Book Title: Pragnapanasutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 877
________________ प्रमेययोधिनी टीका पद १६ सू०७ सिद्धक्षेत्रोपातादिनिरूपणम् १९३५ छत्रच्छायां वा उपसम्पद्य-समाश्रित्य, गच्छति, सा एषा छायागतिः प्रज्ञप्ता ९, -गौतमः पृछति-'से किं तं छायाणुवायगती १० ?' तत्-अथ का सा छायानुपातगतिः प्रज्ञप्ता ? भगवानाह-छायाणुवायगती-जं गं पुरिसं छाया अणुगच्छई नो पुरिसे छायं अणुगच्छइ, से तं 'छाया णुवायगती १०' छायानुपातगति स्तावद्-यत् खलं पुरुषं छाया अनुगच्छति-अनु सरति नो तावत् पुरुषश्छायामनुगच्छति, सा एपा छायानुपातगतिः प्रज्ञप्ता १० ... गौतमः पृच्छति-से किं तं लेस्सागती ?', तत्-अथ का सा लेश्यागतिः प्रज्ञप्ता ? भगवानाह-'लेस्सागतो-जणं किण्हलेस्सा नौललेसं पाप ता रूवत्ताए ता वष्णताए ता गंधत्ताए ता,रसत्ताए ता फासत्ताए, मुज्जो भुज्जो परिणमई लेश्यागतिस्तावद्-यत्, खलु कृष्णले श्या नीललेश्यां प्राप्य तद्रपतया-नोललेश्यारूपतया, तदर्णतया-नीललेश्यावर्णतया, तद्गन्धतयानीललेश्यागन्धतया, तद्रसतया-नीललेश्यारसतया, तत्स्पर्शतया नीललेश्या स्पर्शतया भूयो भूयः-पौनः पुन्येन परिणमति एवं नीललेस्सा फाउलेस्सं पप्प ता रूवत्ताए जाव ता फासत्ताए परिणमई' एवम्-कृष्णलेश्यावत् नीललेश्या कापोतलेश्यां प्राप्य तद्रूपतया-कापोतलेश्यारूपतया यावद्-तवर्णतया तद्गन्धतया तद्रसतया तत्पर्शतया भूयो भूयः परिणमति 'वं काउलेस्सावि तेउलेस्सं तेउलेस्साचि पम्हलेस्सं, पम्हलेस्सावि मुक्कलेस्सं पप्प ता स्वचाए जाव परिणमइ से तं लेस्सागती ११' एवम्-कृष्णनीललेश्यावत् कापोतलेश्यापि तेजोलेश्यां तेजोलेश्यापि पद्मलेश्या, पद्मळेश्यापि शुक्ललेश्यां प्राप्य तद्रूपतया-तेजोलेश्यादिरूपतया गौतमस्वामी-छायानुपातगति क्या है ? - • भगवान्-छाया पुरुष का अनुसरण करके चलती है पुरुष छाया के अनुसार नहीं चलता, वह छायानुपातगति है। गौतमस्वामी-लेश्यागति किसे कहते हैं ? . -. भगवान् कृष्णलेश्या नीललेश्या के रूपमें परिणत होकर नीललेश्या के वर्ण, गंध, रस और स्पर्श रूप में पुनः पुनः परिणमन करती है, इसी प्रकार नीललेल्या कापोतलेश्या के वर्ण, गंध, रस और स्पर्श रूप में पुनः पुनः परिणत होती है, कापोतलेश्या तेजोलेश्या के रूप में तेजोलेश्या पद्मलेश्या के रूप में, पालेश्या શ્રી ગૌતમસ્વામી–ભગવાન ! છાયાનુપાતગતિ કેને કહેવાય છે? શ્રી ભગવાન-હે ગૌતમ! છાયા પુરૂષનું અનુકરણ કરીને ચાલે છે, પુરૂષ છાયાનું અનુસરણ કરી નથી ચાલતે, તે છાયાનુપાત ગતિ છે. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! વેશ્યાગતિ કોને કહે છે? શ્રી ભગવન- હે ગૌતમ ! કૃષ્ણ લેશ્યા ની વેશ્યાના રૂપમાં પરિણુત થઈને નીલ લેશ્યાને રંગ, ગ ધ રસ અને સ્પર્શ રૂપમાં પુનઃ પુનઃ પરિણમન કરે છે, એ જ પ્રકારે નીલ લેફ્સા કાપાત લેશ્યાના વર્ણ, ગંધ, રસ, અને રૂપમાં વાર વાર પરિણત થાય છે. કપિલેશ્યા તેજલેશ્યાના રૂપમાં તેજલેશ્યા પમલેશ્યાના રૂપમાં, પલ્મલેશ્યા શુકલેશ્યાના

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881