस्पृशताम्-स्पर्शमकुर्वतामेव गतिः प्रवर्तते सा एपा अस्पृशदगतिः प्रज्ञप्ता २१ गौतमः पृच्छति-'से किं तं उवसंपज्जमाणगती?' तत्-अब का सा उपसंपधमानगति प्रज्ञप्ता ? भगवानाह-'उवसंपज्जमाणगती-जंणं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंबितं वा प्ररूपणा की जाती है, गौतमस्वामी-हे भगवन् ! स्पृशद्गति किसे कहते हैं ? १२ भगवान्-हे गौतम ! परमाणुपुद्गल की, या द्विप्रदेशी, त्रिपदेशी, चतुःप्रदेशी पंचप्रदेशी, छहप्रदेशी, सातप्रदेशी, आठप्रदेशी, नवप्रदेशी, दशप्रदेशी, संख्यातप्रदेशी, असंख्यातप्रदेशी अथवा अनन्तप्रदेशी स्केधों की एक दूसरे को स्पर्श . करते हुए जो गति होती है, वह स्पृशद्गति कहलाती है। .. ... गौतमस्वामी-हे भगवान् ! अस्पृशद्गति किसे कहते हैं ? ... .: भगवान्-हे गौतम ! उन्हीं पूर्वोक्त परमाणुपुद्गल से लेकर अनन्तप्रदेशी स्कंधों की परस्पर स्पर्श किये विना ही गति होना अस्पृशद्गति कहलाती है। गौतमशमी-हे भगवान् ! उपसंपद्यमानगति किसे कहते हैं ? હવે ઉપગ્યુંકત સત્તર પ્રકારની વિહગતિના ઉદાહરણ સહિત વિશ૪ રૂપે પ્રરૂપણ ४२सय छ' 'શ્રી ગૌતમસ્વામી–હે ભગવન! સ્મશગતિ શેને કહે છે? ' ' श्री भगवान गौतम ! ५२मा पुगसनी, १२ विदेशी, विदेशी, यतः प्रदेशी, ५'य प्रशी, ७ प्रदेशी, सात प्रदेशी, 2418 प्रशी, न प्रदेशी, सयात प्रदेशा અસંખ્યાત પ્રદેશી, અથવા અનન્ત પ્રદેશી સ્કની એક બીજાને સ્પર્શ કરતા જે ગતિ थाय छ, ते स्पृश६ गति पाय छे. - श्री गौतमस्वामी-3 लगवन् ! अस्पृशति शेने ४३ ? - શ્રી ભગવાન હૈ ગૌતમ તેજ પૂર્વોક્ત પરમાણુ પુદ્ગલથી લઈને અનન્ત પ્રદેશી સ્કની પરસ્પર સ્પર્શ કર્યા સિવાય જ ગતિ થવી તે અસ્પૃશદુગતિ કહેવાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન! ઉપસં૫ઘમાન ગતિ શેને છે?

Loading...

Page Navigation
1 ... 871 872 873 874 875 876 877 878 879 880 881